महाभारतः
mahābhārataḥ
-
book-7, chapter-36
संजय उवाच ।
तां प्रभग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा ।
दुर्योधनो भृशं क्रुद्धः स्वयं सौभद्रमभ्ययात् ॥१॥
तां प्रभग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा ।
दुर्योधनो भृशं क्रुद्धः स्वयं सौभद्रमभ्ययात् ॥१॥
1. saṁjaya uvāca ,
tāṁ prabhagnāṁ camūṁ dṛṣṭvā saubhadreṇāmitaujasā ,
duryodhano bhṛśaṁ kruddhaḥ svayaṁ saubhadramabhyayāt.
tāṁ prabhagnāṁ camūṁ dṛṣṭvā saubhadreṇāmitaujasā ,
duryodhano bhṛśaṁ kruddhaḥ svayaṁ saubhadramabhyayāt.
1.
saṃjayaḥ uvāca tām prabhagnām camūm dṛṣṭvā saubhadreṇa amitaujasā
duryodhanaḥ bhṛśam kruddhaḥ svayam saubhadram abhyayāt
duryodhanaḥ bhṛśam kruddhaḥ svayam saubhadram abhyayāt
1.
saṃjayaḥ uvāca amitaujasā saubhadreṇa prabhagnām tām camūm
dṛṣṭvā duryodhanaḥ bhṛśam kruddhaḥ svayam saubhadram abhyayāt
dṛṣṭvā duryodhanaḥ bhṛśam kruddhaḥ svayam saubhadram abhyayāt
1.
Saṃjaya said: Having seen that army routed by Abhimanyu (Saubhadra), who possessed immeasurable prowess, Duryodhana, greatly enraged, himself advanced towards Abhimanyu (Saubhadra).
ततो राजानमावृत्तं सौभद्रं प्रति संयुगे ।
दृष्ट्वा द्रोणोऽब्रवीद्योधान्पर्याप्नुत नराधिपम् ॥२॥
दृष्ट्वा द्रोणोऽब्रवीद्योधान्पर्याप्नुत नराधिपम् ॥२॥
2. tato rājānamāvṛttaṁ saubhadraṁ prati saṁyuge ,
dṛṣṭvā droṇo'bravīdyodhānparyāpnuta narādhipam.
dṛṣṭvā droṇo'bravīdyodhānparyāpnuta narādhipam.
2.
tataḥ rājānam āvṛttam saubhadram prati saṃyuge
dṛṣṭvā droṇaḥ abravīt yodhān paryāpnuta narādhipam
dṛṣṭvā droṇaḥ abravīt yodhān paryāpnuta narādhipam
2.
tataḥ droṇaḥ saṃyuge rājānam saubhadram āvṛttam
prati dṛṣṭvā yodhān abravīt narādhipam paryāpnuta
prati dṛṣṭvā yodhān abravīt narādhipam paryāpnuta
2.
Then, seeing the prince, Abhimanyu (saubhadra), turn back in battle, Drona said to the warriors, "Surround the king!"
पुराभिमन्युर्लक्ष्यं नः पश्यतां हन्ति वीर्यवान् ।
तमाद्रवत मा भैष्ट क्षिप्रं रक्षत कौरवम् ॥३॥
तमाद्रवत मा भैष्ट क्षिप्रं रक्षत कौरवम् ॥३॥
3. purābhimanyurlakṣyaṁ naḥ paśyatāṁ hanti vīryavān ,
tamādravata mā bhaiṣṭa kṣipraṁ rakṣata kauravam.
tamādravata mā bhaiṣṭa kṣipraṁ rakṣata kauravam.
3.
purā abhimanyuḥ lakṣyam naḥ paśyatām hanti vīryavān
tam ādravata mā bhaiṣṭa kṣipram rakṣata kauravam
tam ādravata mā bhaiṣṭa kṣipram rakṣata kauravam
3.
purā naḥ paśyatām vīryavān abhimanyuḥ lakṣyam hanti,
tam ādravata,
mā bhaiṣṭa,
kṣipram kauravam rakṣata
tam ādravata,
mā bhaiṣṭa,
kṣipram kauravam rakṣata
3.
Before the valorous Abhimanyu (abhimanyu) destroys our objective (lakṣya) while we are watching, rush towards him! Do not be afraid! Quickly protect the Kuru!
ततः कृतज्ञा बलिनः सुहृदो जितकाशिनः ।
त्रास्यमाना भयाद्वीरं परिवव्रुस्तवात्मजम् ॥४॥
त्रास्यमाना भयाद्वीरं परिवव्रुस्तवात्मजम् ॥४॥
4. tataḥ kṛtajñā balinaḥ suhṛdo jitakāśinaḥ ,
trāsyamānā bhayādvīraṁ parivavrustavātmajam.
trāsyamānā bhayādvīraṁ parivavrustavātmajam.
4.
tataḥ kṛtajñāḥ balinaḥ suhṛdaḥ jitakāśinaḥ
trāsyamānāḥ bhayāt vīram parivavruḥ tava ātmajam
trāsyamānāḥ bhayāt vīram parivavruḥ tava ātmajam
4.
tataḥ kṛtajñāḥ balinaḥ suhṛdaḥ jitakāśinaḥ
bhayāt trāsyamānāḥ tava ātmajam vīram parivavruḥ
bhayāt trāsyamānāḥ tava ātmajam vīram parivavruḥ
4.
Then, the grateful, powerful, triumphant friends, though being greatly frightened by fear, surrounded your son (ātmaja), the hero.
द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौबलः ।
बृहद्बलो मद्रराजो भूरिर्भूरिश्रवाः शलः ॥५॥
बृहद्बलो मद्रराजो भूरिर्भूरिश्रवाः शलः ॥५॥
5. droṇo drauṇiḥ kṛpaḥ karṇaḥ kṛtavarmā ca saubalaḥ ,
bṛhadbalo madrarājo bhūrirbhūriśravāḥ śalaḥ.
bṛhadbalo madrarājo bhūrirbhūriśravāḥ śalaḥ.
5.
droṇaḥ drauṇiḥ kṛpaḥ karṇaḥ kṛtavarmā ca saubalaḥ
bṛhadbalaḥ madrarājaḥ bhūriḥ bhūriśravāḥ śalaḥ
bṛhadbalaḥ madrarājaḥ bhūriḥ bhūriśravāḥ śalaḥ
5.
droṇaḥ,
drauṇiḥ,
kṛpaḥ,
karṇaḥ,
kṛtavarmā ca saubalaḥ,
bṛhadbalaḥ,
madrarājaḥ,
bhūriḥ,
bhūriśravāḥ,
śalaḥ
drauṇiḥ,
kṛpaḥ,
karṇaḥ,
kṛtavarmā ca saubalaḥ,
bṛhadbalaḥ,
madrarājaḥ,
bhūriḥ,
bhūriśravāḥ,
śalaḥ
5.
Drona, Dronacharya's son (drauni), Kripa, Karna, Kritavarma, and Subala's son (saubala); Brihadbala, the King of Madras (madrarāja), Bhuri, Bhurishravas, and Shala.
पौरवो वृषसेनश्च विसृजन्तः शिताञ्शरान् ।
सौभद्रं शरवर्षेण महता समवाकिरन् ॥६॥
सौभद्रं शरवर्षेण महता समवाकिरन् ॥६॥
6. pauravo vṛṣasenaśca visṛjantaḥ śitāñśarān ,
saubhadraṁ śaravarṣeṇa mahatā samavākiran.
saubhadraṁ śaravarṣeṇa mahatā samavākiran.
6.
pauravaḥ vṛṣasenaḥ ca visṛjantaḥ śitān śarān
saubhadram śaravarṣeṇa mahatā samavākiran
saubhadram śaravarṣeṇa mahatā samavākiran
6.
pauravaḥ ca vṛṣasenaḥ śitān śarān visṛjantaḥ
mahatā śaravarṣeṇa saubhadram samavākiran
mahatā śaravarṣeṇa saubhadram samavākiran
6.
Paurava and Vṛṣasena, releasing sharp arrows, completely covered the son of Subhadrā with a great volley of arrows.
संमोहयित्वा तमथ दुर्योधनममोचयन् ।
आस्याद्ग्रासमिवाक्षिप्तं ममृषे नार्जुनात्मजः ॥७॥
आस्याद्ग्रासमिवाक्षिप्तं ममृषे नार्जुनात्मजः ॥७॥
7. saṁmohayitvā tamatha duryodhanamamocayan ,
āsyādgrāsamivākṣiptaṁ mamṛṣe nārjunātmajaḥ.
āsyādgrāsamivākṣiptaṁ mamṛṣe nārjunātmajaḥ.
7.
saṃmohayitvā tam atha duryodhanam amocayan
āsyāt grāsam iva ākṣiptam mamṛṣe na arjunātmajaḥ
āsyāt grāsam iva ākṣiptam mamṛṣe na arjunātmajaḥ
7.
atha tam saṃmohayitvā duryodhanam amocayan
arjunātmajaḥ āsyāt iva ākṣiptam grāsam na mamṛṣe
arjunātmajaḥ āsyāt iva ākṣiptam grāsam na mamṛṣe
7.
Having bewildered him, they then freed Duryodhana. Arjuna's son (arjunātmaja) did not tolerate this, as if a morsel had been snatched from his mouth.
ताञ्शरौघेण महता साश्वसूतान्महारथान् ।
विमुखीकृत्य सौभद्रः सिंहनादमथानदत् ॥८॥
विमुखीकृत्य सौभद्रः सिंहनादमथानदत् ॥८॥
8. tāñśaraugheṇa mahatā sāśvasūtānmahārathān ,
vimukhīkṛtya saubhadraḥ siṁhanādamathānadat.
vimukhīkṛtya saubhadraḥ siṁhanādamathānadat.
8.
tān śaraugheṇa mahatā sāśvasūtān mahārathān
vimukhīkṛtya saubhadraḥ siṃhanādam atha anadat
vimukhīkṛtya saubhadraḥ siṃhanādam atha anadat
8.
saubhadraḥ mahatā śaraugheṇa sāśvasūtān mahārathān
tān vimukhīkṛtya atha siṃhanādam anadat
tān vimukhīkṛtya atha siṃhanādam anadat
8.
Having put to flight those great charioteers along with their horses and charioteers with a great deluge of arrows, the son of Subhadrā then let out a lion's roar.
तस्य नादं ततः श्रुत्वा सिंहस्येवामिषैषिणः ।
नामृष्यन्त सुसंरब्धाः पुनर्द्रोणमुखा रथाः ॥९॥
नामृष्यन्त सुसंरब्धाः पुनर्द्रोणमुखा रथाः ॥९॥
9. tasya nādaṁ tataḥ śrutvā siṁhasyevāmiṣaiṣiṇaḥ ,
nāmṛṣyanta susaṁrabdhāḥ punardroṇamukhā rathāḥ.
nāmṛṣyanta susaṁrabdhāḥ punardroṇamukhā rathāḥ.
9.
tasya nādam tataḥ śrutvā siṃhasya iva āmiṣaiṣiṇaḥ
na amṛṣyanta susaṃrabdhāḥ punar droṇamukhāḥ rathāḥ
na amṛṣyanta susaṃrabdhāḥ punar droṇamukhāḥ rathāḥ
9.
tataḥ tasya āmiṣaiṣiṇaḥ siṃhasya iva nādam śrutvā
susaṃrabdhāḥ droṇamukhāḥ rathāḥ punar na amṛṣyanta
susaṃrabdhāḥ droṇamukhāḥ rathāḥ punar na amṛṣyanta
9.
Then, having heard his roar, which was like that of a lion eager for prey, the charioteers led by Droṇa, now greatly enraged, could no longer tolerate it.
त एनं कोष्ठकीकृत्य रथवंशेन मारिष ।
व्यसृजन्निषुजालानि नानालिङ्गानि संघशः ॥१०॥
व्यसृजन्निषुजालानि नानालिङ्गानि संघशः ॥१०॥
10. ta enaṁ koṣṭhakīkṛtya rathavaṁśena māriṣa ,
vyasṛjanniṣujālāni nānāliṅgāni saṁghaśaḥ.
vyasṛjanniṣujālāni nānāliṅgāni saṁghaśaḥ.
10.
ta enam koṣṭhakīkṛtya rathavaṃśena māriṣa
vyasṛjan iṣujālāni nānāliṅgāni saṃghaśaḥ
vyasṛjan iṣujālāni nānāliṅgāni saṃghaśaḥ
10.
māriṣa,
te enam rathavaṃśena koṣṭhakīkṛtya nānāliṅgāni iṣujālāni saṃghaśaḥ vyasṛjan.
te enam rathavaṃśena koṣṭhakīkṛtya nānāliṅgāni iṣujālāni saṃghaśaḥ vyasṛjan.
10.
O respected one (māriṣa), having encircled him with their chariots, they discharged masses of various kinds of arrow-nets.
तान्यन्तरिक्षे चिच्छेद पौत्रस्तव शितैः शरैः ।
तांश्चैव प्रतिविव्याध तदद्भुतमिवाभवत् ॥११॥
तांश्चैव प्रतिविव्याध तदद्भुतमिवाभवत् ॥११॥
11. tānyantarikṣe ciccheda pautrastava śitaiḥ śaraiḥ ,
tāṁścaiva prativivyādha tadadbhutamivābhavat.
tāṁścaiva prativivyādha tadadbhutamivābhavat.
11.
tāni antarikṣe ciccheda pautraḥ tava śitaiḥ śaraiḥ
tān ca eva prativivyādha tat adbhutam iva abhavat
tān ca eva prativivyādha tat adbhutam iva abhavat
11.
tava pautraḥ tāni antarikṣe śitaiḥ śaraiḥ ciccheda; ca eva tān prativivyādha; tat iva adbhutam abhavat.
11.
Your grandson (pautra) cut apart those (arrow-nets) in the sky with sharp arrows, and he also struck back at those very (warriors). That truly was astonishing.
ततस्ते कोपितास्तेन शरैराशीविषोपमैः ।
परिवव्रुर्जिघांसन्तः सौभद्रमपलायिनम् ॥१२॥
परिवव्रुर्जिघांसन्तः सौभद्रमपलायिनम् ॥१२॥
12. tataste kopitāstena śarairāśīviṣopamaiḥ ,
parivavrurjighāṁsantaḥ saubhadramapalāyinam.
parivavrurjighāṁsantaḥ saubhadramapalāyinam.
12.
tataḥ te kopitāḥ tena śaraiḥ āśīviṣopamaiḥ
parivavruḥ jighāṃsantaḥ saubhadram apalāyinam
parivavruḥ jighāṃsantaḥ saubhadram apalāyinam
12.
tataḥ te tena āśīviṣopamaiḥ śaraiḥ kopitāḥ,
jighāṃsantaḥ apalāyinam saubhadram parivavruḥ.
jighāṃsantaḥ apalāyinam saubhadram parivavruḥ.
12.
Then, enraged by him (Abhimanyu) and by his arrows resembling venomous snakes, those (warriors) surrounded Subhadra's son (saubhadra), who did not retreat, intending to kill him.
समुद्रमिव पर्यस्तं त्वदीयं तद्बलार्णवम् ।
अभिमन्युर्दधारैको वेलेव मकरालयम् ॥१३॥
अभिमन्युर्दधारैको वेलेव मकरालयम् ॥१३॥
13. samudramiva paryastaṁ tvadīyaṁ tadbalārṇavam ,
abhimanyurdadhāraiko veleva makarālayam.
abhimanyurdadhāraiko veleva makarālayam.
13.
samudram iva paryastam tvadīyam tat balārṇavam
abhimanyuḥ dadhāra ekaḥ velā iva makarālayam
abhimanyuḥ dadhāra ekaḥ velā iva makarālayam
13.
abhimanyuḥ ekaḥ tvadīyam tat samudram iva paryastam balārṇavam dadhāra,
velā makarālayam iva.
velā makarālayam iva.
13.
Abhimanyu alone held back that vast ocean of your forces (balārṇava), which was spread out like the ocean, just as a shore (velā) holds back the ocean (makarālaya), the abode of sea-monsters.
शूराणां युध्यमानानां निघ्नतामितरेतरम् ।
अभिमन्योः परेषां च नासीत्कश्चित्पराङ्मुखः ॥१४॥
अभिमन्योः परेषां च नासीत्कश्चित्पराङ्मुखः ॥१४॥
14. śūrāṇāṁ yudhyamānānāṁ nighnatāmitaretaram ,
abhimanyoḥ pareṣāṁ ca nāsītkaścitparāṅmukhaḥ.
abhimanyoḥ pareṣāṁ ca nāsītkaścitparāṅmukhaḥ.
14.
śūrāṇām yudhyamānānām nighnatām itaretaram
abhimanyoḥ pareṣām ca na āsīt kaścit parāṅmukhaḥ
abhimanyoḥ pareṣām ca na āsīt kaścit parāṅmukhaḥ
14.
śūrāṇām yudhyamānānām itaretaram nighnatām
abhimanyoḥ pareṣām ca kaścit parāṅmukhaḥ na āsīt
abhimanyoḥ pareṣām ca kaścit parāṅmukhaḥ na āsīt
14.
Among the heroes who were fighting and striking each other, no one, neither from Abhimanyu's side nor from the opponents, turned his back (fled).
तस्मिंस्तु घोरे संग्रामे वर्तमाने भयंकरे ।
दुःसहो नवभिर्बाणैरभिमन्युमविध्यत ॥१५॥
दुःसहो नवभिर्बाणैरभिमन्युमविध्यत ॥१५॥
15. tasmiṁstu ghore saṁgrāme vartamāne bhayaṁkare ,
duḥsaho navabhirbāṇairabhimanyumavidhyata.
duḥsaho navabhirbāṇairabhimanyumavidhyata.
15.
tasmin tu ghore saṃgrāme vartamāne bhayaṃkare
duḥsahaḥ navabhiḥ bāṇaiḥ abhimanyum avidhyata
duḥsahaḥ navabhiḥ bāṇaiḥ abhimanyum avidhyata
15.
tasmin ghore bhayaṃkare vartamāne saṃgrāme tu
duḥsahaḥ navabhiḥ bāṇaiḥ abhimanyum avidhyata
duḥsahaḥ navabhiḥ bāṇaiḥ abhimanyum avidhyata
15.
And in that terrible, fearful battle that was raging, Duḥsaha pierced Abhimanyu with nine arrows.
दुःशासनो द्वादशभिः कृपः शारद्वतस्त्रिभिः ।
द्रोणस्तु सप्तदशभिः शरैराशीविषोपमैः ॥१६॥
द्रोणस्तु सप्तदशभिः शरैराशीविषोपमैः ॥१६॥
16. duḥśāsano dvādaśabhiḥ kṛpaḥ śāradvatastribhiḥ ,
droṇastu saptadaśabhiḥ śarairāśīviṣopamaiḥ.
droṇastu saptadaśabhiḥ śarairāśīviṣopamaiḥ.
16.
duḥśāsanaḥ dvādaśabhiḥ kṛpaḥ śāradvataḥ tribhiḥ
droṇaḥ tu saptadaśabhiḥ śaraiḥ āśīviṣopamaiḥ
droṇaḥ tu saptadaśabhiḥ śaraiḥ āśīviṣopamaiḥ
16.
duḥśāsanaḥ dvādaśabhiḥ,
śāradvataḥ kṛpaḥ tribhiḥ,
tu droṇaḥ saptadaśabhiḥ āśīviṣopamaiḥ śaraiḥ
śāradvataḥ kṛpaḥ tribhiḥ,
tu droṇaḥ saptadaśabhiḥ āśīviṣopamaiḥ śaraiḥ
16.
Duḥśāsana [pierced him] with twelve [arrows], Kṛpa, son of Śāradvat, with three; and Droṇa with seventeen arrows resembling venomous snakes.
विविंशतिस्तु विंशत्या कृतवर्मा च सप्तभिः ।
बृहद्बलस्तथाष्टाभिरश्वत्थामा च सप्तभिः ॥१७॥
बृहद्बलस्तथाष्टाभिरश्वत्थामा च सप्तभिः ॥१७॥
17. viviṁśatistu viṁśatyā kṛtavarmā ca saptabhiḥ ,
bṛhadbalastathāṣṭābhiraśvatthāmā ca saptabhiḥ.
bṛhadbalastathāṣṭābhiraśvatthāmā ca saptabhiḥ.
17.
viviṃśatiḥ tu viṃśatyā kṛtavarmā ca saptabhiḥ
bṛhadbalaḥ tathā aṣṭābhiḥ aśvatthāmā ca saptabhiḥ
bṛhadbalaḥ tathā aṣṭābhiḥ aśvatthāmā ca saptabhiḥ
17.
viviṃśatiḥ tu viṃśatyā,
kṛtavarmā ca saptabhiḥ,
tathā bṛhadbalaḥ aṣṭābhiḥ,
ca aśvatthāmā saptabhiḥ
kṛtavarmā ca saptabhiḥ,
tathā bṛhadbalaḥ aṣṭābhiḥ,
ca aśvatthāmā saptabhiḥ
17.
Viviṃśati, however, [pierced him] with twenty [arrows], Kṛtavarmā with seven, Bṛhadbala with eight, and Aśvatthāmā also with seven.
भूरिश्रवास्त्रिभिर्बाणैर्मद्रेशः षड्भिराशुगैः ।
द्वाभ्यां शराभ्यां शकुनिस्त्रिभिर्दुर्योधनो नृपः ॥१८॥
द्वाभ्यां शराभ्यां शकुनिस्त्रिभिर्दुर्योधनो नृपः ॥१८॥
18. bhūriśravāstribhirbāṇairmadreśaḥ ṣaḍbhirāśugaiḥ ,
dvābhyāṁ śarābhyāṁ śakunistribhirduryodhano nṛpaḥ.
dvābhyāṁ śarābhyāṁ śakunistribhirduryodhano nṛpaḥ.
18.
bhūriśravāḥ tribhiḥ bāṇaiḥ madreśaḥ ṣaḍbhiḥ āśugaiḥ
dvābhyām śarābhyām śakuniḥ tribhiḥ duryodhanaḥ nṛpaḥ
dvābhyām śarābhyām śakuniḥ tribhiḥ duryodhanaḥ nṛpaḥ
18.
bhūriśravāḥ tribhiḥ bāṇaiḥ madreśaḥ ṣaḍbhiḥ āśugaiḥ
śakuniḥ dvābhyām śarābhyām nṛpaḥ duryodhanaḥ tribhiḥ
śakuniḥ dvābhyām śarābhyām nṛpaḥ duryodhanaḥ tribhiḥ
18.
Bhurishravas [struck] with three arrows, the king of Madras (Madreśa) with six swift arrows, Shakuni with two arrows, and King Duryodhana with three.
स तु तान्प्रतिविव्याध त्रिभिस्त्रिभिरजिह्मगैः ।
नृत्यन्निव महाराज चापहस्तः प्रतापवान् ॥१९॥
नृत्यन्निव महाराज चापहस्तः प्रतापवान् ॥१९॥
19. sa tu tānprativivyādha tribhistribhirajihmagaiḥ ,
nṛtyanniva mahārāja cāpahastaḥ pratāpavān.
nṛtyanniva mahārāja cāpahastaḥ pratāpavān.
19.
saḥ tu tān prativivyādha tribhiḥ tribhiḥ ajihmagaiḥ
nṛtyan iva mahārāja cāpahastaḥ pratāpavān
nṛtyan iva mahārāja cāpahastaḥ pratāpavān
19.
mahārāja saḥ tu pratāpavān cāpahastaḥ nṛtyan
iva tān tribhiḥ tribhiḥ ajihmagaiḥ prativivyādha
iva tān tribhiḥ tribhiḥ ajihmagaiḥ prativivyādha
19.
O great king, indeed, that mighty warrior, bow in hand, struck them back with three straight-going arrows each, as if dancing.
ततोऽभिमन्युः संक्रुद्धस्ताप्यमानस्तवात्मजैः ।
विदर्शयन्वै सुमहच्छिक्षौरसकृतं बलम् ॥२०॥
विदर्शयन्वै सुमहच्छिक्षौरसकृतं बलम् ॥२०॥
20. tato'bhimanyuḥ saṁkruddhastāpyamānastavātmajaiḥ ,
vidarśayanvai sumahacchikṣaurasakṛtaṁ balam.
vidarśayanvai sumahacchikṣaurasakṛtaṁ balam.
20.
tataḥ abhimanyuḥ saṃkruddhaḥ tāpyamānaḥ tava ātmajaiḥ
vidarśayan vai sumahat śikṣāurasakṛtam balam
vidarśayan vai sumahat śikṣāurasakṛtam balam
20.
tataḥ tava ātmajaiḥ tāpyamānaḥ saṃkruddhaḥ abhimanyuḥ
vai sumahat śikṣāurasakṛtam balam vidarśayan
vai sumahat śikṣāurasakṛtam balam vidarśayan
20.
Then Abhimanyu, greatly enraged and being tormented by your sons, indeed displayed his very great strength, which was acquired through training and inherent courage.
गरुडानिलरंहोभिर्यन्तुर्वाक्यकरैर्हयैः ।
दान्तैरश्मकदायादं त्वरमाणोऽभ्यहारयत् ।
विव्याध चैनं दशभिर्बाणैस्तिष्ठेति चाब्रवीत् ॥२१॥
दान्तैरश्मकदायादं त्वरमाणोऽभ्यहारयत् ।
विव्याध चैनं दशभिर्बाणैस्तिष्ठेति चाब्रवीत् ॥२१॥
21. garuḍānilaraṁhobhiryanturvākyakarairhayaiḥ ,
dāntairaśmakadāyādaṁ tvaramāṇo'bhyahārayat ,
vivyādha cainaṁ daśabhirbāṇaistiṣṭheti cābravīt.
dāntairaśmakadāyādaṁ tvaramāṇo'bhyahārayat ,
vivyādha cainaṁ daśabhirbāṇaistiṣṭheti cābravīt.
21.
garuḍānilaramhobhiḥ yantuḥ vākyakaraiḥ
hayaiḥ dāntaiḥ aśmakadāyādam
tvaramāṇaḥ abhyahārayat vivyādha ca enam
daśabhiḥ bāṇaiḥ tiṣṭha iti ca abravīt
hayaiḥ dāntaiḥ aśmakadāyādam
tvaramāṇaḥ abhyahārayat vivyādha ca enam
daśabhiḥ bāṇaiḥ tiṣṭha iti ca abravīt
21.
tvaramāṇaḥ dāntaiḥ garuḍānilaramhobhiḥ
yantuḥ vākyakaraiḥ hayaiḥ aśmakadāyādam
abhyahārayat ca enam daśabhiḥ
bāṇaiḥ vivyādha ca tiṣṭha iti abravīt
yantuḥ vākyakaraiḥ hayaiḥ aśmakadāyādam
abhyahārayat ca enam daśabhiḥ
bāṇaiḥ vivyādha ca tiṣṭha iti abravīt
21.
Abhimanyu, hastening with his disciplined horses—which possessed the speed of a garuḍa and the wind, and were obedient to the charioteer's commands—attacked the heir of Ashmaka. And he pierced him with ten arrows and declared, "Stop!"
तस्याभिमन्युर्दशभिर्बाणैः सूतं हयान्ध्वजम् ।
बाहू धनुः शिरश्चोर्व्यां स्मयमानोऽभ्यपातयत् ॥२२॥
बाहू धनुः शिरश्चोर्व्यां स्मयमानोऽभ्यपातयत् ॥२२॥
22. tasyābhimanyurdaśabhirbāṇaiḥ sūtaṁ hayāndhvajam ,
bāhū dhanuḥ śiraścorvyāṁ smayamāno'bhyapātayat.
bāhū dhanuḥ śiraścorvyāṁ smayamāno'bhyapātayat.
22.
tasya abhimanyuḥ daśabhiḥ bāṇaiḥ sūtam hayān dhvajam
bāhū dhanuḥ śiraḥ ca urvyām smayamānaḥ abhyapātayat
bāhū dhanuḥ śiraḥ ca urvyām smayamānaḥ abhyapātayat
22.
abhimanyuḥ smayamānaḥ daśabhiḥ bāṇaiḥ tasya sūtam
hayān dhvajam bāhū dhanuḥ śiraḥ ca urvyām abhyapātayat
hayān dhvajam bāhū dhanuḥ śiraḥ ca urvyām abhyapātayat
22.
Abhimanyu, smiling, struck down to the ground his charioteer, horses, banner, both arms, bow, and head with ten arrows.
ततस्तस्मिन्हते वीरे सौभद्रेणाश्मकेश्वरे ।
संचचाल बलं सर्वं पलायनपरायणम् ॥२३॥
संचचाल बलं सर्वं पलायनपरायणम् ॥२३॥
23. tatastasminhate vīre saubhadreṇāśmakeśvare ,
saṁcacāla balaṁ sarvaṁ palāyanaparāyaṇam.
saṁcacāla balaṁ sarvaṁ palāyanaparāyaṇam.
23.
tataḥ tasmin hate vīre saubhadreṇa āśmakeśvare
saṃcacāla balam sarvam palāyanaparāyaṇam
saṃcacāla balam sarvam palāyanaparāyaṇam
23.
tataḥ saubhadreṇa tasmin hate vīre āśmakeśvare
sarvam balam palāyanaparāyaṇam saṃcacāla
sarvam balam palāyanaparāyaṇam saṃcacāla
23.
Then, when that brave king of the Aśmakas (Āśmakeśvara) was slain by Abhimanyu (Saubhadra), the entire army, intent on flight, began to move (i.e., retreat).
ततः कर्णः कृपो द्रोणो द्रौणिर्गान्धारराट्शलः ।
शल्यो भूरिश्रवाः क्राथः सोमदत्तो विविंशतिः ॥२४॥
शल्यो भूरिश्रवाः क्राथः सोमदत्तो विविंशतिः ॥२४॥
24. tataḥ karṇaḥ kṛpo droṇo drauṇirgāndhārarāṭśalaḥ ,
śalyo bhūriśravāḥ krāthaḥ somadatto viviṁśatiḥ.
śalyo bhūriśravāḥ krāthaḥ somadatto viviṁśatiḥ.
24.
tataḥ karṇaḥ kṛpaḥ droṇaḥ drauṇiḥ gāndhāra-rāṭ śalaḥ
śalyaḥ bhūriśravāḥ krāthaḥ somadattaḥ viviṃśatiḥ
śalyaḥ bhūriśravāḥ krāthaḥ somadattaḥ viviṃśatiḥ
24.
tataḥ karṇaḥ kṛpaḥ droṇaḥ drauṇiḥ gāndhāra-rāṭ śalaḥ
śalyaḥ bhūriśravāḥ krāthaḥ somadattaḥ viviṃśatiḥ
śalyaḥ bhūriśravāḥ krāthaḥ somadattaḥ viviṃśatiḥ
24.
Then, Karṇa, Kṛpa, Droṇa, Drauṇi, the King of Gandhāra (Śala), Śalya, Bhūriśravas, Krātha, Somadatta, and Viviṃśati (were present).
वृषसेनः सुषेणश्च कुण्डभेदी प्रतर्दनः ।
वृन्दारको ललित्थश्च प्रबाहुर्दीर्घलोचनः ।
दुर्योधनश्च संक्रुद्धः शरवर्षैरवाकिरन् ॥२५॥
वृन्दारको ललित्थश्च प्रबाहुर्दीर्घलोचनः ।
दुर्योधनश्च संक्रुद्धः शरवर्षैरवाकिरन् ॥२५॥
25. vṛṣasenaḥ suṣeṇaśca kuṇḍabhedī pratardanaḥ ,
vṛndārako lalitthaśca prabāhurdīrghalocanaḥ ,
duryodhanaśca saṁkruddhaḥ śaravarṣairavākiran.
vṛndārako lalitthaśca prabāhurdīrghalocanaḥ ,
duryodhanaśca saṁkruddhaḥ śaravarṣairavākiran.
25.
vṛṣasenaḥ suṣeṇaḥ ca kuṇḍabhedī
pratardanaḥ vṛndārakaḥ lalitthaḥ ca
prabāhuḥ dīrghalocanaḥ duryodhanaḥ
ca saṃkruddhaḥ śaravarṣaiḥ avākiran
pratardanaḥ vṛndārakaḥ lalitthaḥ ca
prabāhuḥ dīrghalocanaḥ duryodhanaḥ
ca saṃkruddhaḥ śaravarṣaiḥ avākiran
25.
vṛṣasenaḥ suṣeṇaḥ ca kuṇḍabhedī
pratardanaḥ vṛndārakaḥ lalitthaḥ ca
prabāhuḥ dīrghalocanaḥ duryodhanaḥ
ca saṃkruddhaḥ śaravarṣaiḥ avākiran
pratardanaḥ vṛndārakaḥ lalitthaḥ ca
prabāhuḥ dīrghalocanaḥ duryodhanaḥ
ca saṃkruddhaḥ śaravarṣaiḥ avākiran
25.
Vṛṣasena, Suṣeṇa, Kuṇḍabhedī, Pratardana, Vṛndāraka, Lalittha, Prabāhu, Dīrghalocana, and Duryodhana, himself greatly enraged, showered (him) with torrents of arrows.
सोऽतिक्रुद्धो महेष्वासैरभिमन्युरजिह्मगैः ।
शरमादत्त कर्णाय परकायावभेदनम् ॥२६॥
शरमादत्त कर्णाय परकायावभेदनम् ॥२६॥
26. so'tikruddho maheṣvāsairabhimanyurajihmagaiḥ ,
śaramādatta karṇāya parakāyāvabhedanam.
śaramādatta karṇāya parakāyāvabhedanam.
26.
saḥ atikruddhaḥ maheṣvāsaiḥ abhimanyuḥ ajihmagaiḥ
śaram ādattat karṇāya parakāyāvabhedanam
śaram ādattat karṇāya parakāyāvabhedanam
26.
saḥ atikruddhaḥ abhimanyuḥ maheṣvāsaiḥ ajihmagaiḥ
karṇāya parakāyāvabhedanam śaram ādattat
karṇāya parakāyāvabhedanam śaram ādattat
26.
That Abhimanyu, exceedingly enraged, with his powerful arrows and unerring (straight-flying) ones, took an arrow for Karṇa, one capable of piercing other bodies.
तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः ।
प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः ॥२७॥
प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः ॥२७॥
27. tasya bhittvā tanutrāṇaṁ dehaṁ nirbhidya cāśugaḥ ,
prāviśaddharaṇīṁ rājanvalmīkamiva pannagaḥ.
prāviśaddharaṇīṁ rājanvalmīkamiva pannagaḥ.
27.
tasya bhittvā tanutrāṇam deham nirbhidya ca āśugaḥ
prāviśat dharaṇīm rājan valmīkam iva pannagaḥ
prāviśat dharaṇīm rājan valmīkam iva pannagaḥ
27.
rājan tasya tanutrāṇam bhittvā deham ca nirbhidya
āśugaḥ pannagaḥ valmīkam iva dharaṇīm prāviśat
āśugaḥ pannagaḥ valmīkam iva dharaṇīm prāviśat
27.
O King (rājan), that swift-moving arrow, piercing his armor and completely penetrating his body, entered the earth just like a snake (pannagaḥ) enters an anthill.
स तेनातिप्रहारेण व्यथितो विह्वलन्निव ।
संचचाल रणे कर्णः क्षितिकम्पे यथाचलः ॥२८॥
संचचाल रणे कर्णः क्षितिकम्पे यथाचलः ॥२८॥
28. sa tenātiprahāreṇa vyathito vihvalanniva ,
saṁcacāla raṇe karṇaḥ kṣitikampe yathācalaḥ.
saṁcacāla raṇe karṇaḥ kṣitikampe yathācalaḥ.
28.
saḥ tena atiprahāreṇa vyathitaḥ vihvalan iva
saṃcacāla raṇe karṇaḥ kṣitikampe yathā acalaḥ
saṃcacāla raṇe karṇaḥ kṣitikampe yathā acalaḥ
28.
saḥ karṇaḥ tena atiprahāreṇa vyathitaḥ vihvalan
iva raṇe kṣitikampe acalaḥ yathā saṃcacāla
iva raṇe kṣitikampe acalaḥ yathā saṃcacāla
28.
He, Karṇa, tormented by that tremendous blow, as if reeling, wavered on the battlefield, just as a mountain trembles during an earthquake.
अथान्यैर्निशितैर्बाणैः सुषेणं दीर्घलोचनम् ।
कुण्डभेदिं च संक्रुद्धस्त्रिभिस्त्रीनवधीद्बली ॥२९॥
कुण्डभेदिं च संक्रुद्धस्त्रिभिस्त्रीनवधीद्बली ॥२९॥
29. athānyairniśitairbāṇaiḥ suṣeṇaṁ dīrghalocanam ,
kuṇḍabhediṁ ca saṁkruddhastribhistrīnavadhīdbalī.
kuṇḍabhediṁ ca saṁkruddhastribhistrīnavadhīdbalī.
29.
atha anyaiḥ niśitaiḥ bāṇaiḥ suṣeṇam dīrghalocanam
kuṇḍabhedim ca saṃkruddhaḥ tribhiḥ trīn avadhīt balī
kuṇḍabhedim ca saṃkruddhaḥ tribhiḥ trīn avadhīt balī
29.
atha balī saṃkruddhaḥ anyaiḥ niśitaiḥ tribhiḥ bāṇaiḥ
suṣeṇam dīrghalocanam ca kuṇḍabhedim trīn avadhīt
suṣeṇam dīrghalocanam ca kuṇḍabhedim trīn avadhīt
29.
Then, that mighty one, exceedingly enraged, killed Suṣeṇa, Dīrghalocana, and Kuṇḍabhedin — those three — with three other sharp arrows.
कर्णस्तं पञ्चविंशत्या नाराचानां समर्पयत् ।
अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः ॥३०॥
अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः ॥३०॥
30. karṇastaṁ pañcaviṁśatyā nārācānāṁ samarpayat ,
aśvatthāmā ca viṁśatyā kṛtavarmā ca saptabhiḥ.
aśvatthāmā ca viṁśatyā kṛtavarmā ca saptabhiḥ.
30.
karṇaḥ tam pañcaviṃśatyā nārācānām samarpayat
aśvatthāmā ca viṃśatyā kṛtavarmā ca saptabhiḥ
aśvatthāmā ca viṃśatyā kṛtavarmā ca saptabhiḥ
30.
karṇaḥ pañcaviṃśatyā nārācānām tam samarpayat
ca aśvatthāmā viṃśatyā ca kṛtavarmā saptabhiḥ
ca aśvatthāmā viṃśatyā ca kṛtavarmā saptabhiḥ
30.
Karṇa assailed him with twenty-five arrows (nārācas). Aśvatthāmā also (attacked) with twenty, and Kṛtavarmā with seven.
स शरार्दितसर्वाङ्गः क्रुद्धः शक्रात्मजात्मजः ।
विचरन्दृश्यते सैन्ये पाशहस्त इवान्तकः ॥३१॥
विचरन्दृश्यते सैन्ये पाशहस्त इवान्तकः ॥३१॥
31. sa śarārditasarvāṅgaḥ kruddhaḥ śakrātmajātmajaḥ ,
vicarandṛśyate sainye pāśahasta ivāntakaḥ.
vicarandṛśyate sainye pāśahasta ivāntakaḥ.
31.
saḥ śarārditasarvāṅgaḥ kruddhaḥ śakrātmajātmajaḥ
vicaran dṛśyate sainye pāśahastaḥ iva antakaḥ
vicaran dṛśyate sainye pāśahastaḥ iva antakaḥ
31.
saḥ śarārditasarvāṅgaḥ kruddhaḥ śakrātmajātmajaḥ
vicaran sainye pāśahastaḥ antakaḥ iva dṛśyate
vicaran sainye pāśahastaḥ antakaḥ iva dṛśyate
31.
With all his limbs wounded by arrows, that enraged grandson of Indra (Arjuna's son) appeared in the army like the god of death (Antaka) with a noose in his hand, roaming about.
शल्यं च बाणवर्षेण समीपस्थमवाकिरत् ।
उदक्रोशन्महाबाहुस्तव सैन्यानि भीषयन् ॥३२॥
उदक्रोशन्महाबाहुस्तव सैन्यानि भीषयन् ॥३२॥
32. śalyaṁ ca bāṇavarṣeṇa samīpasthamavākirat ,
udakrośanmahābāhustava sainyāni bhīṣayan.
udakrośanmahābāhustava sainyāni bhīṣayan.
32.
śalyam ca bāṇavarṣeṇa samīpastham avākirat
udakrośan mahābāhuḥ tava sainyāni bhīṣayan
udakrośan mahābāhuḥ tava sainyāni bhīṣayan
32.
ca mahābāhuḥ tava sainyāni bhīṣayan udakrośan
samīpastham śalyam bāṇavarṣeṇa avākirat
samīpastham śalyam bāṇavarṣeṇa avākirat
32.
And the mighty-armed (Abhimanyu), shouting and terrifying your armies, showered Śalya, who stood nearby, with a rain of arrows.
ततः स विद्धोऽस्त्रविदा मर्मभिद्भिरजिह्मगैः ।
शल्यो राजन्रथोपस्थे निषसाद मुमोह च ॥३३॥
शल्यो राजन्रथोपस्थे निषसाद मुमोह च ॥३३॥
33. tataḥ sa viddho'stravidā marmabhidbhirajihmagaiḥ ,
śalyo rājanrathopasthe niṣasāda mumoha ca.
śalyo rājanrathopasthe niṣasāda mumoha ca.
33.
tataḥ saḥ viddhaḥ astravidā marmabhidbhiḥ ajihmagaiḥ
śalyaḥ rājan rathopasthe niṣasāda mumoha ca
śalyaḥ rājan rathopasthe niṣasāda mumoha ca
33.
tataḥ rājan saḥ śalyaḥ astravidā marmabhidbhiḥ
ajihmagaiḥ viddhaḥ rathopasthe niṣasāda ca mumoha
ajihmagaiḥ viddhaḥ rathopasthe niṣasāda ca mumoha
33.
Then, O king, that Śalya, struck by the weapon-expert (Abhimanyu) with straight-flying arrows that pierced vital spots, sank down onto the platform of his chariot and fainted.
तं हि विद्धं तथा दृष्ट्वा सौभद्रेण यशस्विना ।
संप्राद्रवच्चमूः सर्वा भारद्वाजस्य पश्यतः ॥३४॥
संप्राद्रवच्चमूः सर्वा भारद्वाजस्य पश्यतः ॥३४॥
34. taṁ hi viddhaṁ tathā dṛṣṭvā saubhadreṇa yaśasvinā ,
saṁprādravaccamūḥ sarvā bhāradvājasya paśyataḥ.
saṁprādravaccamūḥ sarvā bhāradvājasya paśyataḥ.
34.
tam hi viddham tathā dṛṣṭvā saubhadreṇa yaśasvinā
samprādravat camūḥ sarvā bhāradvājasya paśyataḥ
samprādravat camūḥ sarvā bhāradvājasya paśyataḥ
34.
hi saubhadreṇa yaśasvinā tam tathā viddham dṛṣṭvā,
bhāradvājasya paśyataḥ,
sarvā camūḥ samprādravat
bhāradvājasya paśyataḥ,
sarvā camūḥ samprādravat
34.
Indeed, having seen him thus wounded by the glorious son of Subhadrā (Abhimanyu), the entire army fled while Bhāradvāja (Droṇa) was watching.
प्रेक्षन्तस्तं महाबाहुं रुक्मपुङ्खैः समावृतम् ।
त्वदीयाश्च पलायन्ते मृगाः सिंहार्दिता इव ॥३५॥
त्वदीयाश्च पलायन्ते मृगाः सिंहार्दिता इव ॥३५॥
35. prekṣantastaṁ mahābāhuṁ rukmapuṅkhaiḥ samāvṛtam ,
tvadīyāśca palāyante mṛgāḥ siṁhārditā iva.
tvadīyāśca palāyante mṛgāḥ siṁhārditā iva.
35.
prekṣantaḥ tam mahābāhum rukmapuṅkhaiḥ samāvṛtam
tvadīyāḥ ca palāyante mṛgāḥ siṃhārditāḥ iva
tvadīyāḥ ca palāyante mṛgāḥ siṃhārditāḥ iva
35.
tam mahābāhum rukmapuṅkhaiḥ samāvṛtam prekṣantaḥ,
ca tvadīyāḥ mṛgāḥ siṃhārditāḥ iva palāyante
ca tvadīyāḥ mṛgāḥ siṃhārditāḥ iva palāyante
35.
Seeing that mighty-armed one (Abhimanyu) covered with gold-feathered arrows, your men flee like deer afflicted by lions.
स तु रणयशसाभिपूज्यमानः पितृसुरचारणसिद्धयक्षसंघैः ।
अवनितलगतैश्च भूतसंघैरतिविबभौ हुतभुग्यथाज्यसिक्तः ॥३६॥
अवनितलगतैश्च भूतसंघैरतिविबभौ हुतभुग्यथाज्यसिक्तः ॥३६॥
36. sa tu raṇayaśasābhipūjyamānaḥ; pitṛsuracāraṇasiddhayakṣasaṁghaiḥ ,
avanitalagataiśca bhūtasaṁghai;rativibabhau hutabhugyathājyasiktaḥ.
avanitalagataiśca bhūtasaṁghai;rativibabhau hutabhugyathājyasiktaḥ.
36.
saḥ tu raṇayaśasā abhipūjyamānaḥ
pitṛsuracāraṇasiddhayakṣasaṅghaiḥ
avanitalagataiḥ ca bhūtasaṅghaiḥ
ativibabhau hutabhuk yathā ājyasiktaḥ
pitṛsuracāraṇasiddhayakṣasaṅghaiḥ
avanitalagataiḥ ca bhūtasaṅghaiḥ
ativibabhau hutabhuk yathā ājyasiktaḥ
36.
tu saḥ raṇayaśasā abhipūjyamānaḥ,
pitṛsuracāraṇasiddhayakṣasaṅghaiḥ ca avanitalagataiḥ bhūtasaṅghaiḥ,
yathā ājyasiktaḥ hutabhuk ativibabhau
pitṛsuracāraṇasiddhayakṣasaṅghaiḥ ca avanitalagataiḥ bhūtasaṅghaiḥ,
yathā ājyasiktaḥ hutabhuk ativibabhau
36.
But he, being honored by his glory in battle by the hosts of ancestors, gods, celestial bards, perfected beings (siddhas), and yakṣas, and also by the hosts of beings on the surface of the earth, shone exceedingly, just like a fire sprinkled with ghee.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36 (current chapter)
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47