Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-36

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
तां प्रभग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा ।
दुर्योधनो भृशं क्रुद्धः स्वयं सौभद्रमभ्ययात् ॥१॥
1. saṁjaya uvāca ,
tāṁ prabhagnāṁ camūṁ dṛṣṭvā saubhadreṇāmitaujasā ,
duryodhano bhṛśaṁ kruddhaḥ svayaṁ saubhadramabhyayāt.
1. saṃjayaḥ uvāca tām prabhagnām camūm dṛṣṭvā saubhadreṇa amitaujasā
duryodhanaḥ bhṛśam kruddhaḥ svayam saubhadram abhyayāt
1. saṃjayaḥ uvāca amitaujasā saubhadreṇa prabhagnām tām camūm
dṛṣṭvā duryodhanaḥ bhṛśam kruddhaḥ svayam saubhadram abhyayāt
1. Saṃjaya said: Having seen that army routed by Abhimanyu (Saubhadra), who possessed immeasurable prowess, Duryodhana, greatly enraged, himself advanced towards Abhimanyu (Saubhadra).
ततो राजानमावृत्तं सौभद्रं प्रति संयुगे ।
दृष्ट्वा द्रोणोऽब्रवीद्योधान्पर्याप्नुत नराधिपम् ॥२॥
2. tato rājānamāvṛttaṁ saubhadraṁ prati saṁyuge ,
dṛṣṭvā droṇo'bravīdyodhānparyāpnuta narādhipam.
2. tataḥ rājānam āvṛttam saubhadram prati saṃyuge
dṛṣṭvā droṇaḥ abravīt yodhān paryāpnuta narādhipam
2. tataḥ droṇaḥ saṃyuge rājānam saubhadram āvṛttam
prati dṛṣṭvā yodhān abravīt narādhipam paryāpnuta
2. Then, seeing the prince, Abhimanyu (saubhadra), turn back in battle, Drona said to the warriors, "Surround the king!"
पुराभिमन्युर्लक्ष्यं नः पश्यतां हन्ति वीर्यवान् ।
तमाद्रवत मा भैष्ट क्षिप्रं रक्षत कौरवम् ॥३॥
3. purābhimanyurlakṣyaṁ naḥ paśyatāṁ hanti vīryavān ,
tamādravata mā bhaiṣṭa kṣipraṁ rakṣata kauravam.
3. purā abhimanyuḥ lakṣyam naḥ paśyatām hanti vīryavān
tam ādravata mā bhaiṣṭa kṣipram rakṣata kauravam
3. purā naḥ paśyatām vīryavān abhimanyuḥ lakṣyam hanti,
tam ādravata,
mā bhaiṣṭa,
kṣipram kauravam rakṣata
3. Before the valorous Abhimanyu (abhimanyu) destroys our objective (lakṣya) while we are watching, rush towards him! Do not be afraid! Quickly protect the Kuru!
ततः कृतज्ञा बलिनः सुहृदो जितकाशिनः ।
त्रास्यमाना भयाद्वीरं परिवव्रुस्तवात्मजम् ॥४॥
4. tataḥ kṛtajñā balinaḥ suhṛdo jitakāśinaḥ ,
trāsyamānā bhayādvīraṁ parivavrustavātmajam.
4. tataḥ kṛtajñāḥ balinaḥ suhṛdaḥ jitakāśinaḥ
trāsyamānāḥ bhayāt vīram parivavruḥ tava ātmajam
4. tataḥ kṛtajñāḥ balinaḥ suhṛdaḥ jitakāśinaḥ
bhayāt trāsyamānāḥ tava ātmajam vīram parivavruḥ
4. Then, the grateful, powerful, triumphant friends, though being greatly frightened by fear, surrounded your son (ātmaja), the hero.
द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौबलः ।
बृहद्बलो मद्रराजो भूरिर्भूरिश्रवाः शलः ॥५॥
5. droṇo drauṇiḥ kṛpaḥ karṇaḥ kṛtavarmā ca saubalaḥ ,
bṛhadbalo madrarājo bhūrirbhūriśravāḥ śalaḥ.
5. droṇaḥ drauṇiḥ kṛpaḥ karṇaḥ kṛtavarmā ca saubalaḥ
bṛhadbalaḥ madrarājaḥ bhūriḥ bhūriśravāḥ śalaḥ
5. droṇaḥ,
drauṇiḥ,
kṛpaḥ,
karṇaḥ,
kṛtavarmā ca saubalaḥ,
bṛhadbalaḥ,
madrarājaḥ,
bhūriḥ,
bhūriśravāḥ,
śalaḥ
5. Drona, Dronacharya's son (drauni), Kripa, Karna, Kritavarma, and Subala's son (saubala); Brihadbala, the King of Madras (madrarāja), Bhuri, Bhurishravas, and Shala.
पौरवो वृषसेनश्च विसृजन्तः शिताञ्शरान् ।
सौभद्रं शरवर्षेण महता समवाकिरन् ॥६॥
6. pauravo vṛṣasenaśca visṛjantaḥ śitāñśarān ,
saubhadraṁ śaravarṣeṇa mahatā samavākiran.
6. pauravaḥ vṛṣasenaḥ ca visṛjantaḥ śitān śarān
saubhadram śaravarṣeṇa mahatā samavākiran
6. pauravaḥ ca vṛṣasenaḥ śitān śarān visṛjantaḥ
mahatā śaravarṣeṇa saubhadram samavākiran
6. Paurava and Vṛṣasena, releasing sharp arrows, completely covered the son of Subhadrā with a great volley of arrows.
संमोहयित्वा तमथ दुर्योधनममोचयन् ।
आस्याद्ग्रासमिवाक्षिप्तं ममृषे नार्जुनात्मजः ॥७॥
7. saṁmohayitvā tamatha duryodhanamamocayan ,
āsyādgrāsamivākṣiptaṁ mamṛṣe nārjunātmajaḥ.
7. saṃmohayitvā tam atha duryodhanam amocayan
āsyāt grāsam iva ākṣiptam mamṛṣe na arjunātmajaḥ
7. atha tam saṃmohayitvā duryodhanam amocayan
arjunātmajaḥ āsyāt iva ākṣiptam grāsam na mamṛṣe
7. Having bewildered him, they then freed Duryodhana. Arjuna's son (arjunātmaja) did not tolerate this, as if a morsel had been snatched from his mouth.
ताञ्शरौघेण महता साश्वसूतान्महारथान् ।
विमुखीकृत्य सौभद्रः सिंहनादमथानदत् ॥८॥
8. tāñśaraugheṇa mahatā sāśvasūtānmahārathān ,
vimukhīkṛtya saubhadraḥ siṁhanādamathānadat.
8. tān śaraugheṇa mahatā sāśvasūtān mahārathān
vimukhīkṛtya saubhadraḥ siṃhanādam atha anadat
8. saubhadraḥ mahatā śaraugheṇa sāśvasūtān mahārathān
tān vimukhīkṛtya atha siṃhanādam anadat
8. Having put to flight those great charioteers along with their horses and charioteers with a great deluge of arrows, the son of Subhadrā then let out a lion's roar.
तस्य नादं ततः श्रुत्वा सिंहस्येवामिषैषिणः ।
नामृष्यन्त सुसंरब्धाः पुनर्द्रोणमुखा रथाः ॥९॥
9. tasya nādaṁ tataḥ śrutvā siṁhasyevāmiṣaiṣiṇaḥ ,
nāmṛṣyanta susaṁrabdhāḥ punardroṇamukhā rathāḥ.
9. tasya nādam tataḥ śrutvā siṃhasya iva āmiṣaiṣiṇaḥ
na amṛṣyanta susaṃrabdhāḥ punar droṇamukhāḥ rathāḥ
9. tataḥ tasya āmiṣaiṣiṇaḥ siṃhasya iva nādam śrutvā
susaṃrabdhāḥ droṇamukhāḥ rathāḥ punar na amṛṣyanta
9. Then, having heard his roar, which was like that of a lion eager for prey, the charioteers led by Droṇa, now greatly enraged, could no longer tolerate it.
त एनं कोष्ठकीकृत्य रथवंशेन मारिष ।
व्यसृजन्निषुजालानि नानालिङ्गानि संघशः ॥१०॥
10. ta enaṁ koṣṭhakīkṛtya rathavaṁśena māriṣa ,
vyasṛjanniṣujālāni nānāliṅgāni saṁghaśaḥ.
10. ta enam koṣṭhakīkṛtya rathavaṃśena māriṣa
vyasṛjan iṣujālāni nānāliṅgāni saṃghaśaḥ
10. māriṣa,
te enam rathavaṃśena koṣṭhakīkṛtya nānāliṅgāni iṣujālāni saṃghaśaḥ vyasṛjan.
10. O respected one (māriṣa), having encircled him with their chariots, they discharged masses of various kinds of arrow-nets.
तान्यन्तरिक्षे चिच्छेद पौत्रस्तव शितैः शरैः ।
तांश्चैव प्रतिविव्याध तदद्भुतमिवाभवत् ॥११॥
11. tānyantarikṣe ciccheda pautrastava śitaiḥ śaraiḥ ,
tāṁścaiva prativivyādha tadadbhutamivābhavat.
11. tāni antarikṣe ciccheda pautraḥ tava śitaiḥ śaraiḥ
tān ca eva prativivyādha tat adbhutam iva abhavat
11. tava pautraḥ tāni antarikṣe śitaiḥ śaraiḥ ciccheda; ca eva tān prativivyādha; tat iva adbhutam abhavat.
11. Your grandson (pautra) cut apart those (arrow-nets) in the sky with sharp arrows, and he also struck back at those very (warriors). That truly was astonishing.
ततस्ते कोपितास्तेन शरैराशीविषोपमैः ।
परिवव्रुर्जिघांसन्तः सौभद्रमपलायिनम् ॥१२॥
12. tataste kopitāstena śarairāśīviṣopamaiḥ ,
parivavrurjighāṁsantaḥ saubhadramapalāyinam.
12. tataḥ te kopitāḥ tena śaraiḥ āśīviṣopamaiḥ
parivavruḥ jighāṃsantaḥ saubhadram apalāyinam
12. tataḥ te tena āśīviṣopamaiḥ śaraiḥ kopitāḥ,
jighāṃsantaḥ apalāyinam saubhadram parivavruḥ.
12. Then, enraged by him (Abhimanyu) and by his arrows resembling venomous snakes, those (warriors) surrounded Subhadra's son (saubhadra), who did not retreat, intending to kill him.
समुद्रमिव पर्यस्तं त्वदीयं तद्बलार्णवम् ।
अभिमन्युर्दधारैको वेलेव मकरालयम् ॥१३॥
13. samudramiva paryastaṁ tvadīyaṁ tadbalārṇavam ,
abhimanyurdadhāraiko veleva makarālayam.
13. samudram iva paryastam tvadīyam tat balārṇavam
abhimanyuḥ dadhāra ekaḥ velā iva makarālayam
13. abhimanyuḥ ekaḥ tvadīyam tat samudram iva paryastam balārṇavam dadhāra,
velā makarālayam iva.
13. Abhimanyu alone held back that vast ocean of your forces (balārṇava), which was spread out like the ocean, just as a shore (velā) holds back the ocean (makarālaya), the abode of sea-monsters.
शूराणां युध्यमानानां निघ्नतामितरेतरम् ।
अभिमन्योः परेषां च नासीत्कश्चित्पराङ्मुखः ॥१४॥
14. śūrāṇāṁ yudhyamānānāṁ nighnatāmitaretaram ,
abhimanyoḥ pareṣāṁ ca nāsītkaścitparāṅmukhaḥ.
14. śūrāṇām yudhyamānānām nighnatām itaretaram
abhimanyoḥ pareṣām ca na āsīt kaścit parāṅmukhaḥ
14. śūrāṇām yudhyamānānām itaretaram nighnatām
abhimanyoḥ pareṣām ca kaścit parāṅmukhaḥ na āsīt
14. Among the heroes who were fighting and striking each other, no one, neither from Abhimanyu's side nor from the opponents, turned his back (fled).
तस्मिंस्तु घोरे संग्रामे वर्तमाने भयंकरे ।
दुःसहो नवभिर्बाणैरभिमन्युमविध्यत ॥१५॥
15. tasmiṁstu ghore saṁgrāme vartamāne bhayaṁkare ,
duḥsaho navabhirbāṇairabhimanyumavidhyata.
15. tasmin tu ghore saṃgrāme vartamāne bhayaṃkare
duḥsahaḥ navabhiḥ bāṇaiḥ abhimanyum avidhyata
15. tasmin ghore bhayaṃkare vartamāne saṃgrāme tu
duḥsahaḥ navabhiḥ bāṇaiḥ abhimanyum avidhyata
15. And in that terrible, fearful battle that was raging, Duḥsaha pierced Abhimanyu with nine arrows.
दुःशासनो द्वादशभिः कृपः शारद्वतस्त्रिभिः ।
द्रोणस्तु सप्तदशभिः शरैराशीविषोपमैः ॥१६॥
16. duḥśāsano dvādaśabhiḥ kṛpaḥ śāradvatastribhiḥ ,
droṇastu saptadaśabhiḥ śarairāśīviṣopamaiḥ.
16. duḥśāsanaḥ dvādaśabhiḥ kṛpaḥ śāradvataḥ tribhiḥ
droṇaḥ tu saptadaśabhiḥ śaraiḥ āśīviṣopamaiḥ
16. duḥśāsanaḥ dvādaśabhiḥ,
śāradvataḥ kṛpaḥ tribhiḥ,
tu droṇaḥ saptadaśabhiḥ āśīviṣopamaiḥ śaraiḥ
16. Duḥśāsana [pierced him] with twelve [arrows], Kṛpa, son of Śāradvat, with three; and Droṇa with seventeen arrows resembling venomous snakes.
विविंशतिस्तु विंशत्या कृतवर्मा च सप्तभिः ।
बृहद्बलस्तथाष्टाभिरश्वत्थामा च सप्तभिः ॥१७॥
17. viviṁśatistu viṁśatyā kṛtavarmā ca saptabhiḥ ,
bṛhadbalastathāṣṭābhiraśvatthāmā ca saptabhiḥ.
17. viviṃśatiḥ tu viṃśatyā kṛtavarmā ca saptabhiḥ
bṛhadbalaḥ tathā aṣṭābhiḥ aśvatthāmā ca saptabhiḥ
17. viviṃśatiḥ tu viṃśatyā,
kṛtavarmā ca saptabhiḥ,
tathā bṛhadbalaḥ aṣṭābhiḥ,
ca aśvatthāmā saptabhiḥ
17. Viviṃśati, however, [pierced him] with twenty [arrows], Kṛtavarmā with seven, Bṛhadbala with eight, and Aśvatthāmā also with seven.
भूरिश्रवास्त्रिभिर्बाणैर्मद्रेशः षड्भिराशुगैः ।
द्वाभ्यां शराभ्यां शकुनिस्त्रिभिर्दुर्योधनो नृपः ॥१८॥
18. bhūriśravāstribhirbāṇairmadreśaḥ ṣaḍbhirāśugaiḥ ,
dvābhyāṁ śarābhyāṁ śakunistribhirduryodhano nṛpaḥ.
18. bhūriśravāḥ tribhiḥ bāṇaiḥ madreśaḥ ṣaḍbhiḥ āśugaiḥ
dvābhyām śarābhyām śakuniḥ tribhiḥ duryodhanaḥ nṛpaḥ
18. bhūriśravāḥ tribhiḥ bāṇaiḥ madreśaḥ ṣaḍbhiḥ āśugaiḥ
śakuniḥ dvābhyām śarābhyām nṛpaḥ duryodhanaḥ tribhiḥ
18. Bhurishravas [struck] with three arrows, the king of Madras (Madreśa) with six swift arrows, Shakuni with two arrows, and King Duryodhana with three.
स तु तान्प्रतिविव्याध त्रिभिस्त्रिभिरजिह्मगैः ।
नृत्यन्निव महाराज चापहस्तः प्रतापवान् ॥१९॥
19. sa tu tānprativivyādha tribhistribhirajihmagaiḥ ,
nṛtyanniva mahārāja cāpahastaḥ pratāpavān.
19. saḥ tu tān prativivyādha tribhiḥ tribhiḥ ajihmagaiḥ
nṛtyan iva mahārāja cāpahastaḥ pratāpavān
19. mahārāja saḥ tu pratāpavān cāpahastaḥ nṛtyan
iva tān tribhiḥ tribhiḥ ajihmagaiḥ prativivyādha
19. O great king, indeed, that mighty warrior, bow in hand, struck them back with three straight-going arrows each, as if dancing.
ततोऽभिमन्युः संक्रुद्धस्ताप्यमानस्तवात्मजैः ।
विदर्शयन्वै सुमहच्छिक्षौरसकृतं बलम् ॥२०॥
20. tato'bhimanyuḥ saṁkruddhastāpyamānastavātmajaiḥ ,
vidarśayanvai sumahacchikṣaurasakṛtaṁ balam.
20. tataḥ abhimanyuḥ saṃkruddhaḥ tāpyamānaḥ tava ātmajaiḥ
vidarśayan vai sumahat śikṣāurasakṛtam balam
20. tataḥ tava ātmajaiḥ tāpyamānaḥ saṃkruddhaḥ abhimanyuḥ
vai sumahat śikṣāurasakṛtam balam vidarśayan
20. Then Abhimanyu, greatly enraged and being tormented by your sons, indeed displayed his very great strength, which was acquired through training and inherent courage.
गरुडानिलरंहोभिर्यन्तुर्वाक्यकरैर्हयैः ।
दान्तैरश्मकदायादं त्वरमाणोऽभ्यहारयत् ।
विव्याध चैनं दशभिर्बाणैस्तिष्ठेति चाब्रवीत् ॥२१॥
21. garuḍānilaraṁhobhiryanturvākyakarairhayaiḥ ,
dāntairaśmakadāyādaṁ tvaramāṇo'bhyahārayat ,
vivyādha cainaṁ daśabhirbāṇaistiṣṭheti cābravīt.
21. garuḍānilaramhobhiḥ yantuḥ vākyakaraiḥ
hayaiḥ dāntaiḥ aśmakadāyādam
tvaramāṇaḥ abhyahārayat vivyādha ca enam
daśabhiḥ bāṇaiḥ tiṣṭha iti ca abravīt
21. tvaramāṇaḥ dāntaiḥ garuḍānilaramhobhiḥ
yantuḥ vākyakaraiḥ hayaiḥ aśmakadāyādam
abhyahārayat ca enam daśabhiḥ
bāṇaiḥ vivyādha ca tiṣṭha iti abravīt
21. Abhimanyu, hastening with his disciplined horses—which possessed the speed of a garuḍa and the wind, and were obedient to the charioteer's commands—attacked the heir of Ashmaka. And he pierced him with ten arrows and declared, "Stop!"
तस्याभिमन्युर्दशभिर्बाणैः सूतं हयान्ध्वजम् ।
बाहू धनुः शिरश्चोर्व्यां स्मयमानोऽभ्यपातयत् ॥२२॥
22. tasyābhimanyurdaśabhirbāṇaiḥ sūtaṁ hayāndhvajam ,
bāhū dhanuḥ śiraścorvyāṁ smayamāno'bhyapātayat.
22. tasya abhimanyuḥ daśabhiḥ bāṇaiḥ sūtam hayān dhvajam
bāhū dhanuḥ śiraḥ ca urvyām smayamānaḥ abhyapātayat
22. abhimanyuḥ smayamānaḥ daśabhiḥ bāṇaiḥ tasya sūtam
hayān dhvajam bāhū dhanuḥ śiraḥ ca urvyām abhyapātayat
22. Abhimanyu, smiling, struck down to the ground his charioteer, horses, banner, both arms, bow, and head with ten arrows.
ततस्तस्मिन्हते वीरे सौभद्रेणाश्मकेश्वरे ।
संचचाल बलं सर्वं पलायनपरायणम् ॥२३॥
23. tatastasminhate vīre saubhadreṇāśmakeśvare ,
saṁcacāla balaṁ sarvaṁ palāyanaparāyaṇam.
23. tataḥ tasmin hate vīre saubhadreṇa āśmakeśvare
saṃcacāla balam sarvam palāyanaparāyaṇam
23. tataḥ saubhadreṇa tasmin hate vīre āśmakeśvare
sarvam balam palāyanaparāyaṇam saṃcacāla
23. Then, when that brave king of the Aśmakas (Āśmakeśvara) was slain by Abhimanyu (Saubhadra), the entire army, intent on flight, began to move (i.e., retreat).
ततः कर्णः कृपो द्रोणो द्रौणिर्गान्धारराट्शलः ।
शल्यो भूरिश्रवाः क्राथः सोमदत्तो विविंशतिः ॥२४॥
24. tataḥ karṇaḥ kṛpo droṇo drauṇirgāndhārarāṭśalaḥ ,
śalyo bhūriśravāḥ krāthaḥ somadatto viviṁśatiḥ.
24. tataḥ karṇaḥ kṛpaḥ droṇaḥ drauṇiḥ gāndhāra-rāṭ śalaḥ
śalyaḥ bhūriśravāḥ krāthaḥ somadattaḥ viviṃśatiḥ
24. tataḥ karṇaḥ kṛpaḥ droṇaḥ drauṇiḥ gāndhāra-rāṭ śalaḥ
śalyaḥ bhūriśravāḥ krāthaḥ somadattaḥ viviṃśatiḥ
24. Then, Karṇa, Kṛpa, Droṇa, Drauṇi, the King of Gandhāra (Śala), Śalya, Bhūriśravas, Krātha, Somadatta, and Viviṃśati (were present).
वृषसेनः सुषेणश्च कुण्डभेदी प्रतर्दनः ।
वृन्दारको ललित्थश्च प्रबाहुर्दीर्घलोचनः ।
दुर्योधनश्च संक्रुद्धः शरवर्षैरवाकिरन् ॥२५॥
25. vṛṣasenaḥ suṣeṇaśca kuṇḍabhedī pratardanaḥ ,
vṛndārako lalitthaśca prabāhurdīrghalocanaḥ ,
duryodhanaśca saṁkruddhaḥ śaravarṣairavākiran.
25. vṛṣasenaḥ suṣeṇaḥ ca kuṇḍabhedī
pratardanaḥ vṛndārakaḥ lalitthaḥ ca
prabāhuḥ dīrghalocanaḥ duryodhanaḥ
ca saṃkruddhaḥ śaravarṣaiḥ avākiran
25. vṛṣasenaḥ suṣeṇaḥ ca kuṇḍabhedī
pratardanaḥ vṛndārakaḥ lalitthaḥ ca
prabāhuḥ dīrghalocanaḥ duryodhanaḥ
ca saṃkruddhaḥ śaravarṣaiḥ avākiran
25. Vṛṣasena, Suṣeṇa, Kuṇḍabhedī, Pratardana, Vṛndāraka, Lalittha, Prabāhu, Dīrghalocana, and Duryodhana, himself greatly enraged, showered (him) with torrents of arrows.
सोऽतिक्रुद्धो महेष्वासैरभिमन्युरजिह्मगैः ।
शरमादत्त कर्णाय परकायावभेदनम् ॥२६॥
26. so'tikruddho maheṣvāsairabhimanyurajihmagaiḥ ,
śaramādatta karṇāya parakāyāvabhedanam.
26. saḥ atikruddhaḥ maheṣvāsaiḥ abhimanyuḥ ajihmagaiḥ
śaram ādattat karṇāya parakāyāvabhedanam
26. saḥ atikruddhaḥ abhimanyuḥ maheṣvāsaiḥ ajihmagaiḥ
karṇāya parakāyāvabhedanam śaram ādattat
26. That Abhimanyu, exceedingly enraged, with his powerful arrows and unerring (straight-flying) ones, took an arrow for Karṇa, one capable of piercing other bodies.
तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः ।
प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः ॥२७॥
27. tasya bhittvā tanutrāṇaṁ dehaṁ nirbhidya cāśugaḥ ,
prāviśaddharaṇīṁ rājanvalmīkamiva pannagaḥ.
27. tasya bhittvā tanutrāṇam deham nirbhidya ca āśugaḥ
prāviśat dharaṇīm rājan valmīkam iva pannagaḥ
27. rājan tasya tanutrāṇam bhittvā deham ca nirbhidya
āśugaḥ pannagaḥ valmīkam iva dharaṇīm prāviśat
27. O King (rājan), that swift-moving arrow, piercing his armor and completely penetrating his body, entered the earth just like a snake (pannagaḥ) enters an anthill.
स तेनातिप्रहारेण व्यथितो विह्वलन्निव ।
संचचाल रणे कर्णः क्षितिकम्पे यथाचलः ॥२८॥
28. sa tenātiprahāreṇa vyathito vihvalanniva ,
saṁcacāla raṇe karṇaḥ kṣitikampe yathācalaḥ.
28. saḥ tena atiprahāreṇa vyathitaḥ vihvalan iva
saṃcacāla raṇe karṇaḥ kṣitikampe yathā acalaḥ
28. saḥ karṇaḥ tena atiprahāreṇa vyathitaḥ vihvalan
iva raṇe kṣitikampe acalaḥ yathā saṃcacāla
28. He, Karṇa, tormented by that tremendous blow, as if reeling, wavered on the battlefield, just as a mountain trembles during an earthquake.
अथान्यैर्निशितैर्बाणैः सुषेणं दीर्घलोचनम् ।
कुण्डभेदिं च संक्रुद्धस्त्रिभिस्त्रीनवधीद्बली ॥२९॥
29. athānyairniśitairbāṇaiḥ suṣeṇaṁ dīrghalocanam ,
kuṇḍabhediṁ ca saṁkruddhastribhistrīnavadhīdbalī.
29. atha anyaiḥ niśitaiḥ bāṇaiḥ suṣeṇam dīrghalocanam
kuṇḍabhedim ca saṃkruddhaḥ tribhiḥ trīn avadhīt balī
29. atha balī saṃkruddhaḥ anyaiḥ niśitaiḥ tribhiḥ bāṇaiḥ
suṣeṇam dīrghalocanam ca kuṇḍabhedim trīn avadhīt
29. Then, that mighty one, exceedingly enraged, killed Suṣeṇa, Dīrghalocana, and Kuṇḍabhedin — those three — with three other sharp arrows.
कर्णस्तं पञ्चविंशत्या नाराचानां समर्पयत् ।
अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः ॥३०॥
30. karṇastaṁ pañcaviṁśatyā nārācānāṁ samarpayat ,
aśvatthāmā ca viṁśatyā kṛtavarmā ca saptabhiḥ.
30. karṇaḥ tam pañcaviṃśatyā nārācānām samarpayat
aśvatthāmā ca viṃśatyā kṛtavarmā ca saptabhiḥ
30. karṇaḥ pañcaviṃśatyā nārācānām tam samarpayat
ca aśvatthāmā viṃśatyā ca kṛtavarmā saptabhiḥ
30. Karṇa assailed him with twenty-five arrows (nārācas). Aśvatthāmā also (attacked) with twenty, and Kṛtavarmā with seven.
स शरार्दितसर्वाङ्गः क्रुद्धः शक्रात्मजात्मजः ।
विचरन्दृश्यते सैन्ये पाशहस्त इवान्तकः ॥३१॥
31. sa śarārditasarvāṅgaḥ kruddhaḥ śakrātmajātmajaḥ ,
vicarandṛśyate sainye pāśahasta ivāntakaḥ.
31. saḥ śarārditasarvāṅgaḥ kruddhaḥ śakrātmajātmajaḥ
vicaran dṛśyate sainye pāśahastaḥ iva antakaḥ
31. saḥ śarārditasarvāṅgaḥ kruddhaḥ śakrātmajātmajaḥ
vicaran sainye pāśahastaḥ antakaḥ iva dṛśyate
31. With all his limbs wounded by arrows, that enraged grandson of Indra (Arjuna's son) appeared in the army like the god of death (Antaka) with a noose in his hand, roaming about.
शल्यं च बाणवर्षेण समीपस्थमवाकिरत् ।
उदक्रोशन्महाबाहुस्तव सैन्यानि भीषयन् ॥३२॥
32. śalyaṁ ca bāṇavarṣeṇa samīpasthamavākirat ,
udakrośanmahābāhustava sainyāni bhīṣayan.
32. śalyam ca bāṇavarṣeṇa samīpastham avākirat
udakrośan mahābāhuḥ tava sainyāni bhīṣayan
32. ca mahābāhuḥ tava sainyāni bhīṣayan udakrośan
samīpastham śalyam bāṇavarṣeṇa avākirat
32. And the mighty-armed (Abhimanyu), shouting and terrifying your armies, showered Śalya, who stood nearby, with a rain of arrows.
ततः स विद्धोऽस्त्रविदा मर्मभिद्भिरजिह्मगैः ।
शल्यो राजन्रथोपस्थे निषसाद मुमोह च ॥३३॥
33. tataḥ sa viddho'stravidā marmabhidbhirajihmagaiḥ ,
śalyo rājanrathopasthe niṣasāda mumoha ca.
33. tataḥ saḥ viddhaḥ astravidā marmabhidbhiḥ ajihmagaiḥ
śalyaḥ rājan rathopasthe niṣasāda mumoha ca
33. tataḥ rājan saḥ śalyaḥ astravidā marmabhidbhiḥ
ajihmagaiḥ viddhaḥ rathopasthe niṣasāda ca mumoha
33. Then, O king, that Śalya, struck by the weapon-expert (Abhimanyu) with straight-flying arrows that pierced vital spots, sank down onto the platform of his chariot and fainted.
तं हि विद्धं तथा दृष्ट्वा सौभद्रेण यशस्विना ।
संप्राद्रवच्चमूः सर्वा भारद्वाजस्य पश्यतः ॥३४॥
34. taṁ hi viddhaṁ tathā dṛṣṭvā saubhadreṇa yaśasvinā ,
saṁprādravaccamūḥ sarvā bhāradvājasya paśyataḥ.
34. tam hi viddham tathā dṛṣṭvā saubhadreṇa yaśasvinā
samprādravat camūḥ sarvā bhāradvājasya paśyataḥ
34. hi saubhadreṇa yaśasvinā tam tathā viddham dṛṣṭvā,
bhāradvājasya paśyataḥ,
sarvā camūḥ samprādravat
34. Indeed, having seen him thus wounded by the glorious son of Subhadrā (Abhimanyu), the entire army fled while Bhāradvāja (Droṇa) was watching.
प्रेक्षन्तस्तं महाबाहुं रुक्मपुङ्खैः समावृतम् ।
त्वदीयाश्च पलायन्ते मृगाः सिंहार्दिता इव ॥३५॥
35. prekṣantastaṁ mahābāhuṁ rukmapuṅkhaiḥ samāvṛtam ,
tvadīyāśca palāyante mṛgāḥ siṁhārditā iva.
35. prekṣantaḥ tam mahābāhum rukmapuṅkhaiḥ samāvṛtam
tvadīyāḥ ca palāyante mṛgāḥ siṃhārditāḥ iva
35. tam mahābāhum rukmapuṅkhaiḥ samāvṛtam prekṣantaḥ,
ca tvadīyāḥ mṛgāḥ siṃhārditāḥ iva palāyante
35. Seeing that mighty-armed one (Abhimanyu) covered with gold-feathered arrows, your men flee like deer afflicted by lions.
स तु रणयशसाभिपूज्यमानः पितृसुरचारणसिद्धयक्षसंघैः ।
अवनितलगतैश्च भूतसंघैरतिविबभौ हुतभुग्यथाज्यसिक्तः ॥३६॥
36. sa tu raṇayaśasābhipūjyamānaḥ; pitṛsuracāraṇasiddhayakṣasaṁghaiḥ ,
avanitalagataiśca bhūtasaṁghai;rativibabhau hutabhugyathājyasiktaḥ.
36. saḥ tu raṇayaśasā abhipūjyamānaḥ
pitṛsuracāraṇasiddhayakṣasaṅghaiḥ
avanitalagataiḥ ca bhūtasaṅghaiḥ
ativibabhau hutabhuk yathā ājyasiktaḥ
36. tu saḥ raṇayaśasā abhipūjyamānaḥ,
pitṛsuracāraṇasiddhayakṣasaṅghaiḥ ca avanitalagataiḥ bhūtasaṅghaiḥ,
yathā ājyasiktaḥ hutabhuk ativibabhau
36. But he, being honored by his glory in battle by the hosts of ancestors, gods, celestial bards, perfected beings (siddhas), and yakṣas, and also by the hosts of beings on the surface of the earth, shone exceedingly, just like a fire sprinkled with ghee.