Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-6, chapter-75

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
ततो दुर्योधनो राजा लोहितायति भास्करे ।
संग्रामरभसो भीमं हन्तुकामोऽभ्यधावत ॥१॥
1. saṁjaya uvāca ,
tato duryodhano rājā lohitāyati bhāskare ,
saṁgrāmarabhaso bhīmaṁ hantukāmo'bhyadhāvata.
1. sañjayaḥ uvāca tataḥ duryodhanaḥ rājā lohitāyati bhāskare
saṃgrāma-rabhasaḥ bhīmam hantu-kāmaḥ abhyadhāvata
1. sañjayaḥ uvāca tataḥ bhāskare lohitāyati rājā duryodhanaḥ
saṃgrāma-rabhasaḥ bhīmam hantu-kāmaḥ abhyadhāvata
1. Sañjaya said: Then, as the sun began to redden (set), King Duryodhana, eager for battle and intending to kill Bhīma, charged forth.
तमायान्तमभिप्रेक्ष्य नृवीरं दृढवैरिणम् ।
भीमसेनः सुसंक्रुद्ध इदं वचनमब्रवीत् ॥२॥
2. tamāyāntamabhiprekṣya nṛvīraṁ dṛḍhavairiṇam ,
bhīmasenaḥ susaṁkruddha idaṁ vacanamabravīt.
2. tam āyāntam abhiprekṣya nṛ-vīram dṛḍha-vairiṇam
bhīmasenaḥ susaṃkruddhaḥ idam vacanam abravīt
2. bhīmasenaḥ tam āyāntam nṛ-vīram dṛḍha-vairiṇam
abhiprekṣya susaṃkruddhaḥ idam vacanam abravīt
2. Perceiving that mighty warrior, his staunch enemy, approaching, Bhīmasena, utterly enraged, uttered these words.
अयं स कालः संप्राप्तो वर्षपूगाभिकाङ्क्षितः ।
अद्य त्वां निहनिष्यामि यदि नोत्सृजसे रणम् ॥३॥
3. ayaṁ sa kālaḥ saṁprāpto varṣapūgābhikāṅkṣitaḥ ,
adya tvāṁ nihaniṣyāmi yadi notsṛjase raṇam.
3. ayam saḥ kālaḥ saṃprāptaḥ varṣapūgābhikāṅkṣitaḥ
adya tvām nihaniṣyāmi yadi na utsṛjase raṇam
3. ayam saḥ varṣapūgābhikāṅkṣitaḥ kālaḥ saṃprāptaḥ yadi tvam raṇam na utsṛjase,
adya tvām nihaniṣyāmi
3. This is the time, longed for over many years, that has now arrived. Today, I will kill you if you do not abandon the battle.
अद्य कुन्त्याः परिक्लेशं वनवासं च कृत्स्नशः ।
द्रौपद्याश्च परिक्लेशं प्रणोत्स्यामि हते त्वयि ॥४॥
4. adya kuntyāḥ parikleśaṁ vanavāsaṁ ca kṛtsnaśaḥ ,
draupadyāśca parikleśaṁ praṇotsyāmi hate tvayi.
4. adya kuntyāḥ parikleśam vanavāsam ca kṛtsnaśaḥ
draupadyāḥ ca parikleśam praṇotsyāmi hate tvayi
4. adya tvayi hate,
kuntyāḥ parikleśam ca kṛtsnaśaḥ vanavāsam,
draupadyāḥ ca parikleśam praṇotsyāmi
4. Today, I will remove all of Kunti's suffering and the entire period of forest exile, as well as Draupadi's distress, once you are slain.
यत्त्वं दुरोदरो भूत्वा पाण्डवानवमन्यसे ।
तस्य पापस्य गान्धारे पश्य व्यसनमागतम् ॥५॥
5. yattvaṁ durodaro bhūtvā pāṇḍavānavamanyase ,
tasya pāpasya gāndhāre paśya vyasanamāgatam.
5. yat tvam durodaraḥ bhūtvā pāṇḍavān avamanyase
tasya pāpasya gāndhāre paśya vyasanam āgatam
5. gāndhāre,
yat tvam durodaraḥ bhūtvā pāṇḍavān avamanyase,
tasya pāpasya āgatam vyasanam paśya
5. O son of Gandhari, behold the misfortune that has come upon you, the consequence of that sin by which you, having become a gambler, disrespect the Pandavas.
कर्णस्य मतमाज्ञाय सौबलस्य च यत्पुरा ।
अचिन्त्य पाण्डवान्कामाद्यथेष्टं कृतवानसि ॥६॥
6. karṇasya matamājñāya saubalasya ca yatpurā ,
acintya pāṇḍavānkāmādyatheṣṭaṁ kṛtavānasi.
6. karṇasya matam ājñāya saubalasya ca yat purā
acintya pāṇḍavān kāmāt yatheṣṭam kṛtavān asi
6. yat purā,
tvam karṇasya saubalasya ca matam ājñāya,
pāṇḍavān acintya,
kāmāt yatheṣṭam kṛtavān asi
6. Having formerly acknowledged the counsel of Karna and Saubala (Shakuni), you acted wantonly, driven by desire, without considering the Pandavas.
याचमानं च यन्मोहाद्दाशार्हमवमन्यसे ।
उलूकस्य समादेशं यद्ददासि च हृष्टवत् ॥७॥
7. yācamānaṁ ca yanmohāddāśārhamavamanyase ,
ulūkasya samādeśaṁ yaddadāsi ca hṛṣṭavat.
7. yācamānam ca yat mohāt dāśārham avamanyase
ulūkasya samādeśam yat dadāsi ca hṛṣṭavat
7. yat mohāt yācamānam dāśārham ca avamanyase,
yat ulūkasya samādeśam ca hṛṣṭavat dadāsi
7. And because, out of delusion, you disrespect the Dāśārha (an epithet for Krishna) who comes as a suppliant, and because you gladly accept Ulūka’s message.
अद्य त्वा निहनिष्यामि सानुबन्धं सबान्धवम् ।
समीकरिष्ये तत्पापं यत्पुरा कृतवानसि ॥८॥
8. adya tvā nihaniṣyāmi sānubandhaṁ sabāndhavam ,
samīkariṣye tatpāpaṁ yatpurā kṛtavānasi.
8. adya tvā nihaniṣyāmi sānubandham sabāndhavam
samīkariṣye tat pāpam yat purā kṛtavān asi
8. adya sānubandham sabāndhavam tvā nihaniṣyāmi; yat pāpam purā tvaṃ kṛtavān asi,
tat samīkariṣye
8. Today I will kill you, along with your followers and relatives. I will avenge that evil deed which you committed previously.
एवमुक्त्वा धनुर्घोरं विकृष्योद्भ्राम्य चासकृत् ।
समादाय शरान्घोरान्महाशनिसमप्रभान् ॥९॥
9. evamuktvā dhanurghoraṁ vikṛṣyodbhrāmya cāsakṛt ,
samādāya śarānghorānmahāśanisamaprabhān.
9. evam uktvā dhanuḥ ghoram vikṛṣya udbhrāmya ca
asakṛt samādāya śarān ghorān mahāśanisamaprabhān
9. evam uktvā,
ghoram dhanuḥ asakṛt vikṛṣya ca udbhrāmya,
ghorān mahāśanisamaprabhān śarān samādāya
9. Having spoken thus, having repeatedly drawn and brandished his terrible bow, and having taken up terrible arrows that shone like mighty thunderbolts,
षड्विंशत्तरसा क्रुद्धो मुमोचाशु सुयोधने ।
ज्वलिताग्निशिखाकारान्वज्रकल्पानजिह्मगान् ॥१०॥
10. ṣaḍviṁśattarasā kruddho mumocāśu suyodhane ,
jvalitāgniśikhākārānvajrakalpānajihmagān.
10. ṣaḍviṃśat tarasā kruddhaḥ mumoca āśu suyodhane
jvalitāgniśikhākārān vajrakalpān ajihmagān
10. kruddhaḥ [saḥ] tarasā āśu jvalitāgniśikhākārān
vajrakalpān ajihmagān ṣaḍviṃśat [śarān] suyodhane mumoca
10. Enraged, he quickly released twenty-six unerring arrows at Suyodhana, which resembled blazing fire-flames and were like thunderbolts.
ततोऽस्य कार्मुकं द्वाभ्यां सूतं द्वाभ्यां च विव्यधे ।
चतुर्भिरश्वाञ्जवनाननयद्यमसादनम् ॥११॥
11. tato'sya kārmukaṁ dvābhyāṁ sūtaṁ dvābhyāṁ ca vivyadhe ,
caturbhiraśvāñjavanānanayadyamasādanam.
11. tataḥ asya kārmukam dvābhyām sūtam dvābhyām ca
vivyadhe caturbhiḥ aśvān javanān anayat yamasādanam
11. tataḥ asya kārmukam dvābhyām vivyadhe,
ca sūtam dvābhyām vivyadhe,
caturbhiḥ javanān aśvān yamasādanam anayat
11. Then, with two arrows, he pierced his (opponent's) bow, and with two more arrows, his charioteer. With four (other) arrows, he sent the swift horses to the abode of Yama, the god of death.
द्वाभ्यां च सुविकृष्टाभ्यां शराभ्यामरिमर्दनः ।
छत्रं चिच्छेद समरे राज्ञस्तस्य रथोत्तमात् ॥१२॥
12. dvābhyāṁ ca suvikṛṣṭābhyāṁ śarābhyāmarimardanaḥ ,
chatraṁ ciccheda samare rājñastasya rathottamāt.
12. dvābhyām ca suvikṛṣṭābhyām śarābhyām arimardanaḥ
chatram ciccheda samare rājñaḥ tasya rathottamāt
12. arimardanaḥ samare dvābhyām suvikṛṣṭābhyām
śarābhyām tasya rājñaḥ rathottamāt chatram ciccheda
12. And with two powerfully-drawn arrows, the vanquisher of enemies cut off that king's umbrella in battle, (which was) from his excellent chariot.
त्रिभिश्च तस्य चिच्छेद ज्वलन्तं ध्वजमुत्तमम् ।
छित्त्वा तं च ननादोच्चैस्तव पुत्रस्य पश्यतः ॥१३॥
13. tribhiśca tasya ciccheda jvalantaṁ dhvajamuttamam ,
chittvā taṁ ca nanādoccaistava putrasya paśyataḥ.
13. tribhiḥ ca tasya ciccheda jvalantam dhvajam uttamam
chittvā tam ca nanāda uccaiḥ tava putrasya paśyataḥ
13. ca tribhiḥ tasya uttamam jvalantam dhvajam ciccheda,
ca tam chittvā tava putrasya paśyataḥ uccaiḥ nanāda
13. And with three (arrows), he severed his magnificent, blazing banner. Having cut it down, he then roared loudly, right before your son's eyes.
रथाच्च स ध्वजः श्रीमान्नानारत्नविभूषितः ।
पपात सहसा भूमिं विद्युज्जलधरादिव ॥१४॥
14. rathācca sa dhvajaḥ śrīmānnānāratnavibhūṣitaḥ ,
papāta sahasā bhūmiṁ vidyujjaladharādiva.
14. rathāt ca saḥ dhvajaḥ śrīmān nānāratnavibhūṣitaḥ
papāta sahasā bhūmim vidyut jaladharāt iva
14. ca rathāt saḥ śrīmān nānāratnavibhūṣitaḥ dhvajaḥ sahasā bhūmim papāta,
vidyut jaladharāt iva
14. And that glorious banner, adorned with various jewels, suddenly fell from the chariot to the ground, just like lightning (falls) from a thundercloud.
ज्वलन्तं सूर्यसंकाशं नागं मणिमयं शुभम् ।
ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः ॥१५॥
15. jvalantaṁ sūryasaṁkāśaṁ nāgaṁ maṇimayaṁ śubham ,
dhvajaṁ kurupateśchinnaṁ dadṛśuḥ sarvapārthivāḥ.
15. jvalantam sūryasaṃkāśam nāgam maṇimayam śubham
dhvajam kurupateḥ chinnam dadṛśuḥ sarvapārthivāḥ
15. sarvapārthivāḥ kurupateḥ jvalantam sūryasaṃkāśam
maṇimayam śubham nāgam dhvajam chinnam dadṛśuḥ
15. All the kings saw the splendid, gem-studded, sun-like serpent emblem on the banner of the Kuru lord, which had been severed.
अथैनं दशभिर्बाणैस्तोत्त्रैरिव महागजम् ।
आजघान रणे भीमः स्मयन्निव महारथः ॥१६॥
16. athainaṁ daśabhirbāṇaistottrairiva mahāgajam ,
ājaghāna raṇe bhīmaḥ smayanniva mahārathaḥ.
16. atha enam daśabhiḥ bāṇaiḥ tottraiḥ iva mahāgajam
ājaghāna raṇe bhīmaḥ smayan iva mahārathaḥ
16. atha mahārathaḥ bhīmaḥ smayan iva raṇe daśabhiḥ
bāṇaiḥ tottraiḥ iva mahāgajam enam ājaghāna
16. Then Bhima, the great warrior (mahāratha), as if smiling, struck him in battle with ten arrows, just as one would strike a great elephant with goads.
ततस्तु राजा सिन्धूनां रथश्रेष्ठो जयद्रथः ।
दुर्योधनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् ॥१७॥
17. tatastu rājā sindhūnāṁ rathaśreṣṭho jayadrathaḥ ,
duryodhanasya jagrāha pārṣṇiṁ satpuruṣocitām.
17. tataḥ tu rājā sindhūnām rathaśreṣṭhaḥ jayadrathaḥ
duryodhanasya jagrāha pārṣṇim satpuruṣocitām
17. tataḥ tu sindhūnām rājā rathaśreṣṭhaḥ jayadrathaḥ
duryodhanasya satpuruṣocitām pārṣṇim jagrāha
17. Then, however, King Jayadratha, the best among the charioteers (rathaśreṣṭha) of the Sindhus, protected Duryodhana's rear (pārṣṇi) in a manner befitting a noble man.
कृपश्च रथिनां श्रेष्ठः कौरव्यममितौजसम् ।
आरोपयद्रथं राजन्दुर्योधनममर्षणम् ॥१८॥
18. kṛpaśca rathināṁ śreṣṭhaḥ kauravyamamitaujasam ,
āropayadrathaṁ rājanduryodhanamamarṣaṇam.
18. kṛpaḥ ca rathinām śreṣṭhaḥ kauravyam amitaujasam
āropayat ratham rājan duryodhanam amarṣaṇam
18. rājan ca rathinām śreṣṭhaḥ kṛpaḥ amitaujasam
amarṣaṇam kauravyam duryodhanam ratham āropayat
18. And Kripa, O King, the best among charioteers, made Duryodhana, the Kuru prince of immeasurable prowess and full of fury, ascend his chariot.
स गाढविद्धो व्यथितो भीमसेनेन संयुगे ।
निषसाद रथोपस्थे राजा दुर्योधनस्तदा ॥१९॥
19. sa gāḍhaviddho vyathito bhīmasenena saṁyuge ,
niṣasāda rathopasthe rājā duryodhanastadā.
19. sa gāḍhaviddhaḥ vyathitaḥ bhīmasenena saṃyuge
niṣasāda rathopasthe rājā duryodhanaḥ tadā
19. tadā rājā duryodhanaḥ bhīmasenena saṃyuge
gāḍhaviddhaḥ vyathitaḥ rathopasthe niṣasāda
19. Then King Duryodhana, deeply wounded and pained by Bhīmasena in battle, sat down on the seat of his chariot.
परिवार्य ततो भीमं हन्तुकामो जयद्रथः ।
रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः ॥२०॥
20. parivārya tato bhīmaṁ hantukāmo jayadrathaḥ ,
rathairanekasāhasrairbhīmasyāvārayaddiśaḥ.
20. parivārya tataḥ bhīmaṃ hantukāmaḥ jayadrathaḥ
rathaiḥ anekasāhasraiḥ bhīmasya avārayat diśaḥ
20. tataḥ jayadrathaḥ bhīmaṃ hantukāmaḥ parivārya
anekasāhasraiḥ rathaiḥ bhīmasya diśaḥ avārayat
20. Then Jayadratha, desiring to kill Bhīma, surrounded him and blocked Bhīma's directions with thousands of chariots.
धृष्टकेतुस्ततो राजन्नभिमन्युश्च वीर्यवान् ।
केकया द्रौपदेयाश्च तव पुत्रानयोधयन् ॥२१॥
21. dhṛṣṭaketustato rājannabhimanyuśca vīryavān ,
kekayā draupadeyāśca tava putrānayodhayan.
21. dhṛṣṭaketuḥ tataḥ rājan abhimanyuḥ ca vīryavān
kekayāḥ draupadeyāḥ ca tava putrān ayodhayant
21. rājan tataḥ dhṛṣṭaketuḥ ca vīryavān abhimanyuḥ
ca kekayāḥ ca draupadeyāḥ tava putrān ayodhayant
21. O King, then Dhṛṣṭaketu, the valiant Abhimanyu, the Kekayas, and the sons of Draupadī fought your sons.
चित्रसेनः सुचित्रश्च चित्राश्वश्चित्रदर्शनः ।
चारुचित्रः सुचारुश्च तथा नन्दोपनन्दकौ ॥२२॥
22. citrasenaḥ sucitraśca citrāśvaścitradarśanaḥ ,
cārucitraḥ sucāruśca tathā nandopanandakau.
22. citrasenaḥ sucitraḥ ca citrāśvaḥ ca citradarśanaḥ
cārucitraḥ sucāruḥ ca tathā nandopanandakau
22. citrasenaḥ sucitraḥ ca citrāśvaḥ ca citradarśanaḥ
cārucitraḥ sucāruḥ ca tathā nandopanandakau
22. Citrasena, Sucitra, Citrāśva, Citradarśana, Cārucitra, Sucāru, and also Nanda and Upananda.
अष्टावेते महेष्वासाः सुकुमारा यशस्विनः ।
अभिमन्युरथं राजन्समन्तात्पर्यवारयन् ॥२३॥
23. aṣṭāvete maheṣvāsāḥ sukumārā yaśasvinaḥ ,
abhimanyurathaṁ rājansamantātparyavārayan.
23. aṣṭau ete maheṣvāsāḥ sukumārāḥ yaśasvinaḥ
abhimanyuratham rājan samantāt paryavārayan
23. rājan ete aṣṭau sukumārāḥ yaśasvinaḥ maheṣvāsāḥ
abhimanyuratham samantāt paryavārayan
23. O King, these eight illustrious, yet tender (young) great archers surrounded Abhimanyu's chariot from all sides.
आजघान ततस्तूर्णमभिमन्युर्महामनाः ।
एकैकं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः ।
वज्रमृत्युप्रतीकाशैर्विचित्रायुधनिःसृतैः ॥२४॥
24. ājaghāna tatastūrṇamabhimanyurmahāmanāḥ ,
ekaikaṁ pañcabhirviddhvā śaraiḥ saṁnataparvabhiḥ ,
vajramṛtyupratīkāśairvicitrāyudhaniḥsṛtaiḥ.
24. ājaghāna tataḥ tūrṇam abhimanyuḥ
mahāmanāḥ ekaikaṃ pañcabhiḥ viddhvā
śaraiḥ saṃnataparvabhiḥ
vajramṛtyupratīkāśaiḥ vicitrāyudhaniḥsṛtaiḥ
24. tataḥ mahāmanāḥ abhimanyuḥ ekaikaṃ
pañcabhiḥ saṃnataparvabhiḥ
vajramṛtyupratīkāśaiḥ vicitrāyudhaniḥsṛtaiḥ
śaraiḥ viddhvā tūrṇam ājaghāna
24. Then, the great-souled Abhimanyu quickly struck. Having pierced each of them with five well-jointed arrows, which resembled thunderbolts and death itself, and were discharged from his extraordinary weapons.
अमृष्यमाणास्ते सर्वे सौभद्रं रथसत्तमम् ।
ववर्षुर्मार्गणैस्तीक्ष्णैर्गिरिं मेरुमिवाम्बुदाः ॥२५॥
25. amṛṣyamāṇāste sarve saubhadraṁ rathasattamam ,
vavarṣurmārgaṇaistīkṣṇairgiriṁ merumivāmbudāḥ.
25. amṛṣyamāṇāḥ te sarve saubhadraṃ rathasattamam
vavarṣuḥ mārgaṇaiḥ tīkṣṇaiḥ giriṃ merum iva ambudāḥ
25. te sarve amṛṣyamāṇāḥ saubhadraṃ rathasattamam
ambudāḥ merum giriṃ iva tīkṣṇaiḥ mārgaṇaiḥ vavarṣuḥ
25. All of them, unable to tolerate this, rained down sharp arrows upon the son of Subhadrā (Abhimanyu), the foremost of charioteers, just as clouds shower Mount Meru.
स पीड्यमानः समरे कृतास्त्रो युद्धदुर्मदः ।
अभिमन्युर्महाराज तावकान्समकम्पयत् ।
यथा देवासुरे युद्धे वज्रपाणिर्महासुरान् ॥२६॥
26. sa pīḍyamānaḥ samare kṛtāstro yuddhadurmadaḥ ,
abhimanyurmahārāja tāvakānsamakampayat ,
yathā devāsure yuddhe vajrapāṇirmahāsurān.
26. saḥ pīḍyamānaḥ samare kṛtāstraḥ
yuddhadurmadaḥ abhimanyuḥ mahārāja
tāvakān samakampayat yathā
devāsure yuddhe vajrapāṇiḥ mahāsurān
26. mahārāja saḥ pīḍyamānaḥ samare
kṛtāstraḥ yuddhadurmadaḥ abhimanyuḥ
tāvakān samakampayat yathā
devāsure yuddhe vajrapāṇiḥ mahāsurān
26. O great King, even while being pressed hard in battle, that Abhimanyu - skilled in weaponry and formidable in war - made your warriors tremble, just as Indra, the thunderbolt-handed (Vajrapāṇi), made the great asuras quake in the war between the gods and asuras.
विकर्णस्य ततो भल्लान्प्रेषयामास भारत ।
चतुर्दश रथश्रेष्ठो घोरानाशीविषोपमान् ।
ध्वजं सूतं हयांश्चास्य छित्त्वा नृत्यन्निवाहवे ॥२७॥
27. vikarṇasya tato bhallānpreṣayāmāsa bhārata ,
caturdaśa rathaśreṣṭho ghorānāśīviṣopamān ,
dhvajaṁ sūtaṁ hayāṁścāsya chittvā nṛtyannivāhave.
27. vikarṇasya tataḥ bhallān preṣayāmāsa
bhārata caturdaśa rathaśreṣṭhaḥ
ghorān āśīviṣopamān dhvajaṃ sūtaṃ
hayān ca asya chittvā nṛtyan iva āhave
27. bhārata tataḥ rathaśreṣṭhaḥ vikarṇasya
ghorān āśīviṣopamān caturdaśa
bhallān preṣayāmāsa asya dhvajaṃ sūtaṃ
hayān ca chittvā āhave iva nṛtyan
27. Then, O Bhārata, that foremost charioteer [Abhimanyu] sent fourteen dreadful javelins, like venomous snakes, towards Vikarṇa. Having cut down Vikarṇa's banner, charioteer, and horses, he [Abhimanyu] appeared as if dancing in battle.
पुनश्चान्याञ्शरान्पीतानकुण्ठाग्राञ्शिलाशितान् ।
प्रेषयामास सौभद्रो विकर्णाय महाबलः ॥२८॥
28. punaścānyāñśarānpītānakuṇṭhāgrāñśilāśitān ,
preṣayāmāsa saubhadro vikarṇāya mahābalaḥ.
28. punar ca anyān śarān pītān akuṇṭhāgrān śilāśitān
preṣayāmāsa saubhadraḥ vikarṇāya mahābalaḥ
28. punar ca mahābalaḥ saubhadraḥ pītān akuṇṭhāgrān
śilāśitān anyān śarān vikarṇāya preṣayāmāsa
28. And again, the mighty son of Subhadrā (Abhimanyu) sent other arrows towards Vikarṇa - arrows that were polished, with unblunted tips, and sharpened on stone.
ते विकर्णं समासाद्य कङ्कबर्हिणवाससः ।
भित्त्वा देहं गता भूमिं ज्वलन्त इव पन्नगाः ॥२९॥
29. te vikarṇaṁ samāsādya kaṅkabarhiṇavāsasaḥ ,
bhittvā dehaṁ gatā bhūmiṁ jvalanta iva pannagāḥ.
29. te vikarṇaṃ samāsādya kaṅkabarhiṇavāsasaḥ
bhittvā dehaṃ gatāḥ bhūmiṃ jvalantaḥ iva pannagāḥ
29. kaṅkabarhiṇavāsasaḥ te vikarṇaṃ samāsādya dehaṃ
bhittvā jvalantaḥ pannagāḥ iva bhūmiṃ gatāḥ
29. Those arrows, fletched with heron and peacock feathers, after reaching Vikarṇa and piercing his body, penetrated the earth, appearing like burning snakes.
ते शरा हेमपुङ्खाग्रा व्यदृश्यन्त महीतले ।
विकर्णरुधिरक्लिन्ना वमन्त इव शोणितम् ॥३०॥
30. te śarā hemapuṅkhāgrā vyadṛśyanta mahītale ,
vikarṇarudhiraklinnā vamanta iva śoṇitam.
30. te śarāḥ hemapuṅkhāgrāḥ vyadṛśyanta mahītale
vikarṇarudhiraklinnāḥ vamantaḥ iva śoṇitam
30. hemapuṅkhāgrāḥ te śarāḥ vikarṇarudhiraklinnāḥ
śoṇitam iva vamantaḥ mahītale vyadṛśyanta
30. Those arrows, with their golden shafts and tips, now visible on the ground, were drenched in Vikarṇa's blood, appearing as if they were spewing blood themselves.
विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहोदराः ।
अभ्यद्रवन्त समरे सौभद्रप्रमुखान्रथान् ॥३१॥
31. vikarṇaṁ vīkṣya nirbhinnaṁ tasyaivānye sahodarāḥ ,
abhyadravanta samare saubhadrapramukhānrathān.
31. vikarṇam vīkṣya nirbhinnam tasya eva anye sahodarāḥ
abhi adravanta samare saubhadra-pramukhān rathān
31. vikarṇam nirbhinnam vīkṣya,
tasya eva anye sahodarāḥ samare saubhadra-pramukhān rathān abhi adravanta
31. Seeing Vikarna severely wounded, his other brothers immediately rushed towards the chariots led by Subhadra's son (Abhimanyu) in battle.
अभियात्वा तथैवाशु रथस्थान्सूर्यवर्चसः ।
अविध्यन्समरेऽन्योन्यं संरब्धा युद्धदुर्मदाः ॥३२॥
32. abhiyātvā tathaivāśu rathasthānsūryavarcasaḥ ,
avidhyansamare'nyonyaṁ saṁrabdhā yuddhadurmadāḥ.
32. abhiyātvā tathā eva āśu rathasthān sūryavarcasaḥ
avidhyan samare anyonyam saṃrabdhāḥ yuddhadurmadāḥ
32. tathā eva āśu abhiyātvā,
rathasthān sūryavarcasaḥ saṃrabdhāḥ yuddhadurmadāḥ samare anyonyam avidhyan
32. Having quickly approached those standing on chariots, the warriors, radiant as the sun, enraged, and maddened by battle, similarly struck each other in combat.
दुर्मुखः श्रुतकर्माणं विद्ध्वा सप्तभिराशुगैः ।
ध्वजमेकेन चिच्छेद सारथिं चास्य सप्तभिः ॥३३॥
33. durmukhaḥ śrutakarmāṇaṁ viddhvā saptabhirāśugaiḥ ,
dhvajamekena ciccheda sārathiṁ cāsya saptabhiḥ.
33. durmukhaḥ śrutakarmāṇam viddhvā saptabhiḥ āśugaiḥ
dhvajam ekena ciccheda sārathiṃ ca asya saptabhiḥ
33. durmukhaḥ śrutakarmāṇam सप्तभिः āśugaiḥ viddhvā,
ekena dhvajam ciccheda ca asya sārathiṃ सप्तभिः
33. Durmukha, having pierced Shrutakarman with seven swift arrows, then cut down his banner with one (arrow) and his charioteer with seven (arrows).
अश्वाञ्जाम्बूनदैर्जालैः प्रच्छन्नान्वातरंहसः ।
जघान षड्भिरासाद्य सारथिं चाभ्यपातयत् ॥३४॥
34. aśvāñjāmbūnadairjālaiḥ pracchannānvātaraṁhasaḥ ,
jaghāna ṣaḍbhirāsādya sārathiṁ cābhyapātayat.
34. aśvān jāmbūnādaiḥ jālaiḥ pracchannān vātarāṃhasaḥ
jaghāna ṣaḍbhiḥ āsādya sārathiṃ ca abhi apātayat
34. āsādya,
jāmbūnādaiḥ jālaiḥ pracchannān vātarāṃhasaḥ aśvān ṣaḍbhiḥ jaghāna,
ca sārathiṃ abhi apātayat
34. Having advanced, he killed the horses - which were adorned with golden nets and as swift as the wind - with six (arrows), and he also struck down the charioteer.
स हताश्वे रथे तिष्ठञ्श्रुतकर्मा महारथः ।
शक्तिं चिक्षेप संक्रुद्धो महोल्कां ज्वलितामिव ॥३५॥
35. sa hatāśve rathe tiṣṭhañśrutakarmā mahārathaḥ ,
śaktiṁ cikṣepa saṁkruddho maholkāṁ jvalitāmiva.
35. saḥ hataśve rathe tiṣṭhan śrutakarmā mahārathaḥ
śaktim cikṣepa saṃkruddhaḥ maholkām jvalitām iva
35. saḥ mahārathaḥ śrutakarmā hataśve rathe tiṣṭhan
saṃkruddhaḥ jvalitām maholkām iva śaktim cikṣepa
35. Standing in his chariot with its horses slain, the greatly enraged great charioteer Śrutakarmā hurled a spear (śakti) like a blazing meteor.
सा दुर्मुखस्य विपुलं वर्म भित्त्वा यशस्विनः ।
विदार्य प्राविशद्भूमिं दीप्यमाना सुतेजना ॥३६॥
36. sā durmukhasya vipulaṁ varma bhittvā yaśasvinaḥ ,
vidārya prāviśadbhūmiṁ dīpyamānā sutejanā.
36. sā durmukhasya vipulam varma bhittvā yaśasvinaḥ
vidārya prāviśat bhūmim dīpyamānā sutejanā
36. sā dīpyamānā sutejanā yaśasvinaḥ durmukhasya
vipulam varma bhittvā vidārya bhūmim prāviśat
36. That (spear), having pierced the vast armor of the renowned Durmukha and tearing it apart, blazing with great sharpness, entered the earth.
तं दृष्ट्वा विरथं तत्र सुतसोमो महाबलः ।
पश्यतां सर्वसैन्यानां रथमारोपयत्स्वकम् ॥३७॥
37. taṁ dṛṣṭvā virathaṁ tatra sutasomo mahābalaḥ ,
paśyatāṁ sarvasainyānāṁ rathamāropayatsvakam.
37. tam dṛṣṭvā viratham tatra sutasomaḥ mahābalaḥ
paśyatām sarvasainyānām ratham āropayat svakam
37. tatra viratham tam dṛṣṭvā mahābalaḥ sutasomaḥ
sarvasainyānām paśyatām svakam ratham āropayat
37. Seeing him (Durmukha) there, deprived of his chariot, the mighty Sutasoma, while all the armies watched, took him up onto his own chariot.
श्रुतकीर्तिस्तथा वीरो जयत्सेनं सुतं तव ।
अभ्ययात्समरे राजन्हन्तुकामो यशस्विनम् ॥३८॥
38. śrutakīrtistathā vīro jayatsenaṁ sutaṁ tava ,
abhyayātsamare rājanhantukāmo yaśasvinam.
38. śrutakīrtiḥ tathā vīraḥ jayatsenam sutam tava
abhyayāt samare rājan hantukāmaḥ yaśasvinam
38. rājan tathā vīraḥ śrutakīrtiḥ samare tava
yaśasvinam sutam jayatsenam hantukāmaḥ abhyayāt
38. O King, similarly the heroic Śrutakīrti, desiring to kill your renowned son Jayatsena, attacked him in battle.
तस्य विक्षिपतश्चापं श्रुतकीर्तेर्महात्मनः ।
चिच्छेद समरे राजञ्जयत्सेनः सुतस्तव ।
क्षुरप्रेण सुतीक्ष्णेन प्रहसन्निव भारत ॥३९॥
39. tasya vikṣipataścāpaṁ śrutakīrtermahātmanaḥ ,
ciccheda samare rājañjayatsenaḥ sutastava ,
kṣurapreṇa sutīkṣṇena prahasanniva bhārata.
39. tasya vikṣipataḥ cāpam śrutakīrteḥ
mahātmanaḥ ciccheda samare rājan
jayatsenaḥ sutaḥ tava kṣurapreṇa
sutīkṣṇena prahasan iva bhārata
39. rājan bhārata tava sutaḥ jayatsenaḥ
samare prahasan iva sutīkṣṇena
kṣurapreṇa cāpam vikṣipataḥ
mahātmanaḥ śrutakīrteḥ tasya ciccheda
39. O King (rājan), O Bhārata, your son Jayatsena, in the battle (samare), cut the bow of the great-souled (mahātman) Śrutakīrti as he was drawing it, using a very sharp razor-edged arrow (kṣurapreṇa), as if laughing.
तं दृष्ट्वा छिन्नधन्वानं शतानीकः सहोदरम् ।
अभ्यपद्यत तेजस्वी सिंहवद्विनदन्मुहुः ॥४०॥
40. taṁ dṛṣṭvā chinnadhanvānaṁ śatānīkaḥ sahodaram ,
abhyapadyata tejasvī siṁhavadvinadanmuhuḥ.
40. tam dṛṣṭvā chinnadhanvānam śatānīkaḥ sahodaram
abhyapadyata tejasvī siṃhavat vinadan muhuḥ
40. chinnadhanvānam tam sahodaram dṛṣṭvā tejasvī
śatānīkaḥ siṃhavat vinadan muhuḥ abhyapadyata
40. Having seen his brother (sahodaram) with his bow severed (chinnadhanvānam), the energetic (tejasvī) Śatānīka attacked him, roaring repeatedly like a lion.
शतानीकस्तु समरे दृढं विस्फार्य कार्मुकम् ।
विव्याध दशभिस्तूर्णं जयत्सेनं शिलीमुखैः ॥४१॥
41. śatānīkastu samare dṛḍhaṁ visphārya kārmukam ,
vivyādha daśabhistūrṇaṁ jayatsenaṁ śilīmukhaiḥ.
41. śatānīkaḥ tu samare dṛḍham visphārya kārmukam
vivyādha daśabhiḥ tūrṇam jayatsenam śilīmukhaiḥ
41. tu śatānīkaḥ samare dṛḍham kārmukam visphārya
tūrṇam daśabhiḥ śilīmukhaiḥ jayatsenam vivyādha
41. But Śatānīka, in the battle (samare), having firmly drawn his bow (kārmukam), swiftly pierced Jayatsena with ten arrows (śilīmūkhaiḥ).
अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना ।
शतानीको जयत्सेनं विव्याध हृदये भृशम् ॥४२॥
42. athānyena sutīkṣṇena sarvāvaraṇabhedinā ,
śatānīko jayatsenaṁ vivyādha hṛdaye bhṛśam.
42. atha anyena sutīkṣṇena sarvāvaraṇabhedinā
śatānīkaḥ jayatsenam vivyādha hṛdaye bhṛśam
42. atha śatānīkaḥ anyena sutīkṣṇena sarvāvaraṇabhedinā
jayatsenam hṛdaye bhṛśam vivyādha
42. Then, with another (anyena) very sharp (sutīkṣṇena) arrow, one that pierces all armor (sarvāvaraṇabhedinā), Śatānīka deeply (bhṛśam) pierced Jayatsena in the heart (hṛdaye).
तथा तस्मिन्वर्तमाने दुष्कर्णो भ्रातुरन्तिके ।
चिच्छेद समरे चापं नाकुलेः क्रोधमूर्छितः ॥४३॥
43. tathā tasminvartamāne duṣkarṇo bhrāturantike ,
ciccheda samare cāpaṁ nākuleḥ krodhamūrchitaḥ.
43. tathā tasmin vartamāne duṣkarṇaḥ bhrātuḥ antike
ciccheda samare cāpam nākuleḥ krodhamūrcchitaḥ
43. tathā tasmin vartamāne krodhamūrcchitaḥ duṣkarṇaḥ
bhrātuḥ antike nākuleḥ cāpam samare ciccheda
43. Then, while Nakula was engaged, Duṣkarṇa, overcome with rage, cut Nakula's bow in battle, in the presence of his (Duṣkarṇa's) brother.
अथान्यद्धनुरादाय भारसाधनमुत्तमम् ।
समादत्त शितान्बाणाञ्शतानीको महाबलः ॥४४॥
44. athānyaddhanurādāya bhārasādhanamuttamam ,
samādatta śitānbāṇāñśatānīko mahābalaḥ.
44. atha anyat dhanuḥ ādāya bhārasādhanam uttamam
samādatta śitān bāṇān śatānīkaḥ mahābalaḥ
44. atha mahābalaḥ śatānīkaḥ anyat uttamam
bhārasādhanam dhanuḥ ādāya śitān bāṇān samādatta
44. Then, the mighty Śatānīka, taking up another excellent bow capable of great feats, grasped sharp arrows.
तिष्ठ तिष्ठेति चामन्त्र्य दुष्कर्णं भ्रातुरग्रतः ।
मुमोच निशितान्बाणाञ्ज्वलितान्पन्नगानिव ॥४५॥
45. tiṣṭha tiṣṭheti cāmantrya duṣkarṇaṁ bhrāturagrataḥ ,
mumoca niśitānbāṇāñjvalitānpannagāniva.
45. tiṣṭha tiṣṭha iti ca āmantrya duṣkarṇam bhrātuḥ
agrataḥ mumoca niśitān bāṇān jvalitān pannagān iva
45. ca bhrātuḥ agrataḥ duṣkarṇam "tiṣṭha tiṣṭha" iti āmantrya,
saḥ jvalitān pannagān iva niśitān bāṇān mumoca
45. And calling out 'Stop! Stop!' to Duṣkarṇa in front of his brother, he (Śatānīka) released sharp arrows, like blazing serpents.
ततोऽस्य धनुरेकेन द्वाभ्यां सूतं च मारिष ।
चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः ॥४६॥
46. tato'sya dhanurekena dvābhyāṁ sūtaṁ ca māriṣa ,
ciccheda samare tūrṇaṁ taṁ ca vivyādha saptabhiḥ.
46. tataḥ asya dhanuḥ ekena dvābhyām sūtam ca māriṣa
ciccheda samare tūrṇam tam ca vivyādha saptabhiḥ
46. tataḥ (saḥ) samare tūrṇam ekena asya dhanuḥ ciccheda,
ca dvābhyām sūtam (ciccheda),
ca tam saptabhiḥ vivyādha
46. Then, with one (arrow) he swiftly cut his (Duṣkarṇa's) bow in battle, and with two, his charioteer; and he pierced him (Duṣkarṇa) with seven (arrows).
अश्वान्मनोजवांश्चास्य कल्माषान्वीतकल्मषः ।
जघान निशितैस्तूर्णं सर्वान्द्वादशभिः शरैः ॥४७॥
47. aśvānmanojavāṁścāsya kalmāṣānvītakalmaṣaḥ ,
jaghāna niśitaistūrṇaṁ sarvāndvādaśabhiḥ śaraiḥ.
47. aśvān manojavān ca asya kalmāṣān vītakalmaṣaḥ
jaghāna niśitaiḥ tūrṇam sarvān dvādaśabhiḥ śaraiḥ
47. vītakalmaṣaḥ asya manojavān ca kalmāṣān sarvān
aśvān dvādaśabhiḥ niśitaiḥ śaraiḥ tūrṇam jaghāna
47. The faultless warrior swiftly killed all of his mind-swift and dappled horses with twelve sharp arrows.
अथापरेण भल्लेन सुमुक्तेन निपातिना ।
दुष्कर्णं समरे क्रुद्धो विव्याध हृदये भृशम् ॥४८॥
48. athāpareṇa bhallena sumuktena nipātinā ,
duṣkarṇaṁ samare kruddho vivyādha hṛdaye bhṛśam.
48. atha apareṇa bhallena sumuktena nipātinā
duṣkarṇam samare kruddhaḥ vivyādha hṛdaye bhṛśam
48. atha kruddhaḥ samare apareṇa sumuktena nipātinā
bhallena duṣkarṇam hṛdaye bhṛśam vivyādha
48. Then, enraged, he deeply pierced Duṣkarṇa in the heart in battle with another well-released, deadly broad-headed arrow.
दुष्कर्णं निहतं दृष्ट्वा पञ्च राजन्महारथाः ।
जिघांसन्तः शतानीकं सर्वतः पर्यवारयन् ॥४९॥
49. duṣkarṇaṁ nihataṁ dṛṣṭvā pañca rājanmahārathāḥ ,
jighāṁsantaḥ śatānīkaṁ sarvataḥ paryavārayan.
49. duṣkarṇam nihatam dṛṣṭvā pañca rājan mahārathāḥ
jighāṁsantaḥ śatānīkam sarvataḥ paryavārayan
49. rājan duṣkarṇam nihatam dṛṣṭvā pañca mahārathāḥ
śatānīkam jighāṁsantaḥ sarvataḥ paryavārayan
49. O King, when they saw Duṣkarṇa killed, five great charioteers, intent on slaying Śatānīka, surrounded him from all sides.
छाद्यमानं शरव्रातैः शतानीकं यशस्विनम् ।
अभ्यधावन्त संरब्धाः केकयाः पञ्च सोदराः ॥५०॥
50. chādyamānaṁ śaravrātaiḥ śatānīkaṁ yaśasvinam ,
abhyadhāvanta saṁrabdhāḥ kekayāḥ pañca sodarāḥ.
50. chādyamānam śaravrātaiḥ śatānīkam yaśasvinam
abhyadhāvanta saṁrabdhāḥ kekayāḥ pañca sodarāḥ
50. saṁrabdhāḥ pañca kekayāḥ sodarāḥ śaravrātaiḥ
chādyamānam yaśasvinam śatānīkam abhyadhāvanta
50. The five Kekaya brothers, enraged, rushed towards the glorious Śatānīka, who was being covered by showers of arrows.
तानभ्यापततः प्रेक्ष्य तव पुत्रा महारथाः ।
प्रत्युद्ययुर्महाराज गजा इव महागजान् ॥५१॥
51. tānabhyāpatataḥ prekṣya tava putrā mahārathāḥ ,
pratyudyayurmahārāja gajā iva mahāgajān.
51. tān abhyāpatataḥ prekṣya tava putrāḥ mahārathāḥ
pratyudyayuḥ mahārāja gajāḥ iva mahāgajān
51. mahārāja tava mahārathāḥ putrāḥ tān abhyāpatataḥ
prekṣya gajāḥ iva mahāgajān pratyudyayuḥ
51. O great king (mahārāja), seeing them approaching, your great chariot-warrior sons advanced against them, just like elephants (gajāḥ) confronting mighty elephants.
दुर्मुखो दुर्जयश्चैव तथा दुर्मर्षणो युवा ।
शत्रुंजयः शत्रुसहः सर्वे क्रुद्धा यशस्विनः ।
प्रत्युद्याता महाराज केकयान्भ्रातरः समम् ॥५२॥
52. durmukho durjayaścaiva tathā durmarṣaṇo yuvā ,
śatruṁjayaḥ śatrusahaḥ sarve kruddhā yaśasvinaḥ ,
pratyudyātā mahārāja kekayānbhrātaraḥ samam.
52. durmukhaḥ durjayaḥ ca eva tathā
durmarṣaṇaḥ yuvā śatruṃjayaḥ śatrusahaḥ
sarve kruddhāḥ yaśasvinaḥ pratyudyātāḥ
mahārāja kekayān bhrātaraḥ samam
52. mahārāja durmukhaḥ durjayaḥ ca eva
tathā yuvā durmarṣaṇaḥ śatruṃjayaḥ
śatrusahaḥ sarve kruddhāḥ yaśasvinaḥ
bhrātaraḥ samam kekayān pratyudyātāḥ
52. O great king (mahārāja), Durmukha, Durjaya, and also the young Durmarṣaṇa, Śatruṃjaya, and Śatrusaha - all these renowned, enraged brothers advanced together against the Kekayas.
रथैर्नगरसंकाशैर्हयैर्युक्तैर्मनोजवैः ।
नानावर्णविचित्राभिः पताकाभिरलंकृतैः ॥५३॥
53. rathairnagarasaṁkāśairhayairyuktairmanojavaiḥ ,
nānāvarṇavicitrābhiḥ patākābhiralaṁkṛtaiḥ.
53. rathaiḥ nagarasamkāśaiḥ hayaiḥ yuktaiḥ manojavaiḥ
nānāvarṇavicitrābhiḥ patākābhiḥ alaṃkṛtaiḥ
53. nagarasamkāśaiḥ manojavaiḥ hayaiḥ yuktaiḥ
nānāvarṇavicitrābhiḥ patākābhiḥ alaṃkṛtaiḥ rathaiḥ
53. With chariots resembling cities, furnished with horses swift as thought, and adorned with flags of various brilliant colors.
वरचापधरा वीरा विचित्रकवचध्वजाः ।
विविशुस्ते परं सैन्यं सिंहा इव वनाद्वनम् ॥५४॥
54. varacāpadharā vīrā vicitrakavacadhvajāḥ ,
viviśuste paraṁ sainyaṁ siṁhā iva vanādvanam.
54. varacāpadharāḥ vīrāḥ vicitrakavacadhvajāḥ
viviśuḥ te param sainyaṃ siṃhāḥ iva vanāt vanam
54. te varacāpadharāḥ vīrāḥ vicitrakavacadhvajāḥ
siṃhāḥ iva vanāt vanam param sainyaṃ viviśuḥ
54. Those valiant heroes, bearing excellent bows, with wondrous armor and banners, entered the enemy army (sainyaṃ) just as lions (siṃhāḥ) enter a forest from another forest.
तेषां सुतुमुलं युद्धं व्यतिषक्तरथद्विपम् ।
अवर्तत महारौद्रं निघ्नतामितरेतरम् ।
अन्योन्यागस्कृतां राजन्यमराष्ट्रविवर्धनम् ॥५५॥
55. teṣāṁ sutumulaṁ yuddhaṁ vyatiṣaktarathadvipam ,
avartata mahāraudraṁ nighnatāmitaretaram ,
anyonyāgaskṛtāṁ rājanyamarāṣṭravivardhanam.
55. teṣām sutumulam yuddham
vyatiṣaktarathadvipam avartata mahāraudram
nighnatām itaretaram anyonyāgaskṛtām
rājan yamarāṣṭravivardhanam
55. rājan teṣām anyonyāgaskṛtām
sutumulam vyatiṣaktarathadvipam
itaretaram nighnatām mahāraudram
yamarāṣṭravivardhanam yuddham avartata
55. O King, a very tumultuous and exceedingly fierce battle ensued among them. Chariots and elephants became entangled, and they struck each other down. This conflict, born of their mutual offenses, greatly expanded the dominion of Yama (god of death).
मुहूर्तास्तमिते सूर्ये चक्रुर्युद्धं सुदारुणम् ।
रथिनः सादिनश्चैव व्यकीर्यन्त सहस्रशः ॥५६॥
56. muhūrtāstamite sūrye cakruryuddhaṁ sudāruṇam ,
rathinaḥ sādinaścaiva vyakīryanta sahasraśaḥ.
56. muhūrta astamite sūrye cakruḥ yuddham sudāruṇam
rathinaḥ sādinaḥ ca eva vyakīryanta sahasraśaḥ
56. sūrye muhūrta astamite (te) sudāruṇam yuddham cakruḥ.
rathinaḥ sādinaḥ ca eva sahasraśaḥ vyakīryanta
56. A moment after the sun had set, they waged an exceedingly dreadful battle. Charioteers and cavalry, indeed, were scattered by the thousands.
ततः शांतनवः क्रुद्धः शरैः संनतपर्वभिः ।
नाशयामास सेनां वै भीष्मस्तेषां महात्मनाम् ।
पाञ्चालानां च सैन्यानि शरैर्निन्ये यमक्षयम् ॥५७॥
57. tataḥ śāṁtanavaḥ kruddhaḥ śaraiḥ saṁnataparvabhiḥ ,
nāśayāmāsa senāṁ vai bhīṣmasteṣāṁ mahātmanām ,
pāñcālānāṁ ca sainyāni śarairninye yamakṣayam.
57. tataḥ śāntanavaḥ kruddhaḥ śaraiḥ
sannataparvabhiḥ nāśayāmāsa senām vai
bhīṣmaḥ teṣām mahātmanām pāñcālānām
ca sainyāni śaraiḥ ninye yamakṣayam
57. tataḥ kruddhaḥ śāntanavaḥ bhīṣmaḥ sannataparvabhiḥ śaraiḥ teṣām mahātmanām senām vai nāśayāmāsa.
ca śaraiḥ pāñcālānām sainyāni yamakṣayam ninye
57. Then, the enraged Bhishma, son of Śantanu, indeed destroyed the army of those great warriors with his well-jointed arrows. And with his arrows, he sent the armies of the Pāñcālas to the abode of Yama (god of death).
एवं भित्त्वा महेष्वासः पाण्डवानामनीकिनीम् ।
कृत्वावहारं सैन्यानां ययौ स्वशिबिरं नृप ॥५८॥
58. evaṁ bhittvā maheṣvāsaḥ pāṇḍavānāmanīkinīm ,
kṛtvāvahāraṁ sainyānāṁ yayau svaśibiraṁ nṛpa.
58. evam bhittvā maheṣvāsaḥ pāṇḍavānām anīkinīm
kṛtvā avahāram sainyānām yayau svaśibiram nṛpa
58. nṛpa evam pāṇḍavānām anīkinīm bhittvā,
sainyānām avahāram kṛtvā,
maheṣvāsaḥ svaśibiram yayau
58. O King, having thus broken through the army of the Pāṇḍavas, that great archer (Bhīṣma), after arranging for the withdrawal of his own troops, returned to his own camp.
धर्मराजोऽपि संप्रेक्ष्य धृष्टद्युम्नवृकोदरौ ।
मूर्ध्नि चैतावुपाघ्राय संहृष्टः शिबिरं ययौ ॥५९॥
59. dharmarājo'pi saṁprekṣya dhṛṣṭadyumnavṛkodarau ,
mūrdhni caitāvupāghrāya saṁhṛṣṭaḥ śibiraṁ yayau.
59. dharmarājaḥ api saṃprekṣya dhṛṣṭadyumnavṛkodarau
mūrdhni ca etau upāghrāya saṃhṛṣṭaḥ śibiraṃ yayau
59. dharmarājaḥ api dhṛṣṭadyumnavṛkodarau saṃprekṣya
ca etau mūrdhni upāghrāya saṃhṛṣṭaḥ śibiraṃ yayau
59. Yudhiṣṭhira (dharmarāja) also, having carefully observed Dhṛṣṭadyumna and Bhīma, and having affectionately kissed them on the head, became greatly delighted and returned to the camp.