Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-47

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
सर्वशास्त्रविधानज्ञ राजधर्मार्थवित्तम ।
अतीव संशयच्छेत्ता भवान्वै प्रथितः क्षितौ ॥१॥
1. yudhiṣṭhira uvāca ,
sarvaśāstravidhānajña rājadharmārthavittama ,
atīva saṁśayacchettā bhavānvai prathitaḥ kṣitau.
कश्चित्तु संशयो मेऽस्ति तन्मे ब्रूहि पितामह ।
अस्यामापदि कष्टायामन्यं पृच्छाम कं वयम् ॥२॥
2. kaścittu saṁśayo me'sti tanme brūhi pitāmaha ,
asyāmāpadi kaṣṭāyāmanyaṁ pṛcchāma kaṁ vayam.
यथा नरेण कर्तव्यं यश्च धर्मः सनातनः ।
एतत्सर्वं महाबाहो भवान्व्याख्यातुमर्हति ॥३॥
3. yathā nareṇa kartavyaṁ yaśca dharmaḥ sanātanaḥ ,
etatsarvaṁ mahābāho bhavānvyākhyātumarhati.
चतस्रो विहिता भार्या ब्राह्मणस्य पितामह ।
ब्राह्मणी क्षत्रिया वैश्या शूद्रा च रतिमिच्छतः ॥४॥
4. catasro vihitā bhāryā brāhmaṇasya pitāmaha ,
brāhmaṇī kṣatriyā vaiśyā śūdrā ca ratimicchataḥ.
तत्र जातेषु पुत्रेषु सर्वासां कुरुसत्तम ।
आनुपूर्व्येण कस्तेषां पित्र्यं दायाद्यमर्हति ॥५॥
5. tatra jāteṣu putreṣu sarvāsāṁ kurusattama ,
ānupūrvyeṇa kasteṣāṁ pitryaṁ dāyādyamarhati.
केन वा किं ततो हार्यं पितृवित्तात्पितामह ।
एतदिच्छामि कथितं विभागस्तेषु यः स्मृतः ॥६॥
6. kena vā kiṁ tato hāryaṁ pitṛvittātpitāmaha ,
etadicchāmi kathitaṁ vibhāgasteṣu yaḥ smṛtaḥ.
भीष्म उवाच ।
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः ।
एतेषु विहितो धर्मो ब्राह्मणस्य युधिष्ठिर ॥७॥
7. bhīṣma uvāca ,
brāhmaṇaḥ kṣatriyo vaiśyastrayo varṇā dvijātayaḥ ,
eteṣu vihito dharmo brāhmaṇasya yudhiṣṭhira.
वैषम्यादथ वा लोभात्कामाद्वापि परंतप ।
ब्राह्मणस्य भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ॥८॥
8. vaiṣamyādatha vā lobhātkāmādvāpi paraṁtapa ,
brāhmaṇasya bhavecchūdrā na tu dṛṣṭāntataḥ smṛtā.
शूद्रां शयनमारोप्य ब्राह्मणः पीडितो भवेत् ।
प्रायश्चित्तीयते चापि विधिदृष्टेन हेतुना ॥९॥
9. śūdrāṁ śayanamāropya brāhmaṇaḥ pīḍito bhavet ,
prāyaścittīyate cāpi vidhidṛṣṭena hetunā.
तत्र जातेष्वपत्येषु द्विगुणं स्याद्युधिष्ठिर ।
अतस्ते नियमं वित्ते संप्रवक्ष्यामि भारत ॥१०॥
10. tatra jāteṣvapatyeṣu dviguṇaṁ syādyudhiṣṭhira ,
ataste niyamaṁ vitte saṁpravakṣyāmi bhārata.
लक्षण्यो गोवृषो यानं यत्प्रधानतमं भवेत् ।
ब्राह्मण्यास्तद्धरेत्पुत्र एकांशं वै पितुर्धनात् ॥११॥
11. lakṣaṇyo govṛṣo yānaṁ yatpradhānatamaṁ bhavet ,
brāhmaṇyāstaddharetputra ekāṁśaṁ vai piturdhanāt.
शेषं तु दशधा कार्यं ब्राह्मणस्वं युधिष्ठिर ।
तत्र तेनैव हर्तव्याश्चत्वारोंऽशाः पितुर्धनात् ॥१२॥
12. śeṣaṁ tu daśadhā kāryaṁ brāhmaṇasvaṁ yudhiṣṭhira ,
tatra tenaiva hartavyāścatvāroṁ'śāḥ piturdhanāt.
क्षत्रियायास्तु यः पुत्रो ब्राह्मणः सोऽप्यसंशयः ।
स तु मातृविशेषेण त्रीनंशान्हर्तुमर्हति ॥१३॥
13. kṣatriyāyāstu yaḥ putro brāhmaṇaḥ so'pyasaṁśayaḥ ,
sa tu mātṛviśeṣeṇa trīnaṁśānhartumarhati.
वर्णे तृतीये जातस्तु वैश्यायां ब्राह्मणादपि ।
द्विरंशस्तेन हर्तव्यो ब्राह्मणस्वाद्युधिष्ठिर ॥१४॥
14. varṇe tṛtīye jātastu vaiśyāyāṁ brāhmaṇādapi ,
dviraṁśastena hartavyo brāhmaṇasvādyudhiṣṭhira.
शूद्रायां ब्राह्मणाज्जातो नित्यादेयधनः स्मृतः ।
अल्पं वापि प्रदातव्यं शूद्रापुत्राय भारत ॥१५॥
15. śūdrāyāṁ brāhmaṇājjāto nityādeyadhanaḥ smṛtaḥ ,
alpaṁ vāpi pradātavyaṁ śūdrāputrāya bhārata.
दशधा प्रविभक्तस्य धनस्यैष भवेत्क्रमः ।
सवर्णासु तु जातानां समान्भागान्प्रकल्पयेत् ॥१६॥
16. daśadhā pravibhaktasya dhanasyaiṣa bhavetkramaḥ ,
savarṇāsu tu jātānāṁ samānbhāgānprakalpayet.
अब्राह्मणं तु मन्यन्ते शूद्रापुत्रमनैपुणात् ।
त्रिषु वर्णेषु जातो हि ब्राह्मणाद्ब्राह्मणो भवेत् ॥१७॥
17. abrāhmaṇaṁ tu manyante śūdrāputramanaipuṇāt ,
triṣu varṇeṣu jāto hi brāhmaṇādbrāhmaṇo bhavet.
स्मृता वर्णाश्च चत्वारः पञ्चमो नाधिगम्यते ।
हरेत्तु दशमं भागं शूद्रापुत्रः पितुर्धनात् ॥१८॥
18. smṛtā varṇāśca catvāraḥ pañcamo nādhigamyate ,
harettu daśamaṁ bhāgaṁ śūdrāputraḥ piturdhanāt.
तत्तु दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति ।
अवश्यं हि धनं देयं शूद्रापुत्राय भारत ॥१९॥
19. tattu dattaṁ haretpitrā nādattaṁ hartumarhati ,
avaśyaṁ hi dhanaṁ deyaṁ śūdrāputrāya bhārata.
आनृशंस्यं परो धर्म इति तस्मै प्रदीयते ।
यत्र तत्र समुत्पन्नो गुणायैवोपकल्पते ॥२०॥
20. ānṛśaṁsyaṁ paro dharma iti tasmai pradīyate ,
yatra tatra samutpanno guṇāyaivopakalpate.
यदि वाप्येकपुत्रः स्यादपुत्रो यदि वा भवेत् ।
नाधिकं दशमाद्दद्याच्छूद्रापुत्राय भारत ॥२१॥
21. yadi vāpyekaputraḥ syādaputro yadi vā bhavet ,
nādhikaṁ daśamāddadyācchūdrāputrāya bhārata.
त्रैवार्षिकाद्यदा भक्तादधिकं स्याद्द्विजस्य तु ।
यजेत तेन द्रव्येण न वृथा साधयेद्धनम् ॥२२॥
22. traivārṣikādyadā bhaktādadhikaṁ syāddvijasya tu ,
yajeta tena dravyeṇa na vṛthā sādhayeddhanam.
त्रिसाहस्रपरो दायः स्त्रियो देयो धनस्य वै ।
तच्च भर्त्रा धनं दत्तं नादत्तं भोक्तुमर्हति ॥२३॥
23. trisāhasraparo dāyaḥ striyo deyo dhanasya vai ,
tacca bhartrā dhanaṁ dattaṁ nādattaṁ bhoktumarhati.
स्त्रीणां तु पतिदायाद्यमुपभोगफलं स्मृतम् ।
नापहारं स्त्रियः कुर्युः पतिवित्तात्कथंचन ॥२४॥
24. strīṇāṁ tu patidāyādyamupabhogaphalaṁ smṛtam ,
nāpahāraṁ striyaḥ kuryuḥ pativittātkathaṁcana.
स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं युधिष्ठिर ।
ब्राह्मण्यास्तद्धरेत्कन्या यथा पुत्रस्तथा हि सा ।
सा हि पुत्रसमा राजन्विहिता कुरुनन्दन ॥२५॥
25. striyāstu yadbhavedvittaṁ pitrā dattaṁ yudhiṣṭhira ,
brāhmaṇyāstaddharetkanyā yathā putrastathā hi sā ,
sā hi putrasamā rājanvihitā kurunandana.
एवमेतत्समुद्दिष्टं धर्मेषु भरतर्षभ ।
एतद्धर्ममनुस्मृत्य न वृथा साधयेद्धनम् ॥२६॥
26. evametatsamuddiṣṭaṁ dharmeṣu bharatarṣabha ,
etaddharmamanusmṛtya na vṛthā sādhayeddhanam.
युधिष्ठिर उवाच ।
शूद्रायां ब्राह्मणाज्जातो यद्यदेयधनः स्मृतः ।
केन प्रतिविशेषेण दशमोऽप्यस्य दीयते ॥२७॥
27. yudhiṣṭhira uvāca ,
śūdrāyāṁ brāhmaṇājjāto yadyadeyadhanaḥ smṛtaḥ ,
kena prativiśeṣeṇa daśamo'pyasya dīyate.
ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स्यान्न संशयः ।
क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि ॥२८॥
28. brāhmaṇyāṁ brāhmaṇājjāto brāhmaṇaḥ syānna saṁśayaḥ ,
kṣatriyāyāṁ tathaiva syādvaiśyāyāmapi caiva hi.
कस्मात्ते विषमं भागं भजेरन्नृपसत्तम ।
यदा सर्वे त्रयो वर्णास्त्वयोक्ता ब्राह्मणा इति ॥२९॥
29. kasmātte viṣamaṁ bhāgaṁ bhajerannṛpasattama ,
yadā sarve trayo varṇāstvayoktā brāhmaṇā iti.
भीष्म उवाच ।
दारा इत्युच्यते लोके नाम्नैकेन परंतप ।
प्रोक्तेन चैकनाम्नायं विशेषः सुमहान्भवेत् ॥३०॥
30. bhīṣma uvāca ,
dārā ityucyate loke nāmnaikena paraṁtapa ,
proktena caikanāmnāyaṁ viśeṣaḥ sumahānbhavet.
तिस्रः कृत्वा पुरो भार्याः पश्चाद्विन्देत ब्राह्मणीम् ।
सा ज्येष्ठा सा च पूज्या स्यात्सा च ताभ्यो गरीयसी ॥३१॥
31. tisraḥ kṛtvā puro bhāryāḥ paścādvindeta brāhmaṇīm ,
sā jyeṣṭhā sā ca pūjyā syātsā ca tābhyo garīyasī.
स्नानं प्रसाधनं भर्तुर्दन्तधावनमञ्जनम् ।
हव्यं कव्यं च यच्चान्यद्धर्मयुक्तं भवेद्गृहे ॥३२॥
32. snānaṁ prasādhanaṁ bharturdantadhāvanamañjanam ,
havyaṁ kavyaṁ ca yaccānyaddharmayuktaṁ bhavedgṛhe.
न तस्यां जातु तिष्ठन्त्यामन्या तत्कर्तुमर्हति ।
ब्राह्मणी त्वेव तत्कुर्याद्ब्राह्मणस्य युधिष्ठिर ॥३३॥
33. na tasyāṁ jātu tiṣṭhantyāmanyā tatkartumarhati ,
brāhmaṇī tveva tatkuryādbrāhmaṇasya yudhiṣṭhira.
अन्नं पानं च माल्यं च वासांस्याभरणानि च ।
ब्राह्मण्यै तानि देयानि भर्तुः सा हि गरीयसी ॥३४॥
34. annaṁ pānaṁ ca mālyaṁ ca vāsāṁsyābharaṇāni ca ,
brāhmaṇyai tāni deyāni bhartuḥ sā hi garīyasī.
मनुनाभिहितं शास्त्रं यच्चापि कुरुनन्दन ।
तत्राप्येष महाराज दृष्टो धर्मः सनातनः ॥३५॥
35. manunābhihitaṁ śāstraṁ yaccāpi kurunandana ,
tatrāpyeṣa mahārāja dṛṣṭo dharmaḥ sanātanaḥ.
अथ चेदन्यथा कुर्याद्यदि कामाद्युधिष्ठिर ।
यथा ब्राह्मणचण्डालः पूर्वदृष्टस्तथैव सः ॥३६॥
36. atha cedanyathā kuryādyadi kāmādyudhiṣṭhira ,
yathā brāhmaṇacaṇḍālaḥ pūrvadṛṣṭastathaiva saḥ.
ब्राह्मण्याः सदृशः पुत्रः क्षत्रियायाश्च यो भवेत् ।
राजन्विशेषो नास्त्यत्र वर्णयोरुभयोरपि ॥३७॥
37. brāhmaṇyāḥ sadṛśaḥ putraḥ kṣatriyāyāśca yo bhavet ,
rājanviśeṣo nāstyatra varṇayorubhayorapi.
न तु जात्या समा लोके ब्राह्मण्याः क्षत्रिया भवेत् ।
ब्राह्मण्याः प्रथमः पुत्रो भूयान्स्याद्राजसत्तम ।
भूयोऽपि भूयसा हार्यं पितृवित्ताद्युधिष्ठिर ॥३८॥
38. na tu jātyā samā loke brāhmaṇyāḥ kṣatriyā bhavet ,
brāhmaṇyāḥ prathamaḥ putro bhūyānsyādrājasattama ,
bhūyo'pi bhūyasā hāryaṁ pitṛvittādyudhiṣṭhira.
यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत् ।
क्षत्रियायास्तथा वैश्या न जातु सदृशी भवेत् ॥३९॥
39. yathā na sadṛśī jātu brāhmaṇyāḥ kṣatriyā bhavet ,
kṣatriyāyāstathā vaiśyā na jātu sadṛśī bhavet.
श्रीश्च राज्यं च कोशश्च क्षत्रियाणां युधिष्ठिर ।
विहितं दृश्यते राजन्सागरान्ता च मेदिनी ॥४०॥
40. śrīśca rājyaṁ ca kośaśca kṣatriyāṇāṁ yudhiṣṭhira ,
vihitaṁ dṛśyate rājansāgarāntā ca medinī.
क्षत्रियो हि स्वधर्मेण श्रियं प्राप्नोति भूयसीम् ।
राजा दण्डधरो राजन्रक्षा नान्यत्र क्षत्रियात् ॥४१॥
41. kṣatriyo hi svadharmeṇa śriyaṁ prāpnoti bhūyasīm ,
rājā daṇḍadharo rājanrakṣā nānyatra kṣatriyāt.
ब्राह्मणा हि महाभागा देवानामपि देवताः ।
तेषु राजा प्रवर्तेत पूजया विधिपूर्वकम् ॥४२॥
42. brāhmaṇā hi mahābhāgā devānāmapi devatāḥ ,
teṣu rājā pravarteta pūjayā vidhipūrvakam.
प्रणीतमृषिभिर्ज्ञात्वा धर्मं शाश्वतमव्ययम् ।
लुप्यमानाः स्वधर्मेण क्षत्रियो रक्षति प्रजाः ॥४३॥
43. praṇītamṛṣibhirjñātvā dharmaṁ śāśvatamavyayam ,
lupyamānāḥ svadharmeṇa kṣatriyo rakṣati prajāḥ.
दस्युभिर्ह्रियमाणं च धनं दाराश्च सर्वशः ।
सर्वेषामेव वर्णानां त्राता भवति पार्थिवः ॥४४॥
44. dasyubhirhriyamāṇaṁ ca dhanaṁ dārāśca sarvaśaḥ ,
sarveṣāmeva varṇānāṁ trātā bhavati pārthivaḥ.
भूयान्स्यात्क्षत्रियापुत्रो वैश्यापुत्रान्न संशयः ।
भूयस्तेनापि हर्तव्यं पितृवित्ताद्युधिष्ठिर ॥४५॥
45. bhūyānsyātkṣatriyāputro vaiśyāputrānna saṁśayaḥ ,
bhūyastenāpi hartavyaṁ pitṛvittādyudhiṣṭhira.
युधिष्ठिर उवाच ।
उक्तं ते विधिवद्राजन्ब्राह्मणस्वे पितामह ।
इतरेषां तु वर्णानां कथं विनियमो भवेत् ॥४६॥
46. yudhiṣṭhira uvāca ,
uktaṁ te vidhivadrājanbrāhmaṇasve pitāmaha ,
itareṣāṁ tu varṇānāṁ kathaṁ viniyamo bhavet.
भीष्म उवाच ।
क्षत्रियस्यापि भार्ये द्वे विहिते कुरुनन्दन ।
तृतीया च भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ॥४७॥
47. bhīṣma uvāca ,
kṣatriyasyāpi bhārye dve vihite kurunandana ,
tṛtīyā ca bhavecchūdrā na tu dṛṣṭāntataḥ smṛtā.
एष एव क्रमो हि स्यात्क्षत्रियाणां युधिष्ठिर ।
अष्टधा तु भवेत्कार्यं क्षत्रियस्वं युधिष्ठिर ॥४८॥
48. eṣa eva kramo hi syātkṣatriyāṇāṁ yudhiṣṭhira ,
aṣṭadhā tu bhavetkāryaṁ kṣatriyasvaṁ yudhiṣṭhira.
क्षत्रियाया हरेत्पुत्रश्चतुरोंऽशान्पितुर्धनात् ।
युद्धावहारिकं यच्च पितुः स्यात्स हरेच्च तत् ॥४९॥
49. kṣatriyāyā haretputraścaturoṁ'śānpiturdhanāt ,
yuddhāvahārikaṁ yacca pituḥ syātsa harecca tat.
वैश्यापुत्रस्तु भागांस्त्रीन्शूद्रापुत्रस्तथाष्टमम् ।
सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति ॥५०॥
50. vaiśyāputrastu bhāgāṁstrīnśūdrāputrastathāṣṭamam ,
so'pi dattaṁ haretpitrā nādattaṁ hartumarhati.
एकैव हि भवेद्भार्या वैश्यस्य कुरुनन्दन ।
द्वितीया वा भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ॥५१॥
51. ekaiva hi bhavedbhāryā vaiśyasya kurunandana ,
dvitīyā vā bhavecchūdrā na tu dṛṣṭāntataḥ smṛtā.
वैश्यस्य वर्तमानस्य वैश्यायां भरतर्षभ ।
शूद्रायां चैव कौन्तेय तयोर्विनियमः स्मृतः ॥५२॥
52. vaiśyasya vartamānasya vaiśyāyāṁ bharatarṣabha ,
śūdrāyāṁ caiva kaunteya tayorviniyamaḥ smṛtaḥ.
पञ्चधा तु भवेत्कार्यं वैश्यस्वं भरतर्षभ ।
तयोरपत्ये वक्ष्यामि विभागं च जनाधिप ॥५३॥
53. pañcadhā tu bhavetkāryaṁ vaiśyasvaṁ bharatarṣabha ,
tayorapatye vakṣyāmi vibhāgaṁ ca janādhipa.
वैश्यापुत्रेण हर्तव्याश्चत्वारोंऽशाः पितुर्धनात् ।
पञ्चमस्तु भवेद्भागः शूद्रापुत्राय भारत ॥५४॥
54. vaiśyāputreṇa hartavyāścatvāroṁ'śāḥ piturdhanāt ,
pañcamastu bhavedbhāgaḥ śūdrāputrāya bhārata.
सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति ।
त्रिभिर्वर्णैस्तथा जातः शूद्रो देयधनो भवेत् ॥५५॥
55. so'pi dattaṁ haretpitrā nādattaṁ hartumarhati ,
tribhirvarṇaistathā jātaḥ śūdro deyadhano bhavet.
शूद्रस्य स्यात्सवर्णैव भार्या नान्या कथंचन ।
शूद्रस्य समभागः स्याद्यदि पुत्रशतं भवेत् ॥५६॥
56. śūdrasya syātsavarṇaiva bhāryā nānyā kathaṁcana ,
śūdrasya samabhāgaḥ syādyadi putraśataṁ bhavet.
जातानां समवर्णासु पुत्राणामविशेषतः ।
सर्वेषामेव वर्णानां समभागो धने स्मृतः ॥५७॥
57. jātānāṁ samavarṇāsu putrāṇāmaviśeṣataḥ ,
sarveṣāmeva varṇānāṁ samabhāgo dhane smṛtaḥ.
ज्येष्ठस्य भागो ज्येष्ठः स्यादेकांशो यः प्रधानतः ।
एष दायविधिः पार्थ पूर्वमुक्तः स्वयंभुवा ॥५८॥
58. jyeṣṭhasya bhāgo jyeṣṭhaḥ syādekāṁśo yaḥ pradhānataḥ ,
eṣa dāyavidhiḥ pārtha pūrvamuktaḥ svayaṁbhuvā.
समवर्णासु जातानां विशेषोऽस्त्यपरो नृप ।
विवाहवैशेष्यकृतः पूर्वः पूर्वो विशिष्यते ॥५९॥
59. samavarṇāsu jātānāṁ viśeṣo'styaparo nṛpa ,
vivāhavaiśeṣyakṛtaḥ pūrvaḥ pūrvo viśiṣyate.
हरेज्ज्येष्ठः प्रधानांशमेकं तुल्यासुतेष्वपि ।
मध्यमो मध्यमं चैव कनीयांस्तु कनीयसम् ॥६०॥
60. harejjyeṣṭhaḥ pradhānāṁśamekaṁ tulyāsuteṣvapi ,
madhyamo madhyamaṁ caiva kanīyāṁstu kanīyasam.
एवं जातिषु सर्वासु सवर्णाः श्रेष्ठतां गताः ।
महर्षिरपि चैतद्वै मारीचः काश्यपोऽब्रवीत् ॥६१॥
61. evaṁ jātiṣu sarvāsu savarṇāḥ śreṣṭhatāṁ gatāḥ ,
maharṣirapi caitadvai mārīcaḥ kāśyapo'bravīt.