Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-11

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
कीदृशे पुरुषे तात स्त्रीषु वा भरतर्षभ ।
श्रीः पद्मा वसते नित्यं तन्मे ब्रूहि पितामह ॥१॥
1. yudhiṣṭhira uvāca ,
kīdṛśe puruṣe tāta strīṣu vā bharatarṣabha ,
śrīḥ padmā vasate nityaṁ tanme brūhi pitāmaha.
भीष्म उवाच ।
अत्र ते वर्तयिष्यामि यथादृष्टं यथाश्रुतम् ।
रुक्मिणी देवकीपुत्रसंनिधौ पर्यपृच्छत ॥२॥
2. bhīṣma uvāca ,
atra te vartayiṣyāmi yathādṛṣṭaṁ yathāśrutam ,
rukmiṇī devakīputrasaṁnidhau paryapṛcchata.
नारायणस्याङ्कगतां ज्वलन्तीं दृष्ट्वा श्रियं पद्मसमानवक्त्राम् ।
कौतूहलाद्विस्मितचारुनेत्रा पप्रच्छ माता मकरध्वजस्य ॥३॥
3. nārāyaṇasyāṅkagatāṁ jvalantīṁ; dṛṣṭvā śriyaṁ padmasamānavaktrām ,
kautūhalādvismitacārunetrā; papraccha mātā makaradhvajasya.
कानीह भूतान्युपसेवसे त्वं संतिष्ठती कानि न सेवसे त्वम् ।
तानि त्रिलोकेश्वरभूतकान्ते तत्त्वेन मे ब्रूहि महर्षिकन्ये ॥४॥
4. kānīha bhūtānyupasevase tvaṁ; saṁtiṣṭhatī kāni na sevase tvam ,
tāni trilokeśvarabhūtakānte; tattvena me brūhi maharṣikanye.
एवं तदा श्रीरभिभाष्यमाणा देव्या समक्षं गरुडध्वजस्य ।
उवाच वाक्यं मधुराभिधानं मनोहरं चन्द्रमुखी प्रसन्ना ॥५॥
5. evaṁ tadā śrīrabhibhāṣyamāṇā; devyā samakṣaṁ garuḍadhvajasya ,
uvāca vākyaṁ madhurābhidhānaṁ; manoharaṁ candramukhī prasannā.
वसामि सत्ये सुभगे प्रगल्भे दक्षे नरे कर्मणि वर्तमाने ।
नाकर्मशीले पुरुषे वसामि न नास्तिके सांकरिके कृतघ्ने ।
न भिन्नवृत्ते न नृशंसवृत्ते न चापि चौरे न गुरुष्वसूये ॥६॥
6. vasāmi satye subhage pragalbhe; dakṣe nare karmaṇi vartamāne ,
nākarmaśīle puruṣe vasāmi; na nāstike sāṁkarike kṛtaghne ,
na bhinnavṛtte na nṛśaṁsavṛtte; na cāpi caure na guruṣvasūye.
ये चाल्पतेजोबलसत्त्वसारा हृष्यन्ति कुप्यन्ति च यत्र तत्र ।
न देवि तिष्ठामि तथाविधेषु नरेषु संसुप्तमनोरथेषु ॥७॥
7. ye cālpatejobalasattvasārā; hṛṣyanti kupyanti ca yatra tatra ,
na devi tiṣṭhāmi tathāvidheṣu; nareṣu saṁsuptamanoratheṣu.
यश्चात्मनि प्रार्थयते न किंचिद्यश्च स्वभावोपहतान्तरात्मा ।
तेष्वल्पसंतोषरतेषु नित्यं नरेषु नाहं निवसामि देवि ॥८॥
8. yaścātmani prārthayate na kiṁci;dyaśca svabhāvopahatāntarātmā ,
teṣvalpasaṁtoṣarateṣu nityaṁ; nareṣu nāhaṁ nivasāmi devi.
वसामि धर्मशीलेषु धर्मज्ञेषु महात्मसु ।
वृद्धसेविषु दान्तेषु सत्त्वज्ञेषु महात्मसु ॥९॥
9. vasāmi dharmaśīleṣu dharmajñeṣu mahātmasu ,
vṛddhaseviṣu dānteṣu sattvajñeṣu mahātmasu.
स्त्रीषु क्षान्तासु दान्तासु देवद्विजपरासु च ।
वसामि सत्यशीलासु स्वभावनिरतासु च ॥१०॥
10. strīṣu kṣāntāsu dāntāsu devadvijaparāsu ca ,
vasāmi satyaśīlāsu svabhāvaniratāsu ca.
प्रकीर्णभाण्डामनवेक्ष्यकारिणीं सदा च भर्तुः प्रतिकूलवादिनीम् ।
परस्य वेश्माभिरतामलज्जामेवंविधां स्त्रीं परिवर्जयामि ॥११॥
11. prakīrṇabhāṇḍāmanavekṣyakāriṇīṁ; sadā ca bhartuḥ pratikūlavādinīm ,
parasya veśmābhiratāmalajjā;mevaṁvidhāṁ strīṁ parivarjayāmi.
लोलामचोक्षामवलेहिनीं च व्यपेतधैर्यां कलहप्रियां च ।
निद्राभिभूतां सततं शयानामेवंविधां स्त्रीं परिवर्जयामि ॥१२॥
12. lolāmacokṣāmavalehinīṁ ca; vyapetadhairyāṁ kalahapriyāṁ ca ,
nidrābhibhūtāṁ satataṁ śayānā;mevaṁvidhāṁ strīṁ parivarjayāmi.
सत्यासु नित्यं प्रियदर्शनासु सौभाग्ययुक्तासु गुणान्वितासु ।
वसामि नारीषु पतिव्रतासु कल्याणशीलासु विभूषितासु ॥१३॥
13. satyāsu nityaṁ priyadarśanāsu; saubhāgyayuktāsu guṇānvitāsu ,
vasāmi nārīṣu pativratāsu; kalyāṇaśīlāsu vibhūṣitāsu.
यानेषु कन्यासु विभूषणेषु यज्ञेषु मेघेषु च वृष्टिमत्सु ।
वसामि फुल्लासु च पद्मिनीषु नक्षत्रवीथीषु च शारदीषु ॥१४॥
14. yāneṣu kanyāsu vibhūṣaṇeṣu; yajñeṣu megheṣu ca vṛṣṭimatsu ,
vasāmi phullāsu ca padminīṣu; nakṣatravīthīṣu ca śāradīṣu.
शैलेषु गोष्ठेषु तथा वनेषु सरःसु फुल्लोत्पलपङ्कजेषु ।
नदीषु हंसस्वननादितासु क्रौञ्चावघुष्टस्वरशोभितासु ॥१५॥
15. śaileṣu goṣṭheṣu tathā vaneṣu; saraḥsu phullotpalapaṅkajeṣu ,
nadīṣu haṁsasvananāditāsu; krauñcāvaghuṣṭasvaraśobhitāsu.
विस्तीर्णकूलह्रदशोभितासु तपस्विसिद्धद्विजसेवितासु ।
वसामि नित्यं सुबहूदकासु सिंहैर्गजैश्चाकुलितोदकासु ।
मत्ते गजे गोवृषभे नरेन्द्रे सिंहासने सत्पुरुषे च नित्यम् ॥१६॥
16. vistīrṇakūlahradaśobhitāsu; tapasvisiddhadvijasevitāsu ,
vasāmi nityaṁ subahūdakāsu; siṁhairgajaiścākulitodakāsu ,
matte gaje govṛṣabhe narendre; siṁhāsane satpuruṣe ca nityam.
यस्मिन्गृहे हूयते हव्यवाहो गोब्राह्मणश्चार्च्यते देवताश्च ।
काले च पुष्पैर्बलयः क्रियन्ते तस्मिन्गृहे नित्यमुपैमि वासम् ॥१७॥
17. yasmingṛhe hūyate havyavāho; gobrāhmaṇaścārcyate devatāśca ,
kāle ca puṣpairbalayaḥ kriyante; tasmingṛhe nityamupaimi vāsam.
स्वाध्यायनित्येषु द्विजेषु नित्यं क्षत्रे च धर्माभिरते सदैव ।
वैश्ये च कृष्याभिरते वसामि शूद्रे च शुश्रूषणनित्ययुक्ते ॥१८॥
18. svādhyāyanityeṣu dvijeṣu nityaṁ; kṣatre ca dharmābhirate sadaiva ,
vaiśye ca kṛṣyābhirate vasāmi; śūdre ca śuśrūṣaṇanityayukte.
नारायणे त्वेकमना वसामि सर्वेण भावेन शरीरभूता ।
तस्मिन्हि धर्मः सुमहान्निविष्टो ब्रह्मण्यता चात्र तथा प्रियत्वम् ॥१९॥
19. nārāyaṇe tvekamanā vasāmi; sarveṇa bhāvena śarīrabhūtā ,
tasminhi dharmaḥ sumahānniviṣṭo; brahmaṇyatā cātra tathā priyatvam.
नाहं शरीरेण वसामि देवि नैवं मया शक्यमिहाभिधातुम् ।
यस्मिंस्तु भावेन वसामि पुंसि स वर्धते धर्मयशोर्थकामैः ॥२०॥
20. nāhaṁ śarīreṇa vasāmi devi; naivaṁ mayā śakyamihābhidhātum ,
yasmiṁstu bhāvena vasāmi puṁsi; sa vardhate dharmayaśorthakāmaiḥ.