Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-252

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
सरोषरागोपहतेन वल्गुना सरागनेत्रेण नतोन्नतभ्रुवा ।
मुखेन विस्फूर्य सुवीरराष्ट्रपं ततोऽब्रवीत्तं द्रुपदात्मजा पुनः ॥१॥
1. vaiśaṁpāyana uvāca ,
saroṣarāgopahatena valgunā; sarāganetreṇa natonnatabhruvā ,
mukhena visphūrya suvīrarāṣṭrapaṁ; tato'bravīttaṁ drupadātmajā punaḥ.
1. vaiśampāyanaḥ uvāca | sa-roṣa-rāga-upahatena
valgunā sa-rāga-netreṇa nata-unnata-bhruvā
| mukhena visphūrya suvīra-rāṣṭrapam
tataḥ abravīt tam drupada-ātmajā punaḥ
1. Vaiśampāyana said: Then, Draupadī, the daughter of Drupada, spoke again to the ruler of Suvīra, her face throbbing, charming though afflicted by anger and passion, her eyes red with emotion, and her eyebrows moving up and down.
यशस्विनस्तीक्ष्णविषान्महारथानधिक्षिपन्मूढ न लज्जसे कथम् ।
महेन्द्रकल्पान्निरतान्स्वकर्मसु स्थितान्समूहेष्वपि यक्षरक्षसाम् ॥२॥
2. yaśasvinastīkṣṇaviṣānmahārathā;nadhikṣipanmūḍha na lajjase katham ,
mahendrakalpānniratānsvakarmasu; sthitānsamūheṣvapi yakṣarakṣasām.
2. yaśasvinaḥ tīkṣṇa-viṣān mahā-rathān
adhikṣipan mūḍha na lajjase katham |
mahendra-kalpān niratān sva-karmasu
sthitān samūheṣu api yakṣa-rakṣasām
2. O foolish one, why are you not ashamed to insult these glorious great charioteers, whose might is like sharp venom, who are comparable to the great Indra, devoted to their own duties (karma), and who stand firm even amidst hordes of Yakṣas and Rākṣasas?
न किंचिदीड्यं प्रवदन्ति पापं वनेचरं वा गृहमेधिनं वा ।
तपस्विनं संपरिपूर्णविद्यं भषन्ति हैवं श्वनराः सुवीर ॥३॥
3. na kiṁcidīḍyaṁ pravadanti pāpaṁ; vanecaraṁ vā gṛhamedhinaṁ vā ,
tapasvinaṁ saṁparipūrṇavidyaṁ; bhaṣanti haivaṁ śvanarāḥ suvīra.
3. na kiñcit īḍyam pravadanti pāpam
vana-caram vā gṛha-medhinam vā |
tapasvinam sam-pari-pūrṇa-vidyam
bhaṣanti ha evam śva-narāḥ suvīra
3. O Suvīra, while noble people do not declare anything praiseworthy as sin, these dog-like men (śvanarāḥ) bark in this manner at a forest-dweller or a householder, an ascetic (tapasvin) possessing complete knowledge.
अहं तु मन्ये तव नास्ति कश्चिदेतादृशे क्षत्रियसंनिवेशे ।
यस्त्वाद्य पातालमुखे पतन्तं पाणौ गृहीत्वा प्रतिसंहरेत ॥४॥
4. ahaṁ tu manye tava nāsti kaści;detādṛśe kṣatriyasaṁniveśe ,
yastvādya pātālamukhe patantaṁ; pāṇau gṛhītvā pratisaṁhareta.
4. aham tu manye tava na asti kaścid
etādṛśe kṣatriya-saṃniveśe |
yaḥ tvā adya pātāla-mukhe patantam
pāṇau gṛhītvā prati-saṃ-har-eta
4. But I believe that in this kind of assembly of Kṣatriyas, there is no one for you who would hold your hand and retrieve you today if you were to fall into the mouth of Pātāla (the underworld).
नागं प्रभिन्नं गिरिकूटकल्पमुपत्यकां हैमवतीं चरन्तम् ।
दण्डीव यूथादपसेधसे त्वं यो जेतुमाशंससि धर्मराजम् ॥५॥
5. nāgaṁ prabhinnaṁ girikūṭakalpa;mupatyakāṁ haimavatīṁ carantam ,
daṇḍīva yūthādapasedhase tvaṁ; yo jetumāśaṁsasi dharmarājam.
5. nāgam prabhinnam girikūṭakalpam
upatyakām haimavatīm carantam
| daṇḍī iva yūthāt apasedhase
tvam yaḥ jetum āśaṃsasi dharmarājam
5. You, who aspire to conquer Dharmarāja (Dharmarāja), attempt to drive away an elephant in rut, as massive as a mountain peak, roaming the Himalayan foothills, just as a mahout drives it from its herd with a stick.
बाल्यात्प्रसुप्तस्य महाबलस्य सिंहस्य पक्ष्माणि मुखाल्लुनासि ।
पदा समाहत्य पलायमानः क्रुद्धं यदा द्रक्ष्यसि भीमसेनम् ॥६॥
6. bālyātprasuptasya mahābalasya; siṁhasya pakṣmāṇi mukhāllunāsi ,
padā samāhatya palāyamānaḥ; kruddhaṁ yadā drakṣyasi bhīmasenam.
6. bālyāt prasuptasya mahābalasya
siṃhasya pakṣmāṇi mukhāt lunāsi
| padā samāhatya palāyamānaḥ
kruddham yadā drakṣyasi bhīmasenam
6. You foolishly pluck the eyelashes from the face of a greatly mighty, sleeping lion. However, when you finally see Bhīmasena enraged, you will flee after having struck him with your foot.
महाबलं घोरतरं प्रवृद्धं जातं हरिं पर्वतकन्दरेषु ।
प्रसुप्तमुग्रं प्रपदेन हंसि यः क्रुद्धमासेत्स्यसि जिष्णुमुग्रम् ॥७॥
7. mahābalaṁ ghorataraṁ pravṛddhaṁ; jātaṁ hariṁ parvatakandareṣu ,
prasuptamugraṁ prapadena haṁsi; yaḥ kruddhamāsetsyasi jiṣṇumugram.
7. mahābalam ghorataram pravṛddham
jātam harim parvatakandareṣu |
prasuptam ugram prapadena haṃsi
yaḥ kruddham āsetsyasi jiṣṇum ugram
7. You strike with your fore-foot a greatly mighty, extremely fierce, and powerful lion, born and grown in mountain caves, while it is sleeping and formidable. You are the one who will subsequently confront the enraged and formidable Jishnu (Arjuna).
कृष्णोरगौ तीक्ष्णविषौ द्विजिह्वौ मत्तः पदाक्रामसि पुच्छदेशे ।
यः पाण्डवाभ्यां पुरुषोत्तमाभ्यां जघन्यजाभ्यां प्रयुयुत्ससे त्वम् ॥८॥
8. kṛṣṇoragau tīkṣṇaviṣau dvijihvau; mattaḥ padākrāmasi pucchadeśe ,
yaḥ pāṇḍavābhyāṁ puruṣottamābhyāṁ; jaghanyajābhyāṁ prayuyutsase tvam.
8. kṛṣṇa uragau tīkṣṇaviṣau dvijihvau
mattaḥ padā ākramasi pucchadeśe |
yaḥ pāṇḍavābhyām puruṣottamābhyām
jaghanyajābhyām prayuyutsase tvam
8. You, in your intoxication, tread on the tail-end of the two black serpents (Kṛṣṇa and Arjuna), who possess sharp venom and are two-tongued. You who wish to fight with these two later-born Pandavas, who are indeed the best among men.
यथा च वेणुः कदली नलो वा फलन्त्यभावाय न भूतयेऽऽत्मनः ।
तथैव मां तैः परिरक्ष्यमाणामादास्यसे कर्कटकीव गर्भम् ॥९॥
9. yathā ca veṇuḥ kadalī nalo vā; phalantyabhāvāya na bhūtaye''tmanaḥ ,
tathaiva māṁ taiḥ parirakṣyamāṇā;mādāsyase karkaṭakīva garbham.
9. yathā ca veṇuḥ kadalī nalaḥ vā
phalanti abhāvāya na bhūtaye ātmanaḥ
tathā eva mām taiḥ parirakṣyamāṇām
ādāsyase karkaṭakī iva garbham
9. Just as a bamboo, a plantain, or a reed bears fruit for its own destruction, not for its continued existence (ātman), similarly, you will take me, even while I am being protected by them, just as a female crab holds its eggs (which lead to her demise).
जयद्रथ उवाच ।
जानामि कृष्णे विदितं ममैतद्यथाविधास्ते नरदेवपुत्राः ।
न त्वेवमेतेन विभीषणेन शक्या वयं त्रासयितुं त्वयाद्य ॥१०॥
10. jayadratha uvāca ,
jānāmi kṛṣṇe viditaṁ mamaita;dyathāvidhāste naradevaputrāḥ ,
na tvevametena vibhīṣaṇena; śakyā vayaṁ trāsayituṁ tvayādya.
10. jayadrathaḥ uvāca jānāmi kṛṣṇe viditam
mama etat yathāvidhāḥ te naradeva
putrāḥ na tu evam etena vibhīṣaṇena
śakyā vayam trāsayitum tvayā adya
10. Jayadratha said: O Draupadi, I know this, and it is well known to me what kind of royal princes those (Pāṇḍavas) are. But certainly, by such threats, we cannot be frightened by you today.
वयं पुनः सप्तदशेषु कृष्णे कुलेषु सर्वेऽनवमेषु जाताः ।
षड्भ्यो गुणेभ्योऽभ्यधिका विहीनान्मन्यामहे द्रौपदि पाण्डुपुत्रान् ॥११॥
11. vayaṁ punaḥ saptadaśeṣu kṛṣṇe; kuleṣu sarve'navameṣu jātāḥ ,
ṣaḍbhyo guṇebhyo'bhyadhikā vihīnā;nmanyāmahe draupadi pāṇḍuputrān.
11. vayam punaḥ saptadaśeṣu kṛṣṇe
kuleṣu sarve anavameṣu jātāḥ ṣaḍbhyaḥ
guṇebhyaḥ abhyadhikā vihīnān
manyāmahe draupadi pāṇḍu putrān
11. O Draupadi, we were all born in seventeen noble families, none of which are inferior. We are superior in the six qualities, and we consider the sons of Pāṇḍu to be devoid of them.
सा क्षिप्रमातिष्ठ गजं रथं वा न वाक्यमात्रेण वयं हि शक्याः ।
आशंस वा त्वं कृपणं वदन्ती सौवीरराजस्य पुनः प्रसादम् ॥१२॥
12. sā kṣipramātiṣṭha gajaṁ rathaṁ vā; na vākyamātreṇa vayaṁ hi śakyāḥ ,
āśaṁsa vā tvaṁ kṛpaṇaṁ vadantī; sauvīrarājasya punaḥ prasādam.
12. sā kṣipram ātiṣṭha gajam ratham
vā na vākya mātreṇa vayam hi śakyāḥ
āśaṃsa vā tvam kṛpaṇam vadantī
sauvīra rājasya punaḥ prasādam
12. So, quickly mount an elephant or a chariot. Indeed, we cannot be swayed by mere words. Alternatively, speaking piteously, you may seek the favor of the king of Sauvīra (Jayadratha).
द्रौपद्युवाच ।
महाबला किं त्विह दुर्बलेव सौवीरराजस्य मताहमस्मि ।
याहं प्रमाथादिह संप्रतीता सौवीरराजं कृपणं वदेयम् ॥१३॥
13. draupadyuvāca ,
mahābalā kiṁ tviha durbaleva; sauvīrarājasya matāhamasmi ,
yāhaṁ pramāthādiha saṁpratītā; sauvīrarājaṁ kṛpaṇaṁ vadeyam.
13. draupadī uvāca mahābalā kim tu iha
durbalā iva sauvīrarājasya matā
aham asmi yā aham pramāthāt iha
sampratītā sauvīrarājaṃ kṛpaṇaṃ vadeyam
13. Draupadi said: "O mighty one, why here am I considered by the king of Sauvīra as if I were weak? I, who am well-known for my rescue from a great assault, would call the king of Sauvīra wretched."
यस्या हि कृष्णौ पदवीं चरेतां समास्थितावेकरथे सहायौ ।
इन्द्रोऽपि तां नापहरेत्कथंचिन्मनुष्यमात्रः कृपणः कुतोऽन्यः ॥१४॥
14. yasyā hi kṛṣṇau padavīṁ caretāṁ; samāsthitāvekarathe sahāyau ,
indro'pi tāṁ nāpaharetkathaṁci;nmanuṣyamātraḥ kṛpaṇaḥ kuto'nyaḥ.
14. yasyāḥ hi kṛṣṇau padavīm caretām
samāsthitau ekarathe sahāyau indraḥ
api tām na apaharet kathaṃcit
manuṣyamātraḥ kṛpaṇaḥ kutaḥ anyaḥ
14. She whose path the two Krishnas, Krishna and Arjuna, traverse as companions, seated firmly on a single chariot – even Indra could not take her away by any means. What then of any other wretched (kṛpaṇa) mere mortal?
यदा किरीटी परवीरघाती निघ्नन्रथस्थो द्विषतां मनांसि ।
मदन्तरे त्वद्ध्वजिनीं प्रवेष्टा कक्षं दहन्नग्निरिवोष्णगेषु ॥१५॥
15. yadā kirīṭī paravīraghātī; nighnanrathastho dviṣatāṁ manāṁsi ,
madantare tvaddhvajinīṁ praveṣṭā; kakṣaṁ dahannagnirivoṣṇageṣu.
15. yadā kirīṭī paravīraghātī nighnan
rathasthaḥ dviṣatām manāṃsi mat
antare tvat dhvajinīm praveṣṭā
kakṣam dahan agniḥ iva uṣṇageṣu
15. When Arjuna (kirīṭī), the slayer of enemy heroes, standing on his chariot, destroys the morale of the adversaries, he will then enter your army in my presence, burning it like fire consumes dry grass in the hot season.
जनार्दनस्यानुगा वृष्णिवीरा महेष्वासाः केकयाश्चापि सर्वे ।
एते हि सर्वे मम राजपुत्राः प्रहृष्टरूपाः पदवीं चरेयुः ॥१६॥
16. janārdanasyānugā vṛṣṇivīrā; maheṣvāsāḥ kekayāścāpi sarve ,
ete hi sarve mama rājaputrāḥ; prahṛṣṭarūpāḥ padavīṁ careyuḥ.
16. janārdanasya anugāḥ vṛṣṇivīrāḥ
maheṣvāsāḥ kekayāḥ ca api sarve
ete hi sarve mama rājaputrāḥ
prahṛṣṭarūpāḥ padavīm careyuḥ
16. The followers of Janardana (Krishna), the Vṛṣṇi heroes and great archers, and all the Kekayas too - all these are my own royal sons, who, with joyful countenances, would indeed follow my path.
मौर्वीविसृष्टाः स्तनयित्नुघोषा गाण्डीवमुक्तास्त्वतिवेगवन्तः ।
हस्तं समाहत्य धनंजयस्य भीमाः शब्दं घोरतरं नदन्ति ॥१७॥
17. maurvīvisṛṣṭāḥ stanayitnughoṣā; gāṇḍīvamuktāstvativegavantaḥ ,
hastaṁ samāhatya dhanaṁjayasya; bhīmāḥ śabdaṁ ghorataraṁ nadanti.
17. maurvīvisṛṣṭāḥ stanayitnughoṣāḥ
gāṇḍīvamuktāḥ tu ativegavantaḥ
hastam samāhatya dhanaṃjayasya
bhīmāḥ śabdam ghorataram nadanti
17. The terrible arrows, released from the bowstring and discharged from the Gāṇḍīva bow, emit a sound like thunder. Extremely swift, they strike Arjuna's hand and produce a most dreadful roar.
गाण्डीवमुक्तांश्च महाशरौघान्पतंगसंघानिव शीघ्रवेगान् ।
सशङ्खघोषः सतलत्रघोषो गाण्डीवधन्वा मुहुरुद्वमंश्च ।
यदा शरानर्पयिता तवोरसि तदा मनस्ते किमिवाभविष्यत् ॥१८॥
18. gāṇḍīvamuktāṁśca mahāśaraughā;npataṁgasaṁghāniva śīghravegān ,
saśaṅkhaghoṣaḥ satalatraghoṣo; gāṇḍīvadhanvā muhurudvamaṁśca ,
yadā śarānarpayitā tavorasi; tadā manaste kimivābhaviṣyat.
18. gāṇḍīvamuktān ca mahāśaraughān pataṃgasaṃghān
iva śīghravegān saśaṅkhaghoṣaḥ satalatraghoṣaḥ
gāṇḍīvadhanvā muhuḥ udvamam ca yadā śarān
arpayitā tava urasi tadā manas te kim iva abhaviṣyat
18. When Arjuna, whose Gāṇḍīva bow creates the roar of conch shells and palm-strikes, repeatedly unleashes torrents of great arrows - arrows released from the Gāṇḍīva, swift like flocks of birds - and places them in your chest, what then will happen to your mind?
गदाहस्तं भीममभिद्रवन्तं माद्रीपुत्रौ संपतन्तौ दिशश्च ।
अमर्षजं क्रोधविषं वमन्तौ दृष्ट्वा चिरं तापमुपैष्यसेऽधम ॥१९॥
19. gadāhastaṁ bhīmamabhidravantaṁ; mādrīputrau saṁpatantau diśaśca ,
amarṣajaṁ krodhaviṣaṁ vamantau; dṛṣṭvā ciraṁ tāpamupaiṣyase'dhama.
19. gadāhastam bhīmam abhidravantam
mādrīputrau saṃpatantau diśaḥ ca
amarṣajam krodhaviṣam vamantau
dṛṣṭvā ciram tāpam upaiṣyase adham
19. Wretched one, upon seeing Bhīma, mace in hand, charging forward, and the two sons of Mādrī (Nakula and Sahadeva) attacking from all directions, spewing the venom of anger born of intolerance, you will suffer prolonged torment.
यथा चाहं नातिचरे कथंचित्पतीन्महार्हान्मनसापि जातु ।
तेनाद्य सत्येन वशीकृतं त्वां द्रष्टास्मि पार्थैः परिकृष्यमाणम् ॥२०॥
20. yathā cāhaṁ nāticare kathaṁci;tpatīnmahārhānmanasāpi jātu ,
tenādya satyena vaśīkṛtaṁ tvāṁ; draṣṭāsmi pārthaiḥ parikṛṣyamāṇam.
20. yathā ca aham na aticare kathaṃcit
patīn mahārhān manasā api jātu
tena adya satyena vaśīkṛtam tvām
draṣṭā asmi pārthaiḥ parikṛṣyamāṇam
20. And just as I would never, in any way, transgress against my highly deserving husbands, not even in thought, by that truth, today I shall see you, subdued, being dragged away by the Pāṇḍavas.
न संभ्रमं गन्तुमहं हि शक्ष्ये त्वया नृशंसेन विकृष्यमाणा ।
समागताहं हि कुरुप्रवीरैः पुनर्वनं काम्यकमागता च ॥२१॥
21. na saṁbhramaṁ gantumahaṁ hi śakṣye; tvayā nṛśaṁsena vikṛṣyamāṇā ,
samāgatāhaṁ hi kurupravīraiḥ; punarvanaṁ kāmyakamāgatā ca.
21. na saṃbhramam gantum aham hi
śakṣye tvayā nṛśaṃsena vikṛṣyamāṇā
samāgatā aham hi kuru-pravīraiḥ
punar vanam kāmyakam āgatā ca
21. As you, a cruel man, drag me, I shall certainly not be able to make a quick escape. Indeed, I came here with the foremost heroes of the Kurus, and I am now back in the Kāmyaka forest.
वैशंपायन उवाच ।
सा ताननुप्रेक्ष्य विशालनेत्रा जिघृक्षमाणानवभर्त्सयन्ती ।
प्रोवाच मा मा स्पृशतेति भीता धौम्यं प्रचुक्रोश पुरोहितं सा ॥२२॥
22. vaiśaṁpāyana uvāca ,
sā tānanuprekṣya viśālanetrā; jighṛkṣamāṇānavabhartsayantī ,
provāca mā mā spṛśateti bhītā; dhaumyaṁ pracukrośa purohitaṁ sā.
22. vaiśaṃpāyanaḥ uvāca sā tān anuprekṣya
viśāla-netrā jighṛkṣamāṇān
avabhartsayantī provāca mā mā spṛśata iti
bhītā dhaumyam pracukrośa purohitam sā
22. Vaiśampayana said: The large-eyed Draupadi, having looked upon those who sought to seize her, and scolding them, then, in fear, exclaimed, 'Do not touch me! Do not touch me!' and cried out to Dhaumya, her priest (purohita).
जग्राह तामुत्तरवस्त्रदेशे जयद्रथस्तं समवाक्षिपत्सा ।
तया समाक्षिप्ततनुः स पापः पपात शाखीव निकृत्तमूलः ॥२३॥
23. jagrāha tāmuttaravastradeśe; jayadrathastaṁ samavākṣipatsā ,
tayā samākṣiptatanuḥ sa pāpaḥ; papāta śākhīva nikṛttamūlaḥ.
23. jagrāha tām uttaravastra-deśe
jayadrathaḥ tam samavākṣipat sā
tayā samākṣipta-tanuḥ saḥ pāpaḥ
papāta śākhī iva nikṛtta-mūlaḥ
23. Jayadratha seized her by her upper garment. But she cast him down. That wicked man, his body violently thrown by her, fell like a tree whose roots had been severed.
प्रगृह्यमाणा तु महाजवेन मुहुर्विनिःश्वस्य च राजपुत्री ।
सा कृष्यमाणा रथमारुरोह धौम्यस्य पादावभिवाद्य कृष्णा ॥२४॥
24. pragṛhyamāṇā tu mahājavena; muhurviniḥśvasya ca rājaputrī ,
sā kṛṣyamāṇā rathamāruroha; dhaumyasya pādāvabhivādya kṛṣṇā.
24. pragṛhyamāṇā tu mahā-javena muhur viniḥśvasya ca rāja-putrī
sā kṛṣyamāṇā ratham āruroha dhaumyasya pādau abhivādya kṛṣṇā
24. But the princess, being seized with great force and repeatedly sighing deeply, was then dragged. Kṛṣṇā, after respectfully bowing to Dhaumya's feet, mounted the chariot.
धौम्य उवाच ।
नेयं शक्या त्वया नेतुमविजित्य महारथान् ।
धर्मं क्षत्रस्य पौराणमवेक्षस्व जयद्रथ ॥२५॥
25. dhaumya uvāca ,
neyaṁ śakyā tvayā netumavijitya mahārathān ,
dharmaṁ kṣatrasya paurāṇamavekṣasva jayadratha.
25. dhaumyaḥ uvāca na iyam śakyā tvayā netum avijitya
mahārathān dharmam kṣatrasya paurāṇam avekṣasva jayadratha
25. Dhaumya said, "You cannot take her without first defeating the great chariot-warriors. O Jayadratha, observe the ancient code of conduct (dharma) of the kṣatriya class."
क्षुद्रं कृत्वा फलं पापं प्राप्स्यसि त्वमसंशयम् ।
आसाद्य पाण्डवान्वीरान्धर्मराजपुरोगमान् ॥२६॥
26. kṣudraṁ kṛtvā phalaṁ pāpaṁ prāpsyasi tvamasaṁśayam ,
āsādya pāṇḍavānvīrāndharmarājapurogamān.
26. kṣudram kṛtvā phalam pāpam prāpsyasi tvam
asaṃśayam āsādya pāṇḍavān vīrān dharmarājapurōgamān
26. Having committed a petty, sinful deed, you will undoubtedly reap its consequences (karma) upon encountering the heroic Pāṇḍavas, who are led by Dharmarāja.
वैशंपायन उवाच ।
इत्युक्त्वा ह्रियमाणां तां राजपुत्रीं यशस्विनीम् ।
अन्वगच्छत्तदा धौम्यः पदातिगणमध्यगः ॥२७॥
27. vaiśaṁpāyana uvāca ,
ityuktvā hriyamāṇāṁ tāṁ rājaputrīṁ yaśasvinīm ,
anvagacchattadā dhaumyaḥ padātigaṇamadhyagaḥ.
27. vaiśaṃpāyanaḥ uvāca iti uktvā hriyamāṇām tām rājaputrīm
yaśasvinīm anvagacchat tadā dhaumyaḥ padātigaṇamadhyagaḥ
27. Vaiśampāyana said, "Having spoken thus, Dhaumya then followed that renowned princess (Draupadī) who was being abducted, moving amidst the group of foot-soldiers."