महाभारतः
mahābhārataḥ
-
book-5, chapter-136
वैशंपायन उवाच ।
कुन्त्यास्तु वचनं श्रुत्वा भीष्मद्रोणौ महारथौ ।
दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् ॥१॥
कुन्त्यास्तु वचनं श्रुत्वा भीष्मद्रोणौ महारथौ ।
दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् ॥१॥
1. vaiśaṁpāyana uvāca ,
kuntyāstu vacanaṁ śrutvā bhīṣmadroṇau mahārathau ,
duryodhanamidaṁ vākyamūcatuḥ śāsanātigam.
kuntyāstu vacanaṁ śrutvā bhīṣmadroṇau mahārathau ,
duryodhanamidaṁ vākyamūcatuḥ śāsanātigam.
1.
vaiśaṃpāyanaḥ uvāca kuntyāḥ tu vacanam śrutvā bhīṣmadroṇau
mahārathau duryodhanam idam vākyam ūcatuḥ śāsanātigam
mahārathau duryodhanam idam vākyam ūcatuḥ śāsanātigam
1.
vaiśaṃpāyanaḥ uvāca tu kuntyāḥ vacanam śrutvā mahārathau
bhīṣmadroṇau śāsanātigam duryodhanam idam vākyam ūcatuḥ
bhīṣmadroṇau śāsanātigam duryodhanam idam vākyam ūcatuḥ
1.
Vaiśaṃpāyana said: But having heard Kuntī's words, Bhīṣma and Droṇa, the great charioteers, spoke these words to Duryodhana, who was transgressing commands.
श्रुतं ते पुरुषव्याघ्र कुन्त्याः कृष्णस्य संनिधौ ।
वाक्यमर्थवदव्यग्रमुक्तं धर्म्यमनुत्तमम् ॥२॥
वाक्यमर्थवदव्यग्रमुक्तं धर्म्यमनुत्तमम् ॥२॥
2. śrutaṁ te puruṣavyāghra kuntyāḥ kṛṣṇasya saṁnidhau ,
vākyamarthavadavyagramuktaṁ dharmyamanuttamam.
vākyamarthavadavyagramuktaṁ dharmyamanuttamam.
2.
śrutam te puruṣavyāghra kuntyāḥ kṛṣṇasya saṃnidhau
vākyam arthavat avyagram uktam dharmyam anuttamam
vākyam arthavat avyagram uktam dharmyam anuttamam
2.
puruṣavyāghra te kṛṣṇasya saṃnidhau kuntyāḥ arthavat
avyagram uktam dharmyam anuttamam vākyam śrutam
avyagram uktam dharmyam anuttamam vākyam śrutam
2.
O tiger among men, you have heard Kuntī's meaningful, clear, righteous (dharma), and unsurpassed speech in the presence of Krishna.
तत्करिष्यन्ति कौन्तेया वासुदेवस्य संमतम् ।
न हि ते जातु शाम्येरन्नृते राज्येन कौरव ॥३॥
न हि ते जातु शाम्येरन्नृते राज्येन कौरव ॥३॥
3. tatkariṣyanti kaunteyā vāsudevasya saṁmatam ,
na hi te jātu śāmyerannṛte rājyena kaurava.
na hi te jātu śāmyerannṛte rājyena kaurava.
3.
tat kariṣyanti kaunteyāḥ vāsudevasya saṃmatam
na hi te jātu śāmyeran ṛte rājyena kaurava
na hi te jātu śāmyeran ṛte rājyena kaurava
3.
kaunteyāḥ vāsudevasya saṃmatam tat hi kariṣyanti
kaurava te jātu rājyena ṛte na śāmyeran
kaurava te jātu rājyena ṛte na śāmyeran
3.
The sons of Kunti (Kaunteyāḥ) will certainly fulfill Vasudeva's (Kṛṣṇa's) wish. Indeed, O Kaurava, they will never be pacified without regaining their kingdom.
क्लेशिता हि त्वया पार्था धर्मपाशसितास्तदा ।
सभायां द्रौपदी चैव तैश्च तन्मर्षितं तव ॥४॥
सभायां द्रौपदी चैव तैश्च तन्मर्षितं तव ॥४॥
4. kleśitā hi tvayā pārthā dharmapāśasitāstadā ,
sabhāyāṁ draupadī caiva taiśca tanmarṣitaṁ tava.
sabhāyāṁ draupadī caiva taiśca tanmarṣitaṁ tava.
4.
kleśitāḥ hi tvayā pārthāḥ dharmapāśaśitāḥ tadā
sabhāyām draupadī ca eva taiḥ ca tat marṣitam tava
sabhāyām draupadī ca eva taiḥ ca tat marṣitam tava
4.
pārthāḥ dharmapāśaśitāḥ hi tvayā tadā kleśitāḥ ca
eva draupadī sabhāyām ca taiḥ tava tat marṣitam
eva draupadī sabhāyām ca taiḥ tava tat marṣitam
4.
Indeed, the sons of Pṛthā (Pārthas), bound by the strictures of natural law (dharma), were tormented by you back then. And Draupadī, too, was similarly afflicted in the assembly. Yet, all of that was endured by them on your account.
कृतास्त्रं ह्यर्जुनं प्राप्य भीमं च कृतनिश्रमम् ।
गाण्डीवं चेषुधी चैव रथं च ध्वजमेव च ।
सहायं वासुदेवं च न क्षंस्यति युधिष्ठिरः ॥५॥
गाण्डीवं चेषुधी चैव रथं च ध्वजमेव च ।
सहायं वासुदेवं च न क्षंस्यति युधिष्ठिरः ॥५॥
5. kṛtāstraṁ hyarjunaṁ prāpya bhīmaṁ ca kṛtaniśramam ,
gāṇḍīvaṁ ceṣudhī caiva rathaṁ ca dhvajameva ca ,
sahāyaṁ vāsudevaṁ ca na kṣaṁsyati yudhiṣṭhiraḥ.
gāṇḍīvaṁ ceṣudhī caiva rathaṁ ca dhvajameva ca ,
sahāyaṁ vāsudevaṁ ca na kṣaṁsyati yudhiṣṭhiraḥ.
5.
kṛtāstram hi arjunam prāpya bhīmam ca
kṛtaniśramam gāṇḍīvam ca iṣudhī ca
eva ratham ca dhvajam eva ca sahāyam
vāsudevam ca na kṣaṃsyati yudhiṣṭhiraḥ
kṛtaniśramam gāṇḍīvam ca iṣudhī ca
eva ratham ca dhvajam eva ca sahāyam
vāsudevam ca na kṣaṃsyati yudhiṣṭhiraḥ
5.
yudhiṣṭhiraḥ hi kṛtāstram arjunam ca
kṛtaniśramam bhīmam gāṇḍīvam ca iṣudhī
ca eva ratham ca dhvajam ca eva
vāsudevam ca sahāyam prāpya na kṣaṃsyati
kṛtaniśramam bhīmam gāṇḍīvam ca iṣudhī
ca eva ratham ca dhvajam ca eva
vāsudevam ca sahāyam prāpya na kṣaṃsyati
5.
Having acquired Arjuna, who is adept with weapons, and Bhīma, who has completed his vow of retribution, along with the Gāṇḍīva bow, quivers, chariot, banner, and Vasudeva (Kṛṣṇa) as an ally, Yudhiṣṭhira will certainly not forgive.
प्रत्यक्षं ते महाबाहो यथा पार्थेन धीमता ।
विराटनगरे पूर्वं सर्वे स्म युधि निर्जिताः ॥६॥
विराटनगरे पूर्वं सर्वे स्म युधि निर्जिताः ॥६॥
6. pratyakṣaṁ te mahābāho yathā pārthena dhīmatā ,
virāṭanagare pūrvaṁ sarve sma yudhi nirjitāḥ.
virāṭanagare pūrvaṁ sarve sma yudhi nirjitāḥ.
6.
pratyakṣam te mahābāho yathā pārtena dhīmatā
virāṭanagare pūrvam sarve sma yudhi nirjitāḥ
virāṭanagare pūrvam sarve sma yudhi nirjitāḥ
6.
mahābāho te pratyakṣam yathā pūrvam virāṭanagare
dhīmatā pārtena sarve yudhi nirjitāḥ sma
dhīmatā pārtena sarve yudhi nirjitāḥ sma
6.
O mighty-armed one, it is clear to you how, in the city of Virāṭa, all of us were previously defeated in battle by the wise son of Pṛthā (Arjuna).
दानवान्घोरकर्माणो निवातकवचान्युधि ।
रौद्रमस्त्रं समाधाय दग्धवानस्त्रवह्निना ॥७॥
रौद्रमस्त्रं समाधाय दग्धवानस्त्रवह्निना ॥७॥
7. dānavānghorakarmāṇo nivātakavacānyudhi ,
raudramastraṁ samādhāya dagdhavānastravahninā.
raudramastraṁ samādhāya dagdhavānastravahninā.
7.
dānavān ghorakarmāṇaḥ nivātakavacān yudhi
raudram astram samādhāya dagdhavān astravahninā
raudram astram samādhāya dagdhavān astravahninā
7.
raudram astram samādhāya ghorakarmāṇaḥ
nivātakavacān dānavān yudhi astravahninā dagdhavān
nivātakavacān dānavān yudhi astravahninā dagdhavān
7.
Having fixed a formidable weapon, he incinerated the Nivātakavaca demons, who engaged in terrible deeds, in battle with the fire of that weapon.
कर्णप्रभृतयश्चेमे त्वं चापि कवची रथी ।
मोक्षिता घोषयात्रायां पर्याप्तं तन्निदर्शनम् ॥८॥
मोक्षिता घोषयात्रायां पर्याप्तं तन्निदर्शनम् ॥८॥
8. karṇaprabhṛtayaśceme tvaṁ cāpi kavacī rathī ,
mokṣitā ghoṣayātrāyāṁ paryāptaṁ tannidarśanam.
mokṣitā ghoṣayātrāyāṁ paryāptaṁ tannidarśanam.
8.
karṇaprabhṛtayaḥ ca ime tvam ca api kavacī rathī
mokṣitā ghoṣayātrāyām paryāptam tat nidarśanam
mokṣitā ghoṣayātrāyām paryāptam tat nidarśanam
8.
ime karṇaprabhṛtayaḥ ca tvam ca api kavacī rathī
ghoṣayātrāyām mokṣitā tat nidarśanam paryāptam
ghoṣayātrāyām mokṣitā tat nidarśanam paryāptam
8.
Karṇa and these others, and you, too, a warrior clad in armor and a charioteer, were rescued during the Ghoṣayātrā. That incident alone is sufficient evidence.
प्रशाम्य भरतश्रेष्ठ भ्रातृभिः सह पाण्डवैः ।
रक्षेमां पृथिवीं सर्वां मृत्योर्दंष्ट्रान्तरं गताम् ॥९॥
रक्षेमां पृथिवीं सर्वां मृत्योर्दंष्ट्रान्तरं गताम् ॥९॥
9. praśāmya bharataśreṣṭha bhrātṛbhiḥ saha pāṇḍavaiḥ ,
rakṣemāṁ pṛthivīṁ sarvāṁ mṛtyordaṁṣṭrāntaraṁ gatām.
rakṣemāṁ pṛthivīṁ sarvāṁ mṛtyordaṁṣṭrāntaraṁ gatām.
9.
praśāmya bharataśreṣṭha bhrātṛbhiḥ saha pāṇḍavaiḥ
rakṣa imām pṛthivīm sarvām mṛtyoḥ daṃṣṭrāntaram gatām
rakṣa imām pṛthivīm sarvām mṛtyoḥ daṃṣṭrāntaram gatām
9.
bharataśreṣṭha pāṇḍavaiḥ bhrātṛbhiḥ saha praśāmya
mṛtyoḥ daṃṣṭrāntaram gatām imām sarvām pṛthivīm rakṣa
mṛtyoḥ daṃṣṭrāntaram gatām imām sarvām pṛthivīm rakṣa
9.
O best of the Bhāratas, become reconciled with your Pāṇḍava brothers and protect this entire earth, which has fallen into the fangs of death.
ज्येष्ठो भ्राता धर्मशीलो वत्सलः श्लक्ष्णवाक्शुचिः ।
तं गच्छ पुरुषव्याघ्रं व्यपनीयेह किल्बिषम् ॥१०॥
तं गच्छ पुरुषव्याघ्रं व्यपनीयेह किल्बिषम् ॥१०॥
10. jyeṣṭho bhrātā dharmaśīlo vatsalaḥ ślakṣṇavākśuciḥ ,
taṁ gaccha puruṣavyāghraṁ vyapanīyeha kilbiṣam.
taṁ gaccha puruṣavyāghraṁ vyapanīyeha kilbiṣam.
10.
jyeṣṭhaḥ bhrātā dharmaśīlaḥ vatsalaḥ ślakṣṇavāk śuciḥ
tam gaccha puruṣavyāghram vyapanīya iha kilbiṣam
tam gaccha puruṣavyāghram vyapanīya iha kilbiṣam
10.
jyeṣṭhaḥ bhrātā dharmaśīlaḥ vatsalaḥ ślakṣṇavāk śuciḥ
iha kilbiṣam vyapanīya tam puruṣavyāghram gaccha
iha kilbiṣam vyapanīya tam puruṣavyāghram gaccha
10.
Your elder brother (Yudhiṣṭhira) is righteous in his conduct (dharma), affectionate, soft-spoken, and pure. Therefore, abandon your offense here and go to that tiger among men.
दृष्टश्चेत्त्वं पाण्डवेन व्यपनीतशरासनः ।
प्रसन्नभ्रुकुटिः श्रीमान्कृता शान्तिः कुलस्य नः ॥११॥
प्रसन्नभ्रुकुटिः श्रीमान्कृता शान्तिः कुलस्य नः ॥११॥
11. dṛṣṭaścettvaṁ pāṇḍavena vyapanītaśarāsanaḥ ,
prasannabhrukuṭiḥ śrīmānkṛtā śāntiḥ kulasya naḥ.
prasannabhrukuṭiḥ śrīmānkṛtā śāntiḥ kulasya naḥ.
11.
dṛṣṭaḥ cet tvam pāṇḍavena vyapanītaśarāsanaḥ
prasannabhrukuṭiḥ śrīmān kṛtā śāntiḥ kulasya naḥ
prasannabhrukuṭiḥ śrīmān kṛtā śāntiḥ kulasya naḥ
11.
cet tvam pāṇḍavena vyapanītaśarāsanaḥ
prasannabhrukuṭiḥ śrīmān dṛṣṭaḥ naḥ kulasya śāntiḥ kṛtā
prasannabhrukuṭiḥ śrīmān dṛṣṭaḥ naḥ kulasya śāntiḥ kṛtā
11.
If you are seen by Arjuna (pāṇḍava), with your bow laid aside, and appear gracious and serene, then peace will be established for our family.
तमभ्येत्य सहामात्यः परिष्वज्य नृपात्मजम् ।
अभिवादय राजानं यथापूर्वमरिंदम ॥१२॥
अभिवादय राजानं यथापूर्वमरिंदम ॥१२॥
12. tamabhyetya sahāmātyaḥ pariṣvajya nṛpātmajam ,
abhivādaya rājānaṁ yathāpūrvamariṁdama.
abhivādaya rājānaṁ yathāpūrvamariṁdama.
12.
tam abhyetya sahāmātyaḥ pariṣvajya nṛpātmajam
abhivādaya rājānam yathāpūrvam arimdam
abhivādaya rājānam yathāpūrvam arimdam
12.
arimdam sahāmātyaḥ tam nṛpātmajam abhyetya
pariṣvajya rājānam yathāpūrvam abhivādaya
pariṣvajya rājānam yathāpūrvam abhivādaya
12.
O vanquisher of foes (arimdam), approach him (Yudhishthira) along with your ministers, embrace the son of the king (Yudhishthira), and greet the king (Yudhishthira) as you did before.
अभिवादयमानं त्वां पाणिभ्यां भीमपूर्वजः ।
प्रतिगृह्णातु सौहार्दात्कुन्तीपुत्रो युधिष्ठिरः ॥१३॥
प्रतिगृह्णातु सौहार्दात्कुन्तीपुत्रो युधिष्ठिरः ॥१३॥
13. abhivādayamānaṁ tvāṁ pāṇibhyāṁ bhīmapūrvajaḥ ,
pratigṛhṇātu sauhārdātkuntīputro yudhiṣṭhiraḥ.
pratigṛhṇātu sauhārdātkuntīputro yudhiṣṭhiraḥ.
13.
abhivādayamānam tvām pāṇibhyām bhīmapūrvajaḥ
pratigṛhṇātu sauhārdāt kuntīputraḥ yudhiṣṭhiraḥ
pratigṛhṇātu sauhārdāt kuntīputraḥ yudhiṣṭhiraḥ
13.
bhīmapūrvajaḥ kuntīputraḥ yudhiṣṭhiraḥ sauhārdāt
pāṇibhyām abhivādayamānam tvām pratigṛhṇātu
pāṇibhyām abhivādayamānam tvām pratigṛhṇātu
13.
May Yudhishthira, the son of Kuntī (kuntīputra) and elder brother of Bhīma (bhīmapūrvaja), graciously receive your greeting with both hands, out of friendship.
सिंहस्कन्धोरुबाहुस्त्वां वृत्तायतमहाभुजः ।
परिष्वजतु बाहुभ्यां भीमः प्रहरतां वरः ॥१४॥
परिष्वजतु बाहुभ्यां भीमः प्रहरतां वरः ॥१४॥
14. siṁhaskandhorubāhustvāṁ vṛttāyatamahābhujaḥ ,
pariṣvajatu bāhubhyāṁ bhīmaḥ praharatāṁ varaḥ.
pariṣvajatu bāhubhyāṁ bhīmaḥ praharatāṁ varaḥ.
14.
siṃhaskandhorubāhuḥ tvām vṛttāyatamahābhujaḥ
pariṣvajatu bāhubhyām bhīmaḥ praharatām varaḥ
pariṣvajatu bāhubhyām bhīmaḥ praharatām varaḥ
14.
siṃhaskandhorubāhuḥ vṛttāyatamahābhujaḥ praharatām
varaḥ bhīmaḥ tvām bāhubhyām pariṣvajatu
varaḥ bhīmaḥ tvām bāhubhyām pariṣvajatu
14.
May Bhīma, who possesses shoulders like a lion's and powerful arms (siṃhaskandhorubāhu), and whose great arms are round and long (vṛttāyatamahābhuja), embrace you with his two arms; he is the best among warriors (praharatām vara).
सिंहग्रीवो गुडाकेशस्ततस्त्वां पुष्करेक्षणः ।
अभिवादयतां पार्थः कुन्तीपुत्रो धनंजयः ॥१५॥
अभिवादयतां पार्थः कुन्तीपुत्रो धनंजयः ॥१५॥
15. siṁhagrīvo guḍākeśastatastvāṁ puṣkarekṣaṇaḥ ,
abhivādayatāṁ pārthaḥ kuntīputro dhanaṁjayaḥ.
abhivādayatāṁ pārthaḥ kuntīputro dhanaṁjayaḥ.
15.
siṃhagrīvaḥ guḍākeśaḥ tataḥ tvām puṣkarekṣaṇaḥ
abhivādayatām pārthaḥ kuntīputraḥ dhanañjayaḥ
abhivādayatām pārthaḥ kuntīputraḥ dhanañjayaḥ
15.
tataḥ siṃhagrīvaḥ guḍākeśaḥ puṣkarekṣaṇaḥ pārthaḥ
kuntīputraḥ dhanañjayaḥ tvām abhivādayatām
kuntīputraḥ dhanañjayaḥ tvām abhivādayatām
15.
Then, let Arjuna, who possesses a lion-like neck, whose eyes resemble lotuses, the son of Pṛthā and Kuntī, the conqueror of wealth and conqueror of sleep, salute you.
आश्विनेयौ नरव्याघ्रौ रूपेणाप्रतिमौ भुवि ।
तौ च त्वां गुरुवत्प्रेम्णा पूजया प्रत्युदीयताम् ॥१६॥
तौ च त्वां गुरुवत्प्रेम्णा पूजया प्रत्युदीयताम् ॥१६॥
16. āśvineyau naravyāghrau rūpeṇāpratimau bhuvi ,
tau ca tvāṁ guruvatpremṇā pūjayā pratyudīyatām.
tau ca tvāṁ guruvatpremṇā pūjayā pratyudīyatām.
16.
āśvineyau naravyāghrau rūpeṇa apratimau bhuvi
tau ca tvām guruvat premṇā pūjayā pratyudīyatām
tau ca tvām guruvat premṇā pūjayā pratyudīyatām
16.
ca tau āśvineyau naravyāghrau rūpeṇa bhuvi
apratimau guruvat premṇā pūjayā tvām pratyudīyatām
apratimau guruvat premṇā pūjayā tvām pratyudīyatām
16.
And let those two sons of Aśvinī (āśvineyau), who are like tigers among men and are unequalled in beauty on earth, rise to greet you with love and honor as if to a guru.
मुञ्चन्त्वानन्दजाश्रूणि दाशार्हप्रमुखा नृपाः ।
संगच्छ भ्रातृभिः सार्धं मानं संत्यज्य पार्थिव ॥१७॥
संगच्छ भ्रातृभिः सार्धं मानं संत्यज्य पार्थिव ॥१७॥
17. muñcantvānandajāśrūṇi dāśārhapramukhā nṛpāḥ ,
saṁgaccha bhrātṛbhiḥ sārdhaṁ mānaṁ saṁtyajya pārthiva.
saṁgaccha bhrātṛbhiḥ sārdhaṁ mānaṁ saṁtyajya pārthiva.
17.
muñcantu ānandaja aśrūṇi dāśārha-pramukhāḥ nṛpāḥ
saṅgaccha bhrātṛbhiḥ sārdham mānam saṃtyajya pārthiva
saṅgaccha bhrātṛbhiḥ sārdham mānam saṃtyajya pārthiva
17.
dāśārha-pramukhāḥ nṛpāḥ ānandaja aśrūṇi muñcantu
pārthiva mānam saṃtyajya bhrātṛbhiḥ sārdham saṅgaccha
pārthiva mānam saṃtyajya bhrātṛbhiḥ sārdham saṅgaccha
17.
Let the kings, headed by the Dāśārhas, shed tears born of joy. O prince, abandoning pride, unite with your brothers.
प्रशाधि पृथिवीं कृत्स्नां ततस्तं भ्रातृभिः सह ।
समालिङ्ग्य च हर्षेण नृपा यान्तु परस्परम् ॥१८॥
समालिङ्ग्य च हर्षेण नृपा यान्तु परस्परम् ॥१८॥
18. praśādhi pṛthivīṁ kṛtsnāṁ tatastaṁ bhrātṛbhiḥ saha ,
samāliṅgya ca harṣeṇa nṛpā yāntu parasparam.
samāliṅgya ca harṣeṇa nṛpā yāntu parasparam.
18.
praśādhi pṛthivīm kṛtsnām tataḥ tam bhrātṛbhiḥ
saha samāliṅgya ca harṣeṇa nṛpāḥ yāntu parasparam
saha samāliṅgya ca harṣeṇa nṛpāḥ yāntu parasparam
18.
tvam (implied) bhrātṛbhiḥ saha
kṛtsnām pṛthivīm praśādhi ca
tataḥ nṛpāḥ harṣeṇa tam bhrātṛbhiḥ
saha samāliṅgya parasparam yāntu
kṛtsnām pṛthivīm praśādhi ca
tataḥ nṛpāḥ harṣeṇa tam bhrātṛbhiḥ
saha samāliṅgya parasparam yāntu
18.
Rule the entire earth with your brothers. And then, having joyfully embraced him along with his brothers, let the kings depart from one another.
अलं युद्धेन राजेन्द्र सुहृदां शृणु कारणम् ।
ध्रुवं विनाशो युद्धे हि क्षत्रियाणां प्रदृश्यते ॥१९॥
ध्रुवं विनाशो युद्धे हि क्षत्रियाणां प्रदृश्यते ॥१९॥
19. alaṁ yuddhena rājendra suhṛdāṁ śṛṇu kāraṇam ,
dhruvaṁ vināśo yuddhe hi kṣatriyāṇāṁ pradṛśyate.
dhruvaṁ vināśo yuddhe hi kṣatriyāṇāṁ pradṛśyate.
19.
alam yuddhena rājendra suhṛdām śṛṇu kāraṇam
dhruvam vināśaḥ yuddhe hi kṣatriyāṇām pradṛśyate
dhruvam vināśaḥ yuddhe hi kṣatriyāṇām pradṛśyate
19.
rājendra alam yuddhena suhṛdām kāraṇam śṛṇu
yuddhe hi kṣatriyāṇām dhruvam vināśaḥ pradṛśyate
yuddhe hi kṣatriyāṇām dhruvam vināśaḥ pradṛśyate
19.
O King of kings, enough of this war! Listen to the counsel (kāraṇam) of your well-wishers. Indeed, the certain destruction of Kṣatriyas is clearly visible in battle.
ज्योतींषि प्रतिकूलानि दारुणा मृगपक्षिणः ।
उत्पाता विविधा वीर दृश्यन्ते क्षत्रनाशनाः ॥२०॥
उत्पाता विविधा वीर दृश्यन्ते क्षत्रनाशनाः ॥२०॥
20. jyotīṁṣi pratikūlāni dāruṇā mṛgapakṣiṇaḥ ,
utpātā vividhā vīra dṛśyante kṣatranāśanāḥ.
utpātā vividhā vīra dṛśyante kṣatranāśanāḥ.
20.
jyotīṃṣi pratīkūlāni dāruṇāḥ mṛgapakṣiṇaḥ
utpātāḥ vividhāḥ vīra dṛśyante kṣatranāśanāḥ
utpātāḥ vividhāḥ vīra dṛśyante kṣatranāśanāḥ
20.
vīra jyotīṃṣi pratīkūlāni mṛgapakṣiṇaḥ dāruṇāḥ
vividhāḥ kṣatranāśanāḥ utpātāḥ dṛśyante
vividhāḥ kṣatranāśanāḥ utpātāḥ dṛśyante
20.
O hero (vīra), the heavenly bodies (jyotīṃṣi) are unfavorable, and the animals and birds are exhibiting dreadful behavior. Various portents (utpātāḥ) that forebode the destruction of Kṣatriyas are being observed.
विशेषत इहास्माकं निमित्तानि विनाशने ।
उल्काभिर्हि प्रदीप्ताभिर्वध्यते पृतना तव ॥२१॥
उल्काभिर्हि प्रदीप्ताभिर्वध्यते पृतना तव ॥२१॥
21. viśeṣata ihāsmākaṁ nimittāni vināśane ,
ulkābhirhi pradīptābhirvadhyate pṛtanā tava.
ulkābhirhi pradīptābhirvadhyate pṛtanā tava.
21.
viśeṣataḥ iha asmākam nimittāni vināśane
ulkābhiḥ hi pradīptābhiḥ vadhyate pṛtanā tava
ulkābhiḥ hi pradīptābhiḥ vadhyate pṛtanā tava
21.
iha asmākam viśeṣataḥ vināśane nimittāni hi
tava pṛtanā pradīptābhiḥ ulkābhiḥ vadhyate
tava pṛtanā pradīptābhiḥ ulkābhiḥ vadhyate
21.
Especially here, for us, there are signs (nimittāni) indicating destruction. Indeed, your army (pṛtanā) is being struck down by blazing meteors (ulkābhiḥ pradīptābhiḥ).
वाहनान्यप्रहृष्टानि रुदन्तीव विशां पते ।
गृध्रास्ते पर्युपासन्ते सैन्यानि च समन्ततः ॥२२॥
गृध्रास्ते पर्युपासन्ते सैन्यानि च समन्ततः ॥२२॥
22. vāhanānyaprahṛṣṭāni rudantīva viśāṁ pate ,
gṛdhrāste paryupāsante sainyāni ca samantataḥ.
gṛdhrāste paryupāsante sainyāni ca samantataḥ.
22.
vāhanāni aprahṛṣṭāni rudanti iva viśām pate
gṛdhrāḥ te paryupāsante sainyāni ca samantataḥ
gṛdhrāḥ te paryupāsante sainyāni ca samantataḥ
22.
viśām pate vāhanāni aprahṛṣṭāni rudanti iva ca
gṛdhrāḥ te sainyāni samantataḥ paryupāsante
gṛdhrāḥ te sainyāni samantataḥ paryupāsante
22.
O lord of men (viśām pate), your conveyances (vāhanāni) appear dejected and as if weeping. Vultures (gṛdhrāḥ) are gathering around your armies (sainyāni) from all directions.
नगरं न यथापूर्वं तथा राजनिवेशनम् ।
शिवाश्चाशिवनिर्घोषा दीप्तां सेवन्ति वै दिशम् ॥२३॥
शिवाश्चाशिवनिर्घोषा दीप्तां सेवन्ति वै दिशम् ॥२३॥
23. nagaraṁ na yathāpūrvaṁ tathā rājaniveśanam ,
śivāścāśivanirghoṣā dīptāṁ sevanti vai diśam.
śivāścāśivanirghoṣā dīptāṁ sevanti vai diśam.
23.
nagaram na yathāpūrvam tathā rājaniveśanam
śivāḥ ca aśivanirghoṣāḥ dīptām sevanti vai diśam
śivāḥ ca aśivanirghoṣāḥ dīptām sevanti vai diśam
23.
nagaram yathāpūrvam na tathā rājaniveśanam.
aśivanirghoṣāḥ śivāḥ ca dīptām diśam vai sevanti.
aśivanirghoṣāḥ śivāḥ ca dīptām diśam vai sevanti.
23.
The city is no longer as it was before, nor is the royal residence. And she-jackals, howling inauspiciously, are frequenting the illuminated direction.
कुरु वाक्यं पितुर्मातुरस्माकं च हितैषिणाम् ।
त्वय्यायत्तो महाबाहो शमो व्यायाम एव च ॥२४॥
त्वय्यायत्तो महाबाहो शमो व्यायाम एव च ॥२४॥
24. kuru vākyaṁ piturmāturasmākaṁ ca hitaiṣiṇām ,
tvayyāyatto mahābāho śamo vyāyāma eva ca.
tvayyāyatto mahābāho śamo vyāyāma eva ca.
24.
kuru vākyam pituḥ mātuḥ asmākam ca hitaiṣiṇām
tvayi āyattaḥ mahābāho śamaḥ vyāyāmaḥ eva ca
tvayi āyattaḥ mahābāho śamaḥ vyāyāmaḥ eva ca
24.
mahābāho,
(tvam) pituḥ mātuḥ asmākam ca hitaiṣiṇām vākyam kuru.
śamaḥ vyāyāmaḥ ca eva tvayi āyattaḥ.
(tvam) pituḥ mātuḥ asmākam ca hitaiṣiṇām vākyam kuru.
śamaḥ vyāyāmaḥ ca eva tvayi āyattaḥ.
24.
Obey the words of your father, mother, and us, your well-wishers. O mighty-armed one, both peace and war depend entirely on you.
न चेत्करिष्यसि वचः सुहृदामरिकर्शन ।
तप्स्यसे वाहिनीं दृष्ट्वा पार्थबाणप्रपीडिताम् ॥२५॥
तप्स्यसे वाहिनीं दृष्ट्वा पार्थबाणप्रपीडिताम् ॥२५॥
25. na cetkariṣyasi vacaḥ suhṛdāmarikarśana ,
tapsyase vāhinīṁ dṛṣṭvā pārthabāṇaprapīḍitām.
tapsyase vāhinīṁ dṛṣṭvā pārthabāṇaprapīḍitām.
25.
na cet kariṣyasi vacaḥ suhṛdām arikraśana
tapsyase vāhinīm dṛṣṭvā pārthabāṇaprapīḍitām
tapsyase vāhinīm dṛṣṭvā pārthabāṇaprapīḍitām
25.
arikarśana,
cet suhṛdām vacaḥ na kariṣyasi,
(tadā tvam) pārthabāṇaprapīḍitām vāhinīm dṛṣṭvā tapsyase.
cet suhṛdām vacaḥ na kariṣyasi,
(tadā tvam) pārthabāṇaprapīḍitām vāhinīm dṛṣṭvā tapsyase.
25.
O subduer of enemies, if you do not heed the advice of your friends, you will suffer when you see your army afflicted by Arjuna's (Pārtha) arrows.
भीमस्य च महानादं नदतः शुष्मिणो रणे ।
श्रुत्वा स्मर्तासि मे वाक्यं गाण्डीवस्य च निस्वनम् ।
यद्येतदपसव्यं ते भविष्यति वचो मम ॥२६॥
श्रुत्वा स्मर्तासि मे वाक्यं गाण्डीवस्य च निस्वनम् ।
यद्येतदपसव्यं ते भविष्यति वचो मम ॥२६॥
26. bhīmasya ca mahānādaṁ nadataḥ śuṣmiṇo raṇe ,
śrutvā smartāsi me vākyaṁ gāṇḍīvasya ca nisvanam ,
yadyetadapasavyaṁ te bhaviṣyati vaco mama.
śrutvā smartāsi me vākyaṁ gāṇḍīvasya ca nisvanam ,
yadyetadapasavyaṁ te bhaviṣyati vaco mama.
26.
bhīmasya ca mahānādam nadataḥ śuṣmiṇaḥ
raṇe śrutvā smartā asi me vākyam
gāṇḍīvasya ca nisvanam yadi etat
apasavyam te bhaviṣyati vacaḥ mama
raṇe śrutvā smartā asi me vākyam
gāṇḍīvasya ca nisvanam yadi etat
apasavyam te bhaviṣyati vacaḥ mama
26.
yadi etat mama vacaḥ te apasavyam bhaviṣyati raṇe nadataḥ śuṣmiṇaḥ bhīmasya ca mahānādam gāṇḍīvasya ca nisvanam śrutvā me vākyam smartā asi.
26.
And if these words of mine prove unfavorable to you, you will remember my advice after hearing the great roar of the mighty Bhīma (Bhīmasya) roaring in battle, and the twang of the Gāṇḍīva (bow).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136 (current chapter)
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47