Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-94

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
ब्राह्मणेभ्यः प्रयच्छन्ति दानानि विविधानि च ।
दातृप्रतिग्रहीत्रोर्वा को विशेषः पितामह ॥१॥
1. yudhiṣṭhira uvāca ,
brāhmaṇebhyaḥ prayacchanti dānāni vividhāni ca ,
dātṛpratigrahītrorvā ko viśeṣaḥ pitāmaha.
भीष्म उवाच ।
साधोर्यः प्रतिगृह्णीयात्तथैवासाधुतो द्विजः ।
गुणवत्यल्पदोषः स्यान्निर्गुणे तु निमज्जति ॥२॥
2. bhīṣma uvāca ,
sādhoryaḥ pratigṛhṇīyāttathaivāsādhuto dvijaḥ ,
guṇavatyalpadoṣaḥ syānnirguṇe tu nimajjati.
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
वृषादर्भेश्च संवादं सप्तर्षीणां च भारत ॥३॥
3. atrāpyudāharantīmamitihāsaṁ purātanam ,
vṛṣādarbheśca saṁvādaṁ saptarṣīṇāṁ ca bhārata.
कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः ।
विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती ॥४॥
4. kaśyapo'trirvasiṣṭhaśca bharadvājo'tha gautamaḥ ,
viśvāmitro jamadagniḥ sādhvī caivāpyarundhatī.
सर्वेषामथ तेषां तु गण्डाभूत्कर्मकारिका ।
शूद्रः पशुसखश्चैव भर्ता चास्या बभूव ह ॥५॥
5. sarveṣāmatha teṣāṁ tu gaṇḍābhūtkarmakārikā ,
śūdraḥ paśusakhaścaiva bhartā cāsyā babhūva ha.
ते वै सर्वे तपस्यन्तः पुरा चेरुर्महीमिमाम् ।
समाधिनोपशिक्षन्तो ब्रह्मलोकं सनातनम् ॥६॥
6. te vai sarve tapasyantaḥ purā cerurmahīmimām ,
samādhinopaśikṣanto brahmalokaṁ sanātanam.
अथाभवदनावृष्टिर्महती कुरुनन्दन ।
कृच्छ्रप्राणोऽभवद्यत्र लोकोऽयं वै क्षुधान्वितः ॥७॥
7. athābhavadanāvṛṣṭirmahatī kurunandana ,
kṛcchraprāṇo'bhavadyatra loko'yaṁ vai kṣudhānvitaḥ.
कस्मिंश्चिच्च पुरा यज्ञे याज्येन शिबिसूनुना ।
दक्षिणार्थेऽथ ऋत्विग्भ्यो दत्तः पुत्रो निजः किल ॥८॥
8. kasmiṁścicca purā yajñe yājyena śibisūnunā ,
dakṣiṇārthe'tha ṛtvigbhyo dattaḥ putro nijaḥ kila.
तस्मिन्कालेऽथ सोऽल्पायुर्दिष्टान्तमगमत्प्रभो ।
ते तं क्षुधाभिसंतप्ताः परिवार्योपतस्थिरे ॥९॥
9. tasminkāle'tha so'lpāyurdiṣṭāntamagamatprabho ,
te taṁ kṣudhābhisaṁtaptāḥ parivāryopatasthire.
याज्यात्मजमथो दृष्ट्वा गतासुमृषिसत्तमाः ।
अपचन्त तदा स्थाल्यां क्षुधार्ताः किल भारत ॥१०॥
10. yājyātmajamatho dṛṣṭvā gatāsumṛṣisattamāḥ ,
apacanta tadā sthālyāṁ kṣudhārtāḥ kila bhārata.
निराद्ये मर्त्यलोकेऽस्मिन्नात्मानं ते परीप्सवः ।
कृच्छ्रामापेदिरे वृत्तिमन्नहेतोस्तपस्विनः ॥११॥
11. nirādye martyaloke'sminnātmānaṁ te parīpsavaḥ ,
kṛcchrāmāpedire vṛttimannahetostapasvinaḥ.
अटमानोऽथ तान्मार्गे पचमानान्महीपतिः ।
राजा शैब्यो वृषादर्भिः क्लिश्यमानान्ददर्श ह ॥१२॥
12. aṭamāno'tha tānmārge pacamānānmahīpatiḥ ,
rājā śaibyo vṛṣādarbhiḥ kliśyamānāndadarśa ha.
वृषादर्भिरुवाच ।
प्रतिग्रहस्तारयति पुष्टिर्वै प्रतिगृह्णताम् ।
मयि यद्विद्यते वित्तं तच्छृणुध्वं तपोधनाः ॥१३॥
13. vṛṣādarbhiruvāca ,
pratigrahastārayati puṣṭirvai pratigṛhṇatām ,
mayi yadvidyate vittaṁ tacchṛṇudhvaṁ tapodhanāḥ.
प्रियो हि मे ब्राह्मणो याचमानो दद्यामहं वोऽश्वतरीसहस्रम् ।
एकैकशः सवृषाः संप्रसूताः सर्वेषां वै शीघ्रगाः श्वेतलोमाः ॥१४॥
14. priyo hi me brāhmaṇo yācamāno; dadyāmahaṁ vo'śvatarīsahasram ,
ekaikaśaḥ savṛṣāḥ saṁprasūtāḥ; sarveṣāṁ vai śīghragāḥ śvetalomāḥ.
कुलंभराननडुहः शतंशतान्धुर्याञ्शुभान्सर्वशोऽहं ददानि ।
पृथ्वीवाहान्पीवरांश्चैव तावदग्र्या गृष्ट्यो धेनवः सुव्रताश्च ॥१५॥
15. kulaṁbharānanaḍuhaḥ śataṁśatā;ndhuryāñśubhānsarvaśo'haṁ dadāni ,
pṛthvīvāhānpīvarāṁścaiva tāva;dagryā gṛṣṭyo dhenavaḥ suvratāśca.
वरान्ग्रामान्व्रीहियवं रसांश्च रत्नं चान्यद्दुर्लभं किं ददानि ।
मा स्माभक्ष्ये भावमेवं कुरुध्वं पुष्ट्यर्थं वै किं प्रयच्छाम्यहं वः ॥१६॥
16. varāngrāmānvrīhiyavaṁ rasāṁśca; ratnaṁ cānyaddurlabhaṁ kiṁ dadāni ,
mā smābhakṣye bhāvamevaṁ kurudhvaṁ; puṣṭyarthaṁ vai kiṁ prayacchāmyahaṁ vaḥ.
ऋषय ऊचुः ।
राजन्प्रतिग्रहो राज्ञो मध्वास्वादो विषोपमः ।
तज्जानमानः कस्मात्त्वं कुरुषे नः प्रलोभनम् ॥१७॥
17. ṛṣaya ūcuḥ ,
rājanpratigraho rājño madhvāsvādo viṣopamaḥ ,
tajjānamānaḥ kasmāttvaṁ kuruṣe naḥ pralobhanam.
क्षत्रं हि दैवतमिव ब्राह्मणं समुपाश्रितम् ।
अमलो ह्येष तपसा प्रीतः प्रीणाति देवताः ॥१८॥
18. kṣatraṁ hi daivatamiva brāhmaṇaṁ samupāśritam ,
amalo hyeṣa tapasā prītaḥ prīṇāti devatāḥ.
अह्नापीह तपो जातु ब्राह्मणस्योपजायते ।
तद्दाव इव निर्दह्यात्प्राप्तो राजप्रतिग्रहः ॥१९॥
19. ahnāpīha tapo jātu brāhmaṇasyopajāyate ,
taddāva iva nirdahyātprāpto rājapratigrahaḥ.
कुशलं सह दानेन राजन्नस्तु सदा तव ।
अर्थिभ्यो दीयतां सर्वमित्युक्त्वा ते ततो ययुः ॥२०॥
20. kuśalaṁ saha dānena rājannastu sadā tava ,
arthibhyo dīyatāṁ sarvamityuktvā te tato yayuḥ.
अपक्वमेव तन्मांसमभूत्तेषां च धीमताम् ।
अथ हित्वा ययुः सर्वे वनमाहारकाङ्क्षिणः ॥२१॥
21. apakvameva tanmāṁsamabhūtteṣāṁ ca dhīmatām ,
atha hitvā yayuḥ sarve vanamāhārakāṅkṣiṇaḥ.
ततः प्रचोदिता राज्ञा वनं गत्वास्य मन्त्रिणः ।
प्रचीयोदुम्बराणि स्म दानं दातुं प्रचक्रमुः ॥२२॥
22. tataḥ pracoditā rājñā vanaṁ gatvāsya mantriṇaḥ ,
pracīyodumbarāṇi sma dānaṁ dātuṁ pracakramuḥ.
उदुम्बराण्यथान्यानि हेमगर्भाण्युपाहरन् ।
भृत्यास्तेषां ततस्तानि प्रग्राहितुमुपाद्रवन् ॥२३॥
23. udumbarāṇyathānyāni hemagarbhāṇyupāharan ,
bhṛtyāsteṣāṁ tatastāni pragrāhitumupādravan.
गुरूणीति विदित्वाथ न ग्राह्याण्यत्रिरब्रवीत् ।
न स्म हे मूढविज्ञाना न स्म हे मन्दबुद्धयः ।
हैमानीमानि जानीमः प्रतिबुद्धाः स्म जागृमः ॥२४॥
24. gurūṇīti viditvātha na grāhyāṇyatrirabravīt ,
na sma he mūḍhavijñānā na sma he mandabuddhayaḥ ,
haimānīmāni jānīmaḥ pratibuddhāḥ sma jāgṛmaḥ.
इह ह्येतदुपादत्तं प्रेत्य स्यात्कटुकोदयम् ।
अप्रतिग्राह्यमेवैतत्प्रेत्य चेह सुखेप्सुना ॥२५॥
25. iha hyetadupādattaṁ pretya syātkaṭukodayam ,
apratigrāhyamevaitatpretya ceha sukhepsunā.
वसिष्ठ उवाच ।
शतेन निष्कं गणितं सहस्रेण च संमितम् ।
यथा बहु प्रतीच्छन्हि पापिष्ठां लभते गतिम् ॥२६॥
26. vasiṣṭha uvāca ,
śatena niṣkaṁ gaṇitaṁ sahasreṇa ca saṁmitam ,
yathā bahu pratīcchanhi pāpiṣṭhāṁ labhate gatim.
कश्यप उवाच ।
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
सर्वं तन्नालमेकस्य तस्माद्विद्वाञ्शमं व्रजेत् ॥२७॥
27. kaśyapa uvāca ,
yatpṛthivyāṁ vrīhiyavaṁ hiraṇyaṁ paśavaḥ striyaḥ ,
sarvaṁ tannālamekasya tasmādvidvāñśamaṁ vrajet.
भरद्वाज उवाच ।
उत्पन्नस्य रुरोः शृङ्गं वर्धमानस्य वर्धते ।
प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते ॥२८॥
28. bharadvāja uvāca ,
utpannasya ruroḥ śṛṅgaṁ vardhamānasya vardhate ,
prārthanā puruṣasyeva tasya mātrā na vidyate.
गौतम उवाच ।
न तल्लोके द्रव्यमस्ति यल्लोकं प्रतिपूरयेत् ।
समुद्रकल्पः पुरुषो न कदाचन पूर्यते ॥२९॥
29. gautama uvāca ,
na talloke dravyamasti yallokaṁ pratipūrayet ,
samudrakalpaḥ puruṣo na kadācana pūryate.
विश्वामित्र उवाच ।
कामं कामयमानस्य यदा कामः समृध्यते ।
अथैनमपरः कामस्तृष्णा विध्यति बाणवत् ॥३०॥
30. viśvāmitra uvāca ,
kāmaṁ kāmayamānasya yadā kāmaḥ samṛdhyate ,
athainamaparaḥ kāmastṛṣṇā vidhyati bāṇavat.
जमदग्निरुवाच ।
प्रतिग्रहे संयमो वै तपो धारयते ध्रुवम् ।
तद्धनं ब्राह्मणस्येह लुभ्यमानस्य विस्रवेत् ॥३१॥
31. jamadagniruvāca ,
pratigrahe saṁyamo vai tapo dhārayate dhruvam ,
taddhanaṁ brāhmaṇasyeha lubhyamānasya visravet.
अरुन्धत्युवाच ।
धर्मार्थं संचयो यो वै द्रव्याणां पक्षसंमतः ।
तपःसंचय एवेह विशिष्टो द्रव्यसंचयात् ॥३२॥
32. arundhatyuvāca ,
dharmārthaṁ saṁcayo yo vai dravyāṇāṁ pakṣasaṁmataḥ ,
tapaḥsaṁcaya eveha viśiṣṭo dravyasaṁcayāt.
गण्डोवाच ।
उग्रादितो भयाद्यस्माद्बिभ्यतीमे ममेश्वराः ।
बलीयांसो दुर्बलवद्बिभेम्यहमतः परम् ॥३३॥
33. gaṇḍovāca ,
ugrādito bhayādyasmādbibhyatīme mameśvarāḥ ,
balīyāṁso durbalavadbibhemyahamataḥ param.
पशुसख उवाच ।
यद्वै धर्मे परं नास्ति ब्राह्मणास्तद्धनं विदुः ।
विनयार्थं सुविद्वांसमुपासेयं यथातथम् ॥३४॥
34. paśusakha uvāca ,
yadvai dharme paraṁ nāsti brāhmaṇāstaddhanaṁ viduḥ ,
vinayārthaṁ suvidvāṁsamupāseyaṁ yathātatham.
ऋषय ऊचुः ।
कुशलं सह दानाय तस्मै यस्य प्रजा इमाः ।
फलान्युपधियुक्तानि य एवं नः प्रयच्छसि ॥३५॥
35. ṛṣaya ūcuḥ ,
kuśalaṁ saha dānāya tasmai yasya prajā imāḥ ,
phalānyupadhiyuktāni ya evaṁ naḥ prayacchasi.
भीष्म उवाच ।
इत्युक्त्वा हेमगर्भाणि हित्वा तानि फलानि ते ।
ऋषयो जग्मुरन्यत्र सर्व एव धृतव्रताः ॥३६॥
36. bhīṣma uvāca ,
ityuktvā hemagarbhāṇi hitvā tāni phalāni te ,
ṛṣayo jagmuranyatra sarva eva dhṛtavratāḥ.
मन्त्रिणः ऊचुः ।
उपधिं शङ्कमानास्ते हित्वेमानि फलानि वै ।
ततोऽन्येनैव गच्छन्ति विदितं तेऽस्तु पार्थिव ॥३७॥
37. mantriṇaḥ ūcuḥ ,
upadhiṁ śaṅkamānāste hitvemāni phalāni vai ,
tato'nyenaiva gacchanti viditaṁ te'stu pārthiva.
इत्युक्तः स तु भृत्यैस्तैर्वृषादर्भिश्चुकोप ह ।
तेषां संप्रतिकर्तुं च सर्वेषामगमद्गृहम् ॥३८॥
38. ityuktaḥ sa tu bhṛtyaistairvṛṣādarbhiścukopa ha ,
teṣāṁ saṁpratikartuṁ ca sarveṣāmagamadgṛham.
स गत्वाहवनीयेऽग्नौ तीव्रं नियममास्थितः ।
जुहाव संस्कृतां मन्त्रैरेकैकामाहुतिं नृपः ॥३९॥
39. sa gatvāhavanīye'gnau tīvraṁ niyamamāsthitaḥ ,
juhāva saṁskṛtāṁ mantrairekaikāmāhutiṁ nṛpaḥ.
तस्मादग्नेः समुत्तस्थौ कृत्या लोकभयंकरी ।
तस्या नाम वृषादर्भिर्यातुधानीत्यथाकरोत् ॥४०॥
40. tasmādagneḥ samuttasthau kṛtyā lokabhayaṁkarī ,
tasyā nāma vṛṣādarbhiryātudhānītyathākarot.
सा कृत्या कालरात्रीव कृताञ्जलिरुपस्थिता ।
वृषादर्भिं नरपतिं किं करोमीति चाब्रवीत् ॥४१॥
41. sā kṛtyā kālarātrīva kṛtāñjalirupasthitā ,
vṛṣādarbhiṁ narapatiṁ kiṁ karomīti cābravīt.
वृषादर्भिरुवाच ।
ऋषीणां गच्छ सप्तानामरुन्धत्यास्तथैव च ।
दासीभर्तुश्च दास्याश्च मनसा नाम धारय ॥४२॥
42. vṛṣādarbhiruvāca ,
ṛṣīṇāṁ gaccha saptānāmarundhatyāstathaiva ca ,
dāsībhartuśca dāsyāśca manasā nāma dhāraya.
ज्ञात्वा नामानि चैतेषां सर्वानेतान्विनाशय ।
विनष्टेषु यथा स्वैरं गच्छ यत्रेप्सितं तव ॥४३॥
43. jñātvā nāmāni caiteṣāṁ sarvānetānvināśaya ,
vinaṣṭeṣu yathā svairaṁ gaccha yatrepsitaṁ tava.
सा तथेति प्रतिश्रुत्य यातुधानी स्वरूपिणी ।
जगाम तद्वनं यत्र विचेरुस्ते महर्षयः ॥४४॥
44. sā tatheti pratiśrutya yātudhānī svarūpiṇī ,
jagāma tadvanaṁ yatra viceruste maharṣayaḥ.