Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-6, chapter-51

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
गतापराह्णभूयिष्ठे तस्मिन्नहनि भारत ।
रथनागाश्वपत्तीनां सादिनां च महाक्षये ॥१॥
1. saṁjaya uvāca ,
gatāparāhṇabhūyiṣṭhe tasminnahani bhārata ,
rathanāgāśvapattīnāṁ sādināṁ ca mahākṣaye.
1. saṃjayaḥ uvāca gatāparāhṇabhūyiṣṭhe tasmin ahani
bhārata rathanāgāśvapattīnām sādinām ca mahākṣaye
1. saṃjayaḥ uvāca.
bhārata,
tasmin ahani,
gatāparāhṇabhūyiṣṭhe,
rathanāgāśvapattīnām sādinām ca mahākṣaye
1. Saṃjaya said: O descendant of Bharata (Bhārata), on that day, when the greater part of the afternoon had passed, amidst the immense destruction of chariots, elephants, horses, foot-soldiers, and riders...
द्रोणपुत्रेण शल्येन कृपेण च महात्मना ।
समसज्जत पाञ्चाल्यस्त्रिभिरेतैर्महारथैः ॥२॥
2. droṇaputreṇa śalyena kṛpeṇa ca mahātmanā ,
samasajjata pāñcālyastribhiretairmahārathaiḥ.
2. droṇaputreṇa śalyena kṛpeṇa ca mahātmanā
samasajjata pāñcālyaḥ tribhiḥ etaiḥ mahārathaiḥ
2. pāñcālyaḥ droṇaputreṇa śalyena ca mahātmanā
kṛpeṇa etaiḥ tribhiḥ mahārathaiḥ samasajjata
2. The Pāñcāla prince (Dhṛṣṭadyumna) engaged in battle with these three great charioteers (mahāratha): Droṇa's son (Aśvatthāmā), Śalya, and the great-souled Kṛpa.
स लोकविदितानश्वान्निजघान महाबलः ।
द्रौणेः पाञ्चालदायादः शितैर्दशभिराशुगैः ॥३॥
3. sa lokaviditānaśvānnijaghāna mahābalaḥ ,
drauṇeḥ pāñcāladāyādaḥ śitairdaśabhirāśugaiḥ.
3. saḥ lokaviditān aśvān nijaghāna mahābalaḥ
drauṇeḥ pāñcāladāyādaḥ śitaiḥ daśabhiḥ āśugaiḥ
3. saḥ mahābalaḥ pāñcāladāyādaḥ śitaiḥ daśabhiḥ
āśugaiḥ drauṇeḥ lokaviditān aśvān nijaghāna
3. That very powerful Pāñcāla heir (Dhṛṣṭadyumna) struck down Droṇa's son's (Aśvatthāmā's) horses, which were renowned throughout the world, with ten sharp arrows.
ततः शल्यरथं तूर्णमास्थाय हतवाहनः ।
द्रौणिः पाञ्चालदायादमभ्यवर्षदथेषुभिः ॥४॥
4. tataḥ śalyarathaṁ tūrṇamāsthāya hatavāhanaḥ ,
drauṇiḥ pāñcāladāyādamabhyavarṣadatheṣubhiḥ.
4. tataḥ śalyaratham tūrṇam āsthāya hatavāhanaḥ
drauṇiḥ pāñcāladāyādam abhyavarṣat atha iṣubhiḥ
4. tataḥ hatavāhanaḥ drauṇiḥ tūrṇam śalyaratham
āsthāya atha pāñcāladāyādam iṣubhiḥ abhyavarṣat
4. Then, with his charioteer killed, Droṇa's son (Drauṇi) quickly mounted Shalya's chariot. Thereafter, he showered the heir of Pāñcāla (Dhṛṣṭadyumna) with arrows.
धृष्टद्युम्नं तु संसक्तं द्रौणिना दृश्य भारत ।
सौभद्रोऽभ्यपतत्तूर्णं विकिरन्निशिताञ्शरान् ॥५॥
5. dhṛṣṭadyumnaṁ tu saṁsaktaṁ drauṇinā dṛśya bhārata ,
saubhadro'bhyapatattūrṇaṁ vikiranniśitāñśarān.
5. dhṛṣṭadyumnam tu saṃsaktam drauṇinā dṛśya bhārata
saubhadraḥ abhyapatat tūrṇam vikiran niśitān śarān
5. bhārata tu dṛśya dhṛṣṭadyumnam drauṇinā saṃsaktam
saubhadraḥ tūrṇam niśitān śarān vikiran abhyapatat
5. O Bhārata, seeing Dhṛṣṭadyumna engaged in battle with Drauṇi, Subhadrā's son (Saubhadra, i.e., Abhimanyu) quickly rushed towards him, scattering sharpened arrows.
स शल्यं पञ्चविंशत्या कृपं च नवभिः शरैः ।
अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभ ॥६॥
6. sa śalyaṁ pañcaviṁśatyā kṛpaṁ ca navabhiḥ śaraiḥ ,
aśvatthāmānamaṣṭābhirvivyādha puruṣarṣabha.
6. saḥ śalyam pañcaviṃśatyā kṛpam ca navabhiḥ śaraiḥ
aśvatthāmānam aṣṭābhiḥ vivyādha puruṣarṣabha
6. puruṣarṣabha saḥ śalyam pañcaviṃśatyā kṛpam ca
navabhiḥ śaraiḥ aśvatthāmānam aṣṭābhiḥ vivyādha
6. O best among men, he (Abhimanyu) pierced Shalya with twenty-five (arrows), Kṛpa with nine arrows, and Aśvatthāmā with eight (arrows).
आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याध पत्रिणा ।
शल्यो द्वादशभिश्चैव कृपश्च निशितैस्त्रिभिः ॥७॥
7. ārjuniṁ tu tatastūrṇaṁ drauṇirvivyādha patriṇā ,
śalyo dvādaśabhiścaiva kṛpaśca niśitaistribhiḥ.
7. ārjunim tu tataḥ tūrṇam drauṇiḥ vivyādha patriṇā
śalyaḥ dvādaśabhiḥ ca eva kṛpaḥ ca niśitaiḥ tribhiḥ
7. tu tataḥ drauṇiḥ tūrṇam ārjunim patriṇā vivyādha śalyaḥ
ca eva dvādaśabhiḥ kṛpaḥ ca niśitaiḥ tribhiḥ (vivyādha)
7. But then, Drauṇi quickly pierced Arjuna's son (Abhimanyu) with an arrow, and Shalya (pierced him) with twelve, and Kṛpa with three sharpened (arrows).
लक्ष्मणस्तव पौत्रस्तु तव पौत्रमवस्थितम् ।
अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत ॥८॥
8. lakṣmaṇastava pautrastu tava pautramavasthitam ,
abhyavartata saṁhṛṣṭastato yuddhamavartata.
8. lakṣmaṇaḥ tava pautraḥ tu tava pautram avasthitam
abhyavartata saṃhṛṣṭaḥ tatas yuddham avartata
8. tava pautraḥ lakṣmaṇaḥ tu saṃhṛṣṭaḥ tava pautram
avasthitam abhyavartata tatas yuddham avartata
8. Lakṣmaṇa, your grandson, greatly delighted, advanced towards your (other) grandson who was standing there (ready for battle). Then, a battle ensued.
दौर्योधनिस्तु संक्रुद्धः सौभद्रं नवभिः शरैः ।
विव्याध समरे राजंस्तदद्भुतमिवाभवत् ॥९॥
9. dauryodhanistu saṁkruddhaḥ saubhadraṁ navabhiḥ śaraiḥ ,
vivyādha samare rājaṁstadadbhutamivābhavat.
9. dauryodhaniḥ tu saṃkruddhaḥ saubhadram navabhiḥ
śaraiḥ vivyādha samare rājan tat adbhutam iva abhavat
9. rājan dauryodhaniḥ tu saṃkruddhaḥ saubhadram navabhiḥ
śaraiḥ samare vivyādha tat adbhutam iva abhavat
9. But Duryodhana's son (Lakṣmaṇa), greatly enraged, pierced Abhimanyu (son of Subhadrā) with nine arrows in battle, O King. That was truly astonishing.
अभिमन्युस्तु संक्रुद्धो भ्रातरं भरतर्षभ ।
शरैः पञ्चाशता राजन्क्षिप्रहस्तोऽभ्यविध्यत ॥१०॥
10. abhimanyustu saṁkruddho bhrātaraṁ bharatarṣabha ,
śaraiḥ pañcāśatā rājankṣiprahasto'bhyavidhyata.
10. abhimanyuḥ tu saṃkruddhaḥ bhrātaram bharatarṣabha
śaraiḥ pañcāśatā rājan kṣiprahastaḥ abhyavidhyata
10. rājan bharatarṣabha abhimanyuḥ tu saṃkruddhaḥ
kṣiprahastaḥ pañcāśatā śaraiḥ bhrātaram abhyavidhyata
10. But Abhimanyu, greatly enraged and swift-handed, O King, best of the Bhāratas, pierced his (step)brother (Lakṣmaṇa) with fifty arrows.
लक्ष्मणोऽपि ततस्तस्य धनुश्चिच्छेद पत्रिणा ।
मुष्टिदेशे महाराज तत उच्चुक्रुशुर्जनाः ॥११॥
11. lakṣmaṇo'pi tatastasya dhanuściccheda patriṇā ,
muṣṭideśe mahārāja tata uccukruśurjanāḥ.
11. lakṣmaṇaḥ api tatas tasya dhanus ciccheda
patriṇā muṣṭideśe mahārāja tatas uccukruśuḥ janāḥ
11. mahārāja lakṣmaṇaḥ api tatas tasya dhanus
muṣṭideśe patriṇā ciccheda tatas janāḥ uccukruśuḥ
11. Then Lakṣmaṇa, too, with an arrow, cut off his (Abhimanyu's) bow at the hilt, O great King. After that, the people cried out.
तद्विहाय धनुश्छिन्नं सौभद्रः परवीरहा ।
अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम् ॥१२॥
12. tadvihāya dhanuśchinnaṁ saubhadraḥ paravīrahā ,
anyadādattavāṁścitraṁ kārmukaṁ vegavattaram.
12. tat vihāya dhanuḥ chinnam saubhadraḥ paravīrahā
anyat ādattavān ca citram kārmukam vegavattaram
12. saubhadraḥ paravīrahā tat chinnam dhanuḥ vihāya
anyat citram vegavattaram kārmukam ādattavān ca
12. Saubhadra, the slayer of enemy heroes, having abandoned that broken bow, took another wonderful bow, which was even more powerful.
तौ तत्र समरे हृष्टौ कृतप्रतिकृतैषिणौ ।
अन्योन्यं विशिखैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ ॥१३॥
13. tau tatra samare hṛṣṭau kṛtapratikṛtaiṣiṇau ,
anyonyaṁ viśikhaistīkṣṇairjaghnatuḥ puruṣarṣabhau.
13. tau tatra samare hṛṣṭau kṛtapratikṛtaiṣiṇau
anyonyam viśikhaiḥ tīkṣṇaiḥ jaghnatuḥ puruṣarṣabhau
13. tau puruṣarṣabhau tatra samare hṛṣṭau
kṛtapratikṛtaiṣiṇau tīkṣṇaiḥ viśikhaiḥ anyonyam jaghnatuḥ
13. Those two, the bulls among men (puruṣarṣabhau), delighted in that battle and desiring mutual retaliation, struck each other with sharp arrows.
ततो दुर्योधनो राजा दृष्ट्वा पुत्रं महारथम् ।
पीडितं तव पौत्रेण प्रायात्तत्र जनेश्वरः ॥१४॥
14. tato duryodhano rājā dṛṣṭvā putraṁ mahāratham ,
pīḍitaṁ tava pautreṇa prāyāttatra janeśvaraḥ.
14. tataḥ duryodhanaḥ rājā dṛṣṭvā putram mahāratham
pīḍitam tava pautreṇa prāyāt tatra janeśvaraḥ
14. tataḥ rājā duryodhanaḥ janeśvaraḥ tava pautreṇa
pīḍitam mahāratham putram dṛṣṭvā tatra prāyāt
14. Then King Duryodhana, the lord of men (janeśvaraḥ), having seen his son, the great chariot-warrior, afflicted by your grandson, proceeded there.
संनिवृत्ते तव सुते सर्व एव जनाधिपाः ।
आर्जुनिं रथवंशेन समन्तात्पर्यवारयन् ॥१५॥
15. saṁnivṛtte tava sute sarva eva janādhipāḥ ,
ārjuniṁ rathavaṁśena samantātparyavārayan.
15. saṃnivṛtte tava sute sarve eva janādhipāḥ
ārjunim rathavaṃśena samantāt paryavārayan
15. tava sute saṃnivṛtte sarve eva janādhipāḥ
rathavaṃśena samantāt ārjunim paryavārayan
15. When your son (Duryodhana) returned, all the kings (janādhipāḥ) surrounded Arjuna's son (ārjuni) from all sides with lines of chariots.
स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः ।
न स्म विव्यथते राजन्कृष्णतुल्यपराक्रमः ॥१६॥
16. sa taiḥ parivṛtaḥ śūraiḥ śūro yudhi sudurjayaiḥ ,
na sma vivyathate rājankṛṣṇatulyaparākramaḥ.
16. sa taiḥ parivṛtaḥ śūraiḥ śūraḥ yudhi sudurjayaiḥ
na sma vivyathate rājan kṛṣṇatulyaparākramaḥ
16. rājan saḥ kṛṣṇatulyaparākramaḥ śūraḥ yudhi
sudurjayaiḥ taiḥ śūraiḥ parivṛtaḥ na sma vivyathate
16. O King, that hero, whose valor was equal to Krishna's, was not at all perturbed, even when surrounded in battle by those unconquerable warriors.
सौभद्रमथ संसक्तं तत्र दृष्ट्वा धनंजयः ।
अभिदुद्राव संक्रुद्धस्त्रातुकामः स्वमात्मजम् ॥१७॥
17. saubhadramatha saṁsaktaṁ tatra dṛṣṭvā dhanaṁjayaḥ ,
abhidudrāva saṁkruddhastrātukāmaḥ svamātmajam.
17. saubhadram atha saṃsaktam tatra dṛṣṭvā dhanañjayaḥ
abhidudrāva saṅkruddhaḥ trātukāmaḥ svam ātmajam
17. atha dhanañjayaḥ tatra saṃsaktam saubhadram dṛṣṭvā
svam ātmajam trātukāmaḥ saṅkruddhaḥ abhidudrāva
17. Then, seeing Saubhadra (Abhimanyu) engaged in battle there, Dhananjaya (Arjuna), greatly enraged and desiring to protect his own son, rushed forward.
ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः ।
अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम् ॥१८॥
18. tataḥ sarathanāgāśvā bhīṣmadroṇapurogamāḥ ,
abhyavartanta rājānaḥ sahitāḥ savyasācinam.
18. tataḥ sarathanāgāśvā bhīṣmadroṇapurogamāḥ
abhyavartanta rājānaḥ sahitāḥ savyasācinam
18. tataḥ bhīṣmadroṇapurogamāḥ sarathanāgāśvāḥ
sahitāḥ rājānaḥ savyasācinam abhyavartanta
18. Then, the kings, accompanied by their chariots, elephants, and horses, and led by Bhishma and Drona, together turned towards Savyasachin (Arjuna).
उद्धूतं सहसा भौमं नागाश्वरथसादिभिः ।
दिवाकरपथं प्राप्य रजस्तीव्रमदृश्यत ॥१९॥
19. uddhūtaṁ sahasā bhaumaṁ nāgāśvarathasādibhiḥ ,
divākarapathaṁ prāpya rajastīvramadṛśyata.
19. uddhūtam sahasā bhaumam nāgāśvarathasādibhiḥ
divākarapatham prāpya rajaḥ tīvram adṛśyata
19. sahasā nāgāśvarathasādibhiḥ uddhūtam tīvram
bhaumam rajaḥ divākarapatham prāpya adṛśyata
19. Suddenly, a dense cloud of earthly dust, stirred up by the elephants, horses, chariots, and their riders, rose and became visible, reaching even the path of the sun.
तानि नागसहस्राणि भूमिपालशतानि च ।
तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः ॥२०॥
20. tāni nāgasahasrāṇi bhūmipālaśatāni ca ,
tasya bāṇapathaṁ prāpya nābhyavartanta sarvaśaḥ.
20. tāni nāgasahasrāṇi bhūmipālaśatāni ca tasya
bāṇapatham prāpya na abhyavartanta sarvaśaḥ
20. tāni nāgasahasrāṇi bhūmipālaśatāni ca tasya
bāṇapatham prāpya sarvaśaḥ na abhyavartanta
20. Those thousands of elephants and hundreds of kings, upon reaching the range of his arrows, were utterly unable to turn back.
प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः ।
कुरूणामनयस्तीव्रः समदृश्यत दारुणः ॥२१॥
21. praṇeduḥ sarvabhūtāni babhūvustimirā diśaḥ ,
kurūṇāmanayastīvraḥ samadṛśyata dāruṇaḥ.
21. praṇeduḥ sarvabhūtāni babhūvuḥ timirāḥ diśaḥ
kurūṇām anayaḥ tīvraḥ samadṛśyata dāruṇaḥ
21. sarvabhūtāni praṇeduḥ.
diśaḥ timirāḥ babhūvuḥ.
kurūṇām tīvraḥ dāruṇaḥ anayaḥ samadṛśyata
21. All beings roared, and the directions became dark. The intense and dreadful misgovernance of the Kurus became apparent.
नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः ।
प्रजज्ञे भरतश्रेष्ठ शरसंघैः किरीटिनः ॥२२॥
22. nāpyantarikṣaṁ na diśo na bhūmirna ca bhāskaraḥ ,
prajajñe bharataśreṣṭha śarasaṁghaiḥ kirīṭinaḥ.
22. na api antarikṣam na diśaḥ na bhūmiḥ na ca bhāskaraḥ
prajajñe bharataśreṣṭha śarasaṃghaiḥ kirīṭinaḥ
22. bharataśreṣṭha,
kirīṭinaḥ śarasaṃghaiḥ antarikṣam na api,
diśaḥ na,
bhūmiḥ na,
ca bhāskaraḥ na prajajñe
22. O best of Bharatas, neither the sky, nor the directions, nor the earth, nor even the sun could be seen (prajajñe) due to the showers of arrows from the crowned one (Arjuna).
सादितध्वजनागास्तु हताश्वा रथिनो भृशम् ।
विप्रद्रुतरथाः केचिद्दृश्यन्ते रथयूथपाः ॥२३॥
23. sāditadhvajanāgāstu hatāśvā rathino bhṛśam ,
vipradrutarathāḥ keciddṛśyante rathayūthapāḥ.
23. sādītadhvajanāgāḥ tu hatāśvāḥ rathinaḥ bhṛśam
vipradrutarathāḥ kecit dṛśyante rathayūthapāḥ
23. tu sādītadhvajanāgāḥ hatāśvāḥ rathinaḥ bhṛśam dṛśyante.
kecit vipradrutarathāḥ rathayūthapāḥ dṛśyante
23. Indeed, many charioteers were seen with their banners and elephants thoroughly struck down and their horses killed. Also, some leading charioteers were seen whose chariots had completely fled away.
विरथा रथिनश्चान्ये धावमानाः समन्ततः ।
तत्र तत्रैव दृश्यन्ते सायुधाः साङ्गदैर्भुजैः ॥२४॥
24. virathā rathinaścānye dhāvamānāḥ samantataḥ ,
tatra tatraiva dṛśyante sāyudhāḥ sāṅgadairbhujaiḥ.
24. virathāḥ rathinaḥ ca anye dhāvamānāḥ samantataḥ
tatra tatra eva dṛśyante sāyudhāḥ sāṅgadaiḥ bhujaiḥ
24. rathinaḥ anye ca virathāḥ samantataḥ धावमानाः
tatra tatra eva sāyudhāḥ sāṅgadaiḥ bhujaiḥ dṛśyante
24. Charioteers, now chariot-less, and other warriors are seen running everywhere, here and there, their arms adorned with armlets and bearing weapons.
हयारोहा हयांस्त्यक्त्वा गजारोहाश्च दन्तिनः ।
अर्जुनस्य भयाद्राजन्समन्ताद्विप्रदुद्रुवुः ॥२५॥
25. hayārohā hayāṁstyaktvā gajārohāśca dantinaḥ ,
arjunasya bhayādrājansamantādvipradudruvuḥ.
25. hayārohāḥ hayān tyaktvā gajārohāḥ ca dantinaḥ
arjunasya bhayāt rājan samantāt vipradudruvuḥ
25. rājan arjunasya bhayāt hayārohāḥ hayān tyaktvā
gajārohāḥ ca dantinaḥ samantāt vipradudruvuḥ
25. O king, horse-riders abandoned their horses, and elephant-riders also deserted their elephants, fleeing in all directions out of fear of Arjuna.
रथेभ्यश्च गजेभ्यश्च हयेभ्यश्च नराधिपाः ।
पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनताडिताः ॥२६॥
26. rathebhyaśca gajebhyaśca hayebhyaśca narādhipāḥ ,
patitāḥ pātyamānāśca dṛśyante'rjunatāḍitāḥ.
26. rathebhyāḥ ca gajebhyaḥ ca hayebhyaḥ ca narādhipāḥ
patitāḥ pātyamānāḥ ca dṛśyante arjunatāḍitāḥ
26. arjuntāḍitāḥ narādhipāḥ rathebhyāḥ ca gajebhyaḥ
ca hayebhyaḥ ca patitāḥ ca pātyamānāḥ ca dṛśyante
26. Kings are seen, struck by Arjuna, both those who have already fallen from their chariots, elephants, and horses, and those who are still in the process of falling.
सगदानुद्यतान्बाहून्सखड्गांश्च विशां पते ।
सप्रासांश्च सतूणीरान्सशरान्सशरासनान् ॥२७॥
27. sagadānudyatānbāhūnsakhaḍgāṁśca viśāṁ pate ,
saprāsāṁśca satūṇīrānsaśarānsaśarāsanān.
27. sagadān udyatān bāhūn sakhaḍgān ca viśām pate
saprāsān ca satūṇīrān saśarān saśarāsanān
27. viśām pate sagadān udyatān bāhūn ca sakhaḍgān
ca saprāsān satūṇīrān saśarān saśarāsanān
27. O lord of men, [one sees] upraised arms wielding maces, along with swords, spears, quivers, arrows, and bows.
साङ्कुशान्सपताकांश्च तत्र तत्रार्जुनो नृणाम् ।
निचकर्त शरैरुग्रै रौद्रं बिभ्रद्वपुस्तदा ॥२८॥
28. sāṅkuśānsapatākāṁśca tatra tatrārjuno nṛṇām ,
nicakarta śarairugrai raudraṁ bibhradvapustadā.
28. sāṅkuśān sapatākān ca tatra tatra arjunaḥ nṛṇām
nicakartta śaraiḥ ugraiḥ raudram bibhrat vapuḥ tadā
28. tadā raudram vapuḥ bibhrat arjunaḥ tatra tatra
nṛṇām sāṅkuśān sapatākān ca ugraiḥ śaraiḥ nicakartta
28. Then, displaying a dreadful form, Arjuna, here and there, cut down with mighty arrows the warriors who bore goads and banners.
परिघाणां प्रवृद्धानां मुद्गराणां च मारिष ।
प्रासानां भिण्डिपालानां निस्त्रिंशानां च संयुगे ॥२९॥
29. parighāṇāṁ pravṛddhānāṁ mudgarāṇāṁ ca māriṣa ,
prāsānāṁ bhiṇḍipālānāṁ nistriṁśānāṁ ca saṁyuge.
29. parighāṇām pravṛddhānām mudgarāṇām ca māriṣa
prāsānām bhiṇḍipālānām nistriṃśānām ca saṃyuge
29. māriṣa saṃyuge pravṛddhānām parighāṇām mudgarāṇām
ca prāsānām bhiṇḍipālānām nistriṃśānām ca
29. And, O respected one, in the battle, (there were the remains) of large clubs, maces, spears, javelins, and swords.
परश्वधानां तीक्ष्णानां तोमराणां च भारत ।
वर्मणां चापविद्धानां कवचानां च भूतले ॥३०॥
30. paraśvadhānāṁ tīkṣṇānāṁ tomarāṇāṁ ca bhārata ,
varmaṇāṁ cāpaviddhānāṁ kavacānāṁ ca bhūtale.
30. paraśvadhānām tīkṣṇānām tomarāṇām ca bhārata
varmaṇām cāpaviddhānām kavacānām ca bhūtale
30. bhārata tīkṣṇānām paraśvadhānām tomarāṇām ca
भूतले वर्मणाम् cāpaviddhānām kavacānām ca
30. And, O Bhārata, (there were the remains) of sharp battle-axes and lances; and on the ground, of armors and shields pierced by bows.
ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः ।
छत्राणां हेमदण्डानां चामराणां च भारत ॥३१॥
31. dhvajānāṁ carmaṇāṁ caiva vyajanānāṁ ca sarvaśaḥ ,
chatrāṇāṁ hemadaṇḍānāṁ cāmarāṇāṁ ca bhārata.
31. dhvajānām carmaṇām ca eva vyajanānām ca sarvaśaḥ
chatrāṇām hemadaṇḍānām cāmarāṇām ca bhārata
31. bhārata sarvaśaḥ dhvajānām carmaṇām ca eva
vyajanānām ca hemadaṇḍānām chatrāṇām cāmarāṇām ca
31. And, O Bhārata, (there were the remains) of banners, shields, and fans everywhere; as well as of umbrellas with golden staffs and of yak-tail whisks.
प्रतोदानां कशानां च योक्त्राणां चैव मारिष ।
राशयश्चात्र दृश्यन्ते विनिकीर्णा रणक्षितौ ॥३२॥
32. pratodānāṁ kaśānāṁ ca yoktrāṇāṁ caiva māriṣa ,
rāśayaścātra dṛśyante vinikīrṇā raṇakṣitau.
32. pratodānām kaśānām ca yoktrāṇām ca eva māriṣa
rāśayaḥ ca atra dṛśyante vinikīrṇāḥ raṇakṣitau
32. māriṣa atra raṇakṣitau pratodānām kaśānām ca
yoktrāṇām ca eva vinikīrṇāḥ rāśayaḥ ca dṛśyante
32. O respected one, here on the battlefield, heaps of goads, whips, and reins are indeed seen scattered.
नासीत्तत्र पुमान्कश्चित्तव सैन्यस्य भारत ।
योऽर्जुनं समरे शूरं प्रत्युद्यायात्कथंचन ॥३३॥
33. nāsīttatra pumānkaścittava sainyasya bhārata ,
yo'rjunaṁ samare śūraṁ pratyudyāyātkathaṁcana.
33. na āsīt tatra pumān kaścit tava sainyasya bhārata
yaḥ arjunam samare śūram pratyudyāyāt kathaṃcana
33. bhārata tatra tava sainyasya kaścit pumān na āsīt
yaḥ samare śūram arjunam kathaṃcana pratyudyāyāt
33. O Bharata, there was no man in your army who would somehow go forth to face the heroic Arjuna in battle.
यो यो हि समरे पार्थं प्रत्युद्याति विशां पते ।
स स वै विशिखैस्तीक्ष्णैः परलोकाय नीयते ॥३४॥
34. yo yo hi samare pārthaṁ pratyudyāti viśāṁ pate ,
sa sa vai viśikhaistīkṣṇaiḥ paralokāya nīyate.
34. yaḥ yaḥ hi samare pārtham pratyudyāti viśām pate
saḥ saḥ vai viśikhaiḥ tīkṣṇaiḥ paralokāya nīyate
34. viśām pate yaḥ yaḥ hi samare pārtham pratyudyāti
saḥ saḥ vai tīkṣṇaiḥ viśikhaiḥ paralokāya nīyate
34. O lord of men, whoever indeed faces Partha (Arjuna) in battle, he is certainly led to the other world by sharp arrows.
तेषु विद्रवमाणेषु तव योधेषु सर्वशः ।
अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ ॥३५॥
35. teṣu vidravamāṇeṣu tava yodheṣu sarvaśaḥ ,
arjuno vāsudevaśca dadhmaturvārijottamau.
35. teṣu vidravamāṇeṣu tava yodheṣu sarvaśaḥ
arjunaḥ vāsudevaḥ ca dadhmatuḥ vārijottamau
35. teṣu tava yodheṣu sarvaśaḥ vidravamāṇeṣu ca
arjunaḥ vāsudevaḥ ca vārijottamau dadhmatuḥ
35. When your warriors were fleeing in all directions, Arjuna and Vasudeva (Krishna) both blew their excellent conch shells.
तत्प्रभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव ।
अब्रवीत्समरे शूरं भारद्वाजं स्मयन्निव ॥३६॥
36. tatprabhagnaṁ balaṁ dṛṣṭvā pitā devavratastava ,
abravītsamare śūraṁ bhāradvājaṁ smayanniva.
36. tat prabhagnam balam dṛṣṭvā pitā devavrataḥ tava
abravīt samare śūram bhāradvājam smayan iva
36. tava pitā devavrataḥ tat prabhagnam balam dṛṣṭvā
samare śūram bhāradvājam smayan iva abravīt
36. Seeing your army shattered, your grandfather Devavrata (Bhīṣma) spoke to the heroic Bhāradvāja (Droṇa) in battle, as if smiling.
एष पाण्डुसुतो वीरः कृष्णेन सहितो बली ।
तथा करोति सैन्यानि यथा कुर्याद्धनंजयः ॥३७॥
37. eṣa pāṇḍusuto vīraḥ kṛṣṇena sahito balī ,
tathā karoti sainyāni yathā kuryāddhanaṁjayaḥ.
37. eṣaḥ pāṇḍusutaḥ vīraḥ kṛṣṇena sahitaḥ balī
tathā karoti sainyāni yathā kuryāt dhananjayaḥ
37. eṣaḥ vīraḥ balī pāṇḍusutaḥ kṛṣṇena sahitaḥ
tathā sainyāni karoti yathā dhananjayaḥ kuryāt
37. This powerful and heroic son of Pāṇḍu (Arjuna), accompanied by Kṛṣṇa, is dealing with our armies just as Dhananjaya (Arjuna) himself would.
न ह्येष समरे शक्यो जेतुमद्य कथंचन ।
यथास्य दृश्यते रूपं कालान्तकयमोपमम् ॥३८॥
38. na hyeṣa samare śakyo jetumadya kathaṁcana ,
yathāsya dṛśyate rūpaṁ kālāntakayamopamam.
38. na hi eṣaḥ samare śakyaḥ jetum adya kathaṃcana
yathā asya dṛśyate rūpam kālāntakayamopamam
38. hi eṣaḥ adya samare kathaṃcana jetum na śakyaḥ
yathā asya kālāntakayamopamam rūpam dṛśyate
38. Indeed, he cannot be defeated in battle today by any means, for his form appears like that of Time (Kāla), the Destroyer (Antaka), and Yama.
न निवर्तयितुं चापि शक्येयं महती चमूः ।
अन्योन्यप्रेक्षया पश्य द्रवतीयं वरूथिनी ॥३९॥
39. na nivartayituṁ cāpi śakyeyaṁ mahatī camūḥ ,
anyonyaprekṣayā paśya dravatīyaṁ varūthinī.
39. na nivartayitum ca api śakyā iyam mahatī camūḥ
anyonyaprekṣayā paśya dravati iyam varūthinī
39. ca api iyam mahatī camūḥ nivartayitum na śakyā
paśya iyam varūthinī anyonyaprekṣayā dravati
39. Furthermore, this great army cannot be turned back. Look, this host of warriors is fleeing merely by looking at one another.
एष चास्तं गिरिश्रेष्ठं भानुमान्प्रतिपद्यते ।
वपूंषि सर्वलोकस्य संहरन्निव सर्वथा ॥४०॥
40. eṣa cāstaṁ giriśreṣṭhaṁ bhānumānpratipadyate ,
vapūṁṣi sarvalokasya saṁharanniva sarvathā.
40. eṣaḥ ca astam giriśreṣṭham bhānumān pratipadyate
vapūṃṣi sarvalokasya saṃharan iva sarvathā
40. bhānumān eṣaḥ ca giriśreṣṭham astam pratipadyate
sarvathā sarvalokasya vapūṃṣi saṃharan iva
40. This sun (bhānumān) is now reaching the chief mountain (giriśreṣṭham) [the setting mountain], as if completely withdrawing the bodies (vapūṃṣi) of all beings.
तत्रावहारं संप्राप्तं मन्येऽहं पुरुषर्षभ ।
श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथंचन ॥४१॥
41. tatrāvahāraṁ saṁprāptaṁ manye'haṁ puruṣarṣabha ,
śrāntā bhītāśca no yodhā na yotsyanti kathaṁcana.
41. tatra avahāram saṃprāptam manye aham puruṣarṣabha
śrāntāḥ bhītāḥ ca naḥ yodhāḥ na yotsyanti kathaṃcana
41. puruṣarṣabha tatra avahāram saṃprāptam aham manye
naḥ yodhāḥ śrāntāḥ ca bhītāḥ na kathaṃcana yotsyanti
41. O chief among men (puruṣarṣabha), I believe that the time for withdrawal (avahāra) has come there. Our warriors (yodhāḥ), tired (śrāntāḥ) and frightened (bhītāḥ), will not fight at all (kathaṃcana).
एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम् ।
अवहारमथो चक्रे तावकानां महारथः ॥४२॥
42. evamuktvā tato bhīṣmo droṇamācāryasattamam ,
avahāramatho cakre tāvakānāṁ mahārathaḥ.
42. evam uktvā tataḥ bhīṣmaḥ droṇam ācāryasattamam
avahāram atho cakre tāvakānām mahārathaḥ
42. evam uktvā tataḥ mahārathaḥ bhīṣmaḥ ācāryasattamam
droṇam atho tāvakānām avahāram cakre
42. Having spoken thus, Bhishma (bhīṣmaḥ), that great warrior (mahārathaḥ), then ordered the withdrawal (avahāra) of your troops, addressing Drona (droṇam), the foremost of teachers.
ततोऽवहारः सैन्यानां तव तेषां च भारत ।
अस्तं गच्छति सूर्येऽभूत्संध्याकाले च वर्तति ॥४३॥
43. tato'vahāraḥ sainyānāṁ tava teṣāṁ ca bhārata ,
astaṁ gacchati sūrye'bhūtsaṁdhyākāle ca vartati.
43. tataḥ avahāraḥ sainyānām tava teṣām ca bhārata
astam gacchati sūrye abhūt sandhyākāle ca vartati
43. bhārata tataḥ tava ca teṣām sainyānām avahāraḥ
abhūt sūrye astam gacchati ca sandhyākāle vartati
43. Then, O Bhārata, the withdrawal (avahāra) of your troops and theirs happened as the sun (sūrya) was setting and continued into the period of twilight (sandhyākāla).