महाभारतः
mahābhārataḥ
-
book-12, chapter-89
युधिष्ठिर उवाच ।
यदा राजा समर्थोऽपि कोशार्थी स्यान्महामते ।
कथं प्रवर्तेत तदा तन्मे ब्रूहि पितामह ॥१॥
यदा राजा समर्थोऽपि कोशार्थी स्यान्महामते ।
कथं प्रवर्तेत तदा तन्मे ब्रूहि पितामह ॥१॥
1. yudhiṣṭhira uvāca ,
yadā rājā samartho'pi kośārthī syānmahāmate ,
kathaṁ pravarteta tadā tanme brūhi pitāmaha.
yadā rājā samartho'pi kośārthī syānmahāmate ,
kathaṁ pravarteta tadā tanme brūhi pitāmaha.
1.
yudhiṣṭhira uvāca | yadā rājā samarthaḥ api kośārthī syāt
mahāmate | katham pravarteta tadā tat me brūhi pitāmaha
mahāmate | katham pravarteta tadā tat me brūhi pitāmaha
1.
yudhiṣṭhiraḥ uvāca mahāmate,
yadā rājā samarthaḥ api kośārthī syāt,
tadā katham pravarteta? pitāmaha,
tat me brūhi
yadā rājā samarthaḥ api kośārthī syāt,
tadā katham pravarteta? pitāmaha,
tat me brūhi
1.
Yudhishthira said: "O great-minded one, if a king, even though capable, becomes intent on accumulating wealth, how should he then proceed? Please tell me that, O grandfather."
भीष्म उवाच ।
यथादेशं यथाकालमपि चैव यथाबलम् ।
अनुशिष्यात्प्रजा राजा धर्मार्थी तद्धिते रतः ॥२॥
यथादेशं यथाकालमपि चैव यथाबलम् ।
अनुशिष्यात्प्रजा राजा धर्मार्थी तद्धिते रतः ॥२॥
2. bhīṣma uvāca ,
yathādeśaṁ yathākālamapi caiva yathābalam ,
anuśiṣyātprajā rājā dharmārthī taddhite rataḥ.
yathādeśaṁ yathākālamapi caiva yathābalam ,
anuśiṣyātprajā rājā dharmārthī taddhite rataḥ.
2.
bhīṣmaḥ uvāca yathādeśam yathākālam api ca eva yathābalam
anuśiṣyāt prajā rājā dharmārthī taddhite rataḥ
anuśiṣyāt prajā rājā dharmārthī taddhite rataḥ
2.
bhīṣmaḥ uvāca rājā dharmārthī taddhite rataḥ yathādeśam
yathākālam api ca eva yathābalam prajā anuśiṣyāt
yathākālam api ca eva yathābalam prajā anuśiṣyāt
2.
Bhishma said: A king, who desires to uphold his intrinsic nature (dharma) and is devoted to the welfare of his subjects, should govern the people in accordance with the country, the prevailing time, and his own capacity.
यथा तासां च मन्येत श्रेय आत्मन एव च ।
तथा धर्म्याणि सर्वाणि राजा राष्ट्रे प्रवर्तयेत् ॥३॥
तथा धर्म्याणि सर्वाणि राजा राष्ट्रे प्रवर्तयेत् ॥३॥
3. yathā tāsāṁ ca manyeta śreya ātmana eva ca ,
tathā dharmyāṇi sarvāṇi rājā rāṣṭre pravartayet.
tathā dharmyāṇi sarvāṇi rājā rāṣṭre pravartayet.
3.
yathā tāsām ca manyeta śreyaḥ ātmanaḥ eva ca
tathā dharmyāṇi sarvāṇi rājā rāṣṭre pravartayet
tathā dharmyāṇi sarvāṇi rājā rāṣṭre pravartayet
3.
yathā rājā tāsām ca ātmanaḥ eva ca śreyaḥ manyeta
tathā rājā rāṣṭre sarvāṇi dharmyāṇi pravartayet
tathā rājā rāṣṭre sarvāṇi dharmyāṇi pravartayet
3.
And just as he considers what is good for his subjects and also for himself (ātman), so should the king enforce all regulations conforming to natural law (dharma) throughout his kingdom.
मधुदोहं दुहेद्राष्ट्रं भ्रमरान्न विपातयेत् ।
वत्सापेक्षी दुहेच्चैव स्तनांश्च न विकुट्टयेत् ॥४॥
वत्सापेक्षी दुहेच्चैव स्तनांश्च न विकुट्टयेत् ॥४॥
4. madhudohaṁ duhedrāṣṭraṁ bhramarānna vipātayet ,
vatsāpekṣī duheccaiva stanāṁśca na vikuṭṭayet.
vatsāpekṣī duheccaiva stanāṁśca na vikuṭṭayet.
4.
madhudoham duhet rāṣṭram bhramarān na vipātayet
vatsāpekṣī duhet ca eva stanān ca na vikuṭṭayet
vatsāpekṣī duhet ca eva stanān ca na vikuṭṭayet
4.
rājā madhudoham rāṣṭram duhet bhramarān na vipātayet
ca vatsāpekṣī eva duhet ca stanān na vikuṭṭayet
ca vatsāpekṣī eva duhet ca stanān na vikuṭṭayet
4.
A king should 'milk' the kingdom for revenue like a bee collects honey, without destroying the bees themselves. He should 'milk' the kingdom, keeping in mind the future well-being of the 'calf' (the subjects' prosperity), and he should not injure the 'teats' (the sources of wealth).
जलौकावत्पिबेद्राष्ट्रं मृदुनैव नराधिप ।
व्याघ्रीव च हरेत्पुत्रमदष्ट्वा मा पतेदिति ॥५॥
व्याघ्रीव च हरेत्पुत्रमदष्ट्वा मा पतेदिति ॥५॥
5. jalaukāvatpibedrāṣṭraṁ mṛdunaiva narādhipa ,
vyāghrīva ca haretputramadaṣṭvā mā patediti.
vyāghrīva ca haretputramadaṣṭvā mā patediti.
5.
jalaukāvat pibet rāṣṭram mṛdunā eva narādhipa
vyāghrī iva ca haret putram adaṣṭvā mā patet iti
vyāghrī iva ca haret putram adaṣṭvā mā patet iti
5.
narādhipa jalaukāvat mṛdunā eva rāṣṭram pibet ca
vyāghrī iva adaṣṭvā putram haret mā patet iti
vyāghrī iva adaṣṭvā putram haret mā patet iti
5.
O king, he should draw from the kingdom gently, like a leech, and like a tigress, he should carry his cub without biting it, ensuring it does not fall.
अल्पेनाल्पेन देयेन वर्धमानं प्रदापयेत् ।
ततो भूयस्ततो भूयः कामं वृद्धिं समाचरेत् ॥६॥
ततो भूयस्ततो भूयः कामं वृद्धिं समाचरेत् ॥६॥
6. alpenālpena deyena vardhamānaṁ pradāpayet ,
tato bhūyastato bhūyaḥ kāmaṁ vṛddhiṁ samācaret.
tato bhūyastato bhūyaḥ kāmaṁ vṛddhiṁ samācaret.
6.
alpena alpena deyena vardhamānam pradāpayet
tataḥ bhūyaḥ tataḥ bhūyaḥ kāmam vṛddhim samācaret
tataḥ bhūyaḥ tataḥ bhūyaḥ kāmam vṛddhim samācaret
6.
pradāpayet vardhamānam alpena alpena deyena
tataḥ kāmam bhūyaḥ tataḥ bhūyaḥ vṛddhim samācaret
tataḥ kāmam bhūyaḥ tataḥ bhūyaḥ vṛddhim samācaret
6.
One should cause the growing amount to be paid in small, small installments. After that, one should steadily apply interest, increasing it more and more as desired.
दमयन्निव दम्यानां शश्वद्भारं प्रवर्धयेत् ।
मृदुपूर्वं प्रयत्नेन पाशानभ्यवहारयेत् ॥७॥
मृदुपूर्वं प्रयत्नेन पाशानभ्यवहारयेत् ॥७॥
7. damayanniva damyānāṁ śaśvadbhāraṁ pravardhayet ,
mṛdupūrvaṁ prayatnena pāśānabhyavahārayet.
mṛdupūrvaṁ prayatnena pāśānabhyavahārayet.
7.
damayan iva damyānām śaśvat bhāram pravardhayet
mṛdupūrvam prayatnena pāśān abhyavahārayet
mṛdupūrvam prayatnena pāśān abhyavahārayet
7.
damyānām damayan iva śaśvat bhāram pravardhayet
mṛdupūrvam prayatnena pāśān abhyavahārayet
mṛdupūrvam prayatnena pāśān abhyavahārayet
7.
Just like one tames docile animals, one should constantly increase the burden. Beginning gently and with effort, one should make them accustomed to the bonds.
सकृत्पाशावकीर्णास्ते न भविष्यन्ति दुर्दमाः ।
उचितेनैव भोक्तव्यास्ते भविष्यन्ति यत्नतः ॥८॥
उचितेनैव भोक्तव्यास्ते भविष्यन्ति यत्नतः ॥८॥
8. sakṛtpāśāvakīrṇāste na bhaviṣyanti durdamāḥ ,
ucitenaiva bhoktavyāste bhaviṣyanti yatnataḥ.
ucitenaiva bhoktavyāste bhaviṣyanti yatnataḥ.
8.
sakṛt pāśāvakīrṇāḥ te na bhaviṣyanti durdamāḥ
ucitena eva bhoktavyāḥ te bhaviṣyanti yatnataḥ
ucitena eva bhoktavyāḥ te bhaviṣyanti yatnataḥ
8.
sakṛt te pāśāvakīrṇāḥ na durdamāḥ bhaviṣyanti
ucitena eva yatnataḥ te bhoktavyāḥ bhaviṣyanti
ucitena eva yatnataḥ te bhoktavyāḥ bhaviṣyanti
8.
Once they are ensnared by ropes, they will not be difficult to tame. They will, with effort, become manageable through proper means.
तस्मात्सर्वसमारम्भो दुर्लभः पुरुषव्रजः ।
यथामुख्यान्सान्त्वयित्वा भोक्तव्य इतरो जनः ॥९॥
यथामुख्यान्सान्त्वयित्वा भोक्तव्य इतरो जनः ॥९॥
9. tasmātsarvasamārambho durlabhaḥ puruṣavrajaḥ ,
yathāmukhyānsāntvayitvā bhoktavya itaro janaḥ.
yathāmukhyānsāntvayitvā bhoktavya itaro janaḥ.
9.
tasmāt sarvasamārambhaḥ durlabhaḥ puruṣavrajaḥ
yathāmukhyān sāntvayitvā bhoktavyaḥ itaraḥ janaḥ
yathāmukhyān sāntvayitvā bhoktavyaḥ itaraḥ janaḥ
9.
tasmāt sarvasamārambhaḥ puruṣavrajaḥ durlabhaḥ
yathāmukhyān sāntvayitvā itaraḥ janaḥ bhoktavyaḥ
yathāmukhyān sāntvayitvā itaraḥ janaḥ bhoktavyaḥ
9.
Therefore, it is rare to find a multitude of people engaged in all undertakings. Having conciliated the leaders, the rest of the populace should be governed.
ततस्तान्भेदयित्वाथ परस्परविवक्षितान् ।
भुञ्जीत सान्त्वयित्वैव यथासुखमयत्नतः ॥१०॥
भुञ्जीत सान्त्वयित्वैव यथासुखमयत्नतः ॥१०॥
10. tatastānbhedayitvātha parasparavivakṣitān ,
bhuñjīta sāntvayitvaiva yathāsukhamayatnataḥ.
bhuñjīta sāntvayitvaiva yathāsukhamayatnataḥ.
10.
tataḥ tān bhedayitvā atha parasparavivakṣitān
bhuñjīta sāntvayitvā eva yathāsukham ayatnataḥ
bhuñjīta sāntvayitvā eva yathāsukham ayatnataḥ
10.
tataḥ atha parasparavivakṣitān bhedayitvā,
eva sāntvayitvā,
tān yathāsukham ayatnataḥ bhuñjīta
eva sāntvayitvā,
tān yathāsukham ayatnataḥ bhuñjīta
10.
Then, having caused those who have mutually conflicting intentions to be divided, one should (then) gain advantage from them by conciliating them, comfortably and without effort.
न चास्थाने न चाकाले करानेभ्योऽनुपातयेत् ।
आनुपूर्व्येण सान्त्वेन यथाकालं यथाविधि ॥११॥
आनुपूर्व्येण सान्त्वेन यथाकालं यथाविधि ॥११॥
11. na cāsthāne na cākāle karānebhyo'nupātayet ,
ānupūrvyeṇa sāntvena yathākālaṁ yathāvidhi.
ānupūrvyeṇa sāntvena yathākālaṁ yathāvidhi.
11.
na ca asthāne na ca akāle karān anyebhyaḥ anupātayet
ānupūrvyeṇa sāntvena yathākālam yathāvidhi
ānupūrvyeṇa sāntvena yathākālam yathāvidhi
11.
ca asthāne na ca akāle na (rājā) anyebhyaḥ karān anupātayet.
(api tu) ānupūrvyeṇa sāntvena yathākālam yathāvidhi (anupātayet)
(api tu) ānupūrvyeṇa sāntvena yathākālam yathāvidhi (anupātayet)
11.
One should not levy taxes on people at an inappropriate place or an inappropriate time. Instead, one should do so in due order, with conciliation, at the proper time, and according to the prescribed procedure.
उपायान्प्रब्रवीम्येतान्न मे माया विवक्षिता ।
अनुपायेन दमयन्प्रकोपयति वाजिनः ॥१२॥
अनुपायेन दमयन्प्रकोपयति वाजिनः ॥१२॥
12. upāyānprabravīmyetānna me māyā vivakṣitā ,
anupāyena damayanprakopayati vājinaḥ.
anupāyena damayanprakopayati vājinaḥ.
12.
upāyān prabravīmi etān na me māyā vivakṣitā
anupāyena damayan prakopayati vājinaḥ
anupāyena damayan prakopayati vājinaḥ
12.
etān upāyān prabravīmi.
me māyā na vivakṣitā.
anupāyena damayan vājinaḥ prakopayati.
me māyā na vivakṣitā.
anupāyena damayan vājinaḥ prakopayati.
12.
I declare these strategies; trickery (māyā) is not intended by me. One who attempts to tame (them) without proper means merely causes horses to become agitated.
पानागाराणि वेशाश्च वेशप्रापणिकास्तथा ।
कुशीलवाः सकितवा ये चान्ये केचिदीदृशाः ॥१३॥
कुशीलवाः सकितवा ये चान्ये केचिदीदृशाः ॥१३॥
13. pānāgārāṇi veśāśca veśaprāpaṇikāstathā ,
kuśīlavāḥ sakitavā ye cānye kecidīdṛśāḥ.
kuśīlavāḥ sakitavā ye cānye kecidīdṛśāḥ.
13.
pānāgārāṇi veśāḥ ca veśaprāpaṇikāḥ tathā
kuśīlavāḥ sakitavāḥ ye ca anye kecit īdṛśāḥ
kuśīlavāḥ sakitavāḥ ye ca anye kecit īdṛśāḥ
13.
pānāgārāṇi,
veśāḥ ca,
veśaprāpaṇikāḥ tathā,
kuśīlavāḥ,
sakitavāḥ,
ca ye anye kecit īdṛśāḥ (santīti jñeyam)
veśāḥ ca,
veśaprāpaṇikāḥ tathā,
kuśīlavāḥ,
sakitavāḥ,
ca ye anye kecit īdṛśāḥ (santīti jñeyam)
13.
Taverns, brothels, and procurers of prostitutes, as well as actors, gamblers, and any other such persons (are to be considered).
नियम्याः सर्व एवैते ये राष्ट्रस्योपघातकाः ।
एते राष्ट्रे हि तिष्ठन्तो बाधन्ते भद्रिकाः प्रजाः ॥१४॥
एते राष्ट्रे हि तिष्ठन्तो बाधन्ते भद्रिकाः प्रजाः ॥१४॥
14. niyamyāḥ sarva evaite ye rāṣṭrasyopaghātakāḥ ,
ete rāṣṭre hi tiṣṭhanto bādhante bhadrikāḥ prajāḥ.
ete rāṣṭre hi tiṣṭhanto bādhante bhadrikāḥ prajāḥ.
14.
niyamyāḥ sarve eva ete ye rāṣṭrasya upaghātakāḥ
ete rāṣṭre hi tiṣṭhantaḥ bādhante bhadrikāḥ prajāḥ
ete rāṣṭre hi tiṣṭhantaḥ bādhante bhadrikāḥ prajāḥ
14.
ye rāṣṭrasya upaghātakāḥ ete sarve eva niyamyāḥ hi
ete rāṣṭre tiṣṭhantaḥ bhadrikāḥ prajāḥ bādhante
ete rāṣṭre tiṣṭhantaḥ bhadrikāḥ prajāḥ bādhante
14.
All those who are harmful to the nation must be restrained. For these, indeed, by remaining within the nation, harass the virtuous citizens.
न केनचिद्याचितव्यः कश्चित्किंचिदनापदि ।
इति व्यवस्था भूतानां पुरस्तान्मनुना कृता ॥१५॥
इति व्यवस्था भूतानां पुरस्तान्मनुना कृता ॥१५॥
15. na kenacidyācitavyaḥ kaścitkiṁcidanāpadi ,
iti vyavasthā bhūtānāṁ purastānmanunā kṛtā.
iti vyavasthā bhūtānāṁ purastānmanunā kṛtā.
15.
na kenacit yācitavyaḥ kaścit kiñcit anāpadi
iti vyavasthā bhūtānām purastāt manunā kṛtā
iti vyavasthā bhūtānām purastāt manunā kṛtā
15.
anāpadi kaścit kenacit kiñcit na yācitavyaḥ
iti bhūtānām vyavasthā purastāt manunā kṛtā
iti bhūtānām vyavasthā purastāt manunā kṛtā
15.
No one should ask anything from anyone unless in distress. This rule (vyavasthā) for all beings was established by Manu in ancient times.
सर्वे तथा न जीवेयुर्न कुर्युः कर्म चेदिह ।
सर्व एव त्रयो लोका न भवेयुरसंशयम् ॥१६॥
सर्व एव त्रयो लोका न भवेयुरसंशयम् ॥१६॥
16. sarve tathā na jīveyurna kuryuḥ karma cediha ,
sarva eva trayo lokā na bhaveyurasaṁśayam.
sarva eva trayo lokā na bhaveyurasaṁśayam.
16.
sarve tathā na jīveyuḥ na kuryuḥ karma cet iha
sarve eva trayaḥ lokāḥ na bhaveyuḥ asaṃśayam
sarve eva trayaḥ lokāḥ na bhaveyuḥ asaṃśayam
16.
cet iha sarve tathā na jīveyuḥ karma na kuryuḥ
sarve eva trayaḥ lokāḥ asaṃśayam na bhaveyuḥ
sarve eva trayaḥ lokāḥ asaṃśayam na bhaveyuḥ
16.
If everyone in this world does not live accordingly and does not perform action (karma), then all three worlds would undoubtedly cease to exist.
प्रभुर्नियमने राजा य एतान्न नियच्छति ।
भुङ्क्ते स तस्य पापस्य चतुर्भागमिति श्रुतिः ।
तथा कृतस्य धर्मस्य चतुर्भागमुपाश्नुते ॥१७॥
भुङ्क्ते स तस्य पापस्य चतुर्भागमिति श्रुतिः ।
तथा कृतस्य धर्मस्य चतुर्भागमुपाश्नुते ॥१७॥
17. prabhurniyamane rājā ya etānna niyacchati ,
bhuṅkte sa tasya pāpasya caturbhāgamiti śrutiḥ ,
tathā kṛtasya dharmasya caturbhāgamupāśnute.
bhuṅkte sa tasya pāpasya caturbhāgamiti śrutiḥ ,
tathā kṛtasya dharmasya caturbhāgamupāśnute.
17.
prabhuḥ niyamane rājā yaḥ etān na
niyacchati bhuṅkte saḥ tasya pāpasya
caturthabhāgam iti śrutiḥ tathā kṛtasya
dharmasya caturthabhāgam upāśnute
niyacchati bhuṅkte saḥ tasya pāpasya
caturthabhāgam iti śrutiḥ tathā kṛtasya
dharmasya caturthabhāgam upāśnute
17.
yaḥ niyamane prabhuḥ rājā etān na
niyacchati saḥ tasya pāpasya caturthabhāgam
bhuṅkte iti śrutiḥ tathā kṛtasya
dharmasya caturthabhāgam upāśnute
niyacchati saḥ tasya pāpasya caturthabhāgam
bhuṅkte iti śrutiḥ tathā kṛtasya
dharmasya caturthabhāgam upāśnute
17.
A king, though capable of enforcing law (niyamane), who does not restrain these (wrongdoers), incurs a fourth part of their sin (pāpa) - thus is the sacred teaching (śruti). Similarly, he obtains a fourth part of the natural law (dharma) that has been followed.
स्थानान्येतानि संगम्य प्रसङ्गे भूतिनाशनः ।
कामप्रसक्तः पुरुषः किमकार्यं विवर्जयेत् ॥१८॥
कामप्रसक्तः पुरुषः किमकार्यं विवर्जयेत् ॥१८॥
18. sthānānyetāni saṁgamya prasaṅge bhūtināśanaḥ ,
kāmaprasaktaḥ puruṣaḥ kimakāryaṁ vivarjayet.
kāmaprasaktaḥ puruṣaḥ kimakāryaṁ vivarjayet.
18.
sthānāni etāni saṅgamya prasaṅge bhūtināśanaḥ
kāmaprasaktaḥ puruṣaḥ kim akāryam vivarjayet
kāmaprasaktaḥ puruṣaḥ kim akāryam vivarjayet
18.
puruṣaḥ prasaṅge etāni sthānāni saṅgamya
bhūtināśanaḥ kāmaprasaktaḥ kim akāryam vivarjayet
bhūtināśanaḥ kāmaprasaktaḥ kim akāryam vivarjayet
18.
Having arrived at these situations through deep attachment (prasaṅga), a person who brings about the destruction of prosperity (bhūti), being intensely attached to desires (kāma), what unrighteous act (akārya) would he refrain from?
आपद्येव तु याचेरन्येषां नास्ति परिग्रहः ।
दातव्यं धर्मतस्तेभ्यस्त्वनुक्रोशाद्दयार्थिना ॥१९॥
दातव्यं धर्मतस्तेभ्यस्त्वनुक्रोशाद्दयार्थिना ॥१९॥
19. āpadyeva tu yāceranyeṣāṁ nāsti parigrahaḥ ,
dātavyaṁ dharmatastebhyastvanukrośāddayārthinā.
dātavyaṁ dharmatastebhyastvanukrośāddayārthinā.
19.
āpadi eva tu yāceran anyeṣām na asti parigrahaḥ
dātavyam dharmataḥ tebhyaḥ tu anukrośāt dayārthinā
dātavyam dharmataḥ tebhyaḥ tu anukrośāt dayārthinā
19.
anye tu āpadi eva yāceran teṣām anyeṣām parigrahaḥ na
asti dayārthinā tu anukrośāt dharmataḥ tebhyaḥ dātavyam
asti dayārthinā tu anukrośāt dharmataḥ tebhyaḥ dātavyam
19.
Others should beg only in times of distress (āpad); they have no means of acquiring possessions (parigraha) from others. Therefore, it should be given to them righteously (dharmataḥ), out of compassion (anukrośa), by one who desires mercy (dayārthin).
मा ते राष्ट्रे याचनका मा ते भूयुश्च दस्यवः ।
इष्टादातार एवैते नैते भूतस्य भावकाः ॥२०॥
इष्टादातार एवैते नैते भूतस्य भावकाः ॥२०॥
20. mā te rāṣṭre yācanakā mā te bhūyuśca dasyavaḥ ,
iṣṭādātāra evaite naite bhūtasya bhāvakāḥ.
iṣṭādātāra evaite naite bhūtasya bhāvakāḥ.
20.
mā te rāṣṭre yācanakāḥ mā te bhūyuḥ ca dasyavaḥ
iṣṭadātāraḥ eva ete na ete bhūtasya bhāvakāḥ
iṣṭadātāraḥ eva ete na ete bhūtasya bhāvakāḥ
20.
te rāṣṭre yācanakāḥ mā bhūyuḥ ca te dasyavaḥ mā
bhūyuḥ ete iṣṭadātāraḥ eva ete bhūtasya bhāvakāḥ na
bhūyuḥ ete iṣṭadātāraḥ eva ete bhūtasya bhāvakāḥ na
20.
Let there be no beggars (yācanakāḥ) in your kingdom (rāṣṭra), nor let there be bandits (dasyavaḥ). These (beggars) are merely receivers of what is given (iṣṭa), they are not the promoters of welfare (bhūta).
ये भूतान्यनुगृह्णन्ति वर्धयन्ति च ये प्रजाः ।
ते ते राष्ट्रे प्रवर्तन्तां मा भूतानामभावकाः ॥२१॥
ते ते राष्ट्रे प्रवर्तन्तां मा भूतानामभावकाः ॥२१॥
21. ye bhūtānyanugṛhṇanti vardhayanti ca ye prajāḥ ,
te te rāṣṭre pravartantāṁ mā bhūtānāmabhāvakāḥ.
te te rāṣṭre pravartantāṁ mā bhūtānāmabhāvakāḥ.
21.
ye bhūtāni anugṛhṇanti vardhayanti ca ye prajāḥ
te te rāṣṭre pravartantām mā bhūtānām abhāvakāḥ
te te rāṣṭre pravartantām mā bhūtānām abhāvakāḥ
21.
ye bhūtāni anugṛhṇanti ca ye prajāḥ vardhayanti
te te rāṣṭre pravartantām bhūtānām abhāvakāḥ mā
te te rāṣṭre pravartantām bhūtānām abhāvakāḥ mā
21.
May those who show favor to living beings (bhūta), and those who foster the growth of the populace (prajā), indeed flourish in your kingdom (rāṣṭra). And may there not be those who cause the ruin of beings (bhūta).
दण्ड्यास्ते च महाराज धनादानप्रयोजनाः ।
प्रयोगं कारयेयुस्तान्यथा बलिकरांस्तथा ॥२२॥
प्रयोगं कारयेयुस्तान्यथा बलिकरांस्तथा ॥२२॥
22. daṇḍyāste ca mahārāja dhanādānaprayojanāḥ ,
prayogaṁ kārayeyustānyathā balikarāṁstathā.
prayogaṁ kārayeyustānyathā balikarāṁstathā.
22.
daṇḍyāḥ te ca mahārāja dhanādānaprayojanāḥ
prayogaṃ kārayeyuḥ tān yathā balikārān tathā
prayogaṃ kārayeyuḥ tān yathā balikārān tathā
22.
mahārāja ca te dhanādānaprayojanāḥ daṇḍyāḥ
tān yathā balikārān tathā prayogaṃ kārayeyuḥ
tān yathā balikārān tathā prayogaṃ kārayeyuḥ
22.
And, O great king, those whose sole purpose is the acquisition of wealth should be punished. One should make them perform tasks, just as one makes tax collectors work.
कृषिगोरक्ष्यवाणिज्यं यच्चान्यत्किंचिदीदृशम् ।
पुरुषैः कारयेत्कर्म बहुभिः सह कर्मिभिः ॥२३॥
पुरुषैः कारयेत्कर्म बहुभिः सह कर्मिभिः ॥२३॥
23. kṛṣigorakṣyavāṇijyaṁ yaccānyatkiṁcidīdṛśam ,
puruṣaiḥ kārayetkarma bahubhiḥ saha karmibhiḥ.
puruṣaiḥ kārayetkarma bahubhiḥ saha karmibhiḥ.
23.
kṛṣigorakṣyavāṇijyam yat ca anyat kiṃcit īdṛśam
puruṣaiḥ kārayet karma bahubhiḥ saha karmibhiḥ
puruṣaiḥ kārayet karma bahubhiḥ saha karmibhiḥ
23.
kṛṣigorakṣyavāṇijyam ca yat anyat īdṛśam kiṃcit
karma bahubhiḥ karmibhiḥ saha puruṣaiḥ kārayet
karma bahubhiḥ karmibhiḥ saha puruṣaiḥ kārayet
23.
One should have agriculture, cattle rearing, trade, and any other similar activities, performed by numerous men together with (other) workers.
नरश्चेत्कृषिगोरक्ष्यं वाणिज्यं चाप्यनुष्ठितः ।
संशयं लभते किंचित्तेन राजा विगर्ह्यते ॥२४॥
संशयं लभते किंचित्तेन राजा विगर्ह्यते ॥२४॥
24. naraścetkṛṣigorakṣyaṁ vāṇijyaṁ cāpyanuṣṭhitaḥ ,
saṁśayaṁ labhate kiṁcittena rājā vigarhyate.
saṁśayaṁ labhate kiṁcittena rājā vigarhyate.
24.
naraḥ cet kṛṣigorakṣyam vāṇijyam ca api anuṣṭhitaḥ
saṃśayam labhate kiṃcit tena rājā vigarhyate
saṃśayam labhate kiṃcit tena rājā vigarhyate
24.
cet naraḥ kṛṣigorakṣyam vāṇijyam ca api anuṣṭhitaḥ
kiṃcit saṃśayam labhate tena rājā vigarhyate
kiṃcit saṃśayam labhate tena rājā vigarhyate
24.
If a man, having undertaken agriculture, cattle rearing, and trade, encounters any difficulty, then the king is blamed for that.
धनिनः पूजयेन्नित्यं यानाच्छादनभोजनैः ।
वक्तव्याश्चानुगृह्णीध्वं पूजाः सह मयेति ह ॥२५॥
वक्तव्याश्चानुगृह्णीध्वं पूजाः सह मयेति ह ॥२५॥
25. dhaninaḥ pūjayennityaṁ yānācchādanabhojanaiḥ ,
vaktavyāścānugṛhṇīdhvaṁ pūjāḥ saha mayeti ha.
vaktavyāścānugṛhṇīdhvaṁ pūjāḥ saha mayeti ha.
25.
dhaninaḥ pūjayet nityaṃ yānācchādanabhojanaiḥ
vaktavyāḥ ca anugṛhṇīdhvaṃ pūjāḥ saha mayā iti ha
vaktavyāḥ ca anugṛhṇīdhvaṃ pūjāḥ saha mayā iti ha
25.
nityaṃ dhaninaḥ yānācchādanabhojanaiḥ pūjayet ca
te vaktavyāḥ pūjāḥ mayā saha anugṛhṇīdhvaṃ iti ha
te vaktavyāḥ pūjāḥ mayā saha anugṛhṇīdhvaṃ iti ha
25.
One should always honor the wealthy with conveyances, clothing, and food. And they should be told: 'Please accept these honors (or offerings) kindly, together with me.'
अङ्गमेतन्महद्राज्ञां धनिनो नाम भारत ।
ककुदं सर्वभूतानां धनस्थो नात्र संशयः ॥२६॥
ककुदं सर्वभूतानां धनस्थो नात्र संशयः ॥२६॥
26. aṅgametanmahadrājñāṁ dhanino nāma bhārata ,
kakudaṁ sarvabhūtānāṁ dhanastho nātra saṁśayaḥ.
kakudaṁ sarvabhūtānāṁ dhanastho nātra saṁśayaḥ.
26.
aṅgam etat mahat rājñām dhaninaḥ nāma bhārata |
kakudam sarvabhūtānām dhanasthaḥ na atra saṃśayaḥ
kakudam sarvabhūtānām dhanasthaḥ na atra saṃśayaḥ
26.
bhārata etat mahat aṅgam nāma rājñām dhanasthaḥ
sarvabhūtānām kakudam atra saṃśayaḥ na
sarvabhūtānām kakudam atra saṃśayaḥ na
26.
O descendant of Bharata, this wealth is indeed a great asset for kings. There is no doubt that one who possesses wealth is preeminent among all beings.
प्राज्ञः शूरो धनस्थश्च स्वामी धार्मिक एव च ।
तपस्वी सत्यवादी च बुद्धिमांश्चाभिरक्षति ॥२७॥
तपस्वी सत्यवादी च बुद्धिमांश्चाभिरक्षति ॥२७॥
27. prājñaḥ śūro dhanasthaśca svāmī dhārmika eva ca ,
tapasvī satyavādī ca buddhimāṁścābhirakṣati.
tapasvī satyavādī ca buddhimāṁścābhirakṣati.
27.
prājñaḥ śūraḥ dhanasthaḥ ca svāmī dhārmikaḥ eva
ca tapasvī satyavādī ca buddhimān ca abhirakṣati
ca tapasvī satyavādī ca buddhimān ca abhirakṣati
27.
prājñaḥ śūraḥ dhanasthaḥ ca svāmī dhārmikaḥ eva
ca tapasvī satyavādī ca buddhimān ca abhirakṣati
ca tapasvī satyavādī ca buddhimān ca abhirakṣati
27.
A ruler who is wise, brave, wealthy, righteous (dhārmika), ascetic (tapasvī), truthful, and intelligent, protects (his subjects or kingdom) well.
तस्मादेतेषु सर्वेषु प्रीतिमान्भव पार्थिव ।
सत्यमार्जवमक्रोधमानृशंस्यं च पालय ॥२८॥
सत्यमार्जवमक्रोधमानृशंस्यं च पालय ॥२८॥
28. tasmādeteṣu sarveṣu prītimānbhava pārthiva ,
satyamārjavamakrodhamānṛśaṁsyaṁ ca pālaya.
satyamārjavamakrodhamānṛśaṁsyaṁ ca pālaya.
28.
tasmāt eteṣu sarveṣu prītimān bhava pārthiva
| satyam ārjavam akrodham ānṛśaṃsyam ca pālaya
| satyam ārjavam akrodham ānṛśaṃsyam ca pālaya
28.
tasmāt pārthiva sarveṣu eteṣu prītimān bhava
satyam ārjavam akrodham ānṛśaṃsyam ca pālaya
satyam ārjavam akrodham ānṛśaṃsyam ca pālaya
28.
Therefore, O king, be attentive to all these qualities. And cultivate truthfulness, honesty, non-anger, and compassion.
एवं दण्डं च कोशं च मित्रं भूमिं च लप्स्यसे ।
सत्यार्जवपरो राजन्मित्रकोशसमन्वितः ॥२९॥
सत्यार्जवपरो राजन्मित्रकोशसमन्वितः ॥२९॥
29. evaṁ daṇḍaṁ ca kośaṁ ca mitraṁ bhūmiṁ ca lapsyase ,
satyārjavaparo rājanmitrakośasamanvitaḥ.
satyārjavaparo rājanmitrakośasamanvitaḥ.
29.
evam daṇḍam ca kośam ca mitram bhūmim ca lapsyase
| satyārjavaparaḥ rājan mitrakośasamanvitaḥ
| satyārjavaparaḥ rājan mitrakośasamanvitaḥ
29.
rājan evam satyārjavaparaḥ daṇḍam ca kośam ca
mitram ca bhūmim ca lapsyase mitrakośasamanvitaḥ
mitram ca bhūmim ca lapsyase mitrakośasamanvitaḥ
29.
Thus, O king, by being devoted to truthfulness and honesty, you will obtain (proper) authority (daṇḍa), a treasury, allies, and land; and you yourself will become well-equipped with allies and a treasury.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89 (current chapter)
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47