Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-7

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
कर्मणां मे समस्तानां शुभानां भरतर्षभ ।
फलानि महतां श्रेष्ठ प्रब्रूहि परिपृच्छतः ॥१॥
1. yudhiṣṭhira uvāca ,
karmaṇāṁ me samastānāṁ śubhānāṁ bharatarṣabha ,
phalāni mahatāṁ śreṣṭha prabrūhi paripṛcchataḥ.
भीष्म उवाच ।
रहस्यं यदृषीणां तु तच्छृणुष्व युधिष्ठिर ।
या गतिः प्राप्यते येन प्रेत्यभावे चिरेप्सिता ॥२॥
2. bhīṣma uvāca ,
rahasyaṁ yadṛṣīṇāṁ tu tacchṛṇuṣva yudhiṣṭhira ,
yā gatiḥ prāpyate yena pretyabhāve cirepsitā.
येन येन शरीरेण यद्यत्कर्म करोति यः ।
तेन तेन शरीरेण तत्तत्फलमुपाश्नुते ॥३॥
3. yena yena śarīreṇa yadyatkarma karoti yaḥ ,
tena tena śarīreṇa tattatphalamupāśnute.
यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम् ।
तस्यां तस्यामवस्थायां भुङ्क्ते जन्मनि जन्मनि ॥४॥
4. yasyāṁ yasyāmavasthāyāṁ yatkaroti śubhāśubham ,
tasyāṁ tasyāmavasthāyāṁ bhuṅkte janmani janmani.
न नश्यति कृतं कर्म सदा पञ्चेन्द्रियैरिह ।
ते ह्यस्य साक्षिणो नित्यं षष्ठ आत्मा तथैव च ॥५॥
5. na naśyati kṛtaṁ karma sadā pañcendriyairiha ,
te hyasya sākṣiṇo nityaṁ ṣaṣṭha ātmā tathaiva ca.
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् ।
अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः ॥६॥
6. cakṣurdadyānmano dadyādvācaṁ dadyācca sūnṛtām ,
anuvrajedupāsīta sa yajñaḥ pañcadakṣiṇaḥ.
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते ।
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् ॥७॥
7. yo dadyādaparikliṣṭamannamadhvani vartate ,
śrāntāyādṛṣṭapūrvāya tasya puṇyaphalaṁ mahat.
स्थण्डिले शयमानानां गृहाणि शयनानि च ।
चीरवल्कलसंवीते वासांस्याभरणानि च ॥८॥
8. sthaṇḍile śayamānānāṁ gṛhāṇi śayanāni ca ,
cīravalkalasaṁvīte vāsāṁsyābharaṇāni ca.
वाहनासनयानानि योगात्मनि तपोधने ।
अग्नीनुपशयानस्य राजपौरुषमुच्यते ॥९॥
9. vāhanāsanayānāni yogātmani tapodhane ,
agnīnupaśayānasya rājapauruṣamucyate.
रसानां प्रतिसंहारे सौभाग्यमनुगच्छति ।
आमिषप्रतिसंहारे पशून्पुत्रांश्च विन्दति ॥१०॥
10. rasānāṁ pratisaṁhāre saubhāgyamanugacchati ,
āmiṣapratisaṁhāre paśūnputrāṁśca vindati.
अवाक्शिरास्तु यो लम्बेदुदवासं च यो वसेत् ।
सततं चैकशायी यः स लभेतेप्सितां गतिम् ॥११॥
11. avākśirāstu yo lambedudavāsaṁ ca yo vaset ,
satataṁ caikaśāyī yaḥ sa labhetepsitāṁ gatim.
पाद्यमासनमेवाथ दीपमन्नं प्रतिश्रयम् ।
दद्यादतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः ॥१२॥
12. pādyamāsanamevātha dīpamannaṁ pratiśrayam ,
dadyādatithipūjārthaṁ sa yajñaḥ pañcadakṣiṇaḥ.
वीरासनं वीरशय्यां वीरस्थानमुपासतः ।
अक्षयास्तस्य वै लोकाः सर्वकामगमास्तथा ॥१३॥
13. vīrāsanaṁ vīraśayyāṁ vīrasthānamupāsataḥ ,
akṣayāstasya vai lokāḥ sarvakāmagamāstathā.
धनं लभेत दानेन मौनेनाज्ञां विशां पते ।
उपभोगांश्च तपसा ब्रह्मचर्येण जीवितम् ॥१४॥
14. dhanaṁ labheta dānena maunenājñāṁ viśāṁ pate ,
upabhogāṁśca tapasā brahmacaryeṇa jīvitam.
रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते ।
फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां तथा ॥१५॥
15. rūpamaiśvaryamārogyamahiṁsāphalamaśnute ,
phalamūlāśināṁ rājyaṁ svargaḥ parṇāśināṁ tathā.
प्रायोपवेशनाद्राज्यं सर्वत्र सुखमुच्यते ।
स्वर्गं सत्येन लभते दीक्षया कुलमुत्तमम् ॥१६॥
16. prāyopaveśanādrājyaṁ sarvatra sukhamucyate ,
svargaṁ satyena labhate dīkṣayā kulamuttamam.
गवाढ्यः शाकदीक्षायां स्वर्गगामी तृणाशनः ।
स्त्रियस्त्रिषवणं स्नात्वा वायुं पीत्वा क्रतुं लभेत् ॥१७॥
17. gavāḍhyaḥ śākadīkṣāyāṁ svargagāmī tṛṇāśanaḥ ,
striyastriṣavaṇaṁ snātvā vāyuṁ pītvā kratuṁ labhet.
सलिलाशी भवेद्यश्च सदाग्निः संस्कृतो द्विजः ।
मरुं साधयतो राज्यं नाकपृष्ठमनाशके ॥१८॥
18. salilāśī bhavedyaśca sadāgniḥ saṁskṛto dvijaḥ ,
maruṁ sādhayato rājyaṁ nākapṛṣṭhamanāśake.
उपवासं च दीक्षां च अभिषेकं च पार्थिव ।
कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ॥१९॥
19. upavāsaṁ ca dīkṣāṁ ca abhiṣekaṁ ca pārthiva ,
kṛtvā dvādaśavarṣāṇi vīrasthānādviśiṣyate.
अधीत्य सर्ववेदान्वै सद्यो दुःखात्प्रमुच्यते ।
मानसं हि चरन्धर्मं स्वर्गलोकमवाप्नुयात् ॥२०॥
20. adhītya sarvavedānvai sadyo duḥkhātpramucyate ,
mānasaṁ hi carandharmaṁ svargalokamavāpnuyāt.
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥२१॥
21. yā dustyajā durmatibhiryā na jīryati jīryataḥ ,
yo'sau prāṇāntiko rogastāṁ tṛṣṇāṁ tyajataḥ sukham.
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
एवं पूर्वकृतं कर्म कर्तारमनुगच्छति ॥२२॥
22. yathā dhenusahasreṣu vatso vindati mātaram ,
evaṁ pūrvakṛtaṁ karma kartāramanugacchati.
अचोद्यमानानि यथा पुष्पाणि च फलानि च ।
स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥२३॥
23. acodyamānāni yathā puṣpāṇi ca phalāni ca ,
svakālaṁ nātivartante tathā karma purākṛtam.
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
चक्षुःश्रोत्रे च जीर्येते तृष्णैका तु न जीर्यते ॥२४॥
24. jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ ,
cakṣuḥśrotre ca jīryete tṛṣṇaikā tu na jīryate.
येन प्रीणाति पितरं तेन प्रीतः प्रजापतिः ।
प्रीणाति मातरं येन पृथिवी तेन पूजिता ।
येन प्रीणात्युपाध्यायं तेन स्याद्ब्रह्म पूजितम् ॥२५॥
25. yena prīṇāti pitaraṁ tena prītaḥ prajāpatiḥ ,
prīṇāti mātaraṁ yena pṛthivī tena pūjitā ,
yena prīṇātyupādhyāyaṁ tena syādbrahma pūjitam.
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः ।
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥२६॥
26. sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ ,
anādṛtāstu yasyaite sarvāstasyāphalāḥ kriyāḥ.
वैशंपायन उवाच ।
भीष्मस्य तद्वचः श्रुत्वा विस्मिताः कुरुपुंगवाः ।
आसन्प्रहृष्टमनसः प्रीतिमन्तोऽभवंस्तदा ॥२७॥
27. vaiśaṁpāyana uvāca ,
bhīṣmasya tadvacaḥ śrutvā vismitāḥ kurupuṁgavāḥ ,
āsanprahṛṣṭamanasaḥ prītimanto'bhavaṁstadā.
यन्मन्त्रे भवति वृथा प्रयुज्यमाने यत्सोमे भवति वृथाभिषूयमाणे ।
यच्चाग्नौ भवति वृथाभिहूयमाने तत्सर्वं भवति वृथाभिधीयमाने ॥२८॥
28. yanmantre bhavati vṛthā prayujyamāne; yatsome bhavati vṛthābhiṣūyamāṇe ,
yaccāgnau bhavati vṛthābhihūyamāne; tatsarvaṁ bhavati vṛthābhidhīyamāne.
इत्येतदृषिणा प्रोक्तमुक्तवानस्मि यद्विभो ।
शुभाशुभफलप्राप्तौ किमतः श्रोतुमिच्छसि ॥२९॥
29. ityetadṛṣiṇā proktamuktavānasmi yadvibho ,
śubhāśubhaphalaprāptau kimataḥ śrotumicchasi.