Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-234

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततो दिव्यास्त्रसंपन्ना गन्धर्वा हेममालिनः ।
विसृजन्तः शरान्दीप्तान्समन्तात्पर्यवारयन् ॥१॥
1. vaiśaṁpāyana uvāca ,
tato divyāstrasaṁpannā gandharvā hemamālinaḥ ,
visṛjantaḥ śarāndīptānsamantātparyavārayan.
1. vaiśaṃpāyana uvāca tataḥ divyāstrasampannā gandharvāḥ
hemamālinaḥ visṛjantaḥ śarān dīptān samantāt paryavārayan
1. Vaiśampāyana said: Then, the Gandharvas, adorned with golden garlands and equipped with divine weapons, surrounded them from all sides, releasing blazing arrows.
चत्वारः पाण्डवा वीरा गन्धर्वाश्च सहस्रशः ।
रणे संन्यपतन्राजंस्तदद्भुतमिवाभवत् ॥२॥
2. catvāraḥ pāṇḍavā vīrā gandharvāśca sahasraśaḥ ,
raṇe saṁnyapatanrājaṁstadadbhutamivābhavat.
2. catvāraḥ pāṇḍavāḥ vīrāḥ gandharvāḥ ca sahasraśaḥ
raṇe sannyapatan rājan tat adbhutam iva abhavat
2. O King, the four heroic Pāṇḍavas and thousands of Gandharvas fell in the battle; that was truly astonishing.
यथा कर्णस्य च रथो धार्तराष्ट्रस्य चोभयोः ।
गन्धर्वैः शतशश्छिन्नौ तथा तेषां प्रचक्रिरे ॥३॥
3. yathā karṇasya ca ratho dhārtarāṣṭrasya cobhayoḥ ,
gandharvaiḥ śataśaśchinnau tathā teṣāṁ pracakrire.
3. yathā karṇasya ca rathaḥ dhārtarāṣṭrasya ca ubhayoḥ
gandharvaiḥ śataśaḥ chinnau tathā teṣām pracakrire
3. Just as the chariots of both Karṇa and Dhṛtarāṣṭra's son were shattered into hundreds by the Gandharvas, similarly they (the Gandharvas) also did the same to the chariots of the Pāṇḍavas.
तान्समापततो राजन्गन्धर्वाञ्शतशो रणे ।
प्रत्यगृह्णन्नरव्याघ्राः शरवर्षैरनेकशः ॥४॥
4. tānsamāpatato rājangandharvāñśataśo raṇe ,
pratyagṛhṇannaravyāghrāḥ śaravarṣairanekaśaḥ.
4. tān samāpatataḥ rājan gandharvān śataśaḥ raṇe
pratyagṛhṇan naravyāghrāḥ śaravarṣaiḥ anekaśaḥ
4. O King, the tiger-like men confronted those hundreds of Gandharvas who were rushing into battle, meeting them repeatedly with showers of arrows.
अवकीर्यमाणाः खगमाः शरवर्षैः समन्ततः ।
न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम् ॥५॥
5. avakīryamāṇāḥ khagamāḥ śaravarṣaiḥ samantataḥ ,
na śekuḥ pāṇḍuputrāṇāṁ samīpe parivartitum.
5. avakīryamāṇāḥ khagamāḥ śaravarṣaiḥ samantataḥ
na śekuḥ pāṇḍuputrāṇāṃ samīpe parivartitum
5. The Gandharvas, being showered upon from all sides by torrents of arrows, were unable to stay in the vicinity of the sons of Pāṇḍu.
अभिक्रुद्धानभिप्रेक्ष्य गन्धर्वानर्जुनस्तदा ।
लक्षयित्वाथ दिव्यानि महास्त्राण्युपचक्रमे ॥६॥
6. abhikruddhānabhiprekṣya gandharvānarjunastadā ,
lakṣayitvātha divyāni mahāstrāṇyupacakrame.
6. abhikruddhān abhiprekṣya gandharvān arjunaḥ tadā
lakṣayitvā atha divyāni mahāstrāṇi upacakrame
6. Then Arjuna, observing those enraged Gandharvas, thereupon resolved to use his divine great weapons (mahāstras).
सहस्राणां सहस्रं स प्राहिणोद्यमसादनम् ।
आग्नेयेनार्जुनः संख्ये गन्धर्वाणां बलोत्कटः ॥७॥
7. sahasrāṇāṁ sahasraṁ sa prāhiṇodyamasādanam ,
āgneyenārjunaḥ saṁkhye gandharvāṇāṁ balotkaṭaḥ.
7. sahasrāṇāṃ sahasraṃ sa prāhiṇot yamasādanam
āgneyena arjunaḥ saṃkhye gandharvāṇāṃ balotkaṭaḥ
7. In battle, the exceedingly powerful Arjuna, using the Agneya weapon, unleashed thousands upon thousands (a million) of missiles against the Gandharvas, sending them to the abode of Yama (the god of death).
तथा भीमो महेष्वासः संयुगे बलिनां वरः ।
गन्धर्वाञ्शतशो राजञ्जघान निशितैः शरैः ॥८॥
8. tathā bhīmo maheṣvāsaḥ saṁyuge balināṁ varaḥ ,
gandharvāñśataśo rājañjaghāna niśitaiḥ śaraiḥ.
8. tathā bhīmaḥ mahāiṣvāsaḥ saṃyuge balinām varaḥ
gandharvān śataśaḥ rājan jaghāna niśitaiḥ śaraiḥ
8. O King, similarly, Bhīma, the great archer and the best among the strong, killed hundreds of Gandharvas in battle with his sharp arrows.
माद्रीपुत्रावपि तथा युध्यमानौ बलोत्कटौ ।
परिगृह्याग्रतो राजञ्जघ्नतुः शतशः परान् ॥९॥
9. mādrīputrāvapi tathā yudhyamānau balotkaṭau ,
parigṛhyāgrato rājañjaghnatuḥ śataśaḥ parān.
9. mādrīputrau api tathā yudhyamānau bala-utkaṭau
parigṛhya agrataḥ rājan jaghnatuḥ śataśaḥ parān
9. O King, similarly, the two sons of Mādrī, who were exceedingly powerful and fighting, surrounded their enemies and killed hundreds of them in front.
ते वध्यमाना गन्धर्वा दिव्यैरस्त्रैर्महात्मभिः ।
उत्पेतुः खमुपादाय धृतराष्ट्रसुतांस्ततः ॥१०॥
10. te vadhyamānā gandharvā divyairastrairmahātmabhiḥ ,
utpetuḥ khamupādāya dhṛtarāṣṭrasutāṁstataḥ.
10. te vadhyamānā gandharvā divyaiḥ astraiḥ mahātmabhiḥ
utpetuḥ kham upādāya dhṛtarāṣṭrasutān tataḥ
10. Those Gandharvas, who were being killed by the great-souled (mahātman) Pāṇḍavas with their divine weapons, then took Dhṛtarāṣṭra's sons and flew up into the sky.
तानुत्पतिष्णून्बुद्ध्वा तु कुन्तीपुत्रो धनंजयः ।
महता शरजालेन समन्तात्पर्यवारयत् ॥११॥
11. tānutpatiṣṇūnbuddhvā tu kuntīputro dhanaṁjayaḥ ,
mahatā śarajālena samantātparyavārayat.
11. tān utpatiṣṇūn buddhvā tu kuntīputraḥ dhanañjayaḥ
mahatā śarājalena samantāt paryavārayat
11. But Kuntī's son Dhanañjaya (Arjuna), realizing that they were about to fly away, surrounded them from all sides with a vast volley of arrows.
ते बद्धाः शरजालेन शकुन्ता इव पञ्जरे ।
ववर्षुरर्जुनं क्रोधाद्गदाशक्त्यृष्टिवृष्टिभिः ॥१२॥
12. te baddhāḥ śarajālena śakuntā iva pañjare ,
vavarṣurarjunaṁ krodhādgadāśaktyṛṣṭivṛṣṭibhiḥ.
12. te baddhāḥ śarajālena śakuntāḥ iva pañjare
vavarṣuḥ arjunam krodhāt gadāśaktyṛṣṭivṛṣṭibhiḥ
12. Bound by a network of arrows like birds in a cage, they angrily rained down showers of maces, spears (śakti), and lances (ṛṣṭi) upon Arjuna.
गदाशक्त्यसिवृष्टीस्ता निहत्य स महास्त्रवित् ।
गात्राणि चाहनद्भल्लैर्गन्धर्वाणां धनंजयः ॥१३॥
13. gadāśaktyasivṛṣṭīstā nihatya sa mahāstravit ,
gātrāṇi cāhanadbhallairgandharvāṇāṁ dhanaṁjayaḥ.
13. gadāśaktyasivṛṣṭīḥ tāḥ nihatya saḥ mahāstravit
gātrāṇi ca ahanat bhallaiḥ gandharvāṇām dhanañjayaḥ
13. Dhanaṃjaya (Arjuna), skilled in great weapons, having nullified those showers of maces, spears (śakti), and swords, then struck the limbs of the Gandharvas with arrows.
शिरोभिः प्रपतद्भिश्च चरणैर्बाहुभिस्तथा ।
अश्मवृष्टिरिवाभाति परेषामभवद्भयम् ॥१४॥
14. śirobhiḥ prapatadbhiśca caraṇairbāhubhistathā ,
aśmavṛṣṭirivābhāti pareṣāmabhavadbhayam.
14. śirobhiḥ prapatadbhiḥ ca caraṇaiḥ bāhubhiḥ tathā
aśmavṛṣṭiḥ iva ābhāti pareṣām abhavat bhayam
14. With heads, feet, and arms falling all around, it appeared like a shower of stones, and fear (bhayam) arose among the enemies.
ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना ।
भूमिष्ठमन्तरिक्षस्थाः शरवर्षैरवाकिरन् ॥१५॥
15. te vadhyamānā gandharvāḥ pāṇḍavena mahātmanā ,
bhūmiṣṭhamantarikṣasthāḥ śaravarṣairavākiran.
15. te vadhyamānāḥ gandharvāḥ pāṇḍavena mahātmanā
bhūmiṣṭham antarikṣasthāḥ śaravarṣaiḥ avākiran
15. Those Gandharvas, being slain by the great-souled Pāṇḍava (Arjuna)—both those standing on the ground and those situated in the sky—showered him with volleys of arrows.
तेषां तु शरवर्षाणि सव्यसाची परंतपः ।
अस्त्रैः संवार्य तेजस्वी गन्धर्वान्प्रत्यविध्यत ॥१६॥
16. teṣāṁ tu śaravarṣāṇi savyasācī paraṁtapaḥ ,
astraiḥ saṁvārya tejasvī gandharvānpratyavidhyata.
16. teṣām tu śaravarṣāṇi savyasācī paraṃtapaḥ astraiḥ
saṃvārya tejasvī gandharvān pratyavidhyata
16. But the powerful (tejasvī) Arjuna (savyasācī), the tormentor of foes, having completely averted their showers of arrows with his missiles, in turn pierced the Gandharvas.
स्थूणाकर्णेन्द्रजालं च सौरं चापि तथार्जुनः ।
आग्नेयं चापि सौम्यं च ससर्ज कुरुनन्दनः ॥१७॥
17. sthūṇākarṇendrajālaṁ ca sauraṁ cāpi tathārjunaḥ ,
āgneyaṁ cāpi saumyaṁ ca sasarja kurunandanaḥ.
17. sthūṇākarṇendrajālam ca sauram ca api tathā arjunaḥ
āgneyam ca api saumyam ca sasarja kurunandanaḥ
17. And so Arjuna (kurunandana), the delight of the Kurus, released the missiles named Sthūṇākarṇa, Indrajāla, Saura, Āgneya, and Saumya.
ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः ।
दैतेया इव शक्रेण विषादमगमन्परम् ॥१८॥
18. te dahyamānā gandharvāḥ kuntīputrasya sāyakaiḥ ,
daiteyā iva śakreṇa viṣādamagamanparam.
18. te dahyamānā gandharvāḥ kuntīputrasya sāyakaiḥ
daiteyāḥ iva śakreṇa viṣādam agaman param
18. Those Gandharvas, burning from the arrows of Kunti's son, fell into extreme dejection (viṣāda), just as the Daityas (demons) would by Śakra (Indra).
ऊर्ध्वमाक्रममाणाश्च शरजालेन वारिताः ।
विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना ॥१९॥
19. ūrdhvamākramamāṇāśca śarajālena vāritāḥ ,
visarpamāṇā bhallaiśca vāryante savyasācinā.
19. ūrdhvam ākramamāṇāḥ ca śarajālena vāritāḥ
visarpamāṇāḥ bhallaiḥ ca vāryante savyasācinā
19. And those attempting to ascend upwards were stopped by a net of arrows; and those trying to scatter were being obstructed by broad-headed arrows from Arjuna (savyasācin).
गन्धर्वांस्त्रासितान्दृष्ट्वा कुन्तीपुत्रेण धीमता ।
चित्रसेनो गदां गृह्य सव्यसाचिनमाद्रवत् ॥२०॥
20. gandharvāṁstrāsitāndṛṣṭvā kuntīputreṇa dhīmatā ,
citraseno gadāṁ gṛhya savyasācinamādravat.
20. gandharvān trāsitān dṛṣṭvā kuntīputreṇa dhīmatā
citrasenaḥ gadām gṛhya savyasācinam ādravat
20. Having seen the Gandharvas frightened by the intelligent son of Kunti, Chitrasena took up his mace and rushed at Arjuna (Savyasācin).
तस्याभिपततस्तूर्णं गदाहस्तस्य संयुगे ।
गदां सर्वायसीं पार्थः शरैश्चिच्छेद सप्तधा ॥२१॥
21. tasyābhipatatastūrṇaṁ gadāhastasya saṁyuge ,
gadāṁ sarvāyasīṁ pārthaḥ śaraiściccheda saptadhā.
21. tasya abhipatataḥ tūrṇam gadāhastasya saṃyuge
gadām sarvāyasīm pārthaḥ śaraiḥ ciccheda saptadhā
21. As he (Chitrasena), holding a mace, swiftly rushed forward in battle, Pārtha (Arjuna) shattered his mace, which was entirely made of iron, into seven pieces with his arrows.
स गदां बहुधा दृष्ट्वा कृत्तां बाणैस्तरस्विना ।
संवृत्य विद्ययात्मानं योधयामास पाण्डवम् ।
अस्त्राणि तस्य दिव्यानि योधयामास खे स्थितः ॥२२॥
22. sa gadāṁ bahudhā dṛṣṭvā kṛttāṁ bāṇaistarasvinā ,
saṁvṛtya vidyayātmānaṁ yodhayāmāsa pāṇḍavam ,
astrāṇi tasya divyāni yodhayāmāsa khe sthitaḥ.
22. saḥ gadām bahudhā dṛṣṭvā kṛttām bāṇaiḥ
tarasvinā saṃvṛtya vidyayā ātmānam
yodhayāmāsa pāṇḍavam astrāṇi
tasya divyāni yodhayāmāsa khe sthitaḥ
22. Having seen his mace shattered into many pieces by the arrows of the mighty Arjuna, he (Chitrasena) concealed himself with his magical knowledge (vidyā) and fought with the Pāṇḍava. Standing in the sky, he engaged him with his divine weapons.
गन्धर्वराजो बलवान्माययान्तर्हितस्तदा ।
अन्तर्हितं समालक्ष्य प्रहरन्तमथार्जुनः ।
ताडयामास खचरैर्दिव्यास्त्रप्रतिमन्त्रितैः ॥२३॥
23. gandharvarājo balavānmāyayāntarhitastadā ,
antarhitaṁ samālakṣya praharantamathārjunaḥ ,
tāḍayāmāsa khacarairdivyāstrapratimantritaiḥ.
23. gandharvarājaḥ balavān māyayā
antarhitaḥ tadā antarhitam samālakṣya
praharantam atha arjunaḥ tāḍayāmāsa
khacaraiḥ divyāstrapratimantritaiḥ
23. Then the powerful Gandharva king became invisible through his illusion (māyā). Perceiving him concealed and attacking, Arjuna then struck him with celestial-moving arrows, empowered by divine missiles (divyāstra).
अन्तर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा ।
शब्दवेध्यमुपाश्रित्य बहुरूपो धनंजयः ॥२४॥
24. antardhānavadhaṁ cāsya cakre kruddho'rjunastadā ,
śabdavedhyamupāśritya bahurūpo dhanaṁjayaḥ.
24. antardhānavadham ca asya cakre kruddhaḥ arjunaḥ
tadā śabdavedhyam upāśritya bahurūpaḥ dhanañjayaḥ
24. Then, enraged Arjuna (Dhanañjaya), who could assume many forms, put an end to his (the enemy's) power of disappearance (antardhāna-vadha) by employing the sound-piercing (śabdavedhya) weapon.
स वध्यमानस्तैरस्त्रैरर्जुनेन महात्मना ।
अथास्य दर्शयामास तदात्मानं प्रियः सखा ॥२५॥
25. sa vadhyamānastairastrairarjunena mahātmanā ,
athāsya darśayāmāsa tadātmānaṁ priyaḥ sakhā.
25. sa vadhyamānaḥ taiḥ astraiḥ arjunena mahātmanā
atha asya darśayāmāsa tadā ātmānam priyaḥ sakhā
25. Then, as he (the opponent) was being wounded by those weapons from the great-souled (mahātman) Arjuna, his dear friend (Citrasena) revealed his true self (ātman) to him (Arjuna).
चित्रसेनमथालक्ष्य सखायं युधि दुर्बलम् ।
संजहारास्त्रमथ तत्प्रसृष्टं पाण्डवर्षभः ॥२६॥
26. citrasenamathālakṣya sakhāyaṁ yudhi durbalam ,
saṁjahārāstramatha tatprasṛṣṭaṁ pāṇḍavarṣabhaḥ.
26. citrasenam atha ālakṣya sakhāyam yudhi durbalam
saṃjahāra astram atha tatprasṛṣṭam pāṇḍavarṣabhaḥ
26. Then, having recognized his friend Citrasena, who was weakened in battle, the chief of the Pāṇḍavas (Pāṇḍavarṣabha) withdrew the weapon that had been unleashed.
दृष्ट्वा तु पाण्डवाः सर्वे संहृतास्त्रं धनंजयम् ।
संजह्रुः प्रद्रुतानश्वाञ्शरवेगान्धनूंषि च ॥२७॥
27. dṛṣṭvā tu pāṇḍavāḥ sarve saṁhṛtāstraṁ dhanaṁjayam ,
saṁjahruḥ pradrutānaśvāñśaravegāndhanūṁṣi ca.
27. dṛṣṭvā tu pāṇḍavāḥ sarve saṃhṛtāstram dhanañjayam
saṃjahruḥ pradrutān aśvān śaravegān dhanūṃṣi ca
27. But having seen Dhanañjaya (Arjuna) withdraw his weapon, all the Pāṇḍavas also held back their fleeing horses, their volley of arrows, and their bows.
चित्रसेनश्च भीमश्च सव्यसाची यमावपि ।
पृष्ट्वा कौशलमन्योन्यं रथेष्वेवावतस्थिरे ॥२८॥
28. citrasenaśca bhīmaśca savyasācī yamāvapi ,
pṛṣṭvā kauśalamanyonyaṁ ratheṣvevāvatasthire.
28. citrasenaḥ ca bhīmaḥ ca savyasācī yamau api
pṛṣṭvā kauśalam anyonyam ratheṣu eva avatastire
28. Citrasena, Bhima, Savyasācī (Arjuna), and the two Yamas (Nakula and Sahadeva), after inquiring about each other's well-being, remained in their chariots.