Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-29

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
ब्राह्मण उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि ॥१॥
1. brāhmaṇa uvāca ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
kārtavīryasya saṁvādaṁ samudrasya ca bhāmini.
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् ।
येन सागरपर्यन्ता धनुषा निर्जिता मही ॥२॥
2. kārtavīryārjuno nāma rājā bāhusahasravān ,
yena sāgaraparyantā dhanuṣā nirjitā mahī.
स कदाचित्समुद्रान्ते विचरन्बलदर्पितः ।
अवाकिरच्छरशतैः समुद्रमिति नः श्रुतम् ॥३॥
3. sa kadācitsamudrānte vicaranbaladarpitaḥ ,
avākiraccharaśataiḥ samudramiti naḥ śrutam.
तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाच ह ।
मा मुञ्च वीर नाराचान्ब्रूहि किं करवाणि ते ॥४॥
4. taṁ samudro namaskṛtya kṛtāñjaliruvāca ha ,
mā muñca vīra nārācānbrūhi kiṁ karavāṇi te.
मदाश्रयाणि भूतानि त्वद्विसृष्टैर्महेषुभिः ।
वध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो ॥५॥
5. madāśrayāṇi bhūtāni tvadvisṛṣṭairmaheṣubhiḥ ,
vadhyante rājaśārdūla tebhyo dehyabhayaṁ vibho.
अर्जुन उवाच ।
मत्समो यदि संग्रामे शरासनधरः क्वचित् ।
विद्यते तं ममाचक्ष्व यः समासीत मां मृधे ॥६॥
6. arjuna uvāca ,
matsamo yadi saṁgrāme śarāsanadharaḥ kvacit ,
vidyate taṁ mamācakṣva yaḥ samāsīta māṁ mṛdhe.
समुद्र उवाच ।
महर्षिर्जमदग्निस्ते यदि राजन्परिश्रुतः ।
तस्य पुत्रस्तवातिथ्यं यथावत्कर्तुमर्हति ॥७॥
7. samudra uvāca ,
maharṣirjamadagniste yadi rājanpariśrutaḥ ,
tasya putrastavātithyaṁ yathāvatkartumarhati.
ततः स राजा प्रययौ क्रोधेन महता वृतः ।
स तमाश्रममागम्य राममेवान्वपद्यत ॥८॥
8. tataḥ sa rājā prayayau krodhena mahatā vṛtaḥ ,
sa tamāśramamāgamya rāmamevānvapadyata.
स रामप्रतिकूलानि चकार सह बन्धुभिः ।
आयासं जनयामास रामस्य च महात्मनः ॥९॥
9. sa rāmapratikūlāni cakāra saha bandhubhiḥ ,
āyāsaṁ janayāmāsa rāmasya ca mahātmanaḥ.
ततस्तेजः प्रजज्वाल रामस्यामिततेजसः ।
प्रदहद्रिपुसैन्यानि तदा कमललोचने ॥१०॥
10. tatastejaḥ prajajvāla rāmasyāmitatejasaḥ ,
pradahadripusainyāni tadā kamalalocane.
ततः परशुमादाय स तं बाहुसहस्रिणम् ।
चिच्छेद सहसा रामो बाहुशाखमिव द्रुमम् ॥११॥
11. tataḥ paraśumādāya sa taṁ bāhusahasriṇam ,
ciccheda sahasā rāmo bāhuśākhamiva drumam.
तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः ।
असीनादाय शक्तीश्च भार्गवं पर्यवारयन् ॥१२॥
12. taṁ hataṁ patitaṁ dṛṣṭvā sametāḥ sarvabāndhavāḥ ,
asīnādāya śaktīśca bhārgavaṁ paryavārayan.
रामोऽपि धनुरादाय रथमारुह्य सत्वरः ।
विसृजञ्शरवर्षाणि व्यधमत्पार्थिवं बलम् ॥१३॥
13. rāmo'pi dhanurādāya rathamāruhya satvaraḥ ,
visṛjañśaravarṣāṇi vyadhamatpārthivaṁ balam.
ततस्तु क्षत्रियाः केचिज्जमदग्निं निहत्य च ।
विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव ॥१४॥
14. tatastu kṣatriyāḥ kecijjamadagniṁ nihatya ca ,
viviśurgiridurgāṇi mṛgāḥ siṁhārditā iva.
तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठताम् ।
प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात् ॥१५॥
15. teṣāṁ svavihitaṁ karma tadbhayānnānutiṣṭhatām ,
prajā vṛṣalatāṁ prāptā brāhmaṇānāmadarśanāt.
त एते द्रमिडाः काशाः पुण्ड्राश्च शबरैः सह ।
वृषलत्वं परिगता व्युत्थानात्क्षत्रधर्मतः ॥१६॥
16. ta ete dramiḍāḥ kāśāḥ puṇḍrāśca śabaraiḥ saha ,
vṛṣalatvaṁ parigatā vyutthānātkṣatradharmataḥ.
ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः ।
द्विजैरुत्पादितं क्षत्रं जामदग्न्यो न्यकृन्तत ॥१७॥
17. tatastu hatavīrāsu kṣatriyāsu punaḥ punaḥ ,
dvijairutpāditaṁ kṣatraṁ jāmadagnyo nyakṛntata.
एकविंशतिमेधान्ते रामं वागशरीरिणी ।
दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता ॥१८॥
18. ekaviṁśatimedhānte rāmaṁ vāgaśarīriṇī ,
divyā provāca madhurā sarvalokapariśrutā.
राम राम निवर्तस्व कं गुणं तात पश्यसि ।
क्षत्रबन्धूनिमान्प्राणैर्विप्रयोज्य पुनः पुनः ॥१९॥
19. rāma rāma nivartasva kaṁ guṇaṁ tāta paśyasi ,
kṣatrabandhūnimānprāṇairviprayojya punaḥ punaḥ.
तथैव तं महात्मानमृचीकप्रमुखास्तदा ।
पितामहा महाभाग निवर्तस्वेत्यथाब्रुवन् ॥२०॥
20. tathaiva taṁ mahātmānamṛcīkapramukhāstadā ,
pitāmahā mahābhāga nivartasvetyathābruvan.
पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन् ।
नार्हन्तीह भवन्तो मां निवारयितुमित्युत ॥२१॥
21. piturvadhamamṛṣyaṁstu rāmaḥ provāca tānṛṣīn ,
nārhantīha bhavanto māṁ nivārayitumityuta.
पितर ऊचुः ।
नार्हसे क्षत्रबन्धूंस्त्वं निहन्तुं जयतां वर ।
न हि युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान् ॥२२॥
22. pitara ūcuḥ ,
nārhase kṣatrabandhūṁstvaṁ nihantuṁ jayatāṁ vara ,
na hi yuktaṁ tvayā hantuṁ brāhmaṇena satā nṛpān.