Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-60

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
कथयन्नेव तु तदा वासुदेवः प्रतापवान् ।
महाभारतयुद्धं तत्कथान्ते पितुरग्रतः ॥१॥
1. vaiśaṁpāyana uvāca ,
kathayanneva tu tadā vāsudevaḥ pratāpavān ,
mahābhāratayuddhaṁ tatkathānte pituragrataḥ.
अभिमन्योर्वधं वीरः सोऽत्यक्रामत भारत ।
अप्रियं वसुदेवस्य मा भूदिति महामनाः ॥२॥
2. abhimanyorvadhaṁ vīraḥ so'tyakrāmata bhārata ,
apriyaṁ vasudevasya mā bhūditi mahāmanāḥ.
मा दौहित्रवधं श्रुत्वा वसुदेवो महात्ययम् ।
दुःखशोकाभिसंतप्तो भवेदिति महामतिः ॥३॥
3. mā dauhitravadhaṁ śrutvā vasudevo mahātyayam ,
duḥkhaśokābhisaṁtapto bhavediti mahāmatiḥ.
सुभद्रा तु तमुत्क्रान्तमात्मजस्य वधं रणे ।
आचक्ष्व कृष्ण सौभद्रवधमित्यपतद्भुवि ॥४॥
4. subhadrā tu tamutkrāntamātmajasya vadhaṁ raṇe ,
ācakṣva kṛṣṇa saubhadravadhamityapatadbhuvi.
तामपश्यन्निपतितां वसुदेवः क्षितौ तदा ।
दृष्ट्वैव च पपातोर्व्यां सोऽपि दुःखेन मूर्छितः ॥५॥
5. tāmapaśyannipatitāṁ vasudevaḥ kṣitau tadā ,
dṛṣṭvaiva ca papātorvyāṁ so'pi duḥkhena mūrchitaḥ.
ततः स दौहित्रवधाद्दुःखशोकसमन्वितः ।
वसुदेवो महाराज कृष्णं वाक्यमथाब्रवीत् ॥६॥
6. tataḥ sa dauhitravadhādduḥkhaśokasamanvitaḥ ,
vasudevo mahārāja kṛṣṇaṁ vākyamathābravīt.
ननु त्वं पुण्डरीकाक्ष सत्यवाग्भुवि विश्रुतः ।
यद्दौहित्रवधं मेऽद्य न ख्यापयसि शत्रुहन् ॥७॥
7. nanu tvaṁ puṇḍarīkākṣa satyavāgbhuvi viśrutaḥ ,
yaddauhitravadhaṁ me'dya na khyāpayasi śatruhan.
तद्भागिनेयनिधनं तत्त्वेनाचक्ष्व मे विभो ।
सदृशाक्षस्तव कथं शत्रुभिर्निहतो रणे ॥८॥
8. tadbhāgineyanidhanaṁ tattvenācakṣva me vibho ,
sadṛśākṣastava kathaṁ śatrubhirnihato raṇe.
दुर्मरं बत वार्ष्णेय कालेऽप्राप्ते नृभिः सदा ।
यत्र मे हृदयं दुःखाच्छतधा न विदीर्यते ॥९॥
9. durmaraṁ bata vārṣṇeya kāle'prāpte nṛbhiḥ sadā ,
yatra me hṛdayaṁ duḥkhācchatadhā na vidīryate.
किमब्रवीत्त्वा संग्रामे सुभद्रां मातरं प्रति ।
मां चापि पुण्डरीकाक्ष चपलाक्षः प्रियो मम ॥१०॥
10. kimabravīttvā saṁgrāme subhadrāṁ mātaraṁ prati ,
māṁ cāpi puṇḍarīkākṣa capalākṣaḥ priyo mama.
आहवं पृष्ठतः कृत्वा कच्चिन्न निहतः परैः ।
कच्चिन्मुखं न गोविन्द तेनाजौ विकृतं कृतम् ॥११॥
11. āhavaṁ pṛṣṭhataḥ kṛtvā kaccinna nihataḥ paraiḥ ,
kaccinmukhaṁ na govinda tenājau vikṛtaṁ kṛtam.
स हि कृष्ण महातेजाः श्लाघन्निव ममाग्रतः ।
बालभावेन विजयमात्मनोऽकथयत्प्रभुः ॥१२॥
12. sa hi kṛṣṇa mahātejāḥ ślāghanniva mamāgrataḥ ,
bālabhāvena vijayamātmano'kathayatprabhuḥ.
कच्चिन्न विकृतो बालो द्रोणकर्णकृपादिभिः ।
धरण्यां निहतः शेते तन्ममाचक्ष्व केशव ॥१३॥
13. kaccinna vikṛto bālo droṇakarṇakṛpādibhiḥ ,
dharaṇyāṁ nihataḥ śete tanmamācakṣva keśava.
स हि द्रोणं च भीष्मं च कर्णं च रथिनां वरम् ।
स्पर्धते स्म रणे नित्यं दुहितुः पुत्रको मम ॥१४॥
14. sa hi droṇaṁ ca bhīṣmaṁ ca karṇaṁ ca rathināṁ varam ,
spardhate sma raṇe nityaṁ duhituḥ putrako mama.
एवंविधं बहु तदा विलपन्तं सुदुःखितम् ।
पितरं दुःखिततरो गोविन्दो वाक्यमब्रवीत् ॥१५॥
15. evaṁvidhaṁ bahu tadā vilapantaṁ suduḥkhitam ,
pitaraṁ duḥkhitataro govindo vākyamabravīt.
न तेन विकृतं वक्त्रं कृतं संग्राममूर्धनि ।
न पृष्ठतः कृतश्चापि संग्रामस्तेन दुस्तरः ॥१६॥
16. na tena vikṛtaṁ vaktraṁ kṛtaṁ saṁgrāmamūrdhani ,
na pṛṣṭhataḥ kṛtaścāpi saṁgrāmastena dustaraḥ.
निहत्य पृथिवीपालान्सहस्रशतसंघशः ।
खेदितो द्रोणकर्णाभ्यां दौःशासनिवशं गतः ॥१७॥
17. nihatya pṛthivīpālānsahasraśatasaṁghaśaḥ ,
khedito droṇakarṇābhyāṁ dauḥśāsanivaśaṁ gataḥ.
एको ह्येकेन सततं युध्यमानो यदि प्रभो ।
न स शक्येत संग्रामे निहन्तुमपि वज्रिणा ॥१८॥
18. eko hyekena satataṁ yudhyamāno yadi prabho ,
na sa śakyeta saṁgrāme nihantumapi vajriṇā.
समाहूते तु संग्रामे पार्थे संशप्तकैस्तदा ।
पर्यवार्यत संक्रुद्धैः स द्रोणादिभिराहवे ॥१९॥
19. samāhūte tu saṁgrāme pārthe saṁśaptakaistadā ,
paryavāryata saṁkruddhaiḥ sa droṇādibhirāhave.
ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे पितुः ।
दौहित्रस्तव वार्ष्णेय दौःशासनिवशं गतः ॥२०॥
20. tataḥ śatrukṣayaṁ kṛtvā sumahāntaṁ raṇe pituḥ ,
dauhitrastava vārṣṇeya dauḥśāsanivaśaṁ gataḥ.
नूनं च स गतः स्वर्गं जहि शोकं महामते ।
न हि व्यसनमासाद्य सीदन्ते सन्नराः क्वचित् ॥२१॥
21. nūnaṁ ca sa gataḥ svargaṁ jahi śokaṁ mahāmate ,
na hi vyasanamāsādya sīdante sannarāḥ kvacit.
द्रोणकर्णप्रभृतयो येन प्रतिसमासिताः ।
रणे महेन्द्रप्रतिमाः स कथं नाप्नुयाद्दिवम् ॥२२॥
22. droṇakarṇaprabhṛtayo yena pratisamāsitāḥ ,
raṇe mahendrapratimāḥ sa kathaṁ nāpnuyāddivam.
स शोकं जहि दुर्धर्ष मा च मन्युवशं गमः ।
शस्त्रपूतां हि स गतिं गतः परपुरंजयः ॥२३॥
23. sa śokaṁ jahi durdharṣa mā ca manyuvaśaṁ gamaḥ ,
śastrapūtāṁ hi sa gatiṁ gataḥ parapuraṁjayaḥ.
तस्मिंस्तु निहते वीरे सुभद्रेयं स्वसा मम ।
दुःखार्ताथो पृथां प्राप्य कुररीव ननाद ह ॥२४॥
24. tasmiṁstu nihate vīre subhadreyaṁ svasā mama ,
duḥkhārtātho pṛthāṁ prāpya kurarīva nanāda ha.
द्रौपदीं च समासाद्य पर्यपृच्छत दुःखिता ।
आर्ये क्व दारकाः सर्वे द्रष्टुमिच्छामि तानहम् ॥२५॥
25. draupadīṁ ca samāsādya paryapṛcchata duḥkhitā ,
ārye kva dārakāḥ sarve draṣṭumicchāmi tānaham.
अस्यास्तु वचनं श्रुत्वा सर्वास्ताः कुरुयोषितः ।
भुजाभ्यां परिगृह्यैनां चुक्रुशुः परमार्तवत् ॥२६॥
26. asyāstu vacanaṁ śrutvā sarvāstāḥ kuruyoṣitaḥ ,
bhujābhyāṁ parigṛhyaināṁ cukruśuḥ paramārtavat.
उत्तरां चाब्रवीद्भद्रा भद्रे भर्ता क्व ते गतः ।
क्षिप्रमागमनं मह्यं तस्मै त्वं वेदयस्व ह ॥२७॥
27. uttarāṁ cābravīdbhadrā bhadre bhartā kva te gataḥ ,
kṣipramāgamanaṁ mahyaṁ tasmai tvaṁ vedayasva ha.
ननु नाम स वैराटि श्रुत्वा मम गिरं पुरा ।
भवनान्निष्पतत्याशु कस्मान्नाभ्येति ते पतिः ॥२८॥
28. nanu nāma sa vairāṭi śrutvā mama giraṁ purā ,
bhavanānniṣpatatyāśu kasmānnābhyeti te patiḥ.
अभिमन्यो कुशलिनो मातुलास्ते महारथाः ।
कुशलं चाब्रुवन्सर्वे त्वां युयुत्सुमिहागतम् ॥२९॥
29. abhimanyo kuśalino mātulāste mahārathāḥ ,
kuśalaṁ cābruvansarve tvāṁ yuyutsumihāgatam.
आचक्ष्व मेऽद्य संग्रामं यथापूर्वमरिंदम ।
कस्मादेव विलपतीं नाद्येह प्रतिभाषसे ॥३०॥
30. ācakṣva me'dya saṁgrāmaṁ yathāpūrvamariṁdama ,
kasmādeva vilapatīṁ nādyeha pratibhāṣase.
एवमादि तु वार्ष्णेय्यास्तदस्याः परिदेवितम् ।
श्रुत्वा पृथा सुदुःखार्ता शनैर्वाक्यमथाब्रवीत् ॥३१॥
31. evamādi tu vārṣṇeyyāstadasyāḥ paridevitam ,
śrutvā pṛthā suduḥkhārtā śanairvākyamathābravīt.
सुभद्रे वासुदेवेन तथा सात्यकिना रणे ।
पित्रा च पालितो बालः स हतः कालधर्मणा ॥३२॥
32. subhadre vāsudevena tathā sātyakinā raṇe ,
pitrā ca pālito bālaḥ sa hataḥ kāladharmaṇā.
ईदृशो मर्त्यधर्मोऽयं मा शुचो यदुनन्दिनि ।
पुत्रो हि तव दुर्धर्षः संप्राप्तः परमां गतिम् ॥३३॥
33. īdṛśo martyadharmo'yaṁ mā śuco yadunandini ,
putro hi tava durdharṣaḥ saṁprāptaḥ paramāṁ gatim.
कुले महति जातासि क्षत्रियाणां महात्मनाम् ।
मा शुचश्चपलाक्षं त्वं पुण्डरीकनिभेक्षणे ॥३४॥
34. kule mahati jātāsi kṣatriyāṇāṁ mahātmanām ,
mā śucaścapalākṣaṁ tvaṁ puṇḍarīkanibhekṣaṇe.
उत्तरां त्वमवेक्षस्व गर्भिणीं मा शुचः शुभे ।
पुत्रमेषा हि तस्याशु जनयिष्यति भामिनी ॥३५॥
35. uttarāṁ tvamavekṣasva garbhiṇīṁ mā śucaḥ śubhe ,
putrameṣā hi tasyāśu janayiṣyati bhāminī.
एवमाश्वासयित्वैनां कुन्ती यदुकुलोद्वह ।
विहाय शोकं दुर्धर्षं श्राद्धमस्य ह्यकल्पयत् ॥३६॥
36. evamāśvāsayitvaināṁ kuntī yadukulodvaha ,
vihāya śokaṁ durdharṣaṁ śrāddhamasya hyakalpayat.
समनुज्ञाप्य धर्मज्ञा राजानं भीममेव च ।
यमौ यमोपमौ चैव ददौ दानान्यनेकशः ॥३७॥
37. samanujñāpya dharmajñā rājānaṁ bhīmameva ca ,
yamau yamopamau caiva dadau dānānyanekaśaḥ.
ततः प्रदाय बह्वीर्गा ब्राह्मणेभ्यो यदूद्वह ।
समहृष्यत वार्ष्णेयी वैराटीं चाब्रवीदिदम् ॥३८॥
38. tataḥ pradāya bahvīrgā brāhmaṇebhyo yadūdvaha ,
samahṛṣyata vārṣṇeyī vairāṭīṁ cābravīdidam.
वैराटि नेह संतापस्त्वया कार्यो यशस्विनि ।
भर्तारं प्रति सुश्रोणि गर्भस्थं रक्ष मे शिशुम् ॥३९॥
39. vairāṭi neha saṁtāpastvayā kāryo yaśasvini ,
bhartāraṁ prati suśroṇi garbhasthaṁ rakṣa me śiśum.
एवमुक्त्वा ततः कुन्ती विरराम महाद्युते ।
तामनुज्ञाप्य चैवेमां सुभद्रां समुपानयम् ॥४०॥
40. evamuktvā tataḥ kuntī virarāma mahādyute ,
tāmanujñāpya caivemāṁ subhadrāṁ samupānayam.
एवं स निधनं प्राप्तो दौहित्रस्तव माधव ।
संतापं जहि दुर्धर्ष मा च शोके मनः कृथाः ॥४१॥
41. evaṁ sa nidhanaṁ prāpto dauhitrastava mādhava ,
saṁtāpaṁ jahi durdharṣa mā ca śoke manaḥ kṛthāḥ.