Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-88

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
किं स्विद्दत्तं पितृभ्यो वै भवत्यक्षयमीश्वर ।
किं हविश्चिररात्राय किमानन्त्याय कल्पते ॥१॥
1. yudhiṣṭhira uvāca ,
kiṁ sviddattaṁ pitṛbhyo vai bhavatyakṣayamīśvara ,
kiṁ haviścirarātrāya kimānantyāya kalpate.
भीष्म उवाच ।
हवींषि श्राद्धकल्पे तु यानि श्राद्धविदो विदुः ।
तानि मे शृणु काम्यानि फलं चैषां युधिष्ठिर ॥२॥
2. bhīṣma uvāca ,
havīṁṣi śrāddhakalpe tu yāni śrāddhavido viduḥ ,
tāni me śṛṇu kāmyāni phalaṁ caiṣāṁ yudhiṣṭhira.
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैस्तथा ।
दत्तेन मासं प्रीयन्ते श्राद्धेन पितरो नृप ॥३॥
3. tilairvrīhiyavairmāṣairadbhirmūlaphalaistathā ,
dattena māsaṁ prīyante śrāddhena pitaro nṛpa.
वर्धमानतिलं श्राद्धमक्षयं मनुरब्रवीत् ।
सर्वेष्वेव तु भोज्येषु तिलाः प्राधान्यतः स्मृताः ॥४॥
4. vardhamānatilaṁ śrāddhamakṣayaṁ manurabravīt ,
sarveṣveva tu bhojyeṣu tilāḥ prādhānyataḥ smṛtāḥ.
द्वौ मासौ तु भवेत्तृप्तिर्मत्स्यैः पितृगणस्य ह ।
त्रीन्मासानाविकेनाहुश्चातुर्मास्यं शशेन तु ॥५॥
5. dvau māsau tu bhavettṛptirmatsyaiḥ pitṛgaṇasya ha ,
trīnmāsānāvikenāhuścāturmāsyaṁ śaśena tu.
आजेन मासान्प्रीयन्ते पञ्चैव पितरो नृप ।
वाराहेण तु षण्मासान्सप्त वै शाकुनेन तु ॥६॥
6. ājena māsānprīyante pañcaiva pitaro nṛpa ,
vārāheṇa tu ṣaṇmāsānsapta vai śākunena tu.
मासानष्टौ पार्षतेन रौरवेण नवैव तु ।
गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी ॥७॥
7. māsānaṣṭau pārṣatena rauraveṇa navaiva tu ,
gavayasya tu māṁsena tṛptiḥ syāddaśamāsikī.
मासानेकादश प्रीतिः पितॄणां माहिषेण तु ।
गव्येन दत्ते श्राद्धे तु संवत्सरमिहोच्यते ॥८॥
8. māsānekādaśa prītiḥ pitṝṇāṁ māhiṣeṇa tu ,
gavyena datte śrāddhe tu saṁvatsaramihocyate.
यथा गव्यं तथा युक्तं पायसं सर्पिषा सह ।
वाध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥९॥
9. yathā gavyaṁ tathā yuktaṁ pāyasaṁ sarpiṣā saha ,
vādhrīṇasasya māṁsena tṛptirdvādaśavārṣikī.
आनन्त्याय भवेद्दत्तं खड्गमांसं पितृक्षये ।
कालशाकं च लौहं चाप्यानन्त्यं छाग उच्यते ॥१०॥
10. ānantyāya bhaveddattaṁ khaḍgamāṁsaṁ pitṛkṣaye ,
kālaśākaṁ ca lauhaṁ cāpyānantyaṁ chāga ucyate.
गाथाश्चाप्यत्र गायन्ति पितृगीता युधिष्ठिर ।
सनत्कुमारो भगवान्पुरा मय्यभ्यभाषत ॥११॥
11. gāthāścāpyatra gāyanti pitṛgītā yudhiṣṭhira ,
sanatkumāro bhagavānpurā mayyabhyabhāṣata.
अपि नः स कुले जायाद्यो नो दद्यात्त्रयोदशीम् ।
मघासु सर्पिषा युक्तं पायसं दक्षिणायने ॥१२॥
12. api naḥ sa kule jāyādyo no dadyāttrayodaśīm ,
maghāsu sarpiṣā yuktaṁ pāyasaṁ dakṣiṇāyane.
आजेन वापि लौहेन मघास्वेव यतव्रतः ।
हस्तिच्छायासु विधिवत्कर्णव्यजनवीजितम् ॥१३॥
13. ājena vāpi lauhena maghāsveva yatavrataḥ ,
hasticchāyāsu vidhivatkarṇavyajanavījitam.
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।
यत्रासौ प्रथितो लोकेष्वक्षय्यकरणो वटः ॥१४॥
14. eṣṭavyā bahavaḥ putrā yadyeko'pi gayāṁ vrajet ,
yatrāsau prathito lokeṣvakṣayyakaraṇo vaṭaḥ.
आपो मूलं फलं मांसमन्नं वापि पितृक्षये ।
यत्किंचिन्मधुसंमिश्रं तदानन्त्याय कल्पते ॥१५॥
15. āpo mūlaṁ phalaṁ māṁsamannaṁ vāpi pitṛkṣaye ,
yatkiṁcinmadhusaṁmiśraṁ tadānantyāya kalpate.