Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-106

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
यौ तौ कर्णश्च भीमश्च संप्रयुद्धौ महाबलौ ।
अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद्रणः ॥१॥
1. dhṛtarāṣṭra uvāca ,
yau tau karṇaśca bhīmaśca saṁprayuddhau mahābalau ,
arjunasya rathopānte kīdṛśaḥ so'bhavadraṇaḥ.
1. dhṛtarāṣṭraḥ uvāca yau tau karṇaḥ
ca bhīmaḥ ca sam-pra-yuddhau
mahā-balau arjunasya ratha-upānte
kīdṛśaḥ saḥ abhavat raṇaḥ
1. dhṛtarāṣṭraḥ uvāca: yau tau mahā-balau karṇaḥ ca bhīmaḥ ca arjunasya ratha-upānte sam-pra-yuddhau (āstām),
saḥ raṇaḥ kīdṛśaḥ abhavat?
1. Dhṛtarāṣṭra said: "When those two mighty warriors, Karṇa and Bhīma, were engaged in battle near Arjuna's chariot, what kind of combat did that become?"
पूर्वं हि निर्जितः कर्णो भीमसेनेन संयुगे ।
कथं भूयस्तु राधेयो भीममागान्महारथः ॥२॥
2. pūrvaṁ hi nirjitaḥ karṇo bhīmasenena saṁyuge ,
kathaṁ bhūyastu rādheyo bhīmamāgānmahārathaḥ.
2. pūrvaṃ hi nirjitaḥ karṇaḥ bhīmasenena saṃyuge
kathaṃ bhūyaḥ tu rādheyaḥ bhīmam āgāt mahārathaḥ
2. pūrvaṃ hi saṃyuge bhīmasenena karṇaḥ nirjitaḥ.
kathaṃ tu bhūyaḥ mahārathaḥ rādheyaḥ bhīmam āgāt?
2. Indeed, Karna had previously been defeated by Bhimasena in battle. How then did that great warrior, Radheya (Karna), again confront Bhima?
भीमो वा सूततनयं प्रत्युद्यातः कथं रणे ।
महारथसमाख्यातं पृथिव्यां प्रवरं रथम् ॥३॥
3. bhīmo vā sūtatanayaṁ pratyudyātaḥ kathaṁ raṇe ,
mahārathasamākhyātaṁ pṛthivyāṁ pravaraṁ ratham.
3. bhīmaḥ vā sūta-tanayam pratyudyātaḥ kathaṃ raṇe
mahāratha-samākhyātam pṛthivyām pravaram ratham
3. vā kathaṃ bhīmaḥ pṛthivyām mahāratha-samākhyātam
pravaram ratham sūta-tanayam raṇe pratyudyātaḥ?
3. Or how did Bhima confront the son of the charioteer (Karna) in battle, who is known on earth as a preeminent great warrior (mahāratha)?
भीष्मद्रोणावतिक्रम्य धर्मपुत्रो युधिष्ठिरः ।
नान्यतो भयमादत्त विना कर्णं धनुर्धरम् ॥४॥
4. bhīṣmadroṇāvatikramya dharmaputro yudhiṣṭhiraḥ ,
nānyato bhayamādatta vinā karṇaṁ dhanurdharam.
4. bhīṣma-droṇau atikramya dharma-putraḥ yudhiṣṭhiraḥ
na anyataḥ bhayam ādatta vinā karṇam dhanur-dharam
4. dharma-putraḥ yudhiṣṭhiraḥ bhīṣma-droṇau atikramya,
dhanur-dharam karṇam vinā,
anyataḥ bhayam na ādatta.
4. The son of Dharma (dharma), Yudhishthira, overlooking Bhishma and Drona, perceived no fear from any other source, except from Karna, the archer.
भयान्न शेते सततं चिन्तयन्वै महारथम् ।
तं कथं सूतपुत्रं हि भीमोऽयुध्यत संयुगे ॥५॥
5. bhayānna śete satataṁ cintayanvai mahāratham ,
taṁ kathaṁ sūtaputraṁ hi bhīmo'yudhyata saṁyuge.
5. bhayāt na śete satatam cintayan vai mahāratham
tam kathaṃ sūta-putram hi bhīmaḥ ayudhyata saṃyuge
5. bhayam cintayan vai satatam na śete.
tam sūta-putram mahāratham hi bhīmaḥ saṃyuge kathaṃ ayudhyata?
5. He (Yudhishthira) does not sleep peacefully, constantly thinking with fear of that great warrior (mahāratha). How then did Bhima indeed fight that son of the charioteer (Karna) in battle?
ब्रह्मण्यं वीर्यसंपन्नं समरेष्वनिवर्तिनम् ।
कथं कर्णं युधां श्रेष्ठं भीमोऽयुध्यत संयुगे ॥६॥
6. brahmaṇyaṁ vīryasaṁpannaṁ samareṣvanivartinam ,
kathaṁ karṇaṁ yudhāṁ śreṣṭhaṁ bhīmo'yudhyata saṁyuge.
6. brāhmaṇyam vīryasaṃpannam samareṣu anivartinam katham
karṇam yudhām śreṣṭham bhīmaḥ ayudhyata saṃyuge
6. katham bhīmaḥ yudhām śreṣṭham brāhmaṇyam vīryasaṃpannam
samareṣu anivartinam karṇam saṃyuge ayudhyata
6. How did Bhima fight Karna in combat, Karna who was the best among warriors, devoted to Brahmins, endowed with great valor, and never retreated in battles?
यौ तौ समीयतुर्वीरावर्जुनस्य रथं प्रति ।
कथं नु तावयुध्येतां सूतपुत्रवृकोदरौ ॥७॥
7. yau tau samīyaturvīrāvarjunasya rathaṁ prati ,
kathaṁ nu tāvayudhyetāṁ sūtaputravṛkodarau.
7. yau tau samīyatuḥ vīrau arjunasyam ratham prati
katham nu tau ayudhyetām sūtaputravṛkodarau
7. katham nu tau sūtaputravṛkodarau yau vīrau
arjunasyam ratham prati samīyatuḥ ayudhyetām
7. How indeed did those two heroes, the son of the charioteer (Karna) and Vrikodara (Bhima), fight when they came near Arjuna's chariot?
भ्रातृत्वं दर्शितं पूर्वं घृणी चापि स सूतजः ।
कथं भीमेन युयुधे कुन्त्या वाक्यमनुस्मरन् ॥८॥
8. bhrātṛtvaṁ darśitaṁ pūrvaṁ ghṛṇī cāpi sa sūtajaḥ ,
kathaṁ bhīmena yuyudhe kuntyā vākyamanusmaran.
8. bhrātṛtvam darśitam pūrvam ghṛṇī ca api saḥ sūtajāḥ
katham bhīmena yuyudhe kuntyāḥ vākyam anusmaran
8. katham saḥ sūtajāḥ pūrvam bhrātṛtvam darśitam api
ghṛṇī ca kuntyāḥ vākyam anusmaran bhīmena yuyudhe
8. How did that son of the charioteer (Karna), remembering Kunti's words, fight with Bhima, despite their brotherhood having been revealed previously and Karna himself being compassionate?
भीमो वा सूतपुत्रेण स्मरन्वैरं पुरा कृतम् ।
सोऽयुध्यत कथं वीरः कर्णेन सह संयुगे ॥९॥
9. bhīmo vā sūtaputreṇa smaranvairaṁ purā kṛtam ,
so'yudhyata kathaṁ vīraḥ karṇena saha saṁyuge.
9. bhīmaḥ vā sūtaputreṇa smaran vairam purā kṛtam
saḥ ayudhyata katham vīraḥ karṇena saha saṃyuge
9. katham saḥ vīraḥ bhīmaḥ vā sūtaputreṇa vairam
purā kṛtam smaran karṇena saha saṃyuge ayudhyata
9. How did that hero (Bhima), remembering the enmity previously caused either by himself or by the son of the charioteer (Karna), fight with Karna in battle?
आशास्ते च सदा सूत पुत्रो दुर्योधनो मम ।
कर्णो जेष्यति संग्रामे सहितान्पाण्डवानिति ॥१०॥
10. āśāste ca sadā sūta putro duryodhano mama ,
karṇo jeṣyati saṁgrāme sahitānpāṇḍavāniti.
10. āśāste ca sadā sūta putraḥ duryodhanaḥ mama
karṇaḥ jeṣyati saṃgrāme sahitān pāṇḍavān iti
10. sūta mama putraḥ duryodhanaḥ ca sadā āśāste
karṇaḥ saṃgrāme sahitān pāṇḍavān jeṣyati iti
10. O charioteer, my son Duryodhana always hopes that Karṇa will conquer the united Pāṇḍavas in battle.
जयाशा यत्र मन्दस्य पुत्रस्य मम संयुगे ।
स कथं भीमकर्माणं भीमसेनमयुध्यत ॥११॥
11. jayāśā yatra mandasya putrasya mama saṁyuge ,
sa kathaṁ bhīmakarmāṇaṁ bhīmasenamayudhyata.
11. jayāśā yatra mandasya putrasya mama saṃyuge
saḥ katham bhīmakarmāṇam bhīmasenam ayudhyata
11. yatra saṃyuge mama mandasya putrasya jayāśā (āsīt),
saḥ bhīmakarmāṇam bhīmasenam katham ayudhyata
11. Where my foolish son's hope of victory (jayāśā) lay in battle, how could he (Karṇa) have fought Bhīmasena, who performs formidable deeds?
यं समाश्रित्य पुत्रैर्मे कृतं वैरं महारथैः ।
तं सूततनयं तात कथं भीमो ह्ययोधयत् ॥१२॥
12. yaṁ samāśritya putrairme kṛtaṁ vairaṁ mahārathaiḥ ,
taṁ sūtatanayaṁ tāta kathaṁ bhīmo hyayodhayat.
12. yam samāśritya putraiḥ me kṛtam vairam mahārathaiḥ
tam sūta-tanayam tāta katham bhīmaḥ hi ayodhayat
12. tāta,
katham hi bhīmaḥ tam sūta-tanayam ayudhayat,
yam (puruṣam) me putraiḥ mahārathaiḥ samāśritya vairam kṛtam (āsīt)
12. O dear Saṃjaya, how indeed did Bhīma fight that son of the charioteer (sūta-tanaya), upon whom my sons, the great charioteers, had relied when they brought about this enmity?
अनेकान्विप्रकारांश्च सूतपुत्रसमुद्भवान् ।
स्मरमाणः कथं भीमो युयुधे सूतसूनुना ॥१३॥
13. anekānviprakārāṁśca sūtaputrasamudbhavān ,
smaramāṇaḥ kathaṁ bhīmo yuyudhe sūtasūnunā.
13. anekān viprakārān ca sūtaputrasamudbhavān
smaramāṇaḥ katham bhīmaḥ yuyudhe sūtasūnunā
13. bhīmaḥ anekān sūtaputrasamudbhavān viprakārān
ca smaramāṇaḥ katham sūtasūnunā yuyudhe
13. And how could Bhīma have fought with the son of the charioteer (sūtasūnu) while remembering the many offenses caused by that very son of the charioteer (sūtaputra)?
योऽजयत्पृथिवीं सर्वां रथेनैकेन वीर्यवान् ।
तं सूततनयं युद्धे कथं भीमो ह्ययोधयत् ॥१४॥
14. yo'jayatpṛthivīṁ sarvāṁ rathenaikena vīryavān ,
taṁ sūtatanayaṁ yuddhe kathaṁ bhīmo hyayodhayat.
14. yaḥ ajayat pṛthivīm sarvām rathena ekena vīryavān
tam sūta-tanayam yuddhe katham bhīmaḥ hi ayodhayat
14. vīryavān yaḥ ekena rathena sarvām pṛthivīm ajayat
tam sūta-tanayam bhīmaḥ yuddhe katham hi ayodhayat
14. How indeed did Bhima fight that son of a charioteer in battle, he who, mighty, conquered the entire earth with a single chariot?
यो जातः कुण्डलाभ्यां च कवचेन सहैव च ।
तं सूतपुत्रं समरे भीमः कथमयोधयत् ॥१५॥
15. yo jātaḥ kuṇḍalābhyāṁ ca kavacena sahaiva ca ,
taṁ sūtaputraṁ samare bhīmaḥ kathamayodhayat.
15. yaḥ jātaḥ kuṇḍalābhyām ca kavacena saha eva ca
tam sūta-putram samare bhīmaḥ katham ayodhayat
15. yaḥ ca kuṇḍalābhyām ca kavacena saha eva jātaḥ
tam sūta-putram bhīmaḥ samare katham ayodhayat
15. How did Bhima fight that son of a charioteer in battle, he who was born with earrings and also with armor?
यथा तयोर्युद्धमभूद्यश्चासीद्विजयी तयोः ।
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि संजय ॥१६॥
16. yathā tayoryuddhamabhūdyaścāsīdvijayī tayoḥ ,
tanmamācakṣva tattvena kuśalo hyasi saṁjaya.
16. yathā tayoḥ yuddham abhūt yaḥ ca āsīt vijayī tayoḥ
tat mama ācakṣva tattvena kuśalaḥ hi asi saṃjaya
16. saṃjaya kuśalaḥ hi asi yathā tayoḥ yuddham abhūt
ca yaḥ vijayī tayoḥ āsīt tat tattvena mama ācakṣva
16. O Saṃjaya, you are indeed skilled; relate to me truthfully how the battle between those two happened and who among them was victorious.
संजय उवाच ।
भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम् ।
इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनंजयौ ॥१७॥
17. saṁjaya uvāca ,
bhīmasenastu rādheyamutsṛjya rathināṁ varam ,
iyeṣa gantuṁ yatrāstāṁ vīrau kṛṣṇadhanaṁjayau.
17. saṃjaya uvāca bhīmasenaḥ tu rādheyam utsṛjya rathinām
varam iyeṣa gantum yatra āstām vīrau kṛṣṇa-dhanañjayau
17. saṃjaya uvāca tu bhīmasenaḥ rathinām varam rādheyam
utsṛjya yatra vīrau kṛṣṇa-dhanañjayau āstām gantum iyeṣa
17. Saṃjaya said: But Bhimasena, abandoning Rādhā's son (Karṇa), who was the best of charioteers, desired to go where the two heroes, Kṛṣṇa and Arjuna, were.
तं प्रयान्तमभिद्रुत्य राधेयः कङ्कपत्रिभिः ।
अभ्यवर्षन्महाराज मेघो वृष्ट्येव पर्वतम् ॥१८॥
18. taṁ prayāntamabhidrutya rādheyaḥ kaṅkapatribhiḥ ,
abhyavarṣanmahārāja megho vṛṣṭyeva parvatam.
18. tam prayāntam abhidrutya rādheyaḥ kaṅkapatribhiḥ
abhyavarṣat mahārāja meghaḥ vṛṣṭyā iva parvatam
18. mahārāja rādheyaḥ prayāntam tam abhidrutya
kaṅkapatribhiḥ abhyavarṣat meghaḥ vṛṣṭyā parvatam iva
18. O great king, Karna (rādheyaḥ), having rushed towards him as he was advancing, showered him with arrows feathered with heron feathers, just as a cloud showers a mountain with rain.
फुल्लता पङ्कजेनेव वक्त्रेणाभ्युत्स्मयन्बली ।
आजुहाव रणे यान्तं भीममाधिरथिस्तदा ॥१९॥
19. phullatā paṅkajeneva vaktreṇābhyutsmayanbalī ,
ājuhāva raṇe yāntaṁ bhīmamādhirathistadā.
19. phullatā paṅkajena iva vaktreṇa abhyutsmayan
balī ājuhāva raṇe yāntam bhīmam ādhirathiḥ tadā
19. tadā balī ādhirathiḥ phullatā paṅkajena iva
vaktreṇa abhyutsmayan raṇe yāntam bhīmam ājuhāva
19. Then, the powerful Karna (ādhīrathiḥ), with a face blooming like a lotus, smiled and challenged Bhima (bhīmam) who was advancing in battle.
भीमसेनस्तदाह्वानं कर्णान्नामर्षयद्युधि ।
अर्धमण्डलमावृत्य सूतपुत्रमयोधयत् ॥२०॥
20. bhīmasenastadāhvānaṁ karṇānnāmarṣayadyudhi ,
ardhamaṇḍalamāvṛtya sūtaputramayodhayat.
20. bhīmasenaḥ tadā āhvānam karṇāt na amarṣayat
yudhi ardhamanḍalam āvṛtya sūtaputram ayodhayat
20. yudhi karṇāt tadā āhvānam bhīmasenaḥ na amarṣayat
ardhamanḍalam āvṛtya sūtaputram ayodhayat
20. Bhimasena (bhīmasenaḥ) did not tolerate that challenge from Karna (karṇāt) in battle. He formed a half-circle and fought the son of a charioteer (sūtaputra).
अवक्रगामिभिर्बाणैरभ्यवर्षन्महायसैः ।
द्वैरथे दंशितं यत्तं सर्वशस्त्रभृतां वरम् ॥२१॥
21. avakragāmibhirbāṇairabhyavarṣanmahāyasaiḥ ,
dvairathe daṁśitaṁ yattaṁ sarvaśastrabhṛtāṁ varam.
21. avakragāmibhiḥ bāṇaiḥ abhyavarṣat mahāyasaiḥ
dvairathe daṃśitam yattam sarvaśastrabṛtām varam
21. dvairathe daṃśitam yattam sarvaśastrabṛtām varam
avakragāmibhiḥ mahāyasaiḥ bāṇaiḥ abhyavarṣat
21. (Bhimasena) showered (Karna) with unswerving, mighty, steel-pointed arrows in that single combat, (Karna who was) armored and ready, the best among all weapon-bearers.
विधित्सुः कलहस्यान्तं जिघांसुः कर्णमक्षिणोत् ।
तं च हत्वेतरान्सर्वान्हन्तुकामो महाबलः ॥२२॥
22. vidhitsuḥ kalahasyāntaṁ jighāṁsuḥ karṇamakṣiṇot ,
taṁ ca hatvetarānsarvānhantukāmo mahābalaḥ.
22. vidhitsuḥ kalahasya antam jighāṃsuḥ karṇam akṣiṇot
tam ca hatvā itarān sarvān hantukāmaḥ mahābalaḥ
22. Desiring to bring an end to the conflict and wishing to kill Karna, the immensely powerful one indeed killed him. And having slain him, he then wished to kill all the other warriors.
तस्मै प्रासृजदुग्राणि विविधानि परंतपः ।
अमर्षी पाण्डवः क्रुद्धः शरवर्षाणि मारिष ॥२३॥
23. tasmai prāsṛjadugrāṇi vividhāni paraṁtapaḥ ,
amarṣī pāṇḍavaḥ kruddhaḥ śaravarṣāṇi māriṣa.
23. tasmai prāsṛjat ugrāṇi vividhāni paraṃtapaḥ
amarṣī pāṇḍavaḥ kruddhaḥ śaravarṣāṇi māriṣa
23. O respected one, the enraged Pandava, the tormentor of foes, being wrathful, unleashed upon him (Karna) various fierce showers of arrows.
तस्य तानीषुवर्षाणि मत्तद्विरदगामिनः ।
सूतपुत्रोऽस्त्रमायाभिरग्रसत्सुमहायशाः ॥२४॥
24. tasya tānīṣuvarṣāṇi mattadviradagāminaḥ ,
sūtaputro'stramāyābhiragrasatsumahāyaśāḥ.
24. tasya tāni iṣuvarṣāṇi mattadviradagāminaḥ
sūtaputraḥ astramāyābhiḥ agrasat sumahāyaśāḥ
24. The highly renowned son of a charioteer (Karna) swallowed those showers of arrows of his (Arjuna), who moved like a maddened elephant, by means of his weapon-illusions (māyā).
स यथावन्महाराज विद्यया वै सुपूजितः ।
आचार्यवन्महेष्वासः कर्णः पर्यचरद्रणे ॥२५॥
25. sa yathāvanmahārāja vidyayā vai supūjitaḥ ,
ācāryavanmaheṣvāsaḥ karṇaḥ paryacaradraṇe.
25. saḥ yathāvat mahārāja vidyayā vai supūjitaḥ
ācāryavat maheṣvāsaḥ karṇaḥ paryacarat raṇe
25. O great king, that Karna, the mighty bowman, truly well-versed in his knowledge and like one who honors his teacher (guru) (or having the skill of a guru), conducted himself skillfully in battle.
संरम्भेण तु युध्यन्तं भीमसेनं स्मयन्निव ।
अभ्यपद्यत राधेयस्तममर्षी वृकोदरम् ॥२६॥
26. saṁrambheṇa tu yudhyantaṁ bhīmasenaṁ smayanniva ,
abhyapadyata rādheyastamamarṣī vṛkodaram.
26. saṃrambheṇa tu yudhyantam bhīmasenam smayan
iva abhyapadyata rādheyaḥ tam amarṣī vṛkodaram
26. tu rādheyaḥ smayan iva saṃrambheṇa yudhyantam
tam amarṣī vṛkodaram bhīmasenam abhyapadyata
26. Indeed, Karna (Radheya), as if smiling, attacked that Bhimasena (Vrikodara) who was fighting with great fury and who was himself enraged.
तन्नामृष्यत कौन्तेयः कर्णस्य स्मितमाहवे ।
युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः ॥२७॥
27. tannāmṛṣyata kaunteyaḥ karṇasya smitamāhave ,
yudhyamāneṣu vīreṣu paśyatsu ca samantataḥ.
27. tat na amṛṣyata kaunteyaḥ karṇasya smitam āhave
yudhyamāneṣu vīreṣu paśyatsu ca samantataḥ
27. kaunteyaḥ āhave yudhyamāneṣu samantataḥ paśyatsu
ca vīreṣu karṇasya tat smitam na amṛṣyata
27. Bhimasena (Kaunteya) did not tolerate that smile of Karna in the battle, especially with heroes fighting and watching on all sides.
तं भीमसेनः संप्राप्तं वत्सदन्तैः स्तनान्तरे ।
विव्याध बलवान्क्रुद्धस्तोत्त्रैरिव महाद्विपम् ॥२८॥
28. taṁ bhīmasenaḥ saṁprāptaṁ vatsadantaiḥ stanāntare ,
vivyādha balavānkruddhastottrairiva mahādvipam.
28. tam bhīmasenaḥ samprāptam vatsadantaiḥ stanāntare
vivyādha balavān kruddhaḥ totraiḥ iva mahādvipam
28. balavān kruddhaḥ bhīmasenaḥ samprāptam tam stanāntare
vatsadantaiḥ totraiḥ mahādvipam iva vivyādha
28. The mighty and enraged Bhimasena pierced him (Karna), who had approached, in the chest with his arrows (like calf's teeth), just as one would pierce a great elephant with goads.
सूतं तु सूतपुत्रस्य सुपुङ्खैर्निशितैः शरैः ।
सुमुक्तैश्चित्रवर्माणं निर्बिभेद त्रिसप्तभिः ॥२९॥
29. sūtaṁ tu sūtaputrasya supuṅkhairniśitaiḥ śaraiḥ ,
sumuktaiścitravarmāṇaṁ nirbibheda trisaptabhiḥ.
29. sūtam tu sūtaputrasya supuṅkhaiḥ niśitaiḥ śaraiḥ
sumuktaiḥ ca citravarmāṇam nirbibheda trisaptabhiḥ
29. tu sūtaputrasya sūtam citravarmāṇam supuṅkhaiḥ
niśitaiḥ sumuktaiḥ ca trisaptabhiḥ śaraiḥ nirbibheda
29. And with twenty-one (truly) well-feathered, sharp, and well-released arrows, he (Bhimasena) pierced Citravarman, the charioteer of Karna (Sutaputra).
कर्णो जाम्बूनदैर्जालैः संछन्नान्वातरंहसः ।
विव्याध तुरगान्वीरः पञ्चभिः पञ्चभिः शरैः ॥३०॥
30. karṇo jāmbūnadairjālaiḥ saṁchannānvātaraṁhasaḥ ,
vivyādha turagānvīraḥ pañcabhiḥ pañcabhiḥ śaraiḥ.
30. karṇaḥ jāmbūnādaiḥ jālaiḥ saṃchannān vātarāṃhasaḥ
vivyādha turagān vīraḥ pañcabhiḥ pañcabhiḥ śaraiḥ
30. vīraḥ karṇaḥ jāmbūnādaiḥ jālaiḥ saṃchannān vātarāṃhasaḥ
turagān pañcabhiḥ pañcabhiḥ śaraiḥ vivyādha
30. The hero Karna pierced the wind-swift horses, which were enveloped in golden nets, with five arrows each.
ततो बाणमयं जालं भीमसेनरथं प्रति ।
कर्णेन विहितं राजन्निमेषार्धाददृश्यत ॥३१॥
31. tato bāṇamayaṁ jālaṁ bhīmasenarathaṁ prati ,
karṇena vihitaṁ rājannimeṣārdhādadṛśyata.
31. tataḥ bāṇamayam jālam bhīmasenaratham prati
karṇena vihitam rājan nimeṣārdhāt adṛśyata
31. rājan tataḥ karṇena bhīmasenaratham prati
vihitam bāṇamayam jālam nimeṣārdhāt adṛśyata
31. Then, O King, a net of arrows, made by Karna and directed towards Bhimasena's chariot, became visible in half a moment.
सरथः सध्वजस्तत्र ससूतः पाण्डवस्तदा ।
प्राच्छाद्यत महाराज कर्णचापच्युतैः शरैः ॥३२॥
32. sarathaḥ sadhvajastatra sasūtaḥ pāṇḍavastadā ,
prācchādyata mahārāja karṇacāpacyutaiḥ śaraiḥ.
32. sarathaḥ sadhvajaḥ tatra sasūtaḥ pāṇḍavaḥ tadā
prācchādyata mahārāja karṇacāpacyutaiḥ śaraiḥ
32. mahārāja tadā tatra sarathaḥ sadhvajaḥ sasūtaḥ
pāṇḍavaḥ karṇacāpacyutaiḥ śaraiḥ prācchādyata
32. Then, O Great King, the Pandava, along with his chariot, banner, and charioteer, was completely enveloped by arrows released from Karna's bow.
तस्य कर्णश्चतुःषष्ट्या व्यधमत्कवचं दृढम् ।
क्रुद्धश्चाप्यहनत्पार्श्वे नाराचैर्मर्मभेदिभिः ॥३३॥
33. tasya karṇaścatuḥṣaṣṭyā vyadhamatkavacaṁ dṛḍham ,
kruddhaścāpyahanatpārśve nārācairmarmabhedibhiḥ.
33. tasya karṇaḥ catuḥṣaṣṭyā vyadhamat kavacam dṛḍham
kruddhaḥ ca api ahanat pārśve nārācaiḥ marmabhedibhiḥ
33. kruddhaḥ karṇaḥ tasya dṛḍham kavacam catuḥṣaṣṭyā (śaraiḥ)
vyadhamat ca api marmabhedibhiḥ nārācaiḥ pārśve ahanat
33. Karna shattered his firm armor with sixty-four (arrows), and, enraged, he also struck his side with vital-spot-piercing iron arrows.
ततोऽचिन्त्य महावेगान्कर्णकार्मुकनिःसृतान् ।
समाश्लिष्यदसंभ्रान्तः सूतपुत्रं वृकोदरः ॥३४॥
34. tato'cintya mahāvegānkarṇakārmukaniḥsṛtān ,
samāśliṣyadasaṁbhrāntaḥ sūtaputraṁ vṛkodaraḥ.
34. tataḥ acintya mahāvegān karṇakārmukaniḥsṛtān
samāśliṣyat asaṃbhrāntaḥ sūtaputram vṛkodaraḥ
34. tataḥ asaṃbhrāntaḥ vṛkodaraḥ sūtaputram
karṇakārmukaniḥsṛtān acintya mahāvegān samāśliṣyat
34. Then, the undismayed Vrikodara (Bhima) faced Karna, the son of the charioteer, enduring the inconceivably swift arrows that shot forth from Karna's bow.
स कर्णचापप्रभवानिषूनाशीविषोपमान् ।
बिभ्रद्भीमो महाराज न जगाम व्यथां रणे ॥३५॥
35. sa karṇacāpaprabhavāniṣūnāśīviṣopamān ,
bibhradbhīmo mahārāja na jagāma vyathāṁ raṇe.
35. saḥ karṇacāpaprabhavān iṣūn āśīviṣopamān
bibhrat bhīmaḥ mahārāja na jagāma vyathām raṇe
35. mahārāja saḥ bhīmaḥ karṇacāpaprabhavān āśīviṣopamān
iṣūn bibhrat api raṇe vyathām na jagāma
35. O great king, though he (Bhima) was enduring arrows originating from Karna's bow, which were like venomous snakes, he did not experience distress in battle.
ततो द्वात्रिंशता भल्लैर्निशितैस्तिग्मतेजनैः ।
विव्याध समरे कर्णं भीमसेनः प्रतापवान् ॥३६॥
36. tato dvātriṁśatā bhallairniśitaistigmatejanaiḥ ,
vivyādha samare karṇaṁ bhīmasenaḥ pratāpavān.
36. tataḥ dvātriṃśatā bhallaiḥ niśitaiḥ tigmatejanaiḥ
vivyādha samare karṇam bhīmasenaḥ pratāpavān
36. tataḥ pratāpavān bhīmasenaḥ samare dvātriṃśatā
niśitaiḥ tigmatejanaiḥ bhallaiḥ karṇam vivyādha
36. Then, the powerful Bhimasena (Bhima) struck Karna in battle with thirty-two sharp, keen-pointed arrows.
अयत्नेनैव तं कर्णः शरैरुप समाकिरत् ।
भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम् ॥३७॥
37. ayatnenaiva taṁ karṇaḥ śarairupa samākirat ,
bhīmasenaṁ mahābāhuṁ saindhavasya vadhaiṣiṇam.
37. ayatnena eva tam karṇaḥ śaraiḥ upa samākirat
bhīmasenam mahābāhum saindhavasya vadheṣiṇam
37. karṇaḥ ayatnena eva śaraiḥ tam mahābāhum
saindhavasya vadheṣiṇam bhīmasenam upa samākirat
37. Karna, effortlessly indeed, showered him (Bhimasena), the mighty-armed and one who desired the death of the king of Sindhu (Jayadratha), with arrows.
मृदुपूर्वं च राधेयो भीममाजावयोधयत् ।
क्रोधपूर्वं तथा भीमः पूर्ववैरमनुस्मरन् ॥३८॥
38. mṛdupūrvaṁ ca rādheyo bhīmamājāvayodhayat ,
krodhapūrvaṁ tathā bhīmaḥ pūrvavairamanusmaran.
38. mṛdupūrvaṃ ca rādheyaḥ bhīmam ājau ayodhayat
krodhapūrvaṃ tathā bhīmaḥ pūrvavairam anusmaran
38. rādheyaḥ ājau bhīmam mṛdupūrvaṃ ca ayodhayat
tathā bhīmaḥ pūrvavairam anusmaran krodhapūrvaṃ
38. Karna fought Bhima in battle, gently at first. But then, Bhima, remembering their past hostility, fought back with anger.
तं भीमसेनो नामृष्यदवमानममर्षणः ।
स तस्मै व्यसृजत्तूर्णं शरवर्षममित्रजित् ॥३९॥
39. taṁ bhīmaseno nāmṛṣyadavamānamamarṣaṇaḥ ,
sa tasmai vyasṛjattūrṇaṁ śaravarṣamamitrajit.
39. tam bhīmasenaḥ na amṛṣyat avamānam amarṣaṇaḥ
saḥ tasmai vyasṛjat tūrṇam śaravarṣam amitrajit
39. amarṣaṇaḥ bhīmasenaḥ tam avamānam na amṛṣyat
saḥ amitrajit tasmai tūrṇam śaravarṣam vyasṛjat
39. Bhimasena, unable to tolerate such disrespect, did not endure him. That conqueror of enemies quickly discharged a shower of arrows at him.
ते शराः प्रेषिता राजन्भीमसेनेन संयुगे ।
निपेतुः सर्वतो भीमाः कूजन्त इव पक्षिणः ॥४०॥
40. te śarāḥ preṣitā rājanbhīmasenena saṁyuge ,
nipetuḥ sarvato bhīmāḥ kūjanta iva pakṣiṇaḥ.
40. te śarāḥ preṣitāḥ rājan bhīmasenena saṃyuge
nipetuḥ sarvataḥ bhīmāḥ kūjantaḥ iva pakṣiṇaḥ
40. rājan संयुगे bhīmasenena preṣitāḥ te bhīmāḥ
śarāḥ kūjantaḥ iva pakṣiṇaḥ sarvataḥ nipetuḥ
40. O King, those dreadful arrows, launched by Bhimasena in battle, fell from all directions, whizzing like birds.
हेमपुङ्खा महाराज भीमसेनधनुश्च्युताः ।
अभ्यद्रवंस्ते राधेयं वृकाः क्षुद्रमृगं यथा ॥४१॥
41. hemapuṅkhā mahārāja bhīmasenadhanuścyutāḥ ,
abhyadravaṁste rādheyaṁ vṛkāḥ kṣudramṛgaṁ yathā.
41. hemapuṅkhāḥ mahārāja bhīmasenadhanus cyutāḥ
abhyadravan te rādheyam vṛkāḥ kṣudramṛgam yathā
41. mahārāja bhīmasenadhanus cyutāḥ hemapuṅkhāḥ te
rādheyam abhyadravan yathā vṛkāḥ kṣudramṛgam
41. O great king, those golden-shafted arrows, released from Bhimasena's bow, assailed Karna just as wolves attack a small deer.
कर्णस्तु रथिनां श्रेष्ठश्छाद्यमानः समन्ततः ।
राजन्व्यसृजदुग्राणि शरवर्षाणि संयुगे ॥४२॥
42. karṇastu rathināṁ śreṣṭhaśchādyamānaḥ samantataḥ ,
rājanvyasṛjadugrāṇi śaravarṣāṇi saṁyuge.
42. कर्णः तु रथिनाम् श्रेष्ठः छाद्यमानः समन्ततः
राजन् व्यसृजत् उग्राणि शरवर्षाणि संयुगे
42. राजन् तु कर्णः रथिनाम् श्रेष्ठः समन्ततः
छाद्यमानः उग्राणि शरवर्षाणि व्यसृजत् संयुगे
42. O King, even though Karna, the foremost among charioteers, was being overwhelmed from all sides, he unleashed fierce showers of arrows in battle.
तस्य तानशनिप्रख्यानिषून्समरशोभिनः ।
चिच्छेद बहुभिर्भल्लैरसंप्राप्तान्वृकोदरः ॥४३॥
43. tasya tānaśaniprakhyāniṣūnsamaraśobhinaḥ ,
ciccheda bahubhirbhallairasaṁprāptānvṛkodaraḥ.
43. तस्य तान् अशनिप्रख्यान् इषून् समरशोभिनः
चिच्छेद बहुभिः भल्लैः असंप्राप्तान् वृकोदरः
43. वृकोदरः बहुभिः भल्लैः तस्य समरशोभिनः
अशनिप्रख्यान् असंप्राप्तान् तान् इषून् चिच्छेद
43. Vrikodara, that is Bhima, with many broad-headed arrows, intercepted and severed those arrows of Karna - arrows that were magnificent in battle and resembled thunderbolts - before they could even reach him.
पुनश्च शरवर्षेण छादयामास भारत ।
कर्णो वैकर्तनो युद्धे भीमसेनं महारथम् ॥४४॥
44. punaśca śaravarṣeṇa chādayāmāsa bhārata ,
karṇo vaikartano yuddhe bhīmasenaṁ mahāratham.
44. पुनः च शरवर्षेण छादयामास भारत कर्णः
वैकर्तनः युद्धे भीमसेनम् महारथम्
44. भारत,
पुनः च युद्धे वैकर्तनः कर्णः शरवर्षेण महारथम् भीमसेनम् छादयामास
44. O descendant of Bharata, in that battle, Karna, the son of the Sun-god (Vikartana), again overwhelmed the great charioteer Bhimasena with a shower of arrows.
तत्र भारत भीमं तु दृष्टवन्तः स्म सायकैः ।
समाचिततनुं संख्ये श्वाविधं शललैरिव ॥४५॥
45. tatra bhārata bhīmaṁ tu dṛṣṭavantaḥ sma sāyakaiḥ ,
samācitatanuṁ saṁkhye śvāvidhaṁ śalalairiva.
45. तत्र भारत भीमम् तु दृष्टवन्तः स्म सायकैः
समाचिततनुम् संख्ये श्वाविधम् शललैः इव
45. भारत,
तत्र संख्ये भीमम् तु सायकैः समाचिततनुम् शललैः श्वाविधम् इव दृष्टवन्तः स्म
45. O descendant of Bharata, in that battle, we saw Bhima - his body completely covered with arrows, just like a porcupine bristling with its quills.
हेमपुङ्खाञ्शिलाधौतान्कर्णचापच्युताञ्शरान् ।
दधार समरे वीरः स्वरश्मीनिव भास्करः ॥४६॥
46. hemapuṅkhāñśilādhautānkarṇacāpacyutāñśarān ,
dadhāra samare vīraḥ svaraśmīniva bhāskaraḥ.
46. hemapuṅkhān śilādhautān karṇacāpacyutān śarān
dadhāra samare vīraḥ svaraśmīn iva bhāskaraḥ
46. vīraḥ samare karṇacāpacyutān hemapuṅkhān
śilādhautān śarān dadhāra bhāskaraḥ iva svaraśmīn
46. In battle, the hero (Karṇa) bore the arrows - gold-tipped, polished on stone, and released from his bow - just as the sun bears its own rays.
रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यरोचत ।
तपनीयनिभैः पुष्पैः पलाश इव कानने ॥४७॥
47. rudhirokṣitasarvāṅgo bhīmaseno vyarocata ,
tapanīyanibhaiḥ puṣpaiḥ palāśa iva kānane.
47. rudhirokṣitasarvāṅgaḥ bhīmasenaḥ vyarocata
tapanīyanibhaiḥ puṣpaiḥ palāśaḥ iva kānane
47. rudhirokṣitasarvāṅgaḥ bhīmasenaḥ kānane
tapanīyanibhaiḥ puṣpaiḥ palāśaḥ iva vyarocata
47. Bhīmasena, whose entire body was drenched with blood, shone like a palāśa tree in a forest adorned with gold-like flowers.
तत्तु भीमो महाराज कर्णस्य चरितं रणे ।
नामृष्यत महेष्वासः क्रोधादुद्वृत्य चक्षुषी ॥४८॥
48. tattu bhīmo mahārāja karṇasya caritaṁ raṇe ,
nāmṛṣyata maheṣvāsaḥ krodhādudvṛtya cakṣuṣī.
48. tat tu bhīmaḥ mahārāja karṇasya caritaṃ raṇe
na amṛṣyata maheṣvāsaḥ krodhāt udvṛtya cakṣuṣī
48. mahārāja tu maheṣvāsaḥ bhīmaḥ raṇe karṇasya
tat caritaṃ na amṛṣyata krodhāt cakṣuṣī udvṛtya
48. But, O great king, the great archer Bhīma could not tolerate that deed of Karṇa in battle, rolling his eyes wide in anger.
स कर्णं पञ्चविंशत्या नाराचानां समार्पयत् ।
महीधरमिव श्वेतं गूढपादैर्विषोल्बणैः ॥४९॥
49. sa karṇaṁ pañcaviṁśatyā nārācānāṁ samārpayat ,
mahīdharamiva śvetaṁ gūḍhapādairviṣolbaṇaiḥ.
49. saḥ karṇaṃ pañcaviṃśatyā nārācānāṃ samārpayat
mahīdharam iva śvetaṃ gūḍhapādaiḥ viṣolbaṇaiḥ
49. saḥ pañcaviṃśatyā nārācānāṃ karṇaṃ samārpayat
śvetaṃ mahīdharam iva gūḍhapādaiḥ viṣolbaṇaiḥ
49. He struck Karṇa with twenty-five iron arrows, just as one would strike a white mountain with exceedingly venomous serpents possessing hidden feet.
तं विव्याध पुनर्भीमः षड्भिरष्टाभिरेव च ।
मर्मस्वमरविक्रान्तः सूतपुत्रं महारणे ॥५०॥
50. taṁ vivyādha punarbhīmaḥ ṣaḍbhiraṣṭābhireva ca ,
marmasvamaravikrāntaḥ sūtaputraṁ mahāraṇe.
50. tam vivyādha punar bhīmaḥ ṣaḍbhiḥ aṣṭābhiḥ eva
ca marmasu amaravikrāntaḥ sūtaputram mahāraṇe
50. amaravikrāntaḥ bhīmaḥ punar mahāraṇe sūtaputram
ṣaḍbhiḥ aṣṭābhiḥ ca eva marmasu tam vivyādha
50. Bhima, valorous like a god, once again pierced the son of Suta (Karna) in the great battle, striking his vital spots with six, and then eight, arrows.
ततः कर्णस्य संक्रुद्धो भीमसेनः प्रतापवान् ।
चिच्छेद कार्मुकं तूर्णं सर्वोपकरणानि च ॥५१॥
51. tataḥ karṇasya saṁkruddho bhīmasenaḥ pratāpavān ,
ciccheda kārmukaṁ tūrṇaṁ sarvopakaraṇāni ca.
51. tataḥ karṇasya saṃkruddhaḥ bhīmasenaḥ pratāpavān
ciccheda kārmukam tūrṇam sarvopakaraṇāni ca
51. tataḥ saṃkruddhaḥ pratāpavān bhīmasenaḥ karṇasya
kārmukam sarvopakaraṇāni ca tūrṇam ciccheda
51. Then, the powerful Bhimasena, greatly enraged at Karna, quickly cut his bow and all his equipment.
जघान चतुरश्चाश्वान्सूतं च त्वरितः शरैः ।
नाराचैरर्करश्म्याभैः कर्णं विव्याध चोरसि ॥५२॥
52. jaghāna caturaścāśvānsūtaṁ ca tvaritaḥ śaraiḥ ,
nārācairarkaraśmyābhaiḥ karṇaṁ vivyādha corasi.
52. jaghāna caturaḥ ca aśvān sūtam ca tvaritaḥ śaraiḥ
nārācaiḥ arkaramyābhāiḥ karṇam vivyādha ca urasi
52. tvaritaḥ śaraiḥ caturaḥ aśvān sūtam ca jaghāna
arkaramyābhāiḥ nārācaiḥ karṇam urasi ca vivyādha
52. Quickly, with arrows, he struck down the four horses and the charioteer. With iron arrows that shone like sunbeams, he also pierced Karna in the chest.
ते जग्मुर्धरणीं सर्वे कर्णं निर्भिद्य मारिष ।
यथा हि जलदं भित्त्वा राजन्सूर्यस्य रश्मयः ॥५३॥
53. te jagmurdharaṇīṁ sarve karṇaṁ nirbhidya māriṣa ,
yathā hi jaladaṁ bhittvā rājansūryasya raśmayaḥ.
53. te jagmuḥ dharaṇīm sarve karṇam nirbhidya māriṣa
yathā hi jaladam bhittvā rājan sūryasya raśmayaḥ
53. māriṣa rājan! yathā hi sūryasya raśmayaḥ jaladam bhittvā (gacchanti),
(tathā) te sarve (śarāḥ) karṇam nirbhidya dharaṇīm jagmuḥ
53. O respected one (Māriṣa), O king (Rājan), just as the sun's rays pierce a cloud, so all those arrows, having pierced Karna, went into the earth.
स वैकल्यं महत्प्राप्य छिन्नधन्वा शरार्दितः ।
तथा पुरुषमानी स प्रत्यपायाद्रथान्तरम् ॥५४॥
54. sa vaikalyaṁ mahatprāpya chinnadhanvā śarārditaḥ ,
tathā puruṣamānī sa pratyapāyādrathāntaram.
54. sa vaikalyam mahat prāpya chinnadhanvā śarārditaḥ
tathā puruṣamānī sa pratyapāyāt rathāntaram
54. sa chinnadhanvā śarārditaḥ tathā puruṣamānī
mahat vaikalyam prāpya rathāntaram pratyapāyāt
54. Having suffered great distress, his bow broken and tormented by arrows, he, though considering himself a valiant man, retreated to another chariot.