Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-56

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
ततोऽर्जुनस्य भवनं प्रविश्याप्रतिमं विभुः ।
स्पृष्ट्वाम्भः पुण्डरीकाक्षः स्थण्डिले शुभलक्षणे ।
संतस्तार शुभां शय्यां दर्भैर्वैडूर्यसंनिभैः ॥१॥
1. saṁjaya uvāca ,
tato'rjunasya bhavanaṁ praviśyāpratimaṁ vibhuḥ ,
spṛṣṭvāmbhaḥ puṇḍarīkākṣaḥ sthaṇḍile śubhalakṣaṇe ,
saṁtastāra śubhāṁ śayyāṁ darbhairvaiḍūryasaṁnibhaiḥ.
1. saṃjayaḥ uvāca tataḥ arjunasya bhavanam
praviśya apratimam vibhuḥ spṛṣṭvā ambhaḥ
puṇḍarīkākṣaḥ sthaṇḍile śubhalakṣaṇe santastāra
śubhām śayyām darbhaiḥ vaiḍūryasannibhaiḥ
1. saṃjayaḥ uvāca tataḥ apratimam arjunasya
bhavanam praviśya puṇḍarīkākṣaḥ vibhuḥ
śubhalakṣaṇe sthaṇḍile ambhaḥ spṛṣṭvā
vaiḍūryasannibhaiḥ darbhaiḥ śubhām śayyām santastāra
1. Sañjaya said: Then, the lord (vibhu), the lotus-eyed (puṇḍarīkākṣa) Krishna, having entered the incomparable mansion of Arjuna (Arjuna), and having touched water (ambhas) upon an auspicious (śubhalakṣaṇa) pure ground (sthaṇḍila), spread a beautiful bed (śubhā śayyā) with darbha grass (darbha) that resembled lapis lazuli (vaiḍūrya).
ततो माल्येन विधिवल्लाजैर्गन्धैः सुमङ्गलैः ।
अलंचकार तां शय्यां परिवार्यायुधोत्तमैः ॥२॥
2. tato mālyena vidhivallājairgandhaiḥ sumaṅgalaiḥ ,
alaṁcakāra tāṁ śayyāṁ parivāryāyudhottamaiḥ.
2. tataḥ mālyena vidhivat lājaiḥ gandhaiḥ sumaṅgalaiḥ
alaṃcakāra tām śayyām parivārya āyudhottamaiḥ
2. tataḥ vidhivat mālyena lājaiḥ sumaṅgalaiḥ gandhaiḥ
tām śayyām āyudhottamaiḥ parivārya alaṃcakāra
2. Then, he duly adorned that bed (śayyā) with garlands (mālya), parched grains (lāja), and very auspicious (sumaṅgala) fragrances (gandha), surrounding it with excellent weapons (āyudha).
ततः स्पृष्टोदकं पार्थं विनीताः परिचारकाः ।
दर्शयां नैत्यकं चक्रुर्नैशं त्रैयम्बकं बलिम् ॥३॥
3. tataḥ spṛṣṭodakaṁ pārthaṁ vinītāḥ paricārakāḥ ,
darśayāṁ naityakaṁ cakrurnaiśaṁ traiyambakaṁ balim.
3. tataḥ spṛṣṭodakam pārtham vinītāḥ paricārakāḥ
darśayām naityakam cakruḥ naiśam traiyambakam balim
3. tataḥ vinītāḥ paricārakāḥ spṛṣṭodakam pārtham
naityakam naiśam traiyambakam balim darśayām cakruḥ
3. Then, humble attendants presented to Pārtha (Arjuna), after he had purified himself by touching water, the regular nocturnal offering (bali) for Trayambaka (Śiva).
ततः प्रीतमनाः पार्थो गन्धैर्माल्यैश्च माधवम् ।
अलंकृत्योपहारं तं नैशमस्मै न्यवेदयत् ॥४॥
4. tataḥ prītamanāḥ pārtho gandhairmālyaiśca mādhavam ,
alaṁkṛtyopahāraṁ taṁ naiśamasmai nyavedayat.
4. tataḥ prītamanāḥ pārthaḥ gandhaiḥ mālyaiḥ ca mādhavam
alaṅkṛtya upahāram tam naiśam asmai nyavedayat
4. tataḥ prītamanāḥ pārthaḥ gandhaiḥ ca mālyaiḥ mādhavam
alaṅkṛtya tam naiśam upahāram asmai nyavedayat
4. Then Pārtha (Arjuna), with a pleased mind, having adorned Mādhava (Kṛṣṇa) with fragrances and garlands, presented that nocturnal offering to him.
स्मयमानस्तु गोविन्दः फल्गुनं प्रत्यभाषत ।
सुप्यतां पार्थ भद्रं ते कल्याणाय व्रजाम्यहम् ॥५॥
5. smayamānastu govindaḥ phalgunaṁ pratyabhāṣata ,
supyatāṁ pārtha bhadraṁ te kalyāṇāya vrajāmyaham.
5. smayamānaḥ tu govindaḥ phalgunam pratyabhāṣata
supyatām pārtha bhadram te kalyāṇāya vrajāmi aham
5. smayamānaḥ tu govindaḥ phalgunam pratyabhāṣata
pārtha supyatām te bhadram aham kalyāṇāya vrajāmi
5. Smiling, Govinda (Kṛṣṇa) replied to Phalguna (Arjuna): 'Sleep well, O Pārtha. May good fortune be with you; I am going for your welfare.'
स्थापयित्वा ततो द्वाःस्थान्गोप्तॄंश्चात्तायुधान्नरान् ।
दारुकानुगतः श्रीमान्विवेश शिबिरं स्वकम् ।
शिश्ये च शयने शुभ्रे बहुकृत्यं विचिन्तयन् ॥६॥
6. sthāpayitvā tato dvāḥsthāngoptṝṁścāttāyudhānnarān ,
dārukānugataḥ śrīmānviveśa śibiraṁ svakam ,
śiśye ca śayane śubhre bahukṛtyaṁ vicintayan.
6. sthāpayitvā tataḥ dvāḥsthān goptṝn
ca āttāyudhān narān dārukānugataḥ
śrīmān viveśa śibiram svakam śiśye ca
śayane śubhre bahukṛtyam vicintayan
6. tataḥ dvāḥsthān ca goptṝn āttāyudhān
narān sthāpayitvā dārukānugataḥ
śrīmān svakam śibiram viveśa ca śubhre
śayane bahukṛtyam vicintayan śiśye
6. Then, having stationed armed men as doorkeepers and guards, the glorious (śrīmān) (Kṛṣṇa), accompanied by Dāruka, entered his own camp. And he lay down on his splendid bed, pondering over the many duties (bahukṛtya) that lay ahead.
न पाण्डवानां शिबिरे कश्चित्सुष्वाप तां निशाम् ।
प्रजागरः सर्वजनमाविवेश विशां पते ॥७॥
7. na pāṇḍavānāṁ śibire kaścitsuṣvāpa tāṁ niśām ,
prajāgaraḥ sarvajanamāviveśa viśāṁ pate.
7. na pāṇḍavānām śibire kaścit suṣvāpa tām niśām
prajāgaraḥ sarvajanam āviveśa viśām pate
7. viśām pate pāṇḍavānām śibire kaścit tām niśām
na suṣvāpa prajāgaraḥ sarvajanam āviveśa
7. O lord of men, no one in the Pandavas' camp slept that night. Sleeplessness pervaded all people.
पुत्रशोकाभिभूतेन प्रतिज्ञातो महात्मना ।
सहसा सिन्धुराजस्य वधो गाण्डीवधन्वना ॥८॥
8. putraśokābhibhūtena pratijñāto mahātmanā ,
sahasā sindhurājasya vadho gāṇḍīvadhanvanā.
8. putraśokābhibhūtena pratijñātaḥ mahātmanā
sahasā sindhurājasya vadhaḥ gāṇḍīvadhanvanā
8. putraśokābhibhūtena mahātmanā gāṇḍīvadhanvanā
sahasā sindhurājasya vadhaḥ pratijñātaḥ
8. The great-souled (mahātman) wielder of the Gāṇḍīva bow, overwhelmed by grief for his son, had immediately vowed the slaying of the King of Sindhu.
तत्कथं नु महाबाहुर्वासविः परवीरहा ।
प्रतिज्ञां सफलां कुर्यादिति ते समचिन्तयन् ॥९॥
9. tatkathaṁ nu mahābāhurvāsaviḥ paravīrahā ,
pratijñāṁ saphalāṁ kuryāditi te samacintayan.
9. tat katham nu mahābāhuḥ vāsaviḥ paravīrahā
pratijñām saphalām kuryāt iti te samacintayan
9. tat te iti samacintayan — (he) mahābāhuḥ vāsaviḥ
paravīrahā pratijñām katham nu saphalām kuryāt?
9. Therefore, they deliberated, 'How will the mighty-armed Vāsavi, the slayer of enemy warriors, fulfill his vow?'
कष्टं हीदं व्यवसितं पाण्डवेन महात्मना ।
पुत्रशोकाभितप्तेन प्रतिज्ञा महती कृता ॥१०॥
10. kaṣṭaṁ hīdaṁ vyavasitaṁ pāṇḍavena mahātmanā ,
putraśokābhitaptena pratijñā mahatī kṛtā.
10. kaṣṭam hi idam vyavasitam pāṇḍavena mahātmanā
putraśokābhitaptena pratijñā mahatī kṛtā
10. hi idam kaṣṭam vyavasitam (asti) pāṇḍavena mahātmanā
putraśokābhitaptena mahatī pratijñā kṛtā (asti)
10. Alas, this undertaking by the great-souled (mahātman) Pandava, who is tormented by grief for his son, is indeed a difficult one; a momentous vow has been made.
भ्रातरश्चापि विक्रान्ता बहुलानि बलानि च ।
धृतराष्ट्रस्य पुत्रेण सर्वं तस्मै निवेदितम् ॥११॥
11. bhrātaraścāpi vikrāntā bahulāni balāni ca ,
dhṛtarāṣṭrasya putreṇa sarvaṁ tasmai niveditam.
11. bhrātarāḥ ca api vikrāntāḥ bahulāni balāni ca
dhṛtarāṣṭrasya putreṇa sarvam tasmai niveditam
11. dhṛtarāṣṭrasya putreṇa bhrātarāḥ ca api vikrāntāḥ
ca bahulāni balāni sarvam tasmai niveditam
11. Indeed, mighty brothers and numerous armies (balāni) were all reported to him by Dhṛtarāṣṭra's son.
स हत्वा सैन्धवं संख्ये पुनरेतु धनंजयः ।
जित्वा रिपुगणांश्चैव पारयत्वर्जुनो व्रतम् ॥१२॥
12. sa hatvā saindhavaṁ saṁkhye punaretu dhanaṁjayaḥ ,
jitvā ripugaṇāṁścaiva pārayatvarjuno vratam.
12. sa hatvā saindhavam saṃkhye punaḥ etu dhanañjayaḥ
jitvā ripugaṇān ca eva pārayatu arjunaḥ vratam
12. saḥ dhanañjayaḥ saṃkhye saindhavam hatvā punaḥ
etu arjunaḥ ca eva ripugaṇān jitvā vratam pārayatu
12. Having slain the Sindhu king (Saindhava) in battle, let Dhanañjaya return. And having conquered the hordes of enemies, let Arjuna fulfill his vow.
अहत्वा सिन्धुराजं हि धूमकेतुं प्रवेक्ष्यति ।
न ह्येतदनृतं कर्तुमर्हः पार्थो धनंजयः ॥१३॥
13. ahatvā sindhurājaṁ hi dhūmaketuṁ pravekṣyati ,
na hyetadanṛtaṁ kartumarhaḥ pārtho dhanaṁjayaḥ.
13. ahatvā sindhurājam hi dhūmaketum pravekṣyati na
hi etat anṛtam kartum arhaḥ pārthaḥ dhanañjayaḥ
13. hi sindhurājam ahatvā (saḥ) dhūmaketum pravekṣyati
hi pārthaḥ dhanañjayaḥ etat anṛtam kartum na arhaḥ
13. If he does not slay the Sindhu king, he will indeed enter the fire (as per his vow). For Pārtha Dhanañjaya is not able to make this (vow) untrue.
धर्मपुत्रः कथं राजा भविष्यति मृतेऽर्जुने ।
तस्मिन्हि विजयः कृत्स्नः पाण्डवेन समाहितः ॥१४॥
14. dharmaputraḥ kathaṁ rājā bhaviṣyati mṛte'rjune ,
tasminhi vijayaḥ kṛtsnaḥ pāṇḍavena samāhitaḥ.
14. dharmaputraḥ katham rājā bhaviṣyati mṛte arjune
tasmin hi vijayaḥ kṛtsnaḥ pāṇḍavena samāhitaḥ
14. arjune mṛte dharmaputraḥ katham rājā bhaviṣyati hi
tasmin (arjune) kṛtsnaḥ vijayaḥ pāṇḍavena samāhitaḥ
14. How will the son of Dharma (dharma-putra) become king if Arjuna dies? For indeed, the entire victory is entrusted to him (Arjuna) by the Pāṇḍava.
यदि नः सुकृतं किंचिद्यदि दत्तं हुतं यदि ।
फलेन तस्य सर्वस्य सव्यसाची जयत्वरीन् ॥१५॥
15. yadi naḥ sukṛtaṁ kiṁcidyadi dattaṁ hutaṁ yadi ,
phalena tasya sarvasya savyasācī jayatvarīn.
15. yadi naḥ sukṛtaṃ kiṃcit yadi dattaṃ hutaṃ yadi
phalena tasya sarvasya savyasācī jayatu arīn
15. yadi naḥ kiṃcit sukṛtaṃ yadi dattaṃ yadi hutaṃ
tasya sarvasya phalena savyasācī arīn jayatu
15. If we have performed any good deed, if anything has been given as charity (dāna), or if anything has been offered in Vedic ritual (yajña), then by the fruit of all that, may Savyasacin (Arjuna) conquer his enemies.
एवं कथयतां तेषां जयमाशंसतां प्रभो ।
कृच्छ्रेण महता राजन्रजनी व्यत्यवर्तत ॥१६॥
16. evaṁ kathayatāṁ teṣāṁ jayamāśaṁsatāṁ prabho ,
kṛcchreṇa mahatā rājanrajanī vyatyavartata.
16. evaṃ kathayatāṃ teṣāṃ jayam āśaṃsatāṃ prabho
kṛcchreṇa mahatā rājan rajanī vyatyavartata
16. prabho rājan evaṃ jayam āśaṃsatāṃ kathayatāṃ
teṣāṃ mahatā kṛcchreṇa rajanī vyatyavartata
16. O Lord, O King, as they spoke thus, wishing for victory, the night passed with great difficulty.
तस्यां रजन्यां मध्ये तु प्रतिबुद्धो जनार्दनः ।
स्मृत्वा प्रतिज्ञां पार्थस्य दारुकं प्रत्यभाषत ॥१७॥
17. tasyāṁ rajanyāṁ madhye tu pratibuddho janārdanaḥ ,
smṛtvā pratijñāṁ pārthasya dārukaṁ pratyabhāṣata.
17. tasyāṃ rajanyāṃ madhye tu pratibuddhaḥ janārdanaḥ
smṛtvā pratijñāṃ pārthasya dārukaṃ prati abhāṣata
17. tu tasyāṃ rajanyāṃ madhye janārdanaḥ pratibuddhaḥ
pārthasya pratijñāṃ smṛtvā dārukaṃ prati abhāṣata
17. But in the middle of that night, Janardana (Krishna) awoke, and remembering Partha's (Arjuna's) vow, he spoke to Daruka.
अर्जुनेन प्रतिज्ञातमार्तेन हतबन्धुना ।
जयद्रथं हनिष्यामि श्वोभूत इति दारुक ॥१८॥
18. arjunena pratijñātamārtena hatabandhunā ,
jayadrathaṁ haniṣyāmi śvobhūta iti dāruka.
18. arjunena pratijñātam ārtena hatabandhunā
jayadrathaṃ haniṣyāmi śvobhūta iti dāruka
18. dāruka ārtena hatabandhunā arjunena iti
pratijñātam: jayadrathaṃ śvobhūta haniṣyāmi
18. O Daruka, Arjuna, distressed and with his kinsmen slain, made this vow: 'I will kill Jayadratha tomorrow!'
तत्तु दुर्योधनः श्रुत्वा मन्त्रिभिर्मन्त्रयिष्यति ।
यथा जयद्रथं पार्थो न हन्यादिति संयुगे ॥१९॥
19. tattu duryodhanaḥ śrutvā mantribhirmantrayiṣyati ,
yathā jayadrathaṁ pārtho na hanyāditi saṁyuge.
19. tat tu duryodhanaḥ śrutvā mantribhiḥ mantrayiṣyati
yathā jayadratham pārthaḥ na hanyāt iti saṃyuge
19. duryodhanaḥ tat śrutvā mantribhiḥ mantrayiṣyati
yathā pārthaḥ saṃyuge jayadratham na hanyāt iti
19. Having heard that, Duryodhana will consult with his ministers so that Partha (Arjuna) does not kill Jayadratha in battle.
अक्षौहिण्यो हि ताः सर्वा रक्षिष्यन्ति जयद्रथम् ।
द्रोणश्च सह पुत्रेण सर्वास्त्रविधिपारगः ॥२०॥
20. akṣauhiṇyo hi tāḥ sarvā rakṣiṣyanti jayadratham ,
droṇaśca saha putreṇa sarvāstravidhipāragaḥ.
20. akṣauhiṇyaḥ hi tāḥ sarvāḥ rakṣiṣyanti jayadratham
droṇaḥ ca saha putreṇa sarvāstravidhipāragaḥ
20. hi tāḥ sarvāḥ akṣauhiṇyaḥ jayadratham rakṣiṣyanti
droṇaḥ ca putreṇa saha sarvāstravidhipāragaḥ
20. Indeed, all those akṣauhiṇī divisions will protect Jayadratha. And Drona, along with his son, being a master of all weapon-arts, will also protect him.
एको वीरः सहस्राक्षो दैत्यदानवमर्दिता ।
सोऽपि तं नोत्सहेताजौ हन्तुं द्रोणेन रक्षितम् ॥२१॥
21. eko vīraḥ sahasrākṣo daityadānavamarditā ,
so'pi taṁ notsahetājau hantuṁ droṇena rakṣitam.
21. ekaḥ vīraḥ sahasrākṣaḥ daityadānavamarditā saḥ
api tam na utsaheta ājau hantum droṇena rakṣitam
21. ekaḥ vīraḥ sahasrākṣaḥ daityadānavamarditā saḥ
api droṇena rakṣitam tam ājau hantum na utsaheta
21. Even a single hero like the thousand-eyed Indra, the crusher of Daityas and Danavas, would not dare to kill him (Jayadratha) in battle when he is protected by Drona.
सोऽहं श्वस्तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः ।
अप्राप्तेऽस्तं दिनकरे हनिष्यति जयद्रथम् ॥२२॥
22. so'haṁ śvastatkariṣyāmi yathā kuntīsuto'rjunaḥ ,
aprāpte'staṁ dinakare haniṣyati jayadratham.
22. saḥ aham śvaḥ tat kariṣyāmi yathā kuntīsutaḥ
arjunaḥ aprāpte astam dinakare haniṣyati jayadratham
22. saḥ aham śvaḥ tat kariṣyāmi yathā kuntīsutaḥ
arjunaḥ dinakare astam aprāpte jayadratham haniṣyati
22. I will accomplish that tomorrow, so that Kunti's son Arjuna will kill Jayadratha before the sun reaches its setting.
न हि दारा न मित्राणि ज्ञातयो न च बान्धवाः ।
कश्चिन्नान्यः प्रियतरः कुन्तीपुत्रान्ममार्जुनात् ॥२३॥
23. na hi dārā na mitrāṇi jñātayo na ca bāndhavāḥ ,
kaścinnānyaḥ priyataraḥ kuntīputrānmamārjunāt.
23. na hi dārāḥ na mitrāṇi jñātayaḥ na ca bāndhavāḥ
kaścit na anyaḥ priyataraḥ kuntīputrāt mama arjunāt
23. hi na dārāḥ na mitrāṇi na ca jñātayaḥ bāndhavāḥ
kaścit anyaḥ na priyataraḥ mama kuntīputrāt arjunāt
23. Indeed, neither wives, nor friends, nor relatives, nor kinsmen - no one else is dearer to me than my Arjuna, the son of Kunti.
अनर्जुनमिमं लोकं मुहूर्तमपि दारुक ।
उदीक्षितुं न शक्तोऽहं भविता न च तत्तथा ॥२४॥
24. anarjunamimaṁ lokaṁ muhūrtamapi dāruka ,
udīkṣituṁ na śakto'haṁ bhavitā na ca tattathā.
24. anarjunam imam lokam muhūrtam api dāruka
udīkṣitum na śaktaḥ aham bhavitā na ca tat tathā
24. dāruka aham anarjunam imam lokam muhūrtam api
udīkṣitum na śaktaḥ ca tat tathā na bhavitā
24. O Daruka, I am not able to look upon this world without Arjuna even for a moment, and it will not continue to be so (without him).
अहं ध्वजिन्यः शत्रूणां सहयाः सरथद्विपाः ।
अर्जुनार्थे हनिष्यामि सकर्णाः ससुयोधनाः ॥२५॥
25. ahaṁ dhvajinyaḥ śatrūṇāṁ sahayāḥ sarathadvipāḥ ,
arjunārthe haniṣyāmi sakarṇāḥ sasuyodhanāḥ.
25. aham dhvajinyaḥ śatrūṇām sahayāḥ sarathadvipāḥ
arjunārthe haniṣyāmi sakarṇāḥ sasuyodhanāḥ
25. aham arjunārthe śatrūṇām sahayāḥ sarathadvipāḥ
dhvajinyaḥ sakarṇāḥ sasuyodhanāḥ haniṣyāmi
25. For Arjuna's sake, I will slay the armies of the enemies, along with their horses, chariots, and elephants, and along with Karna and Duryodhana.
श्वो निरीक्षन्तु मे वीर्यं त्रयो लोका महाहवे ।
धनंजयार्थं समरे पराक्रान्तस्य दारुक ॥२६॥
26. śvo nirīkṣantu me vīryaṁ trayo lokā mahāhave ,
dhanaṁjayārthaṁ samare parākrāntasya dāruka.
26. śvaḥ nirīkṣantu me vīryam trayaḥ lokāḥ mahāhave
dhanaṃjayārtham samare parākrāntasya dāruka
26. dāruka śvaḥ trayaḥ lokāḥ mahāhave samare
dhanaṃjayārtham me parākrāntasya vīryam nirīkṣantu
26. O Daruka, let the three worlds behold my valor and prowess tomorrow in the great battle, which I will exert for Dhananjaya's sake.
श्वो नरेन्द्रसहस्राणि राजपुत्रशतानि च ।
साश्वद्विपरथान्याजौ विद्रविष्यन्ति दारुक ॥२७॥
27. śvo narendrasahasrāṇi rājaputraśatāni ca ,
sāśvadviparathānyājau vidraviṣyanti dāruka.
27. śvo narendrasahasrāṇi rājaputraśatāni ca
sāśvadviparathān ājau vidraviṣyanti dāruka
27. dāruka śvo narendrasahasrāṇi ca rājaputraśatāni
sāśvadviparathān ājau vidraviṣyanti
27. Tomorrow, Dāruka, thousands of kings and hundreds of princes, along with their horses, elephants, and chariots, will flee in battle.
श्वस्तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम् ।
मया क्रुद्धेन समरे पाण्डवार्थे निपातिताम् ॥२८॥
28. śvastāṁ cakrapramathitāṁ drakṣyase nṛpavāhinīm ,
mayā kruddhena samare pāṇḍavārthe nipātitām.
28. śvas tām cakrapramathitām drakṣyase nṛpavāhinīm
mayā kruddhena samare pāṇḍavārthe nipātitām
28. śvas tām nṛpavāhinīm cakrapramathitām mayā
kruddhena samare pāṇḍavārthe nipātitām drakṣyase
28. Tomorrow, you will see that army of kings, crushed by the discus, brought down by me, enraged in battle for the sake of the Pāṇḍavas.
श्वः सदेवाः सगन्धर्वाः पिशाचोरगराक्षसाः ।
ज्ञास्यन्ति लोकाः सर्वे मां सुहृदं सव्यसाचिनः ॥२९॥
29. śvaḥ sadevāḥ sagandharvāḥ piśācoragarākṣasāḥ ,
jñāsyanti lokāḥ sarve māṁ suhṛdaṁ savyasācinaḥ.
29. śvaḥ sadevāḥ sagandharvāḥ piśācoragarākṣasāḥ
jñāsyanti lokāḥ sarve mām suhṛdam savyasācinaḥ
29. śvaḥ sarve lokāḥ sadevāḥ sagandharvāḥ
piśācoragarākṣasāḥ savyasācinaḥ suhṛdam mām jñāsyanti
29. Tomorrow, all the worlds - including gods, Gandharvas, Piśācas, Uragas, and Rākṣasas - will know me as the friend of Savyasācin (Arjuna).
यस्तं द्वेष्टि स मां द्वेष्टि यस्तमनु स मामनु ।
इति संकल्प्यतां बुद्ध्या शरीरार्धं ममार्जुनः ॥३०॥
30. yastaṁ dveṣṭi sa māṁ dveṣṭi yastamanu sa māmanu ,
iti saṁkalpyatāṁ buddhyā śarīrārdhaṁ mamārjunaḥ.
30. yaḥ tam dveṣṭi saḥ mām dveṣṭi yaḥ tam anu saḥ mām
anu iti saṅkalpyatām buddhyā śarīrārdham mama arjunaḥ
30. yaḥ tam dveṣṭi saḥ mām dveṣṭi yaḥ tam anu saḥ mām
anu iti buddhyā saṅkalpyatām arjunaḥ mama śarīrārdham
30. Whoever hates him, hates me; whoever follows him, follows me. Therefore, let it be resolved by your understanding that Arjuna is half of my body.
यथा त्वमप्रभातायामस्यां निशि रथोत्तमम् ।
कल्पयित्वा यथाशास्त्रमादाय व्रतसंयतः ॥३१॥
31. yathā tvamaprabhātāyāmasyāṁ niśi rathottamam ,
kalpayitvā yathāśāstramādāya vratasaṁyataḥ.
31. yathā tvam aprabhātāyām asyām niśi ratha-uttamam
kalpayitvā yathā-śāstram ādāya vrata-saṃyataḥ
31. yathā tvam aprabhātāyām asyām niśi ratha-uttamam
yathā-śāstram kalpayitvā vratasaṃyataḥ ādāya
31. Just as you, restrained by vows (vrata), in this night before dawn, having prepared the excellent chariot according to the scriptures, and having taken up [the equipment]...
गदां कौमोदकीं दिव्यां शक्तिं चक्रं धनुः शरान् ।
आरोप्य वै रथे सूत सर्वोपकरणानि च ॥३२॥
32. gadāṁ kaumodakīṁ divyāṁ śaktiṁ cakraṁ dhanuḥ śarān ,
āropya vai rathe sūta sarvopakaraṇāni ca.
32. gadām kaumodakīm divyām śaktim cakram dhanuḥ
śarān āropya vai rathe sūta sarva-upakaraṇāni ca
32. sūta,
gadām kaumodakīm divyām śaktim cakram dhanuḥ śarān ca sarva-upakaraṇāni vai rathe āropya
32. O charioteer (sūta), having indeed placed the mace (gadā), the divine Kaumodaki, the spear (śakti), the discus, the bow, and the arrows, along with all accessories, onto the chariot...
स्थानं हि कल्पयित्वा च रथोपस्थे ध्वजस्य मे ।
वैनतेयस्य वीरस्य समरे रथशोभिनः ॥३३॥
33. sthānaṁ hi kalpayitvā ca rathopasthe dhvajasya me ,
vainateyasya vīrasya samare rathaśobhinaḥ.
33. sthānam hi kalpayitvā ca ratha-upasthe dhvajasya
me vainateyasya vīrasya samare ratha-śobhinaḥ
33. hi ca me vīrasya samare ratha-śobhinaḥ vainateyasya
dhvajasya sthānam ratha-upasthe kalpayitvā
33. And having indeed prepared a place on the chariot's seat for my banner, which bears Vainateya (Garuḍa) - the heroic one who glorifies the chariot in battle...
छत्रं जाम्बूनदैर्जालैरर्कज्वलनसंनिभैः ।
विश्वकर्मकृतैर्दिव्यैरश्वानपि च भूषितान् ॥३४॥
34. chatraṁ jāmbūnadairjālairarkajvalanasaṁnibhaiḥ ,
viśvakarmakṛtairdivyairaśvānapi ca bhūṣitān.
34. chatram jāmbūnandaiḥ jālaiḥ arka-jvalana-saṃnibhaiḥ
viśvakarma-kṛtaiḥ divyaiḥ aśvān api ca bhūṣitān
34. chatram,
jāmbūnandaiḥ jālaiḥ,
arka-jvalana-saṃnibhaiḥ,
viśvakarma-kṛtaiḥ,
divyaiḥ,
api ca bhūṣitān aśvān
34. and [prepared] the parasol (chatra) adorned with golden (jāmbūnada) nets (jāla), resembling the sun's (arka) flame, divinely crafted by Viśvakarman; and also the decorated horses...
बलाहकं मेघपुष्पं सैन्यं सुग्रीवमेव च ।
युक्त्वा वाजिवरान्यत्तः कवची तिष्ठ दारुक ॥३५॥
35. balāhakaṁ meghapuṣpaṁ sainyaṁ sugrīvameva ca ,
yuktvā vājivarānyattaḥ kavacī tiṣṭha dāruka.
35. balāhakam meghapuṣpam sainyam sugrīvam eva ca
yuktvā vājivarān yattaḥ kavacī tiṣṭha dāruka
35. dāruka balāhakam meghapuṣpam sainyam sugrīvam
eva ca vājivarān yuktvā yattaḥ kavacī tiṣṭha
35. Daruka, harness the excellent horses Balāhaka, Meghapuṣpa, Sainya, and Sugrīva. Remain vigilant and armored.
पाञ्चजन्यस्य निर्घोषमार्षभेणैव पूरितम् ।
श्रुत्वा तु भैरवं नादमुपयाया जवेन माम् ॥३६॥
36. pāñcajanyasya nirghoṣamārṣabheṇaiva pūritam ,
śrutvā tu bhairavaṁ nādamupayāyā javena mām.
36. pāñcajanyasya nirghoṣam ārṣabheṇa eva pūritam
śrutvā tu bhairavam nādam upayāyā javena mām
36. tu pāñcajanyasya ārṣabheṇa eva pūritam nirghoṣam
bhairavam nādam śrutvā javena mām upayāyā
36. Upon hearing the terrifying sound – the roar of Pāñcajanya, filled by the excellent one (Krishna) – come to me swiftly.
एकाह्नाहममर्षं च सर्वदुःखानि चैव ह ।
भ्रातुः पितृष्वसेयस्य व्यपनेष्यामि दारुक ॥३७॥
37. ekāhnāhamamarṣaṁ ca sarvaduḥkhāni caiva ha ,
bhrātuḥ pitṛṣvaseyasya vyapaneṣyāmi dāruka.
37. ekāhnā aham amarṣam ca sarvaduḥkhāni ca eva
ha bhrātuḥ pitṛṣvaseyasya vyapaneṣyāmi dāruka
37. dāruka aham ekāhnā amarṣam ca sarvaduḥkhāni
ca eva ha bhrātuḥ pitṛṣvaseyasya vyapaneṣyāmi
37. Daruka, in a single day I shall indeed remove both the indignation and all the sorrows of my cousin-brother (Arjuna).
सर्वोपायैर्यतिष्यामि यथा बीभत्सुराहवे ।
पश्यतां धार्तराष्ट्राणां हनिष्यति जयद्रथम् ॥३८॥
38. sarvopāyairyatiṣyāmi yathā bībhatsurāhave ,
paśyatāṁ dhārtarāṣṭrāṇāṁ haniṣyati jayadratham.
38. sarvopāyaiḥ yatiṣyāmi yathā bībhatsuḥ āhave
paśyatām dhārtarāṣṭrāṇām haniṣyati jayadratham
38. aham sarvopāyaiḥ yatiṣyāmi yathā bībhatsuḥ
dhārtarāṣṭrāṇām paśyatām āhave jayadratham haniṣyati
38. I shall strive by all means so that Bibhatsu (Arjuna) will kill Jayadratha in battle, while the Dhārtarāṣṭras are watching.
यस्य यस्य च बीभत्सुर्वधे यत्नं करिष्यति ।
आशंसे सारथे तत्र भवितास्य ध्रुवो जयः ॥३९॥
39. yasya yasya ca bībhatsurvadhe yatnaṁ kariṣyati ,
āśaṁse sārathe tatra bhavitāsya dhruvo jayaḥ.
39. yasya yasya ca bībhatsuḥ vadhe yatnam kariṣyati
āśaṃse sārathe tatra bhavitā asya dhruvaḥ jayaḥ
39. sārathe yasya yasya ca bībhatsuḥ vadhe yatnam
kariṣyati tatra asya dhruvaḥ jayaḥ bhavitā āśaṃse
39. O charioteer, for whomever Bibhatsu (Arjuna) makes an effort in slaying, I hope that his victory there will be certain.
दारुक उवाच ।
जय एव ध्रुवस्तस्य कुत एव पराजयः ।
यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान् ॥४०॥
40. dāruka uvāca ,
jaya eva dhruvastasya kuta eva parājayaḥ ,
yasya tvaṁ puruṣavyāghra sārathyamupajagmivān.
40. dārukaḥ uvāca jayaḥ eva dhruvaḥ tasya kutaḥ eva
parājayaḥ yasya tvam puruṣavyāghra sāratyam upajagmivān
40. dārukaḥ uvāca puruṣavyāghra yasya tvam sāratyam
upajagmivān tasya jayaḥ eva dhruvaḥ parājayaḥ kutaḥ eva
40. Daruka said: His victory is certainly assured. How could there be defeat for him, O tiger among men (puruṣa), whose charioteering you have undertaken?
एवं चैतत्करिष्यामि यथा मामनुशाससि ।
सुप्रभातामिमां रात्रिं जयाय विजयस्य हि ॥४१॥
41. evaṁ caitatkariṣyāmi yathā māmanuśāsasi ,
suprabhātāmimāṁ rātriṁ jayāya vijayasya hi.
41. evam ca etat kariṣyāmi yathā mām anuśāsasi
suprabhātām imām rātrim jayāya vijayasya hi
41. yathā mām anuśāsasi evam ca etat kariṣyāmi
hi vijayasya jayāya imām rātrim suprabhātām
41. Indeed, I shall do as you instruct me, making this night dawn auspiciously for the victory of Vijaya (Arjuna).