महाभारतः
mahābhārataḥ
-
book-7, chapter-106
धृतराष्ट्र उवाच ।
यौ तौ कर्णश्च भीमश्च संप्रयुद्धौ महाबलौ ।
अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद्रणः ॥१॥
यौ तौ कर्णश्च भीमश्च संप्रयुद्धौ महाबलौ ।
अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद्रणः ॥१॥
1. dhṛtarāṣṭra uvāca ,
yau tau karṇaśca bhīmaśca saṁprayuddhau mahābalau ,
arjunasya rathopānte kīdṛśaḥ so'bhavadraṇaḥ.
yau tau karṇaśca bhīmaśca saṁprayuddhau mahābalau ,
arjunasya rathopānte kīdṛśaḥ so'bhavadraṇaḥ.
1.
dhṛtarāṣṭraḥ uvāca yau tau karṇaḥ
ca bhīmaḥ ca sam-pra-yuddhau
mahā-balau arjunasya ratha-upānte
kīdṛśaḥ saḥ abhavat raṇaḥ
ca bhīmaḥ ca sam-pra-yuddhau
mahā-balau arjunasya ratha-upānte
kīdṛśaḥ saḥ abhavat raṇaḥ
1.
dhṛtarāṣṭraḥ uvāca: yau tau mahā-balau karṇaḥ ca bhīmaḥ ca arjunasya ratha-upānte sam-pra-yuddhau (āstām),
saḥ raṇaḥ kīdṛśaḥ abhavat?
saḥ raṇaḥ kīdṛśaḥ abhavat?
1.
Dhṛtarāṣṭra said: "When those two mighty warriors, Karṇa and Bhīma, were engaged in battle near Arjuna's chariot, what kind of combat did that become?"
पूर्वं हि निर्जितः कर्णो भीमसेनेन संयुगे ।
कथं भूयस्तु राधेयो भीममागान्महारथः ॥२॥
कथं भूयस्तु राधेयो भीममागान्महारथः ॥२॥
2. pūrvaṁ hi nirjitaḥ karṇo bhīmasenena saṁyuge ,
kathaṁ bhūyastu rādheyo bhīmamāgānmahārathaḥ.
kathaṁ bhūyastu rādheyo bhīmamāgānmahārathaḥ.
2.
pūrvaṃ hi nirjitaḥ karṇaḥ bhīmasenena saṃyuge
kathaṃ bhūyaḥ tu rādheyaḥ bhīmam āgāt mahārathaḥ
kathaṃ bhūyaḥ tu rādheyaḥ bhīmam āgāt mahārathaḥ
2.
pūrvaṃ hi saṃyuge bhīmasenena karṇaḥ nirjitaḥ.
kathaṃ tu bhūyaḥ mahārathaḥ rādheyaḥ bhīmam āgāt?
kathaṃ tu bhūyaḥ mahārathaḥ rādheyaḥ bhīmam āgāt?
2.
Indeed, Karna had previously been defeated by Bhimasena in battle. How then did that great warrior, Radheya (Karna), again confront Bhima?
भीमो वा सूततनयं प्रत्युद्यातः कथं रणे ।
महारथसमाख्यातं पृथिव्यां प्रवरं रथम् ॥३॥
महारथसमाख्यातं पृथिव्यां प्रवरं रथम् ॥३॥
3. bhīmo vā sūtatanayaṁ pratyudyātaḥ kathaṁ raṇe ,
mahārathasamākhyātaṁ pṛthivyāṁ pravaraṁ ratham.
mahārathasamākhyātaṁ pṛthivyāṁ pravaraṁ ratham.
3.
bhīmaḥ vā sūta-tanayam pratyudyātaḥ kathaṃ raṇe
mahāratha-samākhyātam pṛthivyām pravaram ratham
mahāratha-samākhyātam pṛthivyām pravaram ratham
3.
vā kathaṃ bhīmaḥ pṛthivyām mahāratha-samākhyātam
pravaram ratham sūta-tanayam raṇe pratyudyātaḥ?
pravaram ratham sūta-tanayam raṇe pratyudyātaḥ?
3.
Or how did Bhima confront the son of the charioteer (Karna) in battle, who is known on earth as a preeminent great warrior (mahāratha)?
भीष्मद्रोणावतिक्रम्य धर्मपुत्रो युधिष्ठिरः ।
नान्यतो भयमादत्त विना कर्णं धनुर्धरम् ॥४॥
नान्यतो भयमादत्त विना कर्णं धनुर्धरम् ॥४॥
4. bhīṣmadroṇāvatikramya dharmaputro yudhiṣṭhiraḥ ,
nānyato bhayamādatta vinā karṇaṁ dhanurdharam.
nānyato bhayamādatta vinā karṇaṁ dhanurdharam.
4.
bhīṣma-droṇau atikramya dharma-putraḥ yudhiṣṭhiraḥ
na anyataḥ bhayam ādatta vinā karṇam dhanur-dharam
na anyataḥ bhayam ādatta vinā karṇam dhanur-dharam
4.
dharma-putraḥ yudhiṣṭhiraḥ bhīṣma-droṇau atikramya,
dhanur-dharam karṇam vinā,
anyataḥ bhayam na ādatta.
dhanur-dharam karṇam vinā,
anyataḥ bhayam na ādatta.
4.
The son of Dharma (dharma), Yudhishthira, overlooking Bhishma and Drona, perceived no fear from any other source, except from Karna, the archer.
भयान्न शेते सततं चिन्तयन्वै महारथम् ।
तं कथं सूतपुत्रं हि भीमोऽयुध्यत संयुगे ॥५॥
तं कथं सूतपुत्रं हि भीमोऽयुध्यत संयुगे ॥५॥
5. bhayānna śete satataṁ cintayanvai mahāratham ,
taṁ kathaṁ sūtaputraṁ hi bhīmo'yudhyata saṁyuge.
taṁ kathaṁ sūtaputraṁ hi bhīmo'yudhyata saṁyuge.
5.
bhayāt na śete satatam cintayan vai mahāratham
tam kathaṃ sūta-putram hi bhīmaḥ ayudhyata saṃyuge
tam kathaṃ sūta-putram hi bhīmaḥ ayudhyata saṃyuge
5.
bhayam cintayan vai satatam na śete.
tam sūta-putram mahāratham hi bhīmaḥ saṃyuge kathaṃ ayudhyata?
tam sūta-putram mahāratham hi bhīmaḥ saṃyuge kathaṃ ayudhyata?
5.
He (Yudhishthira) does not sleep peacefully, constantly thinking with fear of that great warrior (mahāratha). How then did Bhima indeed fight that son of the charioteer (Karna) in battle?
ब्रह्मण्यं वीर्यसंपन्नं समरेष्वनिवर्तिनम् ।
कथं कर्णं युधां श्रेष्ठं भीमोऽयुध्यत संयुगे ॥६॥
कथं कर्णं युधां श्रेष्ठं भीमोऽयुध्यत संयुगे ॥६॥
6. brahmaṇyaṁ vīryasaṁpannaṁ samareṣvanivartinam ,
kathaṁ karṇaṁ yudhāṁ śreṣṭhaṁ bhīmo'yudhyata saṁyuge.
kathaṁ karṇaṁ yudhāṁ śreṣṭhaṁ bhīmo'yudhyata saṁyuge.
6.
brāhmaṇyam vīryasaṃpannam samareṣu anivartinam katham
karṇam yudhām śreṣṭham bhīmaḥ ayudhyata saṃyuge
karṇam yudhām śreṣṭham bhīmaḥ ayudhyata saṃyuge
6.
katham bhīmaḥ yudhām śreṣṭham brāhmaṇyam vīryasaṃpannam
samareṣu anivartinam karṇam saṃyuge ayudhyata
samareṣu anivartinam karṇam saṃyuge ayudhyata
6.
How did Bhima fight Karna in combat, Karna who was the best among warriors, devoted to Brahmins, endowed with great valor, and never retreated in battles?
यौ तौ समीयतुर्वीरावर्जुनस्य रथं प्रति ।
कथं नु तावयुध्येतां सूतपुत्रवृकोदरौ ॥७॥
कथं नु तावयुध्येतां सूतपुत्रवृकोदरौ ॥७॥
7. yau tau samīyaturvīrāvarjunasya rathaṁ prati ,
kathaṁ nu tāvayudhyetāṁ sūtaputravṛkodarau.
kathaṁ nu tāvayudhyetāṁ sūtaputravṛkodarau.
7.
yau tau samīyatuḥ vīrau arjunasyam ratham prati
katham nu tau ayudhyetām sūtaputravṛkodarau
katham nu tau ayudhyetām sūtaputravṛkodarau
7.
katham nu tau sūtaputravṛkodarau yau vīrau
arjunasyam ratham prati samīyatuḥ ayudhyetām
arjunasyam ratham prati samīyatuḥ ayudhyetām
7.
How indeed did those two heroes, the son of the charioteer (Karna) and Vrikodara (Bhima), fight when they came near Arjuna's chariot?
भ्रातृत्वं दर्शितं पूर्वं घृणी चापि स सूतजः ।
कथं भीमेन युयुधे कुन्त्या वाक्यमनुस्मरन् ॥८॥
कथं भीमेन युयुधे कुन्त्या वाक्यमनुस्मरन् ॥८॥
8. bhrātṛtvaṁ darśitaṁ pūrvaṁ ghṛṇī cāpi sa sūtajaḥ ,
kathaṁ bhīmena yuyudhe kuntyā vākyamanusmaran.
kathaṁ bhīmena yuyudhe kuntyā vākyamanusmaran.
8.
bhrātṛtvam darśitam pūrvam ghṛṇī ca api saḥ sūtajāḥ
katham bhīmena yuyudhe kuntyāḥ vākyam anusmaran
katham bhīmena yuyudhe kuntyāḥ vākyam anusmaran
8.
katham saḥ sūtajāḥ pūrvam bhrātṛtvam darśitam api
ghṛṇī ca kuntyāḥ vākyam anusmaran bhīmena yuyudhe
ghṛṇī ca kuntyāḥ vākyam anusmaran bhīmena yuyudhe
8.
How did that son of the charioteer (Karna), remembering Kunti's words, fight with Bhima, despite their brotherhood having been revealed previously and Karna himself being compassionate?
भीमो वा सूतपुत्रेण स्मरन्वैरं पुरा कृतम् ।
सोऽयुध्यत कथं वीरः कर्णेन सह संयुगे ॥९॥
सोऽयुध्यत कथं वीरः कर्णेन सह संयुगे ॥९॥
9. bhīmo vā sūtaputreṇa smaranvairaṁ purā kṛtam ,
so'yudhyata kathaṁ vīraḥ karṇena saha saṁyuge.
so'yudhyata kathaṁ vīraḥ karṇena saha saṁyuge.
9.
bhīmaḥ vā sūtaputreṇa smaran vairam purā kṛtam
saḥ ayudhyata katham vīraḥ karṇena saha saṃyuge
saḥ ayudhyata katham vīraḥ karṇena saha saṃyuge
9.
katham saḥ vīraḥ bhīmaḥ vā sūtaputreṇa vairam
purā kṛtam smaran karṇena saha saṃyuge ayudhyata
purā kṛtam smaran karṇena saha saṃyuge ayudhyata
9.
How did that hero (Bhima), remembering the enmity previously caused either by himself or by the son of the charioteer (Karna), fight with Karna in battle?
आशास्ते च सदा सूत पुत्रो दुर्योधनो मम ।
कर्णो जेष्यति संग्रामे सहितान्पाण्डवानिति ॥१०॥
कर्णो जेष्यति संग्रामे सहितान्पाण्डवानिति ॥१०॥
10. āśāste ca sadā sūta putro duryodhano mama ,
karṇo jeṣyati saṁgrāme sahitānpāṇḍavāniti.
karṇo jeṣyati saṁgrāme sahitānpāṇḍavāniti.
10.
āśāste ca sadā sūta putraḥ duryodhanaḥ mama
karṇaḥ jeṣyati saṃgrāme sahitān pāṇḍavān iti
karṇaḥ jeṣyati saṃgrāme sahitān pāṇḍavān iti
10.
sūta mama putraḥ duryodhanaḥ ca sadā āśāste
karṇaḥ saṃgrāme sahitān pāṇḍavān jeṣyati iti
karṇaḥ saṃgrāme sahitān pāṇḍavān jeṣyati iti
10.
O charioteer, my son Duryodhana always hopes that Karṇa will conquer the united Pāṇḍavas in battle.
जयाशा यत्र मन्दस्य पुत्रस्य मम संयुगे ।
स कथं भीमकर्माणं भीमसेनमयुध्यत ॥११॥
स कथं भीमकर्माणं भीमसेनमयुध्यत ॥११॥
11. jayāśā yatra mandasya putrasya mama saṁyuge ,
sa kathaṁ bhīmakarmāṇaṁ bhīmasenamayudhyata.
sa kathaṁ bhīmakarmāṇaṁ bhīmasenamayudhyata.
11.
jayāśā yatra mandasya putrasya mama saṃyuge
saḥ katham bhīmakarmāṇam bhīmasenam ayudhyata
saḥ katham bhīmakarmāṇam bhīmasenam ayudhyata
11.
yatra saṃyuge mama mandasya putrasya jayāśā (āsīt),
saḥ bhīmakarmāṇam bhīmasenam katham ayudhyata
saḥ bhīmakarmāṇam bhīmasenam katham ayudhyata
11.
Where my foolish son's hope of victory (jayāśā) lay in battle, how could he (Karṇa) have fought Bhīmasena, who performs formidable deeds?
यं समाश्रित्य पुत्रैर्मे कृतं वैरं महारथैः ।
तं सूततनयं तात कथं भीमो ह्ययोधयत् ॥१२॥
तं सूततनयं तात कथं भीमो ह्ययोधयत् ॥१२॥
12. yaṁ samāśritya putrairme kṛtaṁ vairaṁ mahārathaiḥ ,
taṁ sūtatanayaṁ tāta kathaṁ bhīmo hyayodhayat.
taṁ sūtatanayaṁ tāta kathaṁ bhīmo hyayodhayat.
12.
yam samāśritya putraiḥ me kṛtam vairam mahārathaiḥ
tam sūta-tanayam tāta katham bhīmaḥ hi ayodhayat
tam sūta-tanayam tāta katham bhīmaḥ hi ayodhayat
12.
tāta,
katham hi bhīmaḥ tam sūta-tanayam ayudhayat,
yam (puruṣam) me putraiḥ mahārathaiḥ samāśritya vairam kṛtam (āsīt)
katham hi bhīmaḥ tam sūta-tanayam ayudhayat,
yam (puruṣam) me putraiḥ mahārathaiḥ samāśritya vairam kṛtam (āsīt)
12.
O dear Saṃjaya, how indeed did Bhīma fight that son of the charioteer (sūta-tanaya), upon whom my sons, the great charioteers, had relied when they brought about this enmity?
अनेकान्विप्रकारांश्च सूतपुत्रसमुद्भवान् ।
स्मरमाणः कथं भीमो युयुधे सूतसूनुना ॥१३॥
स्मरमाणः कथं भीमो युयुधे सूतसूनुना ॥१३॥
13. anekānviprakārāṁśca sūtaputrasamudbhavān ,
smaramāṇaḥ kathaṁ bhīmo yuyudhe sūtasūnunā.
smaramāṇaḥ kathaṁ bhīmo yuyudhe sūtasūnunā.
13.
anekān viprakārān ca sūtaputrasamudbhavān
smaramāṇaḥ katham bhīmaḥ yuyudhe sūtasūnunā
smaramāṇaḥ katham bhīmaḥ yuyudhe sūtasūnunā
13.
bhīmaḥ anekān sūtaputrasamudbhavān viprakārān
ca smaramāṇaḥ katham sūtasūnunā yuyudhe
ca smaramāṇaḥ katham sūtasūnunā yuyudhe
13.
And how could Bhīma have fought with the son of the charioteer (sūtasūnu) while remembering the many offenses caused by that very son of the charioteer (sūtaputra)?
योऽजयत्पृथिवीं सर्वां रथेनैकेन वीर्यवान् ।
तं सूततनयं युद्धे कथं भीमो ह्ययोधयत् ॥१४॥
तं सूततनयं युद्धे कथं भीमो ह्ययोधयत् ॥१४॥
14. yo'jayatpṛthivīṁ sarvāṁ rathenaikena vīryavān ,
taṁ sūtatanayaṁ yuddhe kathaṁ bhīmo hyayodhayat.
taṁ sūtatanayaṁ yuddhe kathaṁ bhīmo hyayodhayat.
14.
yaḥ ajayat pṛthivīm sarvām rathena ekena vīryavān
tam sūta-tanayam yuddhe katham bhīmaḥ hi ayodhayat
tam sūta-tanayam yuddhe katham bhīmaḥ hi ayodhayat
14.
vīryavān yaḥ ekena rathena sarvām pṛthivīm ajayat
tam sūta-tanayam bhīmaḥ yuddhe katham hi ayodhayat
tam sūta-tanayam bhīmaḥ yuddhe katham hi ayodhayat
14.
How indeed did Bhima fight that son of a charioteer in battle, he who, mighty, conquered the entire earth with a single chariot?
यो जातः कुण्डलाभ्यां च कवचेन सहैव च ।
तं सूतपुत्रं समरे भीमः कथमयोधयत् ॥१५॥
तं सूतपुत्रं समरे भीमः कथमयोधयत् ॥१५॥
15. yo jātaḥ kuṇḍalābhyāṁ ca kavacena sahaiva ca ,
taṁ sūtaputraṁ samare bhīmaḥ kathamayodhayat.
taṁ sūtaputraṁ samare bhīmaḥ kathamayodhayat.
15.
yaḥ jātaḥ kuṇḍalābhyām ca kavacena saha eva ca
tam sūta-putram samare bhīmaḥ katham ayodhayat
tam sūta-putram samare bhīmaḥ katham ayodhayat
15.
yaḥ ca kuṇḍalābhyām ca kavacena saha eva jātaḥ
tam sūta-putram bhīmaḥ samare katham ayodhayat
tam sūta-putram bhīmaḥ samare katham ayodhayat
15.
How did Bhima fight that son of a charioteer in battle, he who was born with earrings and also with armor?
यथा तयोर्युद्धमभूद्यश्चासीद्विजयी तयोः ।
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि संजय ॥१६॥
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि संजय ॥१६॥
16. yathā tayoryuddhamabhūdyaścāsīdvijayī tayoḥ ,
tanmamācakṣva tattvena kuśalo hyasi saṁjaya.
tanmamācakṣva tattvena kuśalo hyasi saṁjaya.
16.
yathā tayoḥ yuddham abhūt yaḥ ca āsīt vijayī tayoḥ
tat mama ācakṣva tattvena kuśalaḥ hi asi saṃjaya
tat mama ācakṣva tattvena kuśalaḥ hi asi saṃjaya
16.
saṃjaya kuśalaḥ hi asi yathā tayoḥ yuddham abhūt
ca yaḥ vijayī tayoḥ āsīt tat tattvena mama ācakṣva
ca yaḥ vijayī tayoḥ āsīt tat tattvena mama ācakṣva
16.
O Saṃjaya, you are indeed skilled; relate to me truthfully how the battle between those two happened and who among them was victorious.
संजय उवाच ।
भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम् ।
इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनंजयौ ॥१७॥
भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम् ।
इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनंजयौ ॥१७॥
17. saṁjaya uvāca ,
bhīmasenastu rādheyamutsṛjya rathināṁ varam ,
iyeṣa gantuṁ yatrāstāṁ vīrau kṛṣṇadhanaṁjayau.
bhīmasenastu rādheyamutsṛjya rathināṁ varam ,
iyeṣa gantuṁ yatrāstāṁ vīrau kṛṣṇadhanaṁjayau.
17.
saṃjaya uvāca bhīmasenaḥ tu rādheyam utsṛjya rathinām
varam iyeṣa gantum yatra āstām vīrau kṛṣṇa-dhanañjayau
varam iyeṣa gantum yatra āstām vīrau kṛṣṇa-dhanañjayau
17.
saṃjaya uvāca tu bhīmasenaḥ rathinām varam rādheyam
utsṛjya yatra vīrau kṛṣṇa-dhanañjayau āstām gantum iyeṣa
utsṛjya yatra vīrau kṛṣṇa-dhanañjayau āstām gantum iyeṣa
17.
Saṃjaya said: But Bhimasena, abandoning Rādhā's son (Karṇa), who was the best of charioteers, desired to go where the two heroes, Kṛṣṇa and Arjuna, were.
तं प्रयान्तमभिद्रुत्य राधेयः कङ्कपत्रिभिः ।
अभ्यवर्षन्महाराज मेघो वृष्ट्येव पर्वतम् ॥१८॥
अभ्यवर्षन्महाराज मेघो वृष्ट्येव पर्वतम् ॥१८॥
18. taṁ prayāntamabhidrutya rādheyaḥ kaṅkapatribhiḥ ,
abhyavarṣanmahārāja megho vṛṣṭyeva parvatam.
abhyavarṣanmahārāja megho vṛṣṭyeva parvatam.
18.
tam prayāntam abhidrutya rādheyaḥ kaṅkapatribhiḥ
abhyavarṣat mahārāja meghaḥ vṛṣṭyā iva parvatam
abhyavarṣat mahārāja meghaḥ vṛṣṭyā iva parvatam
18.
mahārāja rādheyaḥ prayāntam tam abhidrutya
kaṅkapatribhiḥ abhyavarṣat meghaḥ vṛṣṭyā parvatam iva
kaṅkapatribhiḥ abhyavarṣat meghaḥ vṛṣṭyā parvatam iva
18.
O great king, Karna (rādheyaḥ), having rushed towards him as he was advancing, showered him with arrows feathered with heron feathers, just as a cloud showers a mountain with rain.
फुल्लता पङ्कजेनेव वक्त्रेणाभ्युत्स्मयन्बली ।
आजुहाव रणे यान्तं भीममाधिरथिस्तदा ॥१९॥
आजुहाव रणे यान्तं भीममाधिरथिस्तदा ॥१९॥
19. phullatā paṅkajeneva vaktreṇābhyutsmayanbalī ,
ājuhāva raṇe yāntaṁ bhīmamādhirathistadā.
ājuhāva raṇe yāntaṁ bhīmamādhirathistadā.
19.
phullatā paṅkajena iva vaktreṇa abhyutsmayan
balī ājuhāva raṇe yāntam bhīmam ādhirathiḥ tadā
balī ājuhāva raṇe yāntam bhīmam ādhirathiḥ tadā
19.
tadā balī ādhirathiḥ phullatā paṅkajena iva
vaktreṇa abhyutsmayan raṇe yāntam bhīmam ājuhāva
vaktreṇa abhyutsmayan raṇe yāntam bhīmam ājuhāva
19.
Then, the powerful Karna (ādhīrathiḥ), with a face blooming like a lotus, smiled and challenged Bhima (bhīmam) who was advancing in battle.
भीमसेनस्तदाह्वानं कर्णान्नामर्षयद्युधि ।
अर्धमण्डलमावृत्य सूतपुत्रमयोधयत् ॥२०॥
अर्धमण्डलमावृत्य सूतपुत्रमयोधयत् ॥२०॥
20. bhīmasenastadāhvānaṁ karṇānnāmarṣayadyudhi ,
ardhamaṇḍalamāvṛtya sūtaputramayodhayat.
ardhamaṇḍalamāvṛtya sūtaputramayodhayat.
20.
bhīmasenaḥ tadā āhvānam karṇāt na amarṣayat
yudhi ardhamanḍalam āvṛtya sūtaputram ayodhayat
yudhi ardhamanḍalam āvṛtya sūtaputram ayodhayat
20.
yudhi karṇāt tadā āhvānam bhīmasenaḥ na amarṣayat
ardhamanḍalam āvṛtya sūtaputram ayodhayat
ardhamanḍalam āvṛtya sūtaputram ayodhayat
20.
Bhimasena (bhīmasenaḥ) did not tolerate that challenge from Karna (karṇāt) in battle. He formed a half-circle and fought the son of a charioteer (sūtaputra).
अवक्रगामिभिर्बाणैरभ्यवर्षन्महायसैः ।
द्वैरथे दंशितं यत्तं सर्वशस्त्रभृतां वरम् ॥२१॥
द्वैरथे दंशितं यत्तं सर्वशस्त्रभृतां वरम् ॥२१॥
21. avakragāmibhirbāṇairabhyavarṣanmahāyasaiḥ ,
dvairathe daṁśitaṁ yattaṁ sarvaśastrabhṛtāṁ varam.
dvairathe daṁśitaṁ yattaṁ sarvaśastrabhṛtāṁ varam.
21.
avakragāmibhiḥ bāṇaiḥ abhyavarṣat mahāyasaiḥ
dvairathe daṃśitam yattam sarvaśastrabṛtām varam
dvairathe daṃśitam yattam sarvaśastrabṛtām varam
21.
dvairathe daṃśitam yattam sarvaśastrabṛtām varam
avakragāmibhiḥ mahāyasaiḥ bāṇaiḥ abhyavarṣat
avakragāmibhiḥ mahāyasaiḥ bāṇaiḥ abhyavarṣat
21.
(Bhimasena) showered (Karna) with unswerving, mighty, steel-pointed arrows in that single combat, (Karna who was) armored and ready, the best among all weapon-bearers.
विधित्सुः कलहस्यान्तं जिघांसुः कर्णमक्षिणोत् ।
तं च हत्वेतरान्सर्वान्हन्तुकामो महाबलः ॥२२॥
तं च हत्वेतरान्सर्वान्हन्तुकामो महाबलः ॥२२॥
22. vidhitsuḥ kalahasyāntaṁ jighāṁsuḥ karṇamakṣiṇot ,
taṁ ca hatvetarānsarvānhantukāmo mahābalaḥ.
taṁ ca hatvetarānsarvānhantukāmo mahābalaḥ.
22.
vidhitsuḥ kalahasya antam jighāṃsuḥ karṇam akṣiṇot
tam ca hatvā itarān sarvān hantukāmaḥ mahābalaḥ
tam ca hatvā itarān sarvān hantukāmaḥ mahābalaḥ
22.
Desiring to bring an end to the conflict and wishing to kill Karna, the immensely powerful one indeed killed him. And having slain him, he then wished to kill all the other warriors.
तस्मै प्रासृजदुग्राणि विविधानि परंतपः ।
अमर्षी पाण्डवः क्रुद्धः शरवर्षाणि मारिष ॥२३॥
अमर्षी पाण्डवः क्रुद्धः शरवर्षाणि मारिष ॥२३॥
23. tasmai prāsṛjadugrāṇi vividhāni paraṁtapaḥ ,
amarṣī pāṇḍavaḥ kruddhaḥ śaravarṣāṇi māriṣa.
amarṣī pāṇḍavaḥ kruddhaḥ śaravarṣāṇi māriṣa.
23.
tasmai prāsṛjat ugrāṇi vividhāni paraṃtapaḥ
amarṣī pāṇḍavaḥ kruddhaḥ śaravarṣāṇi māriṣa
amarṣī pāṇḍavaḥ kruddhaḥ śaravarṣāṇi māriṣa
23.
O respected one, the enraged Pandava, the tormentor of foes, being wrathful, unleashed upon him (Karna) various fierce showers of arrows.
तस्य तानीषुवर्षाणि मत्तद्विरदगामिनः ।
सूतपुत्रोऽस्त्रमायाभिरग्रसत्सुमहायशाः ॥२४॥
सूतपुत्रोऽस्त्रमायाभिरग्रसत्सुमहायशाः ॥२४॥
24. tasya tānīṣuvarṣāṇi mattadviradagāminaḥ ,
sūtaputro'stramāyābhiragrasatsumahāyaśāḥ.
sūtaputro'stramāyābhiragrasatsumahāyaśāḥ.
24.
tasya tāni iṣuvarṣāṇi mattadviradagāminaḥ
sūtaputraḥ astramāyābhiḥ agrasat sumahāyaśāḥ
sūtaputraḥ astramāyābhiḥ agrasat sumahāyaśāḥ
24.
The highly renowned son of a charioteer (Karna) swallowed those showers of arrows of his (Arjuna), who moved like a maddened elephant, by means of his weapon-illusions (māyā).
स यथावन्महाराज विद्यया वै सुपूजितः ।
आचार्यवन्महेष्वासः कर्णः पर्यचरद्रणे ॥२५॥
आचार्यवन्महेष्वासः कर्णः पर्यचरद्रणे ॥२५॥
25. sa yathāvanmahārāja vidyayā vai supūjitaḥ ,
ācāryavanmaheṣvāsaḥ karṇaḥ paryacaradraṇe.
ācāryavanmaheṣvāsaḥ karṇaḥ paryacaradraṇe.
25.
saḥ yathāvat mahārāja vidyayā vai supūjitaḥ
ācāryavat maheṣvāsaḥ karṇaḥ paryacarat raṇe
ācāryavat maheṣvāsaḥ karṇaḥ paryacarat raṇe
25.
O great king, that Karna, the mighty bowman, truly well-versed in his knowledge and like one who honors his teacher (guru) (or having the skill of a guru), conducted himself skillfully in battle.
संरम्भेण तु युध्यन्तं भीमसेनं स्मयन्निव ।
अभ्यपद्यत राधेयस्तममर्षी वृकोदरम् ॥२६॥
अभ्यपद्यत राधेयस्तममर्षी वृकोदरम् ॥२६॥
26. saṁrambheṇa tu yudhyantaṁ bhīmasenaṁ smayanniva ,
abhyapadyata rādheyastamamarṣī vṛkodaram.
abhyapadyata rādheyastamamarṣī vṛkodaram.
26.
saṃrambheṇa tu yudhyantam bhīmasenam smayan
iva abhyapadyata rādheyaḥ tam amarṣī vṛkodaram
iva abhyapadyata rādheyaḥ tam amarṣī vṛkodaram
26.
tu rādheyaḥ smayan iva saṃrambheṇa yudhyantam
tam amarṣī vṛkodaram bhīmasenam abhyapadyata
tam amarṣī vṛkodaram bhīmasenam abhyapadyata
26.
Indeed, Karna (Radheya), as if smiling, attacked that Bhimasena (Vrikodara) who was fighting with great fury and who was himself enraged.
तन्नामृष्यत कौन्तेयः कर्णस्य स्मितमाहवे ।
युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः ॥२७॥
युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः ॥२७॥
27. tannāmṛṣyata kaunteyaḥ karṇasya smitamāhave ,
yudhyamāneṣu vīreṣu paśyatsu ca samantataḥ.
yudhyamāneṣu vīreṣu paśyatsu ca samantataḥ.
27.
tat na amṛṣyata kaunteyaḥ karṇasya smitam āhave
yudhyamāneṣu vīreṣu paśyatsu ca samantataḥ
yudhyamāneṣu vīreṣu paśyatsu ca samantataḥ
27.
kaunteyaḥ āhave yudhyamāneṣu samantataḥ paśyatsu
ca vīreṣu karṇasya tat smitam na amṛṣyata
ca vīreṣu karṇasya tat smitam na amṛṣyata
27.
Bhimasena (Kaunteya) did not tolerate that smile of Karna in the battle, especially with heroes fighting and watching on all sides.
तं भीमसेनः संप्राप्तं वत्सदन्तैः स्तनान्तरे ।
विव्याध बलवान्क्रुद्धस्तोत्त्रैरिव महाद्विपम् ॥२८॥
विव्याध बलवान्क्रुद्धस्तोत्त्रैरिव महाद्विपम् ॥२८॥
28. taṁ bhīmasenaḥ saṁprāptaṁ vatsadantaiḥ stanāntare ,
vivyādha balavānkruddhastottrairiva mahādvipam.
vivyādha balavānkruddhastottrairiva mahādvipam.
28.
tam bhīmasenaḥ samprāptam vatsadantaiḥ stanāntare
vivyādha balavān kruddhaḥ totraiḥ iva mahādvipam
vivyādha balavān kruddhaḥ totraiḥ iva mahādvipam
28.
balavān kruddhaḥ bhīmasenaḥ samprāptam tam stanāntare
vatsadantaiḥ totraiḥ mahādvipam iva vivyādha
vatsadantaiḥ totraiḥ mahādvipam iva vivyādha
28.
The mighty and enraged Bhimasena pierced him (Karna), who had approached, in the chest with his arrows (like calf's teeth), just as one would pierce a great elephant with goads.
सूतं तु सूतपुत्रस्य सुपुङ्खैर्निशितैः शरैः ।
सुमुक्तैश्चित्रवर्माणं निर्बिभेद त्रिसप्तभिः ॥२९॥
सुमुक्तैश्चित्रवर्माणं निर्बिभेद त्रिसप्तभिः ॥२९॥
29. sūtaṁ tu sūtaputrasya supuṅkhairniśitaiḥ śaraiḥ ,
sumuktaiścitravarmāṇaṁ nirbibheda trisaptabhiḥ.
sumuktaiścitravarmāṇaṁ nirbibheda trisaptabhiḥ.
29.
sūtam tu sūtaputrasya supuṅkhaiḥ niśitaiḥ śaraiḥ
sumuktaiḥ ca citravarmāṇam nirbibheda trisaptabhiḥ
sumuktaiḥ ca citravarmāṇam nirbibheda trisaptabhiḥ
29.
tu sūtaputrasya sūtam citravarmāṇam supuṅkhaiḥ
niśitaiḥ sumuktaiḥ ca trisaptabhiḥ śaraiḥ nirbibheda
niśitaiḥ sumuktaiḥ ca trisaptabhiḥ śaraiḥ nirbibheda
29.
And with twenty-one (truly) well-feathered, sharp, and well-released arrows, he (Bhimasena) pierced Citravarman, the charioteer of Karna (Sutaputra).
कर्णो जाम्बूनदैर्जालैः संछन्नान्वातरंहसः ।
विव्याध तुरगान्वीरः पञ्चभिः पञ्चभिः शरैः ॥३०॥
विव्याध तुरगान्वीरः पञ्चभिः पञ्चभिः शरैः ॥३०॥
30. karṇo jāmbūnadairjālaiḥ saṁchannānvātaraṁhasaḥ ,
vivyādha turagānvīraḥ pañcabhiḥ pañcabhiḥ śaraiḥ.
vivyādha turagānvīraḥ pañcabhiḥ pañcabhiḥ śaraiḥ.
30.
karṇaḥ jāmbūnādaiḥ jālaiḥ saṃchannān vātarāṃhasaḥ
vivyādha turagān vīraḥ pañcabhiḥ pañcabhiḥ śaraiḥ
vivyādha turagān vīraḥ pañcabhiḥ pañcabhiḥ śaraiḥ
30.
vīraḥ karṇaḥ jāmbūnādaiḥ jālaiḥ saṃchannān vātarāṃhasaḥ
turagān pañcabhiḥ pañcabhiḥ śaraiḥ vivyādha
turagān pañcabhiḥ pañcabhiḥ śaraiḥ vivyādha
30.
The hero Karna pierced the wind-swift horses, which were enveloped in golden nets, with five arrows each.
ततो बाणमयं जालं भीमसेनरथं प्रति ।
कर्णेन विहितं राजन्निमेषार्धाददृश्यत ॥३१॥
कर्णेन विहितं राजन्निमेषार्धाददृश्यत ॥३१॥
31. tato bāṇamayaṁ jālaṁ bhīmasenarathaṁ prati ,
karṇena vihitaṁ rājannimeṣārdhādadṛśyata.
karṇena vihitaṁ rājannimeṣārdhādadṛśyata.
31.
tataḥ bāṇamayam jālam bhīmasenaratham prati
karṇena vihitam rājan nimeṣārdhāt adṛśyata
karṇena vihitam rājan nimeṣārdhāt adṛśyata
31.
rājan tataḥ karṇena bhīmasenaratham prati
vihitam bāṇamayam jālam nimeṣārdhāt adṛśyata
vihitam bāṇamayam jālam nimeṣārdhāt adṛśyata
31.
Then, O King, a net of arrows, made by Karna and directed towards Bhimasena's chariot, became visible in half a moment.
सरथः सध्वजस्तत्र ससूतः पाण्डवस्तदा ।
प्राच्छाद्यत महाराज कर्णचापच्युतैः शरैः ॥३२॥
प्राच्छाद्यत महाराज कर्णचापच्युतैः शरैः ॥३२॥
32. sarathaḥ sadhvajastatra sasūtaḥ pāṇḍavastadā ,
prācchādyata mahārāja karṇacāpacyutaiḥ śaraiḥ.
prācchādyata mahārāja karṇacāpacyutaiḥ śaraiḥ.
32.
sarathaḥ sadhvajaḥ tatra sasūtaḥ pāṇḍavaḥ tadā
prācchādyata mahārāja karṇacāpacyutaiḥ śaraiḥ
prācchādyata mahārāja karṇacāpacyutaiḥ śaraiḥ
32.
mahārāja tadā tatra sarathaḥ sadhvajaḥ sasūtaḥ
pāṇḍavaḥ karṇacāpacyutaiḥ śaraiḥ prācchādyata
pāṇḍavaḥ karṇacāpacyutaiḥ śaraiḥ prācchādyata
32.
Then, O Great King, the Pandava, along with his chariot, banner, and charioteer, was completely enveloped by arrows released from Karna's bow.
तस्य कर्णश्चतुःषष्ट्या व्यधमत्कवचं दृढम् ।
क्रुद्धश्चाप्यहनत्पार्श्वे नाराचैर्मर्मभेदिभिः ॥३३॥
क्रुद्धश्चाप्यहनत्पार्श्वे नाराचैर्मर्मभेदिभिः ॥३३॥
33. tasya karṇaścatuḥṣaṣṭyā vyadhamatkavacaṁ dṛḍham ,
kruddhaścāpyahanatpārśve nārācairmarmabhedibhiḥ.
kruddhaścāpyahanatpārśve nārācairmarmabhedibhiḥ.
33.
tasya karṇaḥ catuḥṣaṣṭyā vyadhamat kavacam dṛḍham
kruddhaḥ ca api ahanat pārśve nārācaiḥ marmabhedibhiḥ
kruddhaḥ ca api ahanat pārśve nārācaiḥ marmabhedibhiḥ
33.
kruddhaḥ karṇaḥ tasya dṛḍham kavacam catuḥṣaṣṭyā (śaraiḥ)
vyadhamat ca api marmabhedibhiḥ nārācaiḥ pārśve ahanat
vyadhamat ca api marmabhedibhiḥ nārācaiḥ pārśve ahanat
33.
Karna shattered his firm armor with sixty-four (arrows), and, enraged, he also struck his side with vital-spot-piercing iron arrows.
ततोऽचिन्त्य महावेगान्कर्णकार्मुकनिःसृतान् ।
समाश्लिष्यदसंभ्रान्तः सूतपुत्रं वृकोदरः ॥३४॥
समाश्लिष्यदसंभ्रान्तः सूतपुत्रं वृकोदरः ॥३४॥
34. tato'cintya mahāvegānkarṇakārmukaniḥsṛtān ,
samāśliṣyadasaṁbhrāntaḥ sūtaputraṁ vṛkodaraḥ.
samāśliṣyadasaṁbhrāntaḥ sūtaputraṁ vṛkodaraḥ.
34.
tataḥ acintya mahāvegān karṇakārmukaniḥsṛtān
samāśliṣyat asaṃbhrāntaḥ sūtaputram vṛkodaraḥ
samāśliṣyat asaṃbhrāntaḥ sūtaputram vṛkodaraḥ
34.
tataḥ asaṃbhrāntaḥ vṛkodaraḥ sūtaputram
karṇakārmukaniḥsṛtān acintya mahāvegān samāśliṣyat
karṇakārmukaniḥsṛtān acintya mahāvegān samāśliṣyat
34.
Then, the undismayed Vrikodara (Bhima) faced Karna, the son of the charioteer, enduring the inconceivably swift arrows that shot forth from Karna's bow.
स कर्णचापप्रभवानिषूनाशीविषोपमान् ।
बिभ्रद्भीमो महाराज न जगाम व्यथां रणे ॥३५॥
बिभ्रद्भीमो महाराज न जगाम व्यथां रणे ॥३५॥
35. sa karṇacāpaprabhavāniṣūnāśīviṣopamān ,
bibhradbhīmo mahārāja na jagāma vyathāṁ raṇe.
bibhradbhīmo mahārāja na jagāma vyathāṁ raṇe.
35.
saḥ karṇacāpaprabhavān iṣūn āśīviṣopamān
bibhrat bhīmaḥ mahārāja na jagāma vyathām raṇe
bibhrat bhīmaḥ mahārāja na jagāma vyathām raṇe
35.
mahārāja saḥ bhīmaḥ karṇacāpaprabhavān āśīviṣopamān
iṣūn bibhrat api raṇe vyathām na jagāma
iṣūn bibhrat api raṇe vyathām na jagāma
35.
O great king, though he (Bhima) was enduring arrows originating from Karna's bow, which were like venomous snakes, he did not experience distress in battle.
ततो द्वात्रिंशता भल्लैर्निशितैस्तिग्मतेजनैः ।
विव्याध समरे कर्णं भीमसेनः प्रतापवान् ॥३६॥
विव्याध समरे कर्णं भीमसेनः प्रतापवान् ॥३६॥
36. tato dvātriṁśatā bhallairniśitaistigmatejanaiḥ ,
vivyādha samare karṇaṁ bhīmasenaḥ pratāpavān.
vivyādha samare karṇaṁ bhīmasenaḥ pratāpavān.
36.
tataḥ dvātriṃśatā bhallaiḥ niśitaiḥ tigmatejanaiḥ
vivyādha samare karṇam bhīmasenaḥ pratāpavān
vivyādha samare karṇam bhīmasenaḥ pratāpavān
36.
tataḥ pratāpavān bhīmasenaḥ samare dvātriṃśatā
niśitaiḥ tigmatejanaiḥ bhallaiḥ karṇam vivyādha
niśitaiḥ tigmatejanaiḥ bhallaiḥ karṇam vivyādha
36.
Then, the powerful Bhimasena (Bhima) struck Karna in battle with thirty-two sharp, keen-pointed arrows.
अयत्नेनैव तं कर्णः शरैरुप समाकिरत् ।
भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम् ॥३७॥
भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम् ॥३७॥
37. ayatnenaiva taṁ karṇaḥ śarairupa samākirat ,
bhīmasenaṁ mahābāhuṁ saindhavasya vadhaiṣiṇam.
bhīmasenaṁ mahābāhuṁ saindhavasya vadhaiṣiṇam.
37.
ayatnena eva tam karṇaḥ śaraiḥ upa samākirat
bhīmasenam mahābāhum saindhavasya vadheṣiṇam
bhīmasenam mahābāhum saindhavasya vadheṣiṇam
37.
karṇaḥ ayatnena eva śaraiḥ tam mahābāhum
saindhavasya vadheṣiṇam bhīmasenam upa samākirat
saindhavasya vadheṣiṇam bhīmasenam upa samākirat
37.
Karna, effortlessly indeed, showered him (Bhimasena), the mighty-armed and one who desired the death of the king of Sindhu (Jayadratha), with arrows.
मृदुपूर्वं च राधेयो भीममाजावयोधयत् ।
क्रोधपूर्वं तथा भीमः पूर्ववैरमनुस्मरन् ॥३८॥
क्रोधपूर्वं तथा भीमः पूर्ववैरमनुस्मरन् ॥३८॥
38. mṛdupūrvaṁ ca rādheyo bhīmamājāvayodhayat ,
krodhapūrvaṁ tathā bhīmaḥ pūrvavairamanusmaran.
krodhapūrvaṁ tathā bhīmaḥ pūrvavairamanusmaran.
38.
mṛdupūrvaṃ ca rādheyaḥ bhīmam ājau ayodhayat
krodhapūrvaṃ tathā bhīmaḥ pūrvavairam anusmaran
krodhapūrvaṃ tathā bhīmaḥ pūrvavairam anusmaran
38.
rādheyaḥ ājau bhīmam mṛdupūrvaṃ ca ayodhayat
tathā bhīmaḥ pūrvavairam anusmaran krodhapūrvaṃ
tathā bhīmaḥ pūrvavairam anusmaran krodhapūrvaṃ
38.
Karna fought Bhima in battle, gently at first. But then, Bhima, remembering their past hostility, fought back with anger.
तं भीमसेनो नामृष्यदवमानममर्षणः ।
स तस्मै व्यसृजत्तूर्णं शरवर्षममित्रजित् ॥३९॥
स तस्मै व्यसृजत्तूर्णं शरवर्षममित्रजित् ॥३९॥
39. taṁ bhīmaseno nāmṛṣyadavamānamamarṣaṇaḥ ,
sa tasmai vyasṛjattūrṇaṁ śaravarṣamamitrajit.
sa tasmai vyasṛjattūrṇaṁ śaravarṣamamitrajit.
39.
tam bhīmasenaḥ na amṛṣyat avamānam amarṣaṇaḥ
saḥ tasmai vyasṛjat tūrṇam śaravarṣam amitrajit
saḥ tasmai vyasṛjat tūrṇam śaravarṣam amitrajit
39.
amarṣaṇaḥ bhīmasenaḥ tam avamānam na amṛṣyat
saḥ amitrajit tasmai tūrṇam śaravarṣam vyasṛjat
saḥ amitrajit tasmai tūrṇam śaravarṣam vyasṛjat
39.
Bhimasena, unable to tolerate such disrespect, did not endure him. That conqueror of enemies quickly discharged a shower of arrows at him.
ते शराः प्रेषिता राजन्भीमसेनेन संयुगे ।
निपेतुः सर्वतो भीमाः कूजन्त इव पक्षिणः ॥४०॥
निपेतुः सर्वतो भीमाः कूजन्त इव पक्षिणः ॥४०॥
40. te śarāḥ preṣitā rājanbhīmasenena saṁyuge ,
nipetuḥ sarvato bhīmāḥ kūjanta iva pakṣiṇaḥ.
nipetuḥ sarvato bhīmāḥ kūjanta iva pakṣiṇaḥ.
40.
te śarāḥ preṣitāḥ rājan bhīmasenena saṃyuge
nipetuḥ sarvataḥ bhīmāḥ kūjantaḥ iva pakṣiṇaḥ
nipetuḥ sarvataḥ bhīmāḥ kūjantaḥ iva pakṣiṇaḥ
40.
rājan संयुगे bhīmasenena preṣitāḥ te bhīmāḥ
śarāḥ kūjantaḥ iva pakṣiṇaḥ sarvataḥ nipetuḥ
śarāḥ kūjantaḥ iva pakṣiṇaḥ sarvataḥ nipetuḥ
40.
O King, those dreadful arrows, launched by Bhimasena in battle, fell from all directions, whizzing like birds.
हेमपुङ्खा महाराज भीमसेनधनुश्च्युताः ।
अभ्यद्रवंस्ते राधेयं वृकाः क्षुद्रमृगं यथा ॥४१॥
अभ्यद्रवंस्ते राधेयं वृकाः क्षुद्रमृगं यथा ॥४१॥
41. hemapuṅkhā mahārāja bhīmasenadhanuścyutāḥ ,
abhyadravaṁste rādheyaṁ vṛkāḥ kṣudramṛgaṁ yathā.
abhyadravaṁste rādheyaṁ vṛkāḥ kṣudramṛgaṁ yathā.
41.
hemapuṅkhāḥ mahārāja bhīmasenadhanus cyutāḥ
abhyadravan te rādheyam vṛkāḥ kṣudramṛgam yathā
abhyadravan te rādheyam vṛkāḥ kṣudramṛgam yathā
41.
mahārāja bhīmasenadhanus cyutāḥ hemapuṅkhāḥ te
rādheyam abhyadravan yathā vṛkāḥ kṣudramṛgam
rādheyam abhyadravan yathā vṛkāḥ kṣudramṛgam
41.
O great king, those golden-shafted arrows, released from Bhimasena's bow, assailed Karna just as wolves attack a small deer.
कर्णस्तु रथिनां श्रेष्ठश्छाद्यमानः समन्ततः ।
राजन्व्यसृजदुग्राणि शरवर्षाणि संयुगे ॥४२॥
राजन्व्यसृजदुग्राणि शरवर्षाणि संयुगे ॥४२॥
42. karṇastu rathināṁ śreṣṭhaśchādyamānaḥ samantataḥ ,
rājanvyasṛjadugrāṇi śaravarṣāṇi saṁyuge.
rājanvyasṛjadugrāṇi śaravarṣāṇi saṁyuge.
42.
कर्णः तु रथिनाम् श्रेष्ठः छाद्यमानः समन्ततः
राजन् व्यसृजत् उग्राणि शरवर्षाणि संयुगे
राजन् व्यसृजत् उग्राणि शरवर्षाणि संयुगे
42.
राजन् तु कर्णः रथिनाम् श्रेष्ठः समन्ततः
छाद्यमानः उग्राणि शरवर्षाणि व्यसृजत् संयुगे
छाद्यमानः उग्राणि शरवर्षाणि व्यसृजत् संयुगे
42.
O King, even though Karna, the foremost among charioteers, was being overwhelmed from all sides, he unleashed fierce showers of arrows in battle.
तस्य तानशनिप्रख्यानिषून्समरशोभिनः ।
चिच्छेद बहुभिर्भल्लैरसंप्राप्तान्वृकोदरः ॥४३॥
चिच्छेद बहुभिर्भल्लैरसंप्राप्तान्वृकोदरः ॥४३॥
43. tasya tānaśaniprakhyāniṣūnsamaraśobhinaḥ ,
ciccheda bahubhirbhallairasaṁprāptānvṛkodaraḥ.
ciccheda bahubhirbhallairasaṁprāptānvṛkodaraḥ.
43.
तस्य तान् अशनिप्रख्यान् इषून् समरशोभिनः
चिच्छेद बहुभिः भल्लैः असंप्राप्तान् वृकोदरः
चिच्छेद बहुभिः भल्लैः असंप्राप्तान् वृकोदरः
43.
वृकोदरः बहुभिः भल्लैः तस्य समरशोभिनः
अशनिप्रख्यान् असंप्राप्तान् तान् इषून् चिच्छेद
अशनिप्रख्यान् असंप्राप्तान् तान् इषून् चिच्छेद
43.
Vrikodara, that is Bhima, with many broad-headed arrows, intercepted and severed those arrows of Karna - arrows that were magnificent in battle and resembled thunderbolts - before they could even reach him.
पुनश्च शरवर्षेण छादयामास भारत ।
कर्णो वैकर्तनो युद्धे भीमसेनं महारथम् ॥४४॥
कर्णो वैकर्तनो युद्धे भीमसेनं महारथम् ॥४४॥
44. punaśca śaravarṣeṇa chādayāmāsa bhārata ,
karṇo vaikartano yuddhe bhīmasenaṁ mahāratham.
karṇo vaikartano yuddhe bhīmasenaṁ mahāratham.
44.
पुनः च शरवर्षेण छादयामास भारत कर्णः
वैकर्तनः युद्धे भीमसेनम् महारथम्
वैकर्तनः युद्धे भीमसेनम् महारथम्
44.
भारत,
पुनः च युद्धे वैकर्तनः कर्णः शरवर्षेण महारथम् भीमसेनम् छादयामास
पुनः च युद्धे वैकर्तनः कर्णः शरवर्षेण महारथम् भीमसेनम् छादयामास
44.
O descendant of Bharata, in that battle, Karna, the son of the Sun-god (Vikartana), again overwhelmed the great charioteer Bhimasena with a shower of arrows.
तत्र भारत भीमं तु दृष्टवन्तः स्म सायकैः ।
समाचिततनुं संख्ये श्वाविधं शललैरिव ॥४५॥
समाचिततनुं संख्ये श्वाविधं शललैरिव ॥४५॥
45. tatra bhārata bhīmaṁ tu dṛṣṭavantaḥ sma sāyakaiḥ ,
samācitatanuṁ saṁkhye śvāvidhaṁ śalalairiva.
samācitatanuṁ saṁkhye śvāvidhaṁ śalalairiva.
45.
तत्र भारत भीमम् तु दृष्टवन्तः स्म सायकैः
समाचिततनुम् संख्ये श्वाविधम् शललैः इव
समाचिततनुम् संख्ये श्वाविधम् शललैः इव
45.
भारत,
तत्र संख्ये भीमम् तु सायकैः समाचिततनुम् शललैः श्वाविधम् इव दृष्टवन्तः स्म
तत्र संख्ये भीमम् तु सायकैः समाचिततनुम् शललैः श्वाविधम् इव दृष्टवन्तः स्म
45.
O descendant of Bharata, in that battle, we saw Bhima - his body completely covered with arrows, just like a porcupine bristling with its quills.
हेमपुङ्खाञ्शिलाधौतान्कर्णचापच्युताञ्शरान् ।
दधार समरे वीरः स्वरश्मीनिव भास्करः ॥४६॥
दधार समरे वीरः स्वरश्मीनिव भास्करः ॥४६॥
46. hemapuṅkhāñśilādhautānkarṇacāpacyutāñśarān ,
dadhāra samare vīraḥ svaraśmīniva bhāskaraḥ.
dadhāra samare vīraḥ svaraśmīniva bhāskaraḥ.
46.
hemapuṅkhān śilādhautān karṇacāpacyutān śarān
dadhāra samare vīraḥ svaraśmīn iva bhāskaraḥ
dadhāra samare vīraḥ svaraśmīn iva bhāskaraḥ
46.
vīraḥ samare karṇacāpacyutān hemapuṅkhān
śilādhautān śarān dadhāra bhāskaraḥ iva svaraśmīn
śilādhautān śarān dadhāra bhāskaraḥ iva svaraśmīn
46.
In battle, the hero (Karṇa) bore the arrows - gold-tipped, polished on stone, and released from his bow - just as the sun bears its own rays.
रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यरोचत ।
तपनीयनिभैः पुष्पैः पलाश इव कानने ॥४७॥
तपनीयनिभैः पुष्पैः पलाश इव कानने ॥४७॥
47. rudhirokṣitasarvāṅgo bhīmaseno vyarocata ,
tapanīyanibhaiḥ puṣpaiḥ palāśa iva kānane.
tapanīyanibhaiḥ puṣpaiḥ palāśa iva kānane.
47.
rudhirokṣitasarvāṅgaḥ bhīmasenaḥ vyarocata
tapanīyanibhaiḥ puṣpaiḥ palāśaḥ iva kānane
tapanīyanibhaiḥ puṣpaiḥ palāśaḥ iva kānane
47.
rudhirokṣitasarvāṅgaḥ bhīmasenaḥ kānane
tapanīyanibhaiḥ puṣpaiḥ palāśaḥ iva vyarocata
tapanīyanibhaiḥ puṣpaiḥ palāśaḥ iva vyarocata
47.
Bhīmasena, whose entire body was drenched with blood, shone like a palāśa tree in a forest adorned with gold-like flowers.
तत्तु भीमो महाराज कर्णस्य चरितं रणे ।
नामृष्यत महेष्वासः क्रोधादुद्वृत्य चक्षुषी ॥४८॥
नामृष्यत महेष्वासः क्रोधादुद्वृत्य चक्षुषी ॥४८॥
48. tattu bhīmo mahārāja karṇasya caritaṁ raṇe ,
nāmṛṣyata maheṣvāsaḥ krodhādudvṛtya cakṣuṣī.
nāmṛṣyata maheṣvāsaḥ krodhādudvṛtya cakṣuṣī.
48.
tat tu bhīmaḥ mahārāja karṇasya caritaṃ raṇe
na amṛṣyata maheṣvāsaḥ krodhāt udvṛtya cakṣuṣī
na amṛṣyata maheṣvāsaḥ krodhāt udvṛtya cakṣuṣī
48.
mahārāja tu maheṣvāsaḥ bhīmaḥ raṇe karṇasya
tat caritaṃ na amṛṣyata krodhāt cakṣuṣī udvṛtya
tat caritaṃ na amṛṣyata krodhāt cakṣuṣī udvṛtya
48.
But, O great king, the great archer Bhīma could not tolerate that deed of Karṇa in battle, rolling his eyes wide in anger.
स कर्णं पञ्चविंशत्या नाराचानां समार्पयत् ।
महीधरमिव श्वेतं गूढपादैर्विषोल्बणैः ॥४९॥
महीधरमिव श्वेतं गूढपादैर्विषोल्बणैः ॥४९॥
49. sa karṇaṁ pañcaviṁśatyā nārācānāṁ samārpayat ,
mahīdharamiva śvetaṁ gūḍhapādairviṣolbaṇaiḥ.
mahīdharamiva śvetaṁ gūḍhapādairviṣolbaṇaiḥ.
49.
saḥ karṇaṃ pañcaviṃśatyā nārācānāṃ samārpayat
mahīdharam iva śvetaṃ gūḍhapādaiḥ viṣolbaṇaiḥ
mahīdharam iva śvetaṃ gūḍhapādaiḥ viṣolbaṇaiḥ
49.
saḥ pañcaviṃśatyā nārācānāṃ karṇaṃ samārpayat
śvetaṃ mahīdharam iva gūḍhapādaiḥ viṣolbaṇaiḥ
śvetaṃ mahīdharam iva gūḍhapādaiḥ viṣolbaṇaiḥ
49.
He struck Karṇa with twenty-five iron arrows, just as one would strike a white mountain with exceedingly venomous serpents possessing hidden feet.
तं विव्याध पुनर्भीमः षड्भिरष्टाभिरेव च ।
मर्मस्वमरविक्रान्तः सूतपुत्रं महारणे ॥५०॥
मर्मस्वमरविक्रान्तः सूतपुत्रं महारणे ॥५०॥
50. taṁ vivyādha punarbhīmaḥ ṣaḍbhiraṣṭābhireva ca ,
marmasvamaravikrāntaḥ sūtaputraṁ mahāraṇe.
marmasvamaravikrāntaḥ sūtaputraṁ mahāraṇe.
50.
tam vivyādha punar bhīmaḥ ṣaḍbhiḥ aṣṭābhiḥ eva
ca marmasu amaravikrāntaḥ sūtaputram mahāraṇe
ca marmasu amaravikrāntaḥ sūtaputram mahāraṇe
50.
amaravikrāntaḥ bhīmaḥ punar mahāraṇe sūtaputram
ṣaḍbhiḥ aṣṭābhiḥ ca eva marmasu tam vivyādha
ṣaḍbhiḥ aṣṭābhiḥ ca eva marmasu tam vivyādha
50.
Bhima, valorous like a god, once again pierced the son of Suta (Karna) in the great battle, striking his vital spots with six, and then eight, arrows.
ततः कर्णस्य संक्रुद्धो भीमसेनः प्रतापवान् ।
चिच्छेद कार्मुकं तूर्णं सर्वोपकरणानि च ॥५१॥
चिच्छेद कार्मुकं तूर्णं सर्वोपकरणानि च ॥५१॥
51. tataḥ karṇasya saṁkruddho bhīmasenaḥ pratāpavān ,
ciccheda kārmukaṁ tūrṇaṁ sarvopakaraṇāni ca.
ciccheda kārmukaṁ tūrṇaṁ sarvopakaraṇāni ca.
51.
tataḥ karṇasya saṃkruddhaḥ bhīmasenaḥ pratāpavān
ciccheda kārmukam tūrṇam sarvopakaraṇāni ca
ciccheda kārmukam tūrṇam sarvopakaraṇāni ca
51.
tataḥ saṃkruddhaḥ pratāpavān bhīmasenaḥ karṇasya
kārmukam sarvopakaraṇāni ca tūrṇam ciccheda
kārmukam sarvopakaraṇāni ca tūrṇam ciccheda
51.
Then, the powerful Bhimasena, greatly enraged at Karna, quickly cut his bow and all his equipment.
जघान चतुरश्चाश्वान्सूतं च त्वरितः शरैः ।
नाराचैरर्करश्म्याभैः कर्णं विव्याध चोरसि ॥५२॥
नाराचैरर्करश्म्याभैः कर्णं विव्याध चोरसि ॥५२॥
52. jaghāna caturaścāśvānsūtaṁ ca tvaritaḥ śaraiḥ ,
nārācairarkaraśmyābhaiḥ karṇaṁ vivyādha corasi.
nārācairarkaraśmyābhaiḥ karṇaṁ vivyādha corasi.
52.
jaghāna caturaḥ ca aśvān sūtam ca tvaritaḥ śaraiḥ
nārācaiḥ arkaramyābhāiḥ karṇam vivyādha ca urasi
nārācaiḥ arkaramyābhāiḥ karṇam vivyādha ca urasi
52.
tvaritaḥ śaraiḥ caturaḥ aśvān sūtam ca jaghāna
arkaramyābhāiḥ nārācaiḥ karṇam urasi ca vivyādha
arkaramyābhāiḥ nārācaiḥ karṇam urasi ca vivyādha
52.
Quickly, with arrows, he struck down the four horses and the charioteer. With iron arrows that shone like sunbeams, he also pierced Karna in the chest.
ते जग्मुर्धरणीं सर्वे कर्णं निर्भिद्य मारिष ।
यथा हि जलदं भित्त्वा राजन्सूर्यस्य रश्मयः ॥५३॥
यथा हि जलदं भित्त्वा राजन्सूर्यस्य रश्मयः ॥५३॥
53. te jagmurdharaṇīṁ sarve karṇaṁ nirbhidya māriṣa ,
yathā hi jaladaṁ bhittvā rājansūryasya raśmayaḥ.
yathā hi jaladaṁ bhittvā rājansūryasya raśmayaḥ.
53.
te jagmuḥ dharaṇīm sarve karṇam nirbhidya māriṣa
yathā hi jaladam bhittvā rājan sūryasya raśmayaḥ
yathā hi jaladam bhittvā rājan sūryasya raśmayaḥ
53.
māriṣa rājan! yathā hi sūryasya raśmayaḥ jaladam bhittvā (gacchanti),
(tathā) te sarve (śarāḥ) karṇam nirbhidya dharaṇīm jagmuḥ
(tathā) te sarve (śarāḥ) karṇam nirbhidya dharaṇīm jagmuḥ
53.
O respected one (Māriṣa), O king (Rājan), just as the sun's rays pierce a cloud, so all those arrows, having pierced Karna, went into the earth.
स वैकल्यं महत्प्राप्य छिन्नधन्वा शरार्दितः ।
तथा पुरुषमानी स प्रत्यपायाद्रथान्तरम् ॥५४॥
तथा पुरुषमानी स प्रत्यपायाद्रथान्तरम् ॥५४॥
54. sa vaikalyaṁ mahatprāpya chinnadhanvā śarārditaḥ ,
tathā puruṣamānī sa pratyapāyādrathāntaram.
tathā puruṣamānī sa pratyapāyādrathāntaram.
54.
sa vaikalyam mahat prāpya chinnadhanvā śarārditaḥ
tathā puruṣamānī sa pratyapāyāt rathāntaram
tathā puruṣamānī sa pratyapāyāt rathāntaram
54.
sa chinnadhanvā śarārditaḥ tathā puruṣamānī
mahat vaikalyam prāpya rathāntaram pratyapāyāt
mahat vaikalyam prāpya rathāntaram pratyapāyāt
54.
Having suffered great distress, his bow broken and tormented by arrows, he, though considering himself a valiant man, retreated to another chariot.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106 (current chapter)
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47