महाभारतः
mahābhārataḥ
-
book-12, chapter-142
भीष्म उवाच ।
अथ वृक्षस्य शाखायां विहंगः ससुहृज्जनः ।
दीर्घकालोषितो राजंस्तत्र चित्रतनूरुहः ॥१॥
अथ वृक्षस्य शाखायां विहंगः ससुहृज्जनः ।
दीर्घकालोषितो राजंस्तत्र चित्रतनूरुहः ॥१॥
1. bhīṣma uvāca ,
atha vṛkṣasya śākhāyāṁ vihaṁgaḥ sasuhṛjjanaḥ ,
dīrghakāloṣito rājaṁstatra citratanūruhaḥ.
atha vṛkṣasya śākhāyāṁ vihaṁgaḥ sasuhṛjjanaḥ ,
dīrghakāloṣito rājaṁstatra citratanūruhaḥ.
1.
bhīṣma uvāca atha vṛkṣasya śākhāyām vihaṃgaḥ sasuhṛjjanaḥ
dīrghakāla uṣitaḥ rājan tatra citratanūruhaḥ
dīrghakāla uṣitaḥ rājan tatra citratanūruhaḥ
1.
bhīṣma uvāca rājan atha tatra vṛkṣasya śākhāyām
dīrghakāla uṣitaḥ sasuhṛjjanaḥ citratanūruhaḥ vihaṃgaḥ
dīrghakāla uṣitaḥ sasuhṛjjanaḥ citratanūruhaḥ vihaṃgaḥ
1.
Bhishma said: "O king, there was a multi-colored bird who, along with its companions, had resided for a long time on the branch of a tree."
तस्य काल्यं गता भार्या चरितुं नाभ्यवर्तत ।
प्राप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत ॥२॥
प्राप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत ॥२॥
2. tasya kālyaṁ gatā bhāryā carituṁ nābhyavartata ,
prāptāṁ ca rajanīṁ dṛṣṭvā sa pakṣī paryatapyata.
prāptāṁ ca rajanīṁ dṛṣṭvā sa pakṣī paryatapyata.
2.
tasya kālyam gatā bhāryā caritum na abhyavartata
prāptām ca rajanīm dṛṣṭvā saḥ pakṣī paryatapyata
prāptām ca rajanīm dṛṣṭvā saḥ pakṣī paryatapyata
2.
tasya bhāryā kālyam caritum gatā na abhyavartata
ca prāptām rajanīm dṛṣṭvā saḥ pakṣī paryatapyata
ca prāptām rajanīm dṛṣṭvā saḥ pakṣī paryatapyata
2.
His wife, who had left in the morning to forage, did not return. And upon seeing the night arrive, that bird lamented.
वातवर्षं महच्चासीन्न चागच्छति मे प्रिया ।
किं नु तत्कारणं येन साद्यापि न निवर्तते ॥३॥
किं नु तत्कारणं येन साद्यापि न निवर्तते ॥३॥
3. vātavarṣaṁ mahaccāsīnna cāgacchati me priyā ,
kiṁ nu tatkāraṇaṁ yena sādyāpi na nivartate.
kiṁ nu tatkāraṇaṁ yena sādyāpi na nivartate.
3.
vātavarṣam mahat ca āsīt na ca āgacchati me priyā
kim nu tat kāraṇam yena sā adya api na nivartate
kim nu tat kāraṇam yena sā adya api na nivartate
3.
mahat vātavarṣam ca āsīt ca me priyā na āgacchati
kim nu tat kāraṇam yena sā adya api na nivartate
kim nu tat kāraṇam yena sā adya api na nivartate
3.
"There was heavy wind and rain, and my beloved (priyā) is not coming. What indeed is that reason by which she still does not return?"
अपि स्वस्ति भवेत्तस्याः प्रियाया मम कानने ।
तया विरहितं हीदं शून्यमद्य गृहं मम ॥४॥
तया विरहितं हीदं शून्यमद्य गृहं मम ॥४॥
4. api svasti bhavettasyāḥ priyāyā mama kānane ,
tayā virahitaṁ hīdaṁ śūnyamadya gṛhaṁ mama.
tayā virahitaṁ hīdaṁ śūnyamadya gṛhaṁ mama.
4.
api svasti bhavet tasyāḥ priyāyāḥ mama kānane
tayā virahitam hi idam śūnyam adya gṛham mama
tayā virahitam hi idam śūnyam adya gṛham mama
4.
api mama priyāyāḥ tasyāḥ kānane svasti bhavet
hi adya tayā virahitam idam mama gṛham śūnyam
hi adya tayā virahitam idam mama gṛham śūnyam
4.
"May well-being befall my beloved wife (priyā) in the forest! For indeed, this home of mine is empty (śūnya) today, abandoned by her."
यदि सा रक्तनेत्रान्ता चित्राङ्गी मधुरस्वरा ।
अद्य नाभ्येति मे कान्ता न कार्यं जीवितेन मे ॥५॥
अद्य नाभ्येति मे कान्ता न कार्यं जीवितेन मे ॥५॥
5. yadi sā raktanetrāntā citrāṅgī madhurasvarā ,
adya nābhyeti me kāntā na kāryaṁ jīvitena me.
adya nābhyeti me kāntā na kāryaṁ jīvitena me.
5.
yadi sā rakta-netra-antā citra-aṅgī madhura-svarā
adya na abhyeti me kāntā na kāryam jīvitena me
adya na abhyeti me kāntā na kāryam jīvitena me
5.
If my beloved wife, with her red-cornered eyes, beautiful form, and sweet voice, does not come to me today, then there is no purpose for me in living.
पतिधर्मरता साध्वी प्राणेभ्योऽपि गरीयसी ।
सा हि श्रान्तं क्षुधार्तं च जानीते मां तपस्विनी ॥६॥
सा हि श्रान्तं क्षुधार्तं च जानीते मां तपस्विनी ॥६॥
6. patidharmaratā sādhvī prāṇebhyo'pi garīyasī ,
sā hi śrāntaṁ kṣudhārtaṁ ca jānīte māṁ tapasvinī.
sā hi śrāntaṁ kṣudhārtaṁ ca jānīte māṁ tapasvinī.
6.
pati-dharma-ratā sādhvī prāṇebhyaḥ api garīyasī sā
hi śrāntam kṣudhā-ārtam ca jānīte mām tapasvinī
hi śrāntam kṣudhā-ārtam ca jānīte mām tapasvinī
6.
She, the virtuous and chaste wife, devoted to her husband's natural law (dharma), is dearer even than life itself. For that suffering woman truly knows me, how I am tired and hungry.
अनुरक्ता हिता चैव स्निग्धा चैव पतिव्रता ।
यस्य वै तादृशी भार्या धन्यः स मनुजो भुवि ॥७॥
यस्य वै तादृशी भार्या धन्यः स मनुजो भुवि ॥७॥
7. anuraktā hitā caiva snigdhā caiva pativratā ,
yasya vai tādṛśī bhāryā dhanyaḥ sa manujo bhuvi.
yasya vai tādṛśī bhāryā dhanyaḥ sa manujo bhuvi.
7.
anuraktā hitā ca eva snigdhā ca eva pati-vratā
yasya vai tādṛśī bhāryā dhanyaḥ saḥ manujaḥ bhuvi
yasya vai tādṛśī bhāryā dhanyaḥ saḥ manujaḥ bhuvi
7.
A wife who is loving, benevolent, and also affectionate, and truly devoted to her husband – that man on earth, whose wife is such, is indeed blessed.
भार्या हि परमो नाथः पुरुषस्येह पठ्यते ।
असहायस्य लोकेऽस्मिँल्लोकयात्रासहायिनी ॥८॥
असहायस्य लोकेऽस्मिँल्लोकयात्रासहायिनी ॥८॥
8. bhāryā hi paramo nāthaḥ puruṣasyeha paṭhyate ,
asahāyasya loke'smiँllokayātrāsahāyinī.
asahāyasya loke'smiँllokayātrāsahāyinī.
8.
bhāryā hi paramaḥ nāthaḥ puruṣasya iha paṭhyate
asāhāyasya loke asmin loka-yātrā-sahāyinī
asāhāyasya loke asmin loka-yātrā-sahāyinī
8.
Indeed, a wife is declared to be the supreme protector for a man (puruṣa) in this world, especially for a helpless person in this world, serving as a companion in the journey of life.
तथा रोगाभिभूतस्य नित्यं कृच्छ्रगतस्य च ।
नास्ति भार्यासमं किंचिन्नरस्यार्तस्य भेषजम् ॥९॥
नास्ति भार्यासमं किंचिन्नरस्यार्तस्य भेषजम् ॥९॥
9. tathā rogābhibhūtasya nityaṁ kṛcchragatasya ca ,
nāsti bhāryāsamaṁ kiṁcinnarasyārtasya bheṣajam.
nāsti bhāryāsamaṁ kiṁcinnarasyārtasya bheṣajam.
9.
tathā rogābhibhūtasya nityam kṛcchragatasya ca na
asti bhāryāsamam kiṃcit narasya ārtasya bheṣajam
asti bhāryāsamam kiṃcit narasya ārtasya bheṣajam
9.
narasya ārtasya rogābhibhūtasya nityam kṛcchragatasya
ca tathā bhāryāsamam kiṃcit bheṣajam na asti
ca tathā bhāryāsamam kiṃcit bheṣajam na asti
9.
Similarly, for a man (narasya) afflicted by disease and constantly in distress, there is no remedy (bheṣajam) like a wife.
नास्ति भार्यासमो बन्धुर्नास्ति भार्यासमा गतिः ।
नास्ति भार्यासमो लोके सहायो धर्मसाधनः ॥१०॥
नास्ति भार्यासमो लोके सहायो धर्मसाधनः ॥१०॥
10. nāsti bhāryāsamo bandhurnāsti bhāryāsamā gatiḥ ,
nāsti bhāryāsamo loke sahāyo dharmasādhanaḥ.
nāsti bhāryāsamo loke sahāyo dharmasādhanaḥ.
10.
na asti bhāryāsamaḥ bandhuḥ na asti bhāryāsamā gatiḥ
na asti bhāryāsamaḥ loke sahāyaḥ dharmasādhanaḥ
na asti bhāryāsamaḥ loke sahāyaḥ dharmasādhanaḥ
10.
bhāryāsamaḥ bandhuḥ na asti bhāryāsamā gatiḥ na asti
loke dharmasādhanaḥ bhāryāsamaḥ sahāyaḥ na asti
loke dharmasādhanaḥ bhāryāsamaḥ sahāyaḥ na asti
10.
There is no kinsman (bandhu) like a wife, and no refuge (gati) like a wife. In the world (loke), there is no helper like a wife for accomplishing one's natural law (dharma).
एवं विलपतस्तस्य द्विजस्यार्तस्य तत्र वै ।
गृहीता शकुनघ्नेन भार्या शुश्राव भारतीम् ॥११॥
गृहीता शकुनघ्नेन भार्या शुश्राव भारतीम् ॥११॥
11. evaṁ vilapatastasya dvijasyārtasya tatra vai ,
gṛhītā śakunaghnena bhāryā śuśrāva bhāratīm.
gṛhītā śakunaghnena bhāryā śuśrāva bhāratīm.
11.
evam vilapataḥ tasya dvijasya ārtasya tatra
vai gṛhītā śakunaghnena bhāryā śuśrāva bhāratīm
vai gṛhītā śakunaghnena bhāryā śuśrāva bhāratīm
11.
evam tatra vilapataḥ ārtasya tasya dvijasya
vai śakunaghnena gṛhītā bhāryā bhāratīm śuśrāva
vai śakunaghnena gṛhītā bhāryā bhāratīm śuśrāva
11.
While that distressed brahmin (dvija) was lamenting in this manner (evam) there, his wife, who had been seized by the bird-hunter, heard his words.
न सा स्त्रीत्यभिभाषा स्याद्यस्या भर्ता न तुष्यति ।
अग्निसाक्षिकमप्येतद्भर्ता हि शरणं स्त्रियः ॥१२॥
अग्निसाक्षिकमप्येतद्भर्ता हि शरणं स्त्रियः ॥१२॥
12. na sā strītyabhibhāṣā syādyasyā bhartā na tuṣyati ,
agnisākṣikamapyetadbhartā hi śaraṇaṁ striyaḥ.
agnisākṣikamapyetadbhartā hi śaraṇaṁ striyaḥ.
12.
na sā strī iti abhibhāṣā syāt yasyāḥ bhartā na tuṣyati
agnisākṣikam api etat bhartā hi śaraṇam striyaḥ
agnisākṣikam api etat bhartā hi śaraṇam striyaḥ
12.
yasyāḥ bhartā na tuṣyati,
sā strī iti abhibhāṣā na syāt.
agnisākṣikam api etat,
hi bhartā striyaḥ śaraṇam
sā strī iti abhibhāṣā na syāt.
agnisākṣikam api etat,
hi bhartā striyaḥ śaraṇam
12.
She should not be called a wife (strī) if her husband is not pleased. Even though the marriage is witnessed by fire, a husband is indeed the refuge of a woman.
इति संचिन्त्य दुःखार्ता भर्तारं दुःखितं तदा ।
कपोती लुब्धकेनाथ यत्ता वचनमब्रवीत् ॥१३॥
कपोती लुब्धकेनाथ यत्ता वचनमब्रवीत् ॥१३॥
13. iti saṁcintya duḥkhārtā bhartāraṁ duḥkhitaṁ tadā ,
kapotī lubdhakenātha yattā vacanamabravīt.
kapotī lubdhakenātha yattā vacanamabravīt.
13.
iti saṃcintya duḥkhārtā bhartāram duḥkhitam tadā
kapotī lubdhakena atha yattā vacanam abravīt
kapotī lubdhakena atha yattā vacanam abravīt
13.
tadā duḥkhārtā kapotī duḥkhitam bhartāram iti saṃcintya,
atha lubdhakena yattā vacanam abravīt
atha lubdhakena yattā vacanam abravīt
13.
Thus, having deeply considered, the distressed female pigeon, seeing her husband also distressed, then, being determined, spoke these words to the fowler.
हन्त वक्ष्यामि ते श्रेयः श्रुत्वा च कुरु तत्तथा ।
शरणागतसंत्राता भव कान्त विशेषतः ॥१४॥
शरणागतसंत्राता भव कान्त विशेषतः ॥१४॥
14. hanta vakṣyāmi te śreyaḥ śrutvā ca kuru tattathā ,
śaraṇāgatasaṁtrātā bhava kānta viśeṣataḥ.
śaraṇāgatasaṁtrātā bhava kānta viśeṣataḥ.
14.
hanta vakṣyāmi te śreyaḥ śrutvā ca kuru tat
tathā śaraṇāgata-saṃtrātā bhava kānta viśeṣataḥ
tathā śaraṇāgata-saṃtrātā bhava kānta viśeṣataḥ
14.
hanta te śreyaḥ vakṣyāmi ; śrutvā ca tat tathā kuru kānta,
viśeṣataḥ śaraṇāgata-saṃtrātā bhava
viśeṣataḥ śaraṇāgata-saṃtrātā bhava
14.
Well then, I will tell you what is beneficial; having heard that, do it accordingly. Beloved, be the protection for those who have come for refuge, especially.
एष शाकुनिकः शेते तव वासं समाश्रितः ।
शीतार्तश्च क्षुधार्तश्च पूजामस्मै प्रयोजय ॥१५॥
शीतार्तश्च क्षुधार्तश्च पूजामस्मै प्रयोजय ॥१५॥
15. eṣa śākunikaḥ śete tava vāsaṁ samāśritaḥ ,
śītārtaśca kṣudhārtaśca pūjāmasmai prayojaya.
śītārtaśca kṣudhārtaśca pūjāmasmai prayojaya.
15.
eṣa śākunikaḥ śete tava vāsam samāśritaḥ
śītārtaḥ ca kṣudhārtaḥ ca pūjām asmai prayojaya
śītārtaḥ ca kṣudhārtaḥ ca pūjām asmai prayojaya
15.
eṣa śākunikaḥ tava vāsam samāśritaḥ śete ca
śītārtaḥ ca kṣudhārtaḥ asmai pūjām prayojaya
śītārtaḥ ca kṣudhārtaḥ asmai pūjām prayojaya
15.
This fowler lies down, having taken refuge in your dwelling. He is afflicted by cold and afflicted by hunger; therefore, offer him hospitality.
यो हि कश्चिद्द्विजं हन्याद्गां वा लोकस्य मातरम् ।
शरणागतं च यो हन्यात्तुल्यं तेषां च पातकम् ॥१६॥
शरणागतं च यो हन्यात्तुल्यं तेषां च पातकम् ॥१६॥
16. yo hi kaściddvijaṁ hanyādgāṁ vā lokasya mātaram ,
śaraṇāgataṁ ca yo hanyāttulyaṁ teṣāṁ ca pātakam.
śaraṇāgataṁ ca yo hanyāttulyaṁ teṣāṁ ca pātakam.
16.
yaḥ hi kaścit dvijam hanyāt gām vā lokasya mātaram
śaraṇāgatam ca yaḥ hanyāt tulyam teṣām ca pātakam
śaraṇāgatam ca yaḥ hanyāt tulyam teṣām ca pātakam
16.
hi yaḥ kaścit dvijam vā lokasya mātaram gām hanyāt,
ca yaḥ śaraṇāgatam hanyāt,
teṣām pātakam ca tulyam
ca yaḥ śaraṇāgatam hanyāt,
teṣām pātakam ca tulyam
16.
Whoever would indeed kill a Brahmin (dvija), or a cow - the mother of the world - and whoever would kill one who has sought refuge, their sin is equal.
यास्माकं विहिता वृत्तिः कापोती जातिधर्मतः ।
सा न्याय्यात्मवता नित्यं त्वद्विधेनाभिवर्तितुम् ॥१७॥
सा न्याय्यात्मवता नित्यं त्वद्विधेनाभिवर्तितुम् ॥१७॥
17. yāsmākaṁ vihitā vṛttiḥ kāpotī jātidharmataḥ ,
sā nyāyyātmavatā nityaṁ tvadvidhenābhivartitum.
sā nyāyyātmavatā nityaṁ tvadvidhenābhivartitum.
17.
yā asmākaṃ vihitā vṛttiḥ kāpotī jātidharmataḥ sā
nyāyyā ātmavatā nityaṃ tvadvidhena abhivartitum
nyāyyā ātmavatā nityaṃ tvadvidhena abhivartitum
17.
yā asmākaṃ jātidharmataḥ vihitā kāpotī vṛttiḥ sā
ātmavatā tvadvidhena nityaṃ abhivartitum nyāyyā
ātmavatā tvadvidhena nityaṃ abhivartitum nyāyyā
17.
The pigeon-like way of life, which has been ordained for us according to the intrinsic nature (dharma) of our species, is always proper for a self-possessed person like you to uphold.
यस्तु धर्मं यथाशक्ति गृहस्थो ह्यनुवर्तते ।
स प्रेत्य लभते लोकानक्षयानिति शुश्रुम ॥१८॥
स प्रेत्य लभते लोकानक्षयानिति शुश्रुम ॥१८॥
18. yastu dharmaṁ yathāśakti gṛhastho hyanuvartate ,
sa pretya labhate lokānakṣayāniti śuśruma.
sa pretya labhate lokānakṣayāniti śuśruma.
18.
yaḥ tu dharmaṃ yathāśakti gṛhasthaḥ hi anuvarate
saḥ pretya labhate lokān akṣayān iti śuśruma
saḥ pretya labhate lokān akṣayān iti śuśruma
18.
yaḥ tu gṛhasthaḥ hi yathāśakti dharmaṃ anuvarate
saḥ pretya akṣayān lokān labhate iti śuśruma
saḥ pretya akṣayān lokān labhate iti śuśruma
18.
Indeed, whoever, as a householder, follows the natural law (dharma) to the best of his ability, he attains imperishable realms after death; thus have we heard.
स त्वं संतानवानद्य पुत्रवानपि च द्विज ।
तत्स्वदेहे दयां त्यक्त्वा धर्मार्थौ परिगृह्य वै ।
पूजामस्मै प्रयुङ्क्ष्व त्वं प्रीयेतास्य मनो यथा ॥१९॥
तत्स्वदेहे दयां त्यक्त्वा धर्मार्थौ परिगृह्य वै ।
पूजामस्मै प्रयुङ्क्ष्व त्वं प्रीयेतास्य मनो यथा ॥१९॥
19. sa tvaṁ saṁtānavānadya putravānapi ca dvija ,
tatsvadehe dayāṁ tyaktvā dharmārthau parigṛhya vai ,
pūjāmasmai prayuṅkṣva tvaṁ prīyetāsya mano yathā.
tatsvadehe dayāṁ tyaktvā dharmārthau parigṛhya vai ,
pūjāmasmai prayuṅkṣva tvaṁ prīyetāsya mano yathā.
19.
saḥ tvaṃ saṃtānavān adya putravān api
ca dvija tat svadehe dayāṃ tyaktvā
dharmārthau parigṛhya vai pūjām asmai
prayuṅkṣva tvaṃ prīyeta asya manaḥ yathā
ca dvija tat svadehe dayāṃ tyaktvā
dharmārthau parigṛhya vai pūjām asmai
prayuṅkṣva tvaṃ prīyeta asya manaḥ yathā
19.
saḥ tvaṃ dvija adya saṃtānavān putravān
api ca tat tvaṃ svadehe dayāṃ tyaktvā
vai dharmārthau parigṛhya asmai
pūjām prayuṅkṣva yathā asya manaḥ prīyeta
api ca tat tvaṃ svadehe dayāṃ tyaktvā
vai dharmārthau parigṛhya asmai
pūjām prayuṅkṣva yathā asya manaḥ prīyeta
19.
Therefore, O twice-born (dvija), you who are now blessed with progeny and sons, abandoning pity for your own body, and truly embracing the twin pursuits of natural law (dharma) and material prosperity (artha), offer worship to him in such a way that his mind may be pleased.
इति सा शकुनी वाक्यं क्षारकस्था तपस्विनी ।
अतिदुःखान्विता प्रोच्य भर्तारं समुदैक्षत ॥२०॥
अतिदुःखान्विता प्रोच्य भर्तारं समुदैक्षत ॥२०॥
20. iti sā śakunī vākyaṁ kṣārakasthā tapasvinī ,
atiduḥkhānvitā procya bhartāraṁ samudaikṣata.
atiduḥkhānvitā procya bhartāraṁ samudaikṣata.
20.
iti sā śakunī vākyaṃ kṣārakasthā tapasvinī
atiduḥkhānvitā procya bhartāraṃ samudaikṣata
atiduḥkhānvitā procya bhartāraṃ samudaikṣata
20.
iti sā kṣārakasthā tapasvinī atiduḥkhānvitā
śakunī vākyaṃ procya भर्तारं samudaikṣata
śakunī vākyaṃ procya भर्तारं samudaikṣata
20.
Having thus spoken, that female bird, the ascetic dwelling in Kṣāraka, exceedingly distressed, gazed at her husband.
स पत्न्या वचनं श्रुत्वा धर्मयुक्तिसमन्वितम् ।
हर्षेण महता युक्तो बाष्पव्याकुललोचनः ॥२१॥
हर्षेण महता युक्तो बाष्पव्याकुललोचनः ॥२१॥
21. sa patnyā vacanaṁ śrutvā dharmayuktisamanvitam ,
harṣeṇa mahatā yukto bāṣpavyākulalocanaḥ.
harṣeṇa mahatā yukto bāṣpavyākulalocanaḥ.
21.
sa patnyā vacanam śrutvā dharmayuktisamanvitam
harṣeṇa mahatā yuktaḥ bāṣpavyākulalocanaḥ
harṣeṇa mahatā yuktaḥ bāṣpavyākulalocanaḥ
21.
sa patnyā dharmayuktisamanvitam vacanam śrutvā
mahatā harṣeṇa yuktaḥ bāṣpavyākulalocanaḥ
mahatā harṣeṇa yuktaḥ bāṣpavyākulalocanaḥ
21.
Hearing his wife's words, which were full of natural law (dharma) and sound reasoning, he was filled with great joy, his eyes agitated with tears.
तं वै शाकुनिकं दृष्ट्वा विधिदृष्टेन कर्मणा ।
पूजयामास यत्नेन स पक्षी पक्षिजीविनम् ॥२२॥
पूजयामास यत्नेन स पक्षी पक्षिजीविनम् ॥२२॥
22. taṁ vai śākunikaṁ dṛṣṭvā vidhidṛṣṭena karmaṇā ,
pūjayāmāsa yatnena sa pakṣī pakṣijīvinam.
pūjayāmāsa yatnena sa pakṣī pakṣijīvinam.
22.
tam vai śākunikam dṛṣṭvā vidhidṛṣṭena karmaṇā
pūjayāmāsa yatnena sa pakṣī pakṣijīvinam
pūjayāmāsa yatnena sa pakṣī pakṣijīvinam
22.
vai sa pakṣī tam śākunikam dṛṣṭvā vidhidṛṣṭena
karmaṇā yatnena pakṣijīvinam pūjayāmāsa
karmaṇā yatnena pakṣijīvinam pūjayāmāsa
22.
Indeed, upon seeing that fowler, the bird honored the bird-catcher carefully, through an act prescribed by scriptural injunction.
उवाच च स्वागतं ते ब्रूहि किं करवाण्यहम् ।
संतापश्च न कर्तव्यः स्वगृहे वर्तते भवान् ॥२३॥
संतापश्च न कर्तव्यः स्वगृहे वर्तते भवान् ॥२३॥
23. uvāca ca svāgataṁ te brūhi kiṁ karavāṇyaham ,
saṁtāpaśca na kartavyaḥ svagṛhe vartate bhavān.
saṁtāpaśca na kartavyaḥ svagṛhe vartate bhavān.
23.
uvāca ca svāgatam te brūhi kim karavāṇi aham
saṃtāpaḥ ca na kartavyaḥ svagṛhe vartate bhavān
saṃtāpaḥ ca na kartavyaḥ svagṛhe vartate bhavān
23.
ca uvāca te svāgatam.
brūhi kim aham karavāṇi.
ca saṃtāpaḥ na kartavyaḥ; bhavān svagṛhe vartate.
brūhi kim aham karavāṇi.
ca saṃtāpaḥ na kartavyaḥ; bhavān svagṛhe vartate.
23.
And he said, "Welcome to you! Tell me, what may I do for you? Do not feel any distress, for you are in your own home."
तद्ब्रवीतु भवान्क्षिप्रं किं करोमि किमिच्छसि ।
प्रणयेन ब्रवीमि त्वां त्वं हि नः शरणागतः ॥२४॥
प्रणयेन ब्रवीमि त्वां त्वं हि नः शरणागतः ॥२४॥
24. tadbravītu bhavānkṣipraṁ kiṁ karomi kimicchasi ,
praṇayena bravīmi tvāṁ tvaṁ hi naḥ śaraṇāgataḥ.
praṇayena bravīmi tvāṁ tvaṁ hi naḥ śaraṇāgataḥ.
24.
tat bravītu bhavān kṣipram kim karomi kim icchasi
praṇayena bravīmi tvām tvam hi naḥ śaraṇāgataḥ
praṇayena bravīmi tvām tvam hi naḥ śaraṇāgataḥ
24.
tat bhavān kṣipram bravītu,
kim karomi kim icchasi.
praṇayena tvām bravīmi,
hi tvam naḥ śaraṇāgataḥ.
kim karomi kim icchasi.
praṇayena tvām bravīmi,
hi tvam naḥ śaraṇāgataḥ.
24.
Therefore, please tell me quickly what I should do and what you desire. I speak to you with affection, for you have indeed come to us for refuge.
शरणागतस्य कर्तव्यमातिथ्यमिह यत्नतः ।
पञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः ॥२५॥
पञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः ॥२५॥
25. śaraṇāgatasya kartavyamātithyamiha yatnataḥ ,
pañcayajñapravṛttena gṛhasthena viśeṣataḥ.
pañcayajñapravṛttena gṛhasthena viśeṣataḥ.
25.
śaraṇāgatasya kartavyam ātithyam iha yatnataḥ
pañcayajñapravṛttena gṛhasthena viśeṣataḥ
pañcayajñapravṛttena gṛhasthena viśeṣataḥ
25.
iha śaraṇāgatasya yatnataḥ ātithyam kartavyam
viśeṣataḥ pañcayajñapravṛttena gṛhasthena
viśeṣataḥ pañcayajñapravṛttena gṛhasthena
25.
Hospitality should be diligently extended here to one who has sought refuge, particularly by a householder (gṛhastha) who is dedicated to the performance of the five great sacrifices (pañcayajña).
पञ्चयज्ञांस्तु यो मोहान्न करोति गृहाश्रमी ।
तस्य नायं न च परो लोको भवति धर्मतः ॥२६॥
तस्य नायं न च परो लोको भवति धर्मतः ॥२६॥
26. pañcayajñāṁstu yo mohānna karoti gṛhāśramī ,
tasya nāyaṁ na ca paro loko bhavati dharmataḥ.
tasya nāyaṁ na ca paro loko bhavati dharmataḥ.
26.
pañcayajñān tu yaḥ mohāt na karoti gṛhāśramī
tasya na ayam na ca paraḥ lokaḥ bhavati dharmataḥ
tasya na ayam na ca paraḥ lokaḥ bhavati dharmataḥ
26.
tu yaḥ gṛhāśramī mohāt pañcayajñān na karoti
tasya dharmataḥ ayam lokaḥ na ca paraḥ na bhavati
tasya dharmataḥ ayam lokaḥ na ca paraḥ na bhavati
26.
But whoever, being a householder (gṛhāśramī), does not perform the five great sacrifices (pañcayajña) out of delusion, for him neither this world nor the next exists according to natural law (dharma).
तद्ब्रूहि त्वं सुविस्रब्धो यत्त्वं वाचा वदिष्यसि ।
तत्करिष्याम्यहं सर्वं मा त्वं शोके मनः कृथाः ॥२७॥
तत्करिष्याम्यहं सर्वं मा त्वं शोके मनः कृथाः ॥२७॥
27. tadbrūhi tvaṁ suvisrabdho yattvaṁ vācā vadiṣyasi ,
tatkariṣyāmyahaṁ sarvaṁ mā tvaṁ śoke manaḥ kṛthāḥ.
tatkariṣyāmyahaṁ sarvaṁ mā tvaṁ śoke manaḥ kṛthāḥ.
27.
tat brūhi tvam suvisrabdhaḥ yat tvam vācā vadiṣyasi
tat kariṣyāmi aham sarvam mā tvam śoke manaḥ kṛthāḥ
tat kariṣyāmi aham sarvam mā tvam śoke manaḥ kṛthāḥ
27.
tvam suvisrabdhaḥ yat vācā vadiṣyasi tat brūhi aham
tat sarvam kariṣyāmi tvam manaḥ śoke mā kṛthāḥ
tat sarvam kariṣyāmi tvam manaḥ śoke mā kṛthāḥ
27.
Therefore, speak to me with full confidence whatever you intend to say; I will do all of that. Do not let your mind be consumed by sorrow.
तस्य तद्वचनं श्रुत्वा शकुनेर्लुब्धकोऽब्रवीत् ।
बाधते खलु मा शीतं हिमत्राणं विधीयताम् ॥२८॥
बाधते खलु मा शीतं हिमत्राणं विधीयताम् ॥२८॥
28. tasya tadvacanaṁ śrutvā śakunerlubdhako'bravīt ,
bādhate khalu mā śītaṁ himatrāṇaṁ vidhīyatām.
bādhate khalu mā śītaṁ himatrāṇaṁ vidhīyatām.
28.
tasya tat vacanam śrutvā śakuneḥ lubdhakaḥ abravīt
bādhate khalu mā śītam himatrāṇam vidhīyatām
bādhate khalu mā śītam himatrāṇam vidhīyatām
28.
śakuneḥ tasya tat vacanam śrutvā lubdhakaḥ abravīt
khalu śītam mā bādhate himatrāṇam vidhīyatām
khalu śītam mā bādhate himatrāṇam vidhīyatām
28.
Upon hearing that speech of the bird, the fowler replied: 'Indeed, the cold is afflicting me. Let arrangements be made for protection from the cold!'
एवमुक्तस्ततः पक्षी पर्णान्यास्तीर्य भूतले ।
यथाशुष्काणि यत्नेन ज्वलनार्थं द्रुतं ययौ ॥२९॥
यथाशुष्काणि यत्नेन ज्वलनार्थं द्रुतं ययौ ॥२९॥
29. evamuktastataḥ pakṣī parṇānyāstīrya bhūtale ,
yathāśuṣkāṇi yatnena jvalanārthaṁ drutaṁ yayau.
yathāśuṣkāṇi yatnena jvalanārthaṁ drutaṁ yayau.
29.
evam uktaḥ tataḥ pakṣī parṇāni āstīrya bhūtale
yathā śuṣkāṇi yatnena jvalanārtham drutam yayau
yathā śuṣkāṇi yatnena jvalanārtham drutam yayau
29.
pakṣī evam uktaḥ tataḥ bhūtale yathā śuṣkāṇi
parṇāni jvalanārtham yatnena āstīrya drutam yayau
parṇāni jvalanārtham yatnena āstīrya drutam yayau
29.
Having thus been addressed, the bird then swiftly went to collect dry leaves, which it carefully spread on the ground for a fire.
स गत्वाङ्गारकर्मान्तं गृहीत्वाग्निमथागमत् ।
ततः शुष्केषु पर्णेषु पावकं सोऽभ्यदीदिपत् ॥३०॥
ततः शुष्केषु पर्णेषु पावकं सोऽभ्यदीदिपत् ॥३०॥
30. sa gatvāṅgārakarmāntaṁ gṛhītvāgnimathāgamat ,
tataḥ śuṣkeṣu parṇeṣu pāvakaṁ so'bhyadīdipat.
tataḥ śuṣkeṣu parṇeṣu pāvakaṁ so'bhyadīdipat.
30.
saḥ gatvā aṅgārakarmāntam gṛhītvā agnim atha āgamat
tataḥ śuṣkeṣu parṇeṣu pāvakam saḥ abhyadīdipat
tataḥ śuṣkeṣu parṇeṣu pāvakam saḥ abhyadīdipat
30.
saḥ aṅgārakarmāntam gatvā agnim gṛhītvā atha āgamat
tataḥ śuṣkeṣu parṇeṣu saḥ pāvakam abhyadīdipat
tataḥ śuṣkeṣu parṇeṣu saḥ pāvakam abhyadīdipat
30.
He went to a place where charcoal was made, took some fire, and returned. Then, on the dry leaves, he kindled the flame.
सुसंदीप्तं महत्कृत्वा तमाह शरणागतम् ।
प्रतापय सुविस्रब्धं स्वगात्राण्यकुतोभयः ॥३१॥
प्रतापय सुविस्रब्धं स्वगात्राण्यकुतोभयः ॥३१॥
31. susaṁdīptaṁ mahatkṛtvā tamāha śaraṇāgatam ,
pratāpaya suvisrabdhaṁ svagātrāṇyakutobhayaḥ.
pratāpaya suvisrabdhaṁ svagātrāṇyakutobhayaḥ.
31.
susaṃdīptam mahat kṛtvā tam āha śaraṇāgatam
pratāpaya suvisrabdham svagātrāṇi akutobhayaḥ
pratāpaya suvisrabdham svagātrāṇi akutobhayaḥ
31.
(saḥ) susaṃdīptam mahat kṛtvā śaraṇāgatam tam āha,
akutobhayaḥ suvisrabdham svagātrāṇi pratāpaya
akutobhayaḥ suvisrabdham svagātrāṇi pratāpaya
31.
Having made the well-kindled fire blaze brightly, he said to the refugee, "Warm your body (svagātra) confidently and without any fear."
स तथोक्तस्तथेत्युक्त्वा लुब्धो गात्राण्यतापयत् ।
अग्निप्रत्यागतप्राणस्ततः प्राह विहंगमम् ॥३२॥
अग्निप्रत्यागतप्राणस्ततः प्राह विहंगमम् ॥३२॥
32. sa tathoktastathetyuktvā lubdho gātrāṇyatāpayat ,
agnipratyāgataprāṇastataḥ prāha vihaṁgamam.
agnipratyāgataprāṇastataḥ prāha vihaṁgamam.
32.
saḥ tathā uktaḥ tathā iti uktvā lubdhaḥ gātrāṇi
atāpayat agnipratyāgataprāṇaḥ tataḥ prāha vihaṃgamam
atāpayat agnipratyāgataprāṇaḥ tataḥ prāha vihaṃgamam
32.
saḥ lubdhaḥ tathā uktaḥ tathā iti uktvā gātrāṇi
atāpayat agnipratyāgataprāṇaḥ tataḥ vihaṃgamam prāha
atāpayat agnipratyāgataprāṇaḥ tataḥ vihaṃgamam prāha
32.
The fowler, thus addressed, said, "So be it," and warmed his limbs. With his life (prāṇa) restored by the fire, he then spoke to the bird.
दत्तमाहारमिच्छामि त्वया क्षुद्बाधते हि माम् ।
तद्वचः स प्रतिश्रुत्य वाक्यमाह विहंगमः ॥३३॥
तद्वचः स प्रतिश्रुत्य वाक्यमाह विहंगमः ॥३३॥
33. dattamāhāramicchāmi tvayā kṣudbādhate hi mām ,
tadvacaḥ sa pratiśrutya vākyamāha vihaṁgamaḥ.
tadvacaḥ sa pratiśrutya vākyamāha vihaṁgamaḥ.
33.
dattam āhāram icchāmi tvayā kṣut bādhate hi mām
| tat vacaḥ sa pratiśrutya vākyam āha vihaṅgamaḥ
| tat vacaḥ sa pratiśrutya vākyam āha vihaṅgamaḥ
33.
aham tvayā dattam āhāram icchāmi,
hi mām kṣut bādhate.
saḥ vihaṅgamaḥ tat vacaḥ pratiśrutya vākyam āha.
hi mām kṣut bādhate.
saḥ vihaṅgamaḥ tat vacaḥ pratiśrutya vākyam āha.
33.
I desire the food given by you, for hunger certainly afflicts me. Hearing those words, the bird then spoke (these) words.
न मेऽस्ति विभवो येन नाशयामि तव क्षुधाम् ।
उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः ॥३४॥
उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः ॥३४॥
34. na me'sti vibhavo yena nāśayāmi tava kṣudhām ,
utpannena hi jīvāmo vayaṁ nityaṁ vanaukasaḥ.
utpannena hi jīvāmo vayaṁ nityaṁ vanaukasaḥ.
34.
na me asti vibhavaḥ yena nāśayāmi tava kṣudhām
| utpannena hi jīvāmaḥ vayam nityam vanaukasaḥ
| utpannena hi jīvāmaḥ vayam nityam vanaukasaḥ
34.
me vibhavaḥ na asti,
yena tava kṣudhām nāśayāmi.
hi vayam vanaukasaḥ nityam utpannena jīvāmaḥ.
yena tava kṣudhām nāśayāmi.
hi vayam vanaukasaḥ nityam utpannena jīvāmaḥ.
34.
I possess no means by which I can alleviate your hunger. Indeed, we forest dwellers always subsist on what is naturally available.
संचयो नास्ति चास्माकं मुनीनामिव कानने ।
इत्युक्त्वा स तदा तत्र विवर्णवदनोऽभवत् ॥३५॥
इत्युक्त्वा स तदा तत्र विवर्णवदनोऽभवत् ॥३५॥
35. saṁcayo nāsti cāsmākaṁ munīnāmiva kānane ,
ityuktvā sa tadā tatra vivarṇavadano'bhavat.
ityuktvā sa tadā tatra vivarṇavadano'bhavat.
35.
sañcayaḥ na asti ca asmākam munīnām iva kānane |
iti uktvā saḥ tadā tatra vivarṇavadanaḥ abhavat
iti uktvā saḥ tadā tatra vivarṇavadanaḥ abhavat
35.
asmākam ca sañcayaḥ na asti,
kānane munīnām iva.
iti uktvā saḥ tadā tatra vivarṇavadanaḥ abhavat.
kānane munīnām iva.
iti uktvā saḥ tadā tatra vivarṇavadanaḥ abhavat.
35.
And we have no provisions accumulated, just like the sages (muni) in the forest. Having spoken thus, he then became pale-faced there.
कथं नु खलु कर्तव्यमिति चिन्तापरः सदा ।
बभूव भरतश्रेष्ठ गर्हयन्वृत्तिमात्मनः ॥३६॥
बभूव भरतश्रेष्ठ गर्हयन्वृत्तिमात्मनः ॥३६॥
36. kathaṁ nu khalu kartavyamiti cintāparaḥ sadā ,
babhūva bharataśreṣṭha garhayanvṛttimātmanaḥ.
babhūva bharataśreṣṭha garhayanvṛttimātmanaḥ.
36.
katham nu khalu kartavyam iti cintāparaḥ sadā |
babhūva bharataśreṣṭha garhayan vṛttim ātmanaḥ
babhūva bharataśreṣṭha garhayan vṛttim ātmanaḥ
36.
"katham nu khalu kartavyam iti" [iti cintayan saḥ] sadā cintāparaḥ babhūva.
(he) bharataśreṣṭha,
ātmanaḥ vṛttim garhayan (āsīt).
(he) bharataśreṣṭha,
ātmanaḥ vṛttim garhayan (āsīt).
36.
"How indeed should this be accomplished?" - constantly pondering thus, he became deeply worried, O best of the Bharatas, criticizing his own means of subsistence.
मुहूर्ताल्लब्धसंज्ञस्तु स पक्षी पक्षिघातकम् ।
उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय ॥३७॥
उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय ॥३७॥
37. muhūrtāllabdhasaṁjñastu sa pakṣī pakṣighātakam ,
uvāca tarpayiṣye tvāṁ muhūrtaṁ pratipālaya.
uvāca tarpayiṣye tvāṁ muhūrtaṁ pratipālaya.
37.
muhūrtāt labdhasaṃjñaḥ tu saḥ pakṣī pakṣighātakam
uvāca tarpayiṣye tvām muhūrtam pratipālaya
uvāca tarpayiṣye tvām muhūrtam pratipālaya
37.
saḥ pakṣī muhūrtāt labdhasaṃjñaḥ tu pakṣighātakam
uvāca tvām tarpayiṣye muhūrtam pratipālaya
uvāca tvām tarpayiṣye muhūrtam pratipālaya
37.
After a moment, that bird, having regained its senses, spoke to the bird-hunter: 'I will satisfy you; just wait a moment.'
इत्युक्त्वा शुष्कपर्णैः स संप्रज्वाल्य हुताशनम् ।
हर्षेण महता युक्तः कपोतः पुनरब्रवीत् ॥३८॥
हर्षेण महता युक्तः कपोतः पुनरब्रवीत् ॥३८॥
38. ityuktvā śuṣkaparṇaiḥ sa saṁprajvālya hutāśanam ,
harṣeṇa mahatā yuktaḥ kapotaḥ punarabravīt.
harṣeṇa mahatā yuktaḥ kapotaḥ punarabravīt.
38.
iti uktvā śuṣkaparṇaiḥ saḥ saṃprajvālya hutāśanam
harṣeṇa mahatā yuktaḥ kapotaḥ punaḥ abravīt
harṣeṇa mahatā yuktaḥ kapotaḥ punaḥ abravīt
38.
iti uktvā saḥ kapotaḥ mahatā harṣeṇa yuktaḥ
śuṣkaparṇaiḥ hutāśanam saṃprajvālya punaḥ abravīt
śuṣkaparṇaiḥ hutāśanam saṃprajvālya punaḥ abravīt
38.
Having said this, that pigeon, filled with great joy, then kindled a fire well with dry leaves and spoke again.
देवानां च मुनीनां च पितॄणां च महात्मनाम् ।
श्रुतपूर्वो मया धर्मो महानतिथिपूजने ॥३९॥
श्रुतपूर्वो मया धर्मो महानतिथिपूजने ॥३९॥
39. devānāṁ ca munīnāṁ ca pitṝṇāṁ ca mahātmanām ,
śrutapūrvo mayā dharmo mahānatithipūjane.
śrutapūrvo mayā dharmo mahānatithipūjane.
39.
devānām ca munīnām ca pitṝṇām ca mahātmanām
śrutapūrvaḥ mayā dharmaḥ mahān atithipūjane
śrutapūrvaḥ mayā dharmaḥ mahān atithipūjane
39.
mayā devānām ca munīnām ca pitṝṇām ca mahātmanām
atithipūjane mahān dharmaḥ śrutapūrvaḥ
atithipūjane mahān dharmaḥ śrutapūrvaḥ
39.
I have heard of the great intrinsic nature (dharma) of honoring guests from the gods, sages, and great-souled ancestors.
कुरुष्वानुग्रहं मेऽद्य सत्यमेतद्ब्रवीमि ते ।
निश्चिता खलु मे बुद्धिरतिथिप्रतिपूजने ॥४०॥
निश्चिता खलु मे बुद्धिरतिथिप्रतिपूजने ॥४०॥
40. kuruṣvānugrahaṁ me'dya satyametadbravīmi te ,
niścitā khalu me buddhiratithipratipūjane.
niścitā khalu me buddhiratithipratipūjane.
40.
kuruṣva anugraham me adya satyam etat bravīmi
te niścitā khalu me buddhiḥ atithipratipūjane
te niścitā khalu me buddhiḥ atithipratipūjane
40.
adya me anugraham kuruṣva te etat satyam bravīmi
atithipratipūjane me buddhiḥ khalu niścitā
atithipratipūjane me buddhiḥ khalu niścitā
40.
Grant me this favor now; I tell you this truthfully. My resolve (buddhi) is certainly firm in honoring guests.
ततः सत्यप्रतिज्ञो वै स पक्षी प्रहसन्निव ।
तमग्निं त्रिः परिक्रम्य प्रविवेश महीपते ॥४१॥
तमग्निं त्रिः परिक्रम्य प्रविवेश महीपते ॥४१॥
41. tataḥ satyapratijño vai sa pakṣī prahasanniva ,
tamagniṁ triḥ parikramya praviveśa mahīpate.
tamagniṁ triḥ parikramya praviveśa mahīpate.
41.
tataḥ satyapratijñaḥ vai saḥ pakṣī prahasan iva
tam agnim triḥ parikramya praviveśa mahīpate
tam agnim triḥ parikramya praviveśa mahīpate
41.
mahīpate tataḥ saḥ satyapratijñaḥ vai pakṣī
prahasan iva tam agnim triḥ parikramya praviveśa
prahasan iva tam agnim triḥ parikramya praviveśa
41.
O King, then that bird, truly devoted to its promise (satyapratijña), as if smiling, circumambulated that fire three times and entered it.
अग्निमध्यं प्रविष्टं तं लुब्धो दृष्ट्वाथ पक्षिणम् ।
चिन्तयामास मनसा किमिदं नु कृतं मया ॥४२॥
चिन्तयामास मनसा किमिदं नु कृतं मया ॥४२॥
42. agnimadhyaṁ praviṣṭaṁ taṁ lubdho dṛṣṭvātha pakṣiṇam ,
cintayāmāsa manasā kimidaṁ nu kṛtaṁ mayā.
cintayāmāsa manasā kimidaṁ nu kṛtaṁ mayā.
42.
agnimadhyam praviṣṭam tam lubdhaḥ dṛṣṭvā atha
pakṣiṇam cintayāmāsa manasā kim idam nu kṛtam mayā
pakṣiṇam cintayāmāsa manasā kim idam nu kṛtam mayā
42.
atha lubdhaḥ tam agnimadhyam praviṣṭam pakṣiṇam
dṛṣṭvā manasā cintayāmāsa idam kim nu mayā kṛtam
dṛṣṭvā manasā cintayāmāsa idam kim nu mayā kṛtam
42.
Having then seen that bird enter the fire, the hunter thought to himself, "What indeed have I done?"
अहो मम नृशंसस्य गर्हितस्य स्वकर्मणा ।
अधर्मः सुमहान्घोरो भविष्यति न संशयः ॥४३॥
अधर्मः सुमहान्घोरो भविष्यति न संशयः ॥४३॥
43. aho mama nṛśaṁsasya garhitasya svakarmaṇā ,
adharmaḥ sumahānghoro bhaviṣyati na saṁśayaḥ.
adharmaḥ sumahānghoro bhaviṣyati na saṁśayaḥ.
43.
aho mama nṛśaṃsasya garhitasya svakarmaṇā
adharmaḥ sumahān ghoraḥ bhaviṣyati na saṃśayaḥ
adharmaḥ sumahān ghoraḥ bhaviṣyati na saṃśayaḥ
43.
aho mama nṛśaṃsasya svakarmaṇā garhitasya sumahān ghoraḥ adharmaḥ bhaviṣyati,
saṃśayaḥ na
saṃśayaḥ na
43.
Alas for me, the cruel one, whose actions (karma) are condemned! A tremendous and terrible violation of natural law (adharma) will surely come upon me; there is no doubt.
एवं बहुविधं भूरि विललाप स लुब्धकः ।
गर्हयन्स्वानि कर्माणि द्विजं दृष्ट्वा तथागतम् ॥४४॥
गर्हयन्स्वानि कर्माणि द्विजं दृष्ट्वा तथागतम् ॥४४॥
44. evaṁ bahuvidhaṁ bhūri vilalāpa sa lubdhakaḥ ,
garhayansvāni karmāṇi dvijaṁ dṛṣṭvā tathāgatam.
garhayansvāni karmāṇi dvijaṁ dṛṣṭvā tathāgatam.
44.
evam bahuvidham bhūri vilalāpa saḥ lubdhakaḥ
garhayant svāni karmāṇi dvijam dṛṣṭvā tathāgatam
garhayant svāni karmāṇi dvijam dṛṣṭvā tathāgatam
44.
saḥ lubdhakaḥ tathāgatam dvijam dṛṣṭvā evam
bahuvidham bhūri svāni karmāṇi garhayant vilalāpa
bahuvidham bhūri svāni karmāṇi garhayant vilalāpa
44.
Having seen the bird (dvija) in such a state, that hunter lamented extensively and in many ways, condemning his own actions (karma).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142 (current chapter)
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47