महाभारतः
mahābhārataḥ
-
book-9, chapter-56
संजय उवाच ।
ततो दुर्योधनो दृष्ट्वा भीमसेनं तथागतम् ।
प्रत्युद्ययावदीनात्मा वेगेन महता नदन् ॥१॥
ततो दुर्योधनो दृष्ट्वा भीमसेनं तथागतम् ।
प्रत्युद्ययावदीनात्मा वेगेन महता नदन् ॥१॥
1. saṁjaya uvāca ,
tato duryodhano dṛṣṭvā bhīmasenaṁ tathāgatam ,
pratyudyayāvadīnātmā vegena mahatā nadan.
tato duryodhano dṛṣṭvā bhīmasenaṁ tathāgatam ,
pratyudyayāvadīnātmā vegena mahatā nadan.
1.
saṃjaya uvāca tataḥ duryodhanaḥ dṛṣṭvā bhīmasenam
tathāgatam pratyudyayau adīnātmā vegena mahatā nadan
tathāgatam pratyudyayau adīnātmā vegena mahatā nadan
1.
saṃjaya uvāca tataḥ adīnātmā duryodhanaḥ tathāgatam
bhīmasenam dṛṣṭvā mahatā vegena nadan pratyudyayau
bhīmasenam dṛṣṭvā mahatā vegena nadan pratyudyayau
1.
Sañjaya said: Then Duryodhana, whose spirit was undaunted (adīnātmā), seeing Bhīmasena arrive, rushed towards him with great speed, roaring.
समापेततुरानद्य शृङ्गिणौ वृषभाविव ।
महानिर्घातघोषश्च संप्रहारस्तयोरभूत् ॥२॥
महानिर्घातघोषश्च संप्रहारस्तयोरभूत् ॥२॥
2. samāpetaturānadya śṛṅgiṇau vṛṣabhāviva ,
mahānirghātaghoṣaśca saṁprahārastayorabhūt.
mahānirghātaghoṣaśca saṁprahārastayorabhūt.
2.
samāpetatuḥ ānadya śṛṅgiṇau vṛṣabhau iva
mahānirghātaghoṣaḥ ca samprāhāraḥ tayoḥ abhūt
mahānirghātaghoṣaḥ ca samprāhāraḥ tayoḥ abhūt
2.
te ānadya śṛṅgiṇau vṛṣabhau iva samāpetatuḥ
tayoḥ mahānirghātaghoṣaḥ ca samprāhāraḥ abhūt
tayoḥ mahānirghātaghoṣaḥ ca samprāhāraḥ abhūt
2.
They rushed together, having roared loudly, like two horned bulls. A great, thunderous sound (mahānirghātaghoṣa) and a fierce clash (samprāhāra) occurred between the two of them.
अभवच्च तयोर्युद्धं तुमुलं रोमहर्षणम् ।
जिगीषतोर्युधान्योन्यमिन्द्रप्रह्रादयोरिव ॥३॥
जिगीषतोर्युधान्योन्यमिन्द्रप्रह्रादयोरिव ॥३॥
3. abhavacca tayoryuddhaṁ tumulaṁ romaharṣaṇam ,
jigīṣatoryudhānyonyamindraprahrādayoriva.
jigīṣatoryudhānyonyamindraprahrādayoriva.
3.
abhavat ca tayoḥ yuddham tumulam romaharṣaṇam
jigīṣatoḥ yudhā anyonyam indrapralhādayoḥ iva
jigīṣatoḥ yudhā anyonyam indrapralhādayoḥ iva
3.
ca tayoḥ,
anyonyam yudhā jigīṣatoḥ,
indrapralhādayoḥ iva,
tumulam romaharṣaṇam yuddham abhavat
anyonyam yudhā jigīṣatoḥ,
indrapralhādayoḥ iva,
tumulam romaharṣaṇam yuddham abhavat
3.
And a tumultuous, hair-raising battle occurred between those two, who were eager to conquer each other through combat, like that between Indra and Prahrāda.
रुधिरोक्षितसर्वाङ्गौ गदाहस्तौ मनस्विनौ ।
ददृशाते महात्मानौ पुष्पिताविव किंशुकौ ॥४॥
ददृशाते महात्मानौ पुष्पिताविव किंशुकौ ॥४॥
4. rudhirokṣitasarvāṅgau gadāhastau manasvinau ,
dadṛśāte mahātmānau puṣpitāviva kiṁśukau.
dadṛśāte mahātmānau puṣpitāviva kiṁśukau.
4.
rudhirokṣitasarvāṅgau gadāhastau manasvinau
dadṛśāte mahātmānau puṣpitā iva kiṃśukau
dadṛśāte mahātmānau puṣpitā iva kiṃśukau
4.
manasvinau mahātmānau rudhirokṣitasarvāṅgau
gadāhastau puṣpitā iva kiṃśukau dadṛśāte
gadāhastau puṣpitā iva kiṃśukau dadṛśāte
4.
The two resolute (manasvin), great souls (mahātman), with all their limbs drenched in blood and holding maces, appeared like two blossoming kimśuka trees.
तथा तस्मिन्महायुद्धे वर्तमाने सुदारुणे ।
खद्योतसंघैरिव खं दर्शनीयं व्यरोचत ॥५॥
खद्योतसंघैरिव खं दर्शनीयं व्यरोचत ॥५॥
5. tathā tasminmahāyuddhe vartamāne sudāruṇe ,
khadyotasaṁghairiva khaṁ darśanīyaṁ vyarocata.
khadyotasaṁghairiva khaṁ darśanīyaṁ vyarocata.
5.
tathā tasmin mahāyuddhe vartamāne sudāruṇe
khadyotasaṃghaiḥ iva khaṃ darśanīyaṃ vyarocata
khadyotasaṃghaiḥ iva khaṃ darśanīyaṃ vyarocata
5.
tathā tasmin sudāruṇe mahāyuddhe vartamāne
khadyotasaṃghaiḥ iva darśanīyaṃ khaṃ vyarocata
khadyotasaṃghaiḥ iva darśanīyaṃ khaṃ vyarocata
5.
And thus, as that great, exceedingly dreadful battle raged, the sky shone beautifully, as if illuminated by swarms of fireflies.
तथा तस्मिन्वर्तमाने संकुले तुमुले भृशम् ।
उभावपि परिश्रान्तौ युध्यमानावरिंदमौ ॥६॥
उभावपि परिश्रान्तौ युध्यमानावरिंदमौ ॥६॥
6. tathā tasminvartamāne saṁkule tumule bhṛśam ,
ubhāvapi pariśrāntau yudhyamānāvariṁdamau.
ubhāvapi pariśrāntau yudhyamānāvariṁdamau.
6.
tathā tasmin vartamāne saṃkule tumule bhṛśam
ubhau api pariśrāntau yudhyamānau ariṃdamau
ubhau api pariśrāntau yudhyamānau ariṃdamau
6.
tathā tasmin saṃkule tumule vartamāne ubhau
api ariṃdamau yudhyamānau bhṛśam pariśrāntau
api ariṃdamau yudhyamānau bhṛśam pariśrāntau
6.
And so, as that crowded and tumultuous (battle) raged, both of them, the subjugators of enemies, fighting, became exceedingly exhausted.
तौ मुहूर्तं समाश्वस्य पुनरेव परंतपौ ।
अभ्यहारयतां तत्र संप्रगृह्य गदे शुभे ॥७॥
अभ्यहारयतां तत्र संप्रगृह्य गदे शुभे ॥७॥
7. tau muhūrtaṁ samāśvasya punareva paraṁtapau ,
abhyahārayatāṁ tatra saṁpragṛhya gade śubhe.
abhyahārayatāṁ tatra saṁpragṛhya gade śubhe.
7.
tau muhūrtaṃ samāśvasya punar eva paraṃtapau
abhyahārayatām tatra saṃpragṛhya gade śubhe
abhyahārayatām tatra saṃpragṛhya gade śubhe
7.
tau paraṃtapau muhūrtaṃ samāśvasya punar eva
tatra śubhe gade saṃpragṛhya abhyahārayatām
tatra śubhe gade saṃpragṛhya abhyahārayatām
7.
Those two, the tormentors of their enemies, having revived for a moment, then again initiated an attack there, firmly grasping their two auspicious maces.
तौ तु दृष्ट्वा महावीर्यौ समाश्वस्तौ नरर्षभौ ।
बलिनौ वारणौ यद्वद्वाशितार्थे मदोत्कटौ ॥८॥
बलिनौ वारणौ यद्वद्वाशितार्थे मदोत्कटौ ॥८॥
8. tau tu dṛṣṭvā mahāvīryau samāśvastau nararṣabhau ,
balinau vāraṇau yadvadvāśitārthe madotkaṭau.
balinau vāraṇau yadvadvāśitārthe madotkaṭau.
8.
tau tu dṛṣṭvā mahāvīryau samāśvastau nararṣabhau
balinau vāraṇau yadvat vāśitārthe madotkaṭau
balinau vāraṇau yadvat vāśitārthe madotkaṭau
8.
tau mahāvīryau samāśvastau nararṣabhau balinau
madotkaṭau vāraṇau yadvat vāśitārthe tu dṛṣṭvā
madotkaṭau vāraṇau yadvat vāśitārthe tu dṛṣṭvā
8.
But having observed those two supremely powerful and confident best among men, who were strong like two infuriated elephants in rut, fighting for a female.
अपारवीर्यौ संप्रेक्ष्य प्रगृहीतगदावुभौ ।
विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः ॥९॥
विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः ॥९॥
9. apāravīryau saṁprekṣya pragṛhītagadāvubhau ,
vismayaṁ paramaṁ jagmurdevagandharvadānavāḥ.
vismayaṁ paramaṁ jagmurdevagandharvadānavāḥ.
9.
apāravīryau samprekṣya pragṛhītagadau ubhau
vismayaṃ paramaṃ jagmuḥ devagandharvadānavāḥ
vismayaṃ paramaṃ jagmuḥ devagandharvadānavāḥ
9.
apāravīryau pragṛhītagadau ubhau samprekṣya
devagandharvadānavāḥ paramaṃ vismayaṃ jagmuḥ
devagandharvadānavāḥ paramaṃ vismayaṃ jagmuḥ
9.
Having clearly seen both of them, wielding their maces and possessing immeasurable might, the gods, Gandharvas, and Danavas were struck with supreme astonishment.
प्रगृहीतगदौ दृष्ट्वा दुर्योधनवृकोदरौ ।
संशयः सर्वभूतानां विजये समपद्यत ॥१०॥
संशयः सर्वभूतानां विजये समपद्यत ॥१०॥
10. pragṛhītagadau dṛṣṭvā duryodhanavṛkodarau ,
saṁśayaḥ sarvabhūtānāṁ vijaye samapadyata.
saṁśayaḥ sarvabhūtānāṁ vijaye samapadyata.
10.
pragṛhītagadau dṛṣṭvā duryodhanavṛkodarau
saṃśayaḥ sarvabhūtānāṃ vijaye samapadyata
saṃśayaḥ sarvabhūtānāṃ vijaye samapadyata
10.
pragṛhītagadau duryodhanavṛkodarau dṛṣṭvā
sarvabhūtānāṃ vijaye saṃśayaḥ samapadyata
sarvabhūtānāṃ vijaye saṃśayaḥ samapadyata
10.
Upon seeing Duryodhana and Vṛkodara, both wielding their maces, doubt arose among all beings concerning the outcome of the victory.
समागम्य ततो भूयो भ्रातरौ बलिनां वरौ ।
अन्योन्यस्यान्तरप्रेप्सू प्रचक्रातेऽन्तरं प्रति ॥११॥
अन्योन्यस्यान्तरप्रेप्सू प्रचक्रातेऽन्तरं प्रति ॥११॥
11. samāgamya tato bhūyo bhrātarau balināṁ varau ,
anyonyasyāntaraprepsū pracakrāte'ntaraṁ prati.
anyonyasyāntaraprepsū pracakrāte'ntaraṁ prati.
11.
samāgamya tataḥ bhūyaḥ bhrātarau balināṃ varau
anyonyasya antara prepsū pracakrāte antaraṃ prati
anyonyasya antara prepsū pracakrāte antaraṃ prati
11.
tataḥ bhūyaḥ samāgamya balināṃ varau bhrātarau
anyonyasya antara prepsū pracakrāte antaraṃ prati
anyonyasya antara prepsū pracakrāte antaraṃ prati
11.
Then, the two brothers, best among the strong, having approached each other again, began to seek out each other's weak points.
यमदण्डोपमां गुर्वीमिन्द्राशनिमिवोद्यताम् ।
ददृशुः प्रेक्षका राजन्रौद्रीं विशसनीं गदाम् ॥१२॥
ददृशुः प्रेक्षका राजन्रौद्रीं विशसनीं गदाम् ॥१२॥
12. yamadaṇḍopamāṁ gurvīmindrāśanimivodyatām ,
dadṛśuḥ prekṣakā rājanraudrīṁ viśasanīṁ gadām.
dadṛśuḥ prekṣakā rājanraudrīṁ viśasanīṁ gadām.
12.
yamadaṇḍopamām gurvīm indra-aśanim iva udyatām
dadṛśuḥ prekṣakāḥ rājan raudrīm viśasanīm gadām
dadṛśuḥ prekṣakāḥ rājan raudrīm viśasanīm gadām
12.
rājan prekṣakāḥ yamadaṇḍopamām gurvīm indra-aśanim
iva udyatām raudrīm viśasanīm gadām dadṛśuḥ
iva udyatām raudrīm viśasanīm gadām dadṛśuḥ
12.
O King, the spectators saw the terrifying and destructive mace, which was heavy, resembled Yama's mace, and was raised like Indra's thunderbolt.
आविध्यतो गदां तस्य भीमसेनस्य संयुगे ।
शब्दः सुतुमुलो घोरो मुहूर्तं समपद्यत ॥१३॥
शब्दः सुतुमुलो घोरो मुहूर्तं समपद्यत ॥१३॥
13. āvidhyato gadāṁ tasya bhīmasenasya saṁyuge ,
śabdaḥ sutumulo ghoro muhūrtaṁ samapadyata.
śabdaḥ sutumulo ghoro muhūrtaṁ samapadyata.
13.
āvidhyataḥ gadām tasya bhīmasenasya saṃyuge
śabdaḥ sutumulaḥ ghoraḥ muhūrtaṃ samapadyata
śabdaḥ sutumulaḥ ghoraḥ muhūrtaṃ samapadyata
13.
saṃyuge tasya bhīmasenasya gadām āvidhyataḥ
sutumulaḥ ghoraḥ śabdaḥ muhūrtaṃ samapadyata
sutumulaḥ ghoraḥ śabdaḥ muhūrtaṃ samapadyata
13.
In that battle, a very loud and dreadful sound, produced by Bhīmasena whirling his mace, arose for a moment.
आविध्यन्तमभिप्रेक्ष्य धार्तराष्ट्रोऽथ पाण्डवम् ।
गदामलघुवेगां तां विस्मितः संबभूव ह ॥१४॥
गदामलघुवेगां तां विस्मितः संबभूव ह ॥१४॥
14. āvidhyantamabhiprekṣya dhārtarāṣṭro'tha pāṇḍavam ,
gadāmalaghuvegāṁ tāṁ vismitaḥ saṁbabhūva ha.
gadāmalaghuvegāṁ tāṁ vismitaḥ saṁbabhūva ha.
14.
āvidhyantam abhiprekṣya dhārtarāṣṭraḥ atha pāṇḍavam
gadām alaghūvegām tām vismitaḥ sambabhūva ha
gadām alaghūvegām tām vismitaḥ sambabhūva ha
14.
atha dhārtarāṣṭraḥ tām alaghūvegām gadām āvidhyantam
pāṇḍavam abhiprekṣya vismitaḥ sambabhūva ha
pāṇḍavam abhiprekṣya vismitaḥ sambabhūva ha
14.
Then, seeing that Pāṇḍava (Bhīmasena) whirling the swiftly-moving mace, the son of Dhṛtarāṣṭra (Duryodhana) was indeed astonished.
चरंश्च विविधान्मार्गान्मण्डलानि च भारत ।
अशोभत तदा वीरो भूय एव वृकोदरः ॥१५॥
अशोभत तदा वीरो भूय एव वृकोदरः ॥१५॥
15. caraṁśca vividhānmārgānmaṇḍalāni ca bhārata ,
aśobhata tadā vīro bhūya eva vṛkodaraḥ.
aśobhata tadā vīro bhūya eva vṛkodaraḥ.
15.
caran ca vividhān mārgān maṇḍalāni ca bhārata
aśobhata tadā vīraḥ bhūyaḥ eva vṛkodaraḥ
aśobhata tadā vīraḥ bhūyaḥ eva vṛkodaraḥ
15.
bhārata tadā vīraḥ vṛkodaraḥ vividhān mārgān
maṇḍalāni ca caran bhūyaḥ eva aśobhata
maṇḍalāni ca caran bhūyaḥ eva aśobhata
15.
O Bhārata, then the hero Vṛkodara (Bhīmasena), executing various maneuvers and circular movements, appeared even more glorious.
तौ परस्परमासाद्य यत्तावन्योन्यरक्षणे ।
मार्जाराविव भक्षार्थे ततक्षाते मुहुर्मुहुः ॥१६॥
मार्जाराविव भक्षार्थे ततक्षाते मुहुर्मुहुः ॥१६॥
16. tau parasparamāsādya yattāvanyonyarakṣaṇe ,
mārjārāviva bhakṣārthe tatakṣāte muhurmuhuḥ.
mārjārāviva bhakṣārthe tatakṣāte muhurmuhuḥ.
16.
tau parasparam āsādya yattau anyonyarakṣaṇe
mārjārā iva bhakṣārthe tatakṣāte muhuḥ muhuḥ
mārjārā iva bhakṣārthe tatakṣāte muhuḥ muhuḥ
16.
tau parasparam āsādya,
anyonyarakṣaṇe yattau,
bhakṣārthe mārjārā iva,
muhuḥ muhuḥ tatakṣāte.
anyonyarakṣaṇe yattau,
bhakṣārthe mārjārā iva,
muhuḥ muhuḥ tatakṣāte.
16.
Having come upon each other, and being intent on their mutual self-defense, they struck each other again and again, like two cats fighting for prey.
अचरद्भीमसेनस्तु मार्गान्बहुविधांस्तथा ।
मण्डलानि विचित्राणि स्थानानि विविधानि च ॥१७॥
मण्डलानि विचित्राणि स्थानानि विविधानि च ॥१७॥
17. acaradbhīmasenastu mārgānbahuvidhāṁstathā ,
maṇḍalāni vicitrāṇi sthānāni vividhāni ca.
maṇḍalāni vicitrāṇi sthānāni vividhāni ca.
17.
acarat bhīmasenaḥ tu mārgān bahuvidhān tathā
maṇḍalāni vicitrāṇi sthānāni vividhāni ca
maṇḍalāni vicitrāṇi sthānāni vividhāni ca
17.
bhīmasenaḥ tu acarat.
(saḥ) tathā bahuvidhān mārgān,
vicitrāṇi maṇḍalāni ca vividhāni sthānāni (acarat).
(saḥ) tathā bahuvidhān mārgān,
vicitrāṇi maṇḍalāni ca vividhāni sthānāni (acarat).
17.
Bhimasena, however, performed many kinds of movements, as well as various and elaborate circular maneuvers and diverse stances.
गोमूत्रिकाणि चित्राणि गतप्रत्यागतानि च ।
परिमोक्षं प्रहाराणां वर्जनं परिधावनम् ॥१८॥
परिमोक्षं प्रहाराणां वर्जनं परिधावनम् ॥१८॥
18. gomūtrikāṇi citrāṇi gatapratyāgatāni ca ,
parimokṣaṁ prahārāṇāṁ varjanaṁ paridhāvanam.
parimokṣaṁ prahārāṇāṁ varjanaṁ paridhāvanam.
18.
gomūtrikāṇi citrāṇi gatapratyāgatāni ca
parimokṣam prahārāṇām varjanam paridhāvanam
parimokṣam prahārāṇām varjanam paridhāvanam
18.
(saḥ acarat) citrāṇi gomūtrikāṇi,
gatapratyāgatāni ca.
(saḥ acarat) prahārāṇām parimokṣam,
varjanam,
paridhāvanam (ca).
gatapratyāgatāni ca.
(saḥ acarat) prahārāṇām parimokṣam,
varjanam,
paridhāvanam (ca).
18.
(He displayed) varied cow-urine-like movements, advances and retreats, and (he excelled in) warding off blows, avoiding them, and circumambulation.
अभिद्रवणमाक्षेपमवस्थानं सविग्रहम् ।
परावर्तनसंवर्तमवप्लुतमथाप्लुतम् ।
उपन्यस्तमपन्यस्तं गदायुद्धविशारदौ ॥१९॥
परावर्तनसंवर्तमवप्लुतमथाप्लुतम् ।
उपन्यस्तमपन्यस्तं गदायुद्धविशारदौ ॥१९॥
19. abhidravaṇamākṣepamavasthānaṁ savigraham ,
parāvartanasaṁvartamavaplutamathāplutam ,
upanyastamapanyastaṁ gadāyuddhaviśāradau.
parāvartanasaṁvartamavaplutamathāplutam ,
upanyastamapanyastaṁ gadāyuddhaviśāradau.
19.
abhidravaṇam ākṣepam avasthānam
savigraham parāvartanasaṃvartam
avaplutam atha āplutam upanyastam
apanyastam gadāyuddhaviśāradau
savigraham parāvartanasaṃvartam
avaplutam atha āplutam upanyastam
apanyastam gadāyuddhaviśāradau
19.
gadāyuddhaviśāradau (tau acarat) abhidravaṇam,
ākṣepam,
savigraham avasthānam,
parāvartanasaṃvartam,
avaplutam,
atha āplutam,
upanyastam,
apanyastam (ca).
ākṣepam,
savigraham avasthānam,
parāvartanasaṃvartam,
avaplutam,
atha āplutam,
upanyastam,
apanyastam (ca).
19.
These two, skilled in mace-fighting (gadā-yuddha), displayed rushing attacks, parrying, firm stances with resistance, turning and whirling, plunging and leaping, as well as close-quarter movements and feints.
एवं तौ विचरन्तौ तु न्यघ्नतां वै परस्परम् ।
वञ्चयन्तौ पुनश्चैव चेरतुः कुरुसत्तमौ ॥२०॥
वञ्चयन्तौ पुनश्चैव चेरतुः कुरुसत्तमौ ॥२०॥
20. evaṁ tau vicarantau tu nyaghnatāṁ vai parasparam ,
vañcayantau punaścaiva ceratuḥ kurusattamau.
vañcayantau punaścaiva ceratuḥ kurusattamau.
20.
evam tau vicarantau tu nyaghnātām vai parasparam
vañcayantau punaḥ ca eva ceratuḥ kurusattamau
vañcayantau punaḥ ca eva ceratuḥ kurusattamau
20.
evam tau kurusattamau vicarantau vañcayantau
punaḥ ca eva parasparam nyaghnātām vai ceratuḥ
punaḥ ca eva parasparam nyaghnātām vai ceratuḥ
20.
Thus, moving about, those two (champions) indeed struck each other. Deceiving one another again and again, those two best among the Kurus continued to maneuver.
विक्रीडन्तौ सुबलिनौ मण्डलानि प्रचेरतुः ।
गदाहस्तौ ततस्तौ तु मण्डलावस्थितौ बली ॥२१॥
गदाहस्तौ ततस्तौ तु मण्डलावस्थितौ बली ॥२१॥
21. vikrīḍantau subalinau maṇḍalāni praceratuḥ ,
gadāhastau tatastau tu maṇḍalāvasthitau balī.
gadāhastau tatastau tu maṇḍalāvasthitau balī.
21.
vikrīḍantau subalinau maṇḍalāni praceratuḥ
gadāhastau tataḥ tau tu maṇḍalāvasthitau balī
gadāhastau tataḥ tau tu maṇḍalāvasthitau balī
21.
subalinau vikrīḍantau maṇḍalāni praceratuḥ
tataḥ gadāhastau balī tau tu maṇḍalāvasthitau
tataḥ gadāhastau balī tau tu maṇḍalāvasthitau
21.
Those two very strong warriors, skillfully engaging, performed circular maneuvers. Then, maces in hand, those two powerful men took up circular stances.
दक्षिणं मण्डलं राजन्धार्तराष्ट्रोऽभ्यवर्तत ।
सव्यं तु मण्डलं तत्र भीमसेनोऽभ्यवर्तत ॥२२॥
सव्यं तु मण्डलं तत्र भीमसेनोऽभ्यवर्तत ॥२२॥
22. dakṣiṇaṁ maṇḍalaṁ rājandhārtarāṣṭro'bhyavartata ,
savyaṁ tu maṇḍalaṁ tatra bhīmaseno'bhyavartata.
savyaṁ tu maṇḍalaṁ tatra bhīmaseno'bhyavartata.
22.
dakṣiṇam maṇḍalam rājan dhārtarāṣṭraḥ abhyavartata
savyam tu maṇḍalam tatra bhīmasenaḥ abhyavartata
savyam tu maṇḍalam tatra bhīmasenaḥ abhyavartata
22.
rājan dhārtarāṣṭraḥ dakṣiṇam maṇḍalam abhyavartata
tu bhīmasenaḥ tatra savyam maṇḍalam abhyavartata
tu bhīmasenaḥ tatra savyam maṇḍalam abhyavartata
22.
O King, Dhritarashtra's son (Duryodhana) moved towards the right flank. But Bhimasena, there, moved towards the left flank.
तथा तु चरतस्तस्य भीमस्य रणमूर्धनि ।
दुर्योधनो महाराज पार्श्वदेशेऽभ्यताडयत् ॥२३॥
दुर्योधनो महाराज पार्श्वदेशेऽभ्यताडयत् ॥२३॥
23. tathā tu caratastasya bhīmasya raṇamūrdhani ,
duryodhano mahārāja pārśvadeśe'bhyatāḍayat.
duryodhano mahārāja pārśvadeśe'bhyatāḍayat.
23.
tathā tu carataḥ tasya bhīmasya raṇamūrdhani
duryodhanaḥ mahārāja pārśvadeśe abhyatāḍayat
duryodhanaḥ mahārāja pārśvadeśe abhyatāḍayat
23.
mahārāja tathā tu raṇamūrdhani carataḥ tasya
bhīmasya duryodhanaḥ pārśvadeśe abhyatāḍayat
bhīmasya duryodhanaḥ pārśvadeśe abhyatāḍayat
23.
Thus, while Bhima was maneuvering in the thick of battle, O great king, Duryodhana struck him on his flank.
आहतस्तु तदा भीमस्तव पुत्रेण भारत ।
आविध्यत गदां गुर्वीं प्रहारं तमचिन्तयन् ॥२४॥
आविध्यत गदां गुर्वीं प्रहारं तमचिन्तयन् ॥२४॥
24. āhatastu tadā bhīmastava putreṇa bhārata ,
āvidhyata gadāṁ gurvīṁ prahāraṁ tamacintayan.
āvidhyata gadāṁ gurvīṁ prahāraṁ tamacintayan.
24.
āhataḥ tu tadā bhīmaḥ tava putreṇa bhārata
āvidhyata gadāṃ gurvīṃ prahāraṃ taṃ acintayan
āvidhyata gadāṃ gurvīṃ prahāraṃ taṃ acintayan
24.
bhārata tadā tava putreṇa āhataḥ bhīmaḥ taṃ
prahāraṃ acintayan gurvīṃ gadāṃ āvidhyata
prahāraṃ acintayan gurvīṃ gadāṃ āvidhyata
24.
O Bhārata, at that moment, Bhīma, having been struck by your son, disregarded that blow and whirled his mighty mace.
इन्द्राशनिसमां घोरां यमदण्डमिवोद्यताम् ।
ददृशुस्ते महाराज भीमसेनस्य तां गदाम् ॥२५॥
ददृशुस्ते महाराज भीमसेनस्य तां गदाम् ॥२५॥
25. indrāśanisamāṁ ghorāṁ yamadaṇḍamivodyatām ,
dadṛśuste mahārāja bhīmasenasya tāṁ gadām.
dadṛśuste mahārāja bhīmasenasya tāṁ gadām.
25.
indrāśanisamāṃ ghorāṃ yamadaṇḍam iva udyatām
dadṛśuḥ te mahārāja bhīmasenasya tāṃ gadām
dadṛśuḥ te mahārāja bhīmasenasya tāṃ gadām
25.
mahārāja te bhīmasenasya indrāśanisamāṃ ghorāṃ
udyatām yamadaṇḍam iva tāṃ gadām dadṛśuḥ
udyatām yamadaṇḍam iva tāṃ gadām dadṛśuḥ
25.
O great king, they saw that mace of Bhīmasena's, dreadful, like Indra's thunderbolt, and as if it were the uplifted rod of Yama.
आविध्यन्तं गदां दृष्ट्वा भीमसेनं तवात्मजः ।
समुद्यम्य गदां घोरां प्रत्यविध्यदरिंदमः ॥२६॥
समुद्यम्य गदां घोरां प्रत्यविध्यदरिंदमः ॥२६॥
26. āvidhyantaṁ gadāṁ dṛṣṭvā bhīmasenaṁ tavātmajaḥ ,
samudyamya gadāṁ ghorāṁ pratyavidhyadariṁdamaḥ.
samudyamya gadāṁ ghorāṁ pratyavidhyadariṁdamaḥ.
26.
āvidhyantam gadāṃ dṛṣṭvā bhīmasenaṃ tava ātmajaḥ
samudyamya gadāṃ ghorāṃ pratyavidhyat ariṃdamaḥ
samudyamya gadāṃ ghorāṃ pratyavidhyat ariṃdamaḥ
26.
tava ātmajaḥ ariṃdamaḥ bhīmasenaṃ gadāṃ āvidhyantam
dṛṣṭvā ghorāṃ gadāṃ samudyamya pratyavidhyat
dṛṣṭvā ghorāṃ gadāṃ samudyamya pratyavidhyat
26.
Having seen Bhīmasena whirling his mace, your son, O subduer of enemies, also raised his dreadful mace and struck back.
गदामारुतवेगेन तव पुत्रस्य भारत ।
शब्द आसीत्सुतुमुलस्तेजश्च समजायत ॥२७॥
शब्द आसीत्सुतुमुलस्तेजश्च समजायत ॥२७॥
27. gadāmārutavegena tava putrasya bhārata ,
śabda āsītsutumulastejaśca samajāyata.
śabda āsītsutumulastejaśca samajāyata.
27.
gadāmārutavegena tava putrasya bhārata
śabdaḥ āsīt sutumulaḥ tejaḥ ca samajāyata
śabdaḥ āsīt sutumulaḥ tejaḥ ca samajāyata
27.
bhārata tava putrasya gadāmārutavegena
sutumulaḥ śabdaḥ āsīt ca tejaḥ samajāyata
sutumulaḥ śabdaḥ āsīt ca tejaḥ samajāyata
27.
O Bhārata, by the force of your son's mace-wind, a very tumultuous sound arose, and great brilliance was generated.
स चरन्विविधान्मार्गान्मण्डलानि च भागशः ।
समशोभत तेजस्वी भूयो भीमात्सुयोधनः ॥२८॥
समशोभत तेजस्वी भूयो भीमात्सुयोधनः ॥२८॥
28. sa caranvividhānmārgānmaṇḍalāni ca bhāgaśaḥ ,
samaśobhata tejasvī bhūyo bhīmātsuyodhanaḥ.
samaśobhata tejasvī bhūyo bhīmātsuyodhanaḥ.
28.
saḥ caran vividhān mārgān maṇḍalāni ca bhāgaśaḥ
samashobhata tejasvī bhūyaḥ bhīmāt suyodhanaḥ
samashobhata tejasvī bhūyaḥ bhīmāt suyodhanaḥ
28.
suyodhanaḥ caran vividhān mārgān maṇḍalāni ca
bhāgaśaḥ saḥ bhīmāt bhūyaḥ tejasvī samashobhata
bhāgaśaḥ saḥ bhīmāt bhūyaḥ tejasvī samashobhata
28.
As he moved through various paths and formations, division by division, the brilliant Duryodhana appeared even more glorious than Bhīma.
आविद्धा सर्ववेगेन भीमेन महती गदा ।
सधूमं सार्चिषं चाग्निं मुमोचोग्रा महास्वना ॥२९॥
सधूमं सार्चिषं चाग्निं मुमोचोग्रा महास्वना ॥२९॥
29. āviddhā sarvavegena bhīmena mahatī gadā ,
sadhūmaṁ sārciṣaṁ cāgniṁ mumocogrā mahāsvanā.
sadhūmaṁ sārciṣaṁ cāgniṁ mumocogrā mahāsvanā.
29.
āviddhā sarvavegena bhīmena mahatī gadā sadhūmam
sārcisham ca agnim mumoca ugrā mahāsvanā
sārcisham ca agnim mumoca ugrā mahāsvanā
29.
bhīmena sarvavegena āviddhā mahatī ugrā
mahāsvanā gadā sadhūmam sārcisham ca agnim mumoca
mahāsvanā gadā sadhūmam sārcisham ca agnim mumoca
29.
The great mace, swung with all its force by Bhīma, emitted a terrible, loud roar and discharged fire along with smoke and flames.
आधूतां भीमसेनेन गदां दृष्ट्वा सुयोधनः ।
अद्रिसारमयीं गुर्वीमाविध्यन्बह्वशोभत ॥३०॥
अद्रिसारमयीं गुर्वीमाविध्यन्बह्वशोभत ॥३०॥
30. ādhūtāṁ bhīmasenena gadāṁ dṛṣṭvā suyodhanaḥ ,
adrisāramayīṁ gurvīmāvidhyanbahvaśobhata.
adrisāramayīṁ gurvīmāvidhyanbahvaśobhata.
30.
ādhūtām bhīmasenena gadām dṛṣṭvā suyodhanaḥ
adrisāramayīm gurvīm āvidhyan bahu ashobhata
adrisāramayīm gurvīm āvidhyan bahu ashobhata
30.
suyodhanaḥ bhīmasenena ādhūtām gadām dṛṣṭvā
adrisāramayīm gurvīm āvidhyan bahu ashobhata
adrisāramayīm gurvīm āvidhyan bahu ashobhata
30.
Having seen the mace wielded by Bhīmasena, Duryodhana, swinging his own heavy mace, which was as hard as rock, appeared exceedingly glorious.
गदामारुतवेगं हि दृष्ट्वा तस्य महात्मनः ।
भयं विवेश पाण्डून्वै सर्वानेव ससोमकान् ॥३१॥
भयं विवेश पाण्डून्वै सर्वानेव ससोमकान् ॥३१॥
31. gadāmārutavegaṁ hi dṛṣṭvā tasya mahātmanaḥ ,
bhayaṁ viveśa pāṇḍūnvai sarvāneva sasomakān.
bhayaṁ viveśa pāṇḍūnvai sarvāneva sasomakān.
31.
gadāmārutavegam hi dṛṣṭvā tasya mahātmanaḥ
bhayam viveśa pāṇḍūn vai sarvān eva sasomakān
bhayam viveśa pāṇḍūn vai sarvān eva sasomakān
31.
hi vai tasya mahātmanaḥ gadāmārutavegam dṛṣṭvā
bhayam sarvān eva sasomakān pāṇḍūn viveśa
bhayam sarvān eva sasomakān pāṇḍūn viveśa
31.
Indeed, having perceived the tremendous force of that great-souled (mahātman) Duryodhana's mace, fear certainly entered all the Pāṇḍavas, along with their companions.
तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः ।
गदाभ्यां सहसान्योन्यमाजघ्नतुररिंदमौ ॥३२॥
गदाभ्यां सहसान्योन्यमाजघ्नतुररिंदमौ ॥३२॥
32. tau darśayantau samare yuddhakrīḍāṁ samantataḥ ,
gadābhyāṁ sahasānyonyamājaghnaturariṁdamau.
gadābhyāṁ sahasānyonyamājaghnaturariṁdamau.
32.
tau darśayantau samare yuddhakrīḍām samantataḥ
gadābhyām sahasā anyonyam ājaghnatuḥ arimdamau
gadābhyām sahasā anyonyam ājaghnatuḥ arimdamau
32.
arimdamau tau samare samantataḥ yuddhakrīḍām
darśayantau gadābhyām sahasā anyonyam ājaghnatuḥ
darśayantau gadābhyām sahasā anyonyam ājaghnatuḥ
32.
Displaying their martial prowess throughout the battlefield, those two subdue-ers of enemies suddenly struck each other with their maces.
तौ परस्परमासाद्य दंष्ट्राभ्यां द्विरदौ यथा ।
अशोभेतां महाराज शोणितेन परिप्लुतौ ॥३३॥
अशोभेतां महाराज शोणितेन परिप्लुतौ ॥३३॥
33. tau parasparamāsādya daṁṣṭrābhyāṁ dviradau yathā ,
aśobhetāṁ mahārāja śoṇitena pariplutau.
aśobhetāṁ mahārāja śoṇitena pariplutau.
33.
tau parasparam āsādya daṃṣṭrābhyām dviradau
yathā aśobhetām mahārāja śoṇitena pariplutau
yathā aśobhetām mahārāja śoṇitena pariplutau
33.
mahārāja yathā daṃṣṭrābhyām parasparam āsādya
dviradau tau śoṇitena pariplutau aśobhetām
dviradau tau śoṇitena pariplutau aśobhetām
33.
O great king, just like two elephants assailing each other with their tusks, those two combatants, drenched in blood, appeared splendid.
एवं तदभवद्युद्धं घोररूपमसंवृतम् ।
परिवृत्तेऽहनि क्रूरं वृत्रवासवयोरिव ॥३४॥
परिवृत्तेऽहनि क्रूरं वृत्रवासवयोरिव ॥३४॥
34. evaṁ tadabhavadyuddhaṁ ghorarūpamasaṁvṛtam ,
parivṛtte'hani krūraṁ vṛtravāsavayoriva.
parivṛtte'hani krūraṁ vṛtravāsavayoriva.
34.
evam tat abhavat yuddham ghorarūpam asaṃvṛtam
parivṛtte ahani krūram vṛtravāsavayoriva
parivṛtte ahani krūram vṛtravāsavayoriva
34.
evam tat ghorarūpam asaṃvṛtam krūram yuddham
parivṛtte ahani vṛtravāsavayoriva abhavat
parivṛtte ahani vṛtravāsavayoriva abhavat
34.
Thus, that terrifying and unrestrained battle took place, fierce like the one between Vṛtra and Vāsava (Indra), as the day progressed.
दृष्ट्वा व्यवस्थितं भीमं तव पुत्रो महाबलः ।
चरंश्चित्रतरान्मार्गान्कौन्तेयमभिदुद्रुवे ॥३५॥
चरंश्चित्रतरान्मार्गान्कौन्तेयमभिदुद्रुवे ॥३५॥
35. dṛṣṭvā vyavasthitaṁ bhīmaṁ tava putro mahābalaḥ ,
caraṁścitratarānmārgānkaunteyamabhidudruve.
caraṁścitratarānmārgānkaunteyamabhidudruve.
35.
dṛṣṭvā vyavasthitam bhīmam tava putraḥ mahābalaḥ
caran citratarān mārgān kaunteyam abhidudruve
caran citratarān mārgān kaunteyam abhidudruve
35.
tava mahābalaḥ putraḥ vyavasthitam bhīmam dṛṣṭvā
citratarān mārgān caran kaunteyam abhidudruve
citratarān mārgān caran kaunteyam abhidudruve
35.
Having seen Bhīma standing firm, your mighty son, traversing many intricate maneuvers, rushed towards the son of Kuntī (Kaunteya).
तस्य भीमो महावेगां जाम्बूनदपरिष्कृताम् ।
अभिक्रुद्धस्य क्रुद्धस्तु ताडयामास तां गदाम् ॥३६॥
अभिक्रुद्धस्य क्रुद्धस्तु ताडयामास तां गदाम् ॥३६॥
36. tasya bhīmo mahāvegāṁ jāmbūnadapariṣkṛtām ,
abhikruddhasya kruddhastu tāḍayāmāsa tāṁ gadām.
abhikruddhasya kruddhastu tāḍayāmāsa tāṁ gadām.
36.
tasya bhīmaḥ mahāvegām jāmbūnadapariṣkṛtām
abhikruddhasya kruddhaḥ tu tāḍayāmāsa tām gadām
abhikruddhasya kruddhaḥ tu tāḍayāmāsa tām gadām
36.
tu kruddhaḥ bhīmaḥ abhikruddhasya tasya mahāvegām
jāmbūnadapariṣkṛtām tām gadām tāḍayāmāsa
jāmbūnadapariṣkṛtām tām gadām tāḍayāmāsa
36.
But Bhima, enraged, struck that very powerful mace, adorned with Jambunada gold, belonging to the exceedingly wrathful (Duryodhana).
सविस्फुलिङ्गो निर्ह्रादस्तयोस्तत्राभिघातजः ।
प्रादुरासीन्महाराज सृष्टयोर्वज्रयोरिव ॥३७॥
प्रादुरासीन्महाराज सृष्टयोर्वज्रयोरिव ॥३७॥
37. savisphuliṅgo nirhrādastayostatrābhighātajaḥ ,
prādurāsīnmahārāja sṛṣṭayorvajrayoriva.
prādurāsīnmahārāja sṛṣṭayorvajrayoriva.
37.
savisphuliṅgaḥ nirhrādaḥ tayoḥ tatra abhighātajaḥ
prādurāsīt mahārāja sṛṣṭayoḥ vajrayoḥ iva
prādurāsīt mahārāja sṛṣṭayoḥ vajrayoḥ iva
37.
mahārāja tatra tayoḥ abhighātajaḥ savisphuliṅgaḥ
nirhrādaḥ sṛṣṭayoḥ vajrayoḥ iva prādurāsīt
nirhrādaḥ sṛṣṭayoḥ vajrayoḥ iva prādurāsīt
37.
O great king, a roar accompanied by sparks, born from the impact of those two, appeared there, just like the clash of two thunderbolts (vajra).
वेगवत्या तया तत्र भीमसेनप्रमुक्तया ।
निपतन्त्या महाराज पृथिवी समकम्पत ॥३८॥
निपतन्त्या महाराज पृथिवी समकम्पत ॥३८॥
38. vegavatyā tayā tatra bhīmasenapramuktayā ,
nipatantyā mahārāja pṛthivī samakampata.
nipatantyā mahārāja pṛthivī samakampata.
38.
vegavatyā tayā tatra bhīmasenapramuktayā
nipatantyā mahārāja pṛthivī samakampata
nipatantyā mahārāja pṛthivī samakampata
38.
mahārāja tatra bhīmasenapramuktayā vegavatyā
nipatantyā tayā pṛthivī samakampata
nipatantyā tayā pṛthivī samakampata
38.
O great king, there, the earth trembled due to that swift and falling (mace) released by Bhimasena.
तां नामृष्यत कौरव्यो गदां प्रतिहतां रणे ।
मत्तो द्विप इव क्रुद्धः प्रतिकुञ्जरदर्शनात् ॥३९॥
मत्तो द्विप इव क्रुद्धः प्रतिकुञ्जरदर्शनात् ॥३९॥
39. tāṁ nāmṛṣyata kauravyo gadāṁ pratihatāṁ raṇe ,
matto dvipa iva kruddhaḥ pratikuñjaradarśanāt.
matto dvipa iva kruddhaḥ pratikuñjaradarśanāt.
39.
tām na amṛṣyata kauravyaḥ gadām pratihatām raṇe
mattaḥ dvipaḥ iva kruddhaḥ pratikuñjaradarśanāt
mattaḥ dvipaḥ iva kruddhaḥ pratikuñjaradarśanāt
39.
kruddhaḥ kauravyaḥ mattaḥ dvipaḥ pratikuñjaradarśanāt
iva raṇe pratihatām tām gadām na amṛṣyata
iva raṇe pratihatām tām gadām na amṛṣyata
39.
The Kuru prince (Duryodhana), enraged, did not endure that mace, which had been repelled in battle, just like an intoxicated elephant (dvipa) at the sight of a rival elephant.
स सव्यं मण्डलं राजन्नुद्भ्राम्य कृतनिश्चयः ।
आजघ्ने मूर्ध्नि कौन्तेयं गदया भीमवेगया ॥४०॥
आजघ्ने मूर्ध्नि कौन्तेयं गदया भीमवेगया ॥४०॥
40. sa savyaṁ maṇḍalaṁ rājannudbhrāmya kṛtaniścayaḥ ,
ājaghne mūrdhni kaunteyaṁ gadayā bhīmavegayā.
ājaghne mūrdhni kaunteyaṁ gadayā bhīmavegayā.
40.
saḥ savyam maṇḍalam rājan udbhrāmya kṛtaniścayaḥ
ājaghne mūrdhni kaunteyam gadayā bhīmavegayā
ājaghne mūrdhni kaunteyam gadayā bhīmavegayā
40.
rājan saḥ kṛtaniścayaḥ savyam maṇḍalam udbhrāmya
kaunteyam mūrdhni bhīmavegayā gadayā ājaghne
kaunteyam mūrdhni bhīmavegayā gadayā ājaghne
40.
O King, having made a firm resolve, he whirled [his mace] in a leftward circle and struck Kunti's son (Bhima) on the head with a mace of terrible force.
तया त्वभिहतो भीमः पुत्रेण तव पाण्डवः ।
नाकम्पत महाराज तदद्भुतमिवाभवत् ॥४१॥
नाकम्पत महाराज तदद्भुतमिवाभवत् ॥४१॥
41. tayā tvabhihato bhīmaḥ putreṇa tava pāṇḍavaḥ ,
nākampata mahārāja tadadbhutamivābhavat.
nākampata mahārāja tadadbhutamivābhavat.
41.
tayā tu abhihataḥ bhīmaḥ putreṇa tava pāṇḍavaḥ
na akampata mahārāja tat adbhutam iva abhavat
na akampata mahārāja tat adbhutam iva abhavat
41.
mahārāja tu tayā tava putreṇa abhihataḥ pāṇḍavaḥ
bhīmaḥ na akampata tat adbhutam iva abhavat
bhīmaḥ na akampata tat adbhutam iva abhavat
41.
However, O great king, Bhima, the Pāṇḍava, though struck by your son with that mace, did not tremble. That was truly a wonder.
आश्चर्यं चापि तद्राजन्सर्वसैन्यान्यपूजयन् ।
यद्गदाभिहतो भीमो नाकम्पत पदात्पदम् ॥४२॥
यद्गदाभिहतो भीमो नाकम्पत पदात्पदम् ॥४२॥
42. āścaryaṁ cāpi tadrājansarvasainyānyapūjayan ,
yadgadābhihato bhīmo nākampata padātpadam.
yadgadābhihato bhīmo nākampata padātpadam.
42.
āścaryam ca api tat rājan sarvasainyāni apūjayan
yat gadābhihataḥ bhīmaḥ na akampata padāt padam
yat gadābhihataḥ bhīmaḥ na akampata padāt padam
42.
rājan ca api sarvasainyāni tat āścaryam apūjayan
yat gadābhihataḥ bhīmaḥ padāt padam na akampata
yat gadābhihataḥ bhīmaḥ padāt padam na akampata
42.
And indeed, O King, all the armies praised that astonishing feat, that Bhima, though struck by the mace, did not budge an inch.
ततो गुरुतरां दीप्तां गदां हेमपरिष्कृताम् ।
दुर्योधनाय व्यसृजद्भीमो भीमपराक्रमः ॥४३॥
दुर्योधनाय व्यसृजद्भीमो भीमपराक्रमः ॥४३॥
43. tato gurutarāṁ dīptāṁ gadāṁ hemapariṣkṛtām ,
duryodhanāya vyasṛjadbhīmo bhīmaparākramaḥ.
duryodhanāya vyasṛjadbhīmo bhīmaparākramaḥ.
43.
tataḥ gurutaram dīptām gadām hemapariṣkṛtām
duryodhanāya vyasṛjat bhīmaḥ bhīmaparākramaḥ
duryodhanāya vyasṛjat bhīmaḥ bhīmaparākramaḥ
43.
tataḥ bhīmaḥ bhīmaparākramaḥ gurutaram dīptām
hemapariṣkṛtām gadām duryodhanāya vyasṛjat
hemapariṣkṛtām gadām duryodhanāya vyasṛjat
43.
Then Bhima, whose might was terrible, hurled a heavier, radiant mace, adorned with gold, at Duryodhana.
तं प्रहारमसंभ्रान्तो लाघवेन महाबलः ।
मोघं दुर्योधनश्चक्रे तत्राभूद्विस्मयो महान् ॥४४॥
मोघं दुर्योधनश्चक्रे तत्राभूद्विस्मयो महान् ॥४४॥
44. taṁ prahāramasaṁbhrānto lāghavena mahābalaḥ ,
moghaṁ duryodhanaścakre tatrābhūdvismayo mahān.
moghaṁ duryodhanaścakre tatrābhūdvismayo mahān.
44.
tam prahāram asaṃbhrāntaḥ lāghavena mahābalaḥ
mogham duryodhanaḥ cakre tatra abhūt vismayaḥ mahān
mogham duryodhanaḥ cakre tatra abhūt vismayaḥ mahān
44.
mahābalaḥ duryodhanaḥ asaṃbhrāntaḥ lāghavena tam
prahāram mogham cakre tatra mahān vismayaḥ abhūt
prahāram mogham cakre tatra mahān vismayaḥ abhūt
44.
The mighty Duryodhana, undisturbed and with agility, rendered that blow ineffective. A great astonishment arose at this.
सा तु मोघा गदा राजन्पतन्ती भीमचोदिता ।
चालयामास पृथिवीं महानिर्घातनिस्वना ॥४५॥
चालयामास पृथिवीं महानिर्घातनिस्वना ॥४५॥
45. sā tu moghā gadā rājanpatantī bhīmacoditā ,
cālayāmāsa pṛthivīṁ mahānirghātanisvanā.
cālayāmāsa pṛthivīṁ mahānirghātanisvanā.
45.
sā tu moghā gadā rājan patantī bhīmacoditā
cālayāmāsa pṛthivīm mahānirghātanisvanā
cālayāmāsa pṛthivīm mahānirghātanisvanā
45.
rājan tu sā moghā bhīmacoditā patantī gadā
mahānirghātanisvanā pṛthivīm cālayāmāsa
mahānirghātanisvanā pṛthivīm cālayāmāsa
45.
But that mace, O King, though rendered ineffective and falling, having been hurled by Bhima, shook the earth with a great thunderous roar.
आस्थाय कौशिकान्मार्गानुत्पतन्स पुनः पुनः ।
गदानिपातं प्रज्ञाय भीमसेनमवञ्चयत् ॥४६॥
गदानिपातं प्रज्ञाय भीमसेनमवञ्चयत् ॥४६॥
46. āsthāya kauśikānmārgānutpatansa punaḥ punaḥ ,
gadānipātaṁ prajñāya bhīmasenamavañcayat.
gadānipātaṁ prajñāya bhīmasenamavañcayat.
46.
āsthāya kauśikān mārgān utpatan saḥ punaḥ
punaḥ gadānipātam prajñāya bhīmasenam avañcayāt
punaḥ gadānipātam prajñāya bhīmasenam avañcayāt
46.
saḥ kauśikān mārgān āsthāya punaḥ punaḥ utpatan
gadānipātam prajñāya bhīmasenam avañcayāt
gadānipātam prajñāya bhīmasenam avañcayāt
46.
Resorting to subtle maneuvers and springing up again and again, he (Duryodhana), perceiving the mace's impact, evaded Bhimasena.
वञ्चयित्वा तथा भीमं गदया कुरुसत्तमः ।
ताडयामास संक्रुद्धो वक्षोदेशे महाबलः ॥४७॥
ताडयामास संक्रुद्धो वक्षोदेशे महाबलः ॥४७॥
47. vañcayitvā tathā bhīmaṁ gadayā kurusattamaḥ ,
tāḍayāmāsa saṁkruddho vakṣodeśe mahābalaḥ.
tāḍayāmāsa saṁkruddho vakṣodeśe mahābalaḥ.
47.
vañcayitvā tathā bhīmam gadayā kurusattamaḥ
tāḍayāmāsa saṃkruddhaḥ vakṣodeśe mahābalaḥ
tāḍayāmāsa saṃkruddhaḥ vakṣodeśe mahābalaḥ
47.
tathā bhīmam vañcayitvā saṃkruddhaḥ mahābalaḥ
kurusattamaḥ gadayā vakṣodeśe tāḍayāmāsa
kurusattamaḥ gadayā vakṣodeśe tāḍayāmāsa
47.
Having thus evaded Bhima, the best of the Kurus, the mighty Duryodhana, greatly enraged, struck him in the chest with his mace.
गदयाभिहतो भीमो मुह्यमानो महारणे ।
नाभ्यमन्यत कर्तव्यं पुत्रेणाभ्याहतस्तव ॥४८॥
नाभ्यमन्यत कर्तव्यं पुत्रेणाभ्याहतस्तव ॥४८॥
48. gadayābhihato bhīmo muhyamāno mahāraṇe ,
nābhyamanyata kartavyaṁ putreṇābhyāhatastava.
nābhyamanyata kartavyaṁ putreṇābhyāhatastava.
48.
gadayā abhihataḥ bhīmaḥ muhyamānaḥ mahāraṇe na
abhyamanyata kartavyam putreṇa abhyāhataḥ tava
abhyamanyata kartavyam putreṇa abhyāhataḥ tava
48.
bhīmaḥ gadayā abhihataḥ mahāraṇe muhyamānaḥ
putreṇa abhyāhataḥ kartavyam na abhyamanyata tava
putreṇa abhyāhataḥ kartavyam na abhyamanyata tava
48.
Struck by the mace in the great battle, Bhima became bewildered. He did not consider what duty (dharma) was to be performed, having been attacked by your son.
तस्मिंस्तथा वर्तमाने राजन्सोमकपाण्डवाः ।
भृशोपहतसंकल्पा नहृष्टमनसोऽभवन् ॥४९॥
भृशोपहतसंकल्पा नहृष्टमनसोऽभवन् ॥४९॥
49. tasmiṁstathā vartamāne rājansomakapāṇḍavāḥ ,
bhṛśopahatasaṁkalpā nahṛṣṭamanaso'bhavan.
bhṛśopahatasaṁkalpā nahṛṣṭamanaso'bhavan.
49.
tasmin tathā vartamāne rājan somakāpāṇḍavāḥ
bhṛśopahatasaṅkalpāḥ na hṛṣṭamanasaḥ abhavan
bhṛśopahatasaṅkalpāḥ na hṛṣṭamanasaḥ abhavan
49.
rājan tasmin tathā vartamāne somakāpāṇḍavāḥ
bhṛśopahatasaṅkalpāḥ na hṛṣṭamanasaḥ abhavan
bhṛśopahatasaṅkalpāḥ na hṛṣṭamanasaḥ abhavan
49.
O King, while he (Bhima) was in such a state, the Somakas and Pandavas, their resolves (saṅkalpa) greatly shattered, became dispirited.
स तु तेन प्रहारेण मातङ्ग इव रोषितः ।
हस्तिवद्धस्तिसंकाशमभिदुद्राव ते सुतम् ॥५०॥
हस्तिवद्धस्तिसंकाशमभिदुद्राव ते सुतम् ॥५०॥
50. sa tu tena prahāreṇa mātaṅga iva roṣitaḥ ,
hastivaddhastisaṁkāśamabhidudrāva te sutam.
hastivaddhastisaṁkāśamabhidudrāva te sutam.
50.
saḥ tu tena prahāreṇa mātaṅgaḥ iva roṣitaḥ
hastivat hastisaṃkāśam abhidudrāva te sutam
hastivat hastisaṃkāśam abhidudrāva te sutam
50.
saḥ tu tena prahāreṇa mātaṅgaḥ iva roṣitaḥ
hastivat te hastisaṃkāśam sutam abhidudrāva
hastivat te hastisaṃkāśam sutam abhidudrāva
50.
But he (Bhima), enraged by that blow like an elephant (mātaṅga), charged at your son, who resembled an elephant (hastisaṃkāśa), just as an elephant (hastin) charges.
ततस्तु रभसो भीमो गदया तनयं तव ।
अभिदुद्राव वेगेन सिंहो वनगजं यथा ॥५१॥
अभिदुद्राव वेगेन सिंहो वनगजं यथा ॥५१॥
51. tatastu rabhaso bhīmo gadayā tanayaṁ tava ,
abhidudrāva vegena siṁho vanagajaṁ yathā.
abhidudrāva vegena siṁho vanagajaṁ yathā.
51.
tataḥ tu rabhasaḥ bhīmaḥ gadayā tanayam tava
abhidudrāva vegena siṃhaḥ vanagajam yathā
abhidudrāva vegena siṃhaḥ vanagajam yathā
51.
tataḥ tu rabhasaḥ bhīmaḥ gadayā tava tanayam
vegena abhidudrāva yathā siṃhaḥ vanagajam
vegena abhidudrāva yathā siṃhaḥ vanagajam
51.
Then, the impetuous Bhima, with his mace, charged at your son with great speed, just as a lion (siṃha) charges at a wild elephant (vanagaja).
उपसृत्य तु राजानं गदामोक्षविशारदः ।
आविध्यत गदां राजन्समुद्दिश्य सुतं तव ॥५२॥
आविध्यत गदां राजन्समुद्दिश्य सुतं तव ॥५२॥
52. upasṛtya tu rājānaṁ gadāmokṣaviśāradaḥ ,
āvidhyata gadāṁ rājansamuddiśya sutaṁ tava.
āvidhyata gadāṁ rājansamuddiśya sutaṁ tava.
52.
upasṛtya tu rājānam gadāmokṣaviśāradaḥ
āvidhyata gadām rājan samuddiśya sutam tava
āvidhyata gadām rājan samuddiśya sutam tava
52.
rājan tu gadāmokṣaviśāradaḥ upasṛtya rājānam
āvidhyata gadām samuddiśya tava sutam
āvidhyata gadām samuddiśya tava sutam
52.
But, O King, the one expert in wielding the mace, having approached your son, hurled his mace, aiming at him.
अताडयद्भीमसेनः पार्श्वे दुर्योधनं तदा ।
स विह्वलः प्रहारेण जानुभ्यामगमन्महीम् ॥५३॥
स विह्वलः प्रहारेण जानुभ्यामगमन्महीम् ॥५३॥
53. atāḍayadbhīmasenaḥ pārśve duryodhanaṁ tadā ,
sa vihvalaḥ prahāreṇa jānubhyāmagamanmahīm.
sa vihvalaḥ prahāreṇa jānubhyāmagamanmahīm.
53.
atāḍayat bhīmasenaḥ pārśve duryodhanam tadā
sa vihvalaḥ prahāreṇa jānubhyām agamat mahīm
sa vihvalaḥ prahāreṇa jānubhyām agamat mahīm
53.
tadā bhīmasenaḥ atāḍayat duryodhanam pārśve
saḥ prahāreṇa vihvalaḥ jānubhyām mahīm agamat
saḥ prahāreṇa vihvalaḥ jānubhyām mahīm agamat
53.
Then Bhīmasena struck Duryodhana on the side. He (Duryodhana), overcome by that blow, fell to the ground on his knees.
तस्मिंस्तु भरतश्रेष्ठे जानुभ्यामवनीं गते ।
उदतिष्ठत्ततो नादः सृञ्जयानां जगत्पते ॥५४॥
उदतिष्ठत्ततो नादः सृञ्जयानां जगत्पते ॥५४॥
54. tasmiṁstu bharataśreṣṭhe jānubhyāmavanīṁ gate ,
udatiṣṭhattato nādaḥ sṛñjayānāṁ jagatpate.
udatiṣṭhattato nādaḥ sṛñjayānāṁ jagatpate.
54.
tasmin tu bharataśreṣṭhe jānubhyām avanīm gate
udatiṣṭhat tataḥ nādaḥ sṛñjayānām jagatpate
udatiṣṭhat tataḥ nādaḥ sṛñjayānām jagatpate
54.
jagatpate tu tasmin bharataśreṣṭhe jānubhyām
avanīm gate tataḥ sṛñjayānām nādaḥ udatiṣṭhat
avanīm gate tataḥ sṛñjayānām nādaḥ udatiṣṭhat
54.
But, O Lord of the world, when that best of the Bhāratas (Duryodhana) had fallen to the earth on his knees, then a great roar arose from the Sṛñjayas.
तेषां तु निनदं श्रुत्वा सृञ्जयानां नरर्षभः ।
अमर्षाद्भरतश्रेष्ठ पुत्रस्ते समकुप्यत ॥५५॥
अमर्षाद्भरतश्रेष्ठ पुत्रस्ते समकुप्यत ॥५५॥
55. teṣāṁ tu ninadaṁ śrutvā sṛñjayānāṁ nararṣabhaḥ ,
amarṣādbharataśreṣṭha putraste samakupyata.
amarṣādbharataśreṣṭha putraste samakupyata.
55.
teṣām tu ninadam śrutvā sṛñjayānām nararṣabhaḥ
amarṣāt bharataśreṣṭha putraḥ te samakupyata
amarṣāt bharataśreṣṭha putraḥ te samakupyata
55.
tu teṣām sṛñjayānām ninadam śrutvā te putraḥ
nararṣabhaḥ bharataśreṣṭhaḥ amarṣāt samakupyata
nararṣabhaḥ bharataśreṣṭhaḥ amarṣāt samakupyata
55.
But, having heard the roar of those Sṛñjayas, your son, the best among men, the best of the Bhāratas, became enraged out of indignation.
उत्थाय तु महाबाहुः क्रुद्धो नाग इव श्वसन् ।
दिधक्षन्निव नेत्राभ्यां भीमसेनमवैक्षत ॥५६॥
दिधक्षन्निव नेत्राभ्यां भीमसेनमवैक्षत ॥५६॥
56. utthāya tu mahābāhuḥ kruddho nāga iva śvasan ,
didhakṣanniva netrābhyāṁ bhīmasenamavaikṣata.
didhakṣanniva netrābhyāṁ bhīmasenamavaikṣata.
56.
utthāya tu mahābāhuḥ kruddhaḥ nāgaḥ iva śvasan
didhakṣan iva netrābhyām bhīmasenam avaikṣata
didhakṣan iva netrābhyām bhīmasenam avaikṣata
56.
mahābāhuḥ tu utthāya kruddhaḥ nāgaḥ iva śvasan
didhakṣan iva netrābhyām bhīmasenam avaikṣata
didhakṣan iva netrābhyām bhīmasenam avaikṣata
56.
The mighty-armed one (Duryodhana), having risen, breathing heavily like an enraged serpent, glared at Bhīmasena as if to burn him with his eyes.
ततः स भरतश्रेष्ठो गदापाणिरभिद्रवत् ।
प्रमथिष्यन्निव शिरो भीमसेनस्य संयुगे ॥५७॥
प्रमथिष्यन्निव शिरो भीमसेनस्य संयुगे ॥५७॥
57. tataḥ sa bharataśreṣṭho gadāpāṇirabhidravat ,
pramathiṣyanniva śiro bhīmasenasya saṁyuge.
pramathiṣyanniva śiro bhīmasenasya saṁyuge.
57.
tataḥ saḥ bharataśreṣṭha gadāpāṇiḥ abhidravat
pramathiṣyan iva śiraḥ bhīmasenasya saṃyuge
pramathiṣyan iva śiraḥ bhīmasenasya saṃyuge
57.
tataḥ bharataśreṣṭha saḥ gadāpāṇiḥ saṃyuge
bhīmasenasya śiraḥ pramathiṣyan iva abhidravat
bhīmasenasya śiraḥ pramathiṣyan iva abhidravat
57.
Then, O best of the Bhāratas (Dhṛtarāṣṭra), he (Duryodhana), mace in hand, rushed forward in battle as if he would crush Bhīmasena's head.
स महात्मा महात्मानं भीमं भीमपराक्रमः ।
अताडयच्छङ्खदेशे स चचालाचलोपमः ॥५८॥
अताडयच्छङ्खदेशे स चचालाचलोपमः ॥५८॥
58. sa mahātmā mahātmānaṁ bhīmaṁ bhīmaparākramaḥ ,
atāḍayacchaṅkhadeśe sa cacālācalopamaḥ.
atāḍayacchaṅkhadeśe sa cacālācalopamaḥ.
58.
saḥ mahātmā mahātmānam bhīmam bhīmaparākramaḥ
atāḍayat śaṅkhadeśe saḥ cacāla acalopamaḥ
atāḍayat śaṅkhadeśe saḥ cacāla acalopamaḥ
58.
bhīmaparākramaḥ saḥ mahātmā śaṅkhadeśe
mahātmānam bhīmam atāḍayat saḥ acalopamaḥ cacāla
mahātmānam bhīmam atāḍayat saḥ acalopamaḥ cacāla
58.
That great-souled one (Duryodhana), who possessed terrible prowess, struck the great-souled Bhīma on the temple region. And Bhīma, though resembling a mountain, staggered.
स भूयः शुशुभे पार्थस्ताडितो गदया रणे ।
उद्भिन्नरुधिरो राजन्प्रभिन्न इव कुञ्जरः ॥५९॥
उद्भिन्नरुधिरो राजन्प्रभिन्न इव कुञ्जरः ॥५९॥
59. sa bhūyaḥ śuśubhe pārthastāḍito gadayā raṇe ,
udbhinnarudhiro rājanprabhinna iva kuñjaraḥ.
udbhinnarudhiro rājanprabhinna iva kuñjaraḥ.
59.
saḥ bhūyaḥ śuśubhe pārthaḥ tāḍitaḥ gadayā raṇe
udbhinnarudhiraḥ rājan prabhinnaḥ iva kuñjaraḥ
udbhinnarudhiraḥ rājan prabhinnaḥ iva kuñjaraḥ
59.
rājan pārthaḥ raṇe gadayā tāḍitaḥ saḥ udbhinnarudhiraḥ
prabhinnaḥ kuñjaraḥ iva bhūyaḥ śuśubhe
prabhinnaḥ kuñjaraḥ iva bhūyaḥ śuśubhe
59.
O King (Dhṛtarāṣṭra), Pārtha (Bhīma), struck by the mace in battle, shone splendidly even more, with blood gushing forth, like an elephant in rut.
ततो गदां वीरहणीमयस्मयीं प्रगृह्य वज्राशनितुल्यनिस्वनाम् ।
अताडयच्छत्रुममित्रकर्शनो बलेन विक्रम्य धनंजयाग्रजः ॥६०॥
अताडयच्छत्रुममित्रकर्शनो बलेन विक्रम्य धनंजयाग्रजः ॥६०॥
60. tato gadāṁ vīrahaṇīmayasmayīṁ; pragṛhya vajrāśanitulyanisvanām ,
atāḍayacchatrumamitrakarśano; balena vikramya dhanaṁjayāgrajaḥ.
atāḍayacchatrumamitrakarśano; balena vikramya dhanaṁjayāgrajaḥ.
60.
tataḥ gadām vīrahaṇīmayasmayīm
pragṛhya vajrāśanitulyanisvanām
atāḍayat śatrum amitrakarśanaḥ
balena vikramya dhanaṃjayāgrajaḥ
pragṛhya vajrāśanitulyanisvanām
atāḍayat śatrum amitrakarśanaḥ
balena vikramya dhanaṃjayāgrajaḥ
60.
tataḥ dhanaṃjayāgrajaḥ amitrakarśanaḥ
balena vikramya
vīrahaṇīmayasmayīm vajrāśanitulyanisvanām
gadām pragṛhya śatrum atāḍayat
balena vikramya
vīrahaṇīmayasmayīm vajrāśanitulyanisvanām
gadām pragṛhya śatrum atāḍayat
60.
Then, Arjuna's elder brother (Bhīmasena), the tormentor of enemies, having powerfully attacked and grasped a hero-slaying, iron-made mace that sounded like a thunderbolt, struck the enemy.
स भीमसेनाभिहतस्तवात्मजः पपात संकम्पितदेहबन्धनः ।
सुपुष्पितो मारुतवेगताडितो महावने साल इवावघूर्णितः ॥६१॥
सुपुष्पितो मारुतवेगताडितो महावने साल इवावघूर्णितः ॥६१॥
61. sa bhīmasenābhihatastavātmajaḥ; papāta saṁkampitadehabandhanaḥ ,
supuṣpito mārutavegatāḍito; mahāvane sāla ivāvaghūrṇitaḥ.
supuṣpito mārutavegatāḍito; mahāvane sāla ivāvaghūrṇitaḥ.
61.
saḥ bhīmasenābhihataḥ tava ātmajaḥ
papāta saṃkampitadehabandhanaḥ
supuṣpitaḥ mārutavegatāḍitaḥ
mahāvane sālaḥ iva avaghūrṇitaḥ
papāta saṃkampitadehabandhanaḥ
supuṣpitaḥ mārutavegatāḍitaḥ
mahāvane sālaḥ iva avaghūrṇitaḥ
61.
saḥ tava ātmajaḥ bhīmasenābhihataḥ
saṃkampitadehabandhanaḥ papāta
supuṣpitaḥ mārutavegatāḍitaḥ
mahāvane avaghūrṇitaḥ sālaḥ iva
saṃkampitadehabandhanaḥ papāta
supuṣpitaḥ mārutavegatāḍitaḥ
mahāvane avaghūrṇitaḥ sālaḥ iva
61.
That son of yours (Duryodhana), struck by Bhīmasena, fell, his bodily joints trembling violently, like a śāla tree in full bloom, struck and swayed by the force of the wind in a great forest.
ततः प्रणेदुर्जहृषुश्च पाण्डवाः समीक्ष्य पुत्रं पतितं क्षितौ तव ।
ततः सुतस्ते प्रतिलभ्य चेतनां समुत्पपात द्विरदो यथा ह्रदात् ॥६२॥
ततः सुतस्ते प्रतिलभ्य चेतनां समुत्पपात द्विरदो यथा ह्रदात् ॥६२॥
62. tataḥ praṇedurjahṛṣuśca pāṇḍavāḥ; samīkṣya putraṁ patitaṁ kṣitau tava ,
tataḥ sutaste pratilabhya cetanāṁ; samutpapāta dvirado yathā hradāt.
tataḥ sutaste pratilabhya cetanāṁ; samutpapāta dvirado yathā hradāt.
62.
tataḥ praṇeduḥ jahṛṣuḥ ca pāṇḍavāḥ
samīkṣya putram patitam kṣitau tava
tataḥ sutaḥ te pratilabhya cetanām
samutpapāta dviradaḥ yathā hradāt
samīkṣya putram patitam kṣitau tava
tataḥ sutaḥ te pratilabhya cetanām
samutpapāta dviradaḥ yathā hradāt
62.
tataḥ tava putram kṣitau patitam
samīkṣya pāṇḍavāḥ praṇeduḥ ca jahṛṣuḥ
tataḥ te sutaḥ cetanām pratilabhya
yathā hradāt dviradaḥ samutpapāta
samīkṣya pāṇḍavāḥ praṇeduḥ ca jahṛṣuḥ
tataḥ te sutaḥ cetanām pratilabhya
yathā hradāt dviradaḥ samutpapāta
62.
Then, seeing your son (Duryodhana) fallen on the ground, the Pāṇḍavas roared and rejoiced. Then your son, having regained consciousness, sprang up just like an elephant from a lake.
स पार्थिवो नित्यममर्षितस्तदा महारथः शिक्षितवत्परिभ्रमन् ।
अताडयत्पाण्डवमग्रतः स्थितं स विह्वलाङ्गो जगतीमुपास्पृशत् ॥६३॥
अताडयत्पाण्डवमग्रतः स्थितं स विह्वलाङ्गो जगतीमुपास्पृशत् ॥६३॥
63. sa pārthivo nityamamarṣitastadā; mahārathaḥ śikṣitavatparibhraman ,
atāḍayatpāṇḍavamagrataḥ sthitaṁ; sa vihvalāṅgo jagatīmupāspṛśat.
atāḍayatpāṇḍavamagrataḥ sthitaṁ; sa vihvalāṅgo jagatīmupāspṛśat.
63.
saḥ pārthivaḥ nityam amarṣitaḥ tadā
mahārathaḥ śikṣitavat paribhraman
atāḍayat pāṇḍavam agrataḥ sthitam
saḥ vihvalāṅgaḥ jagatīm upāspṛśat
mahārathaḥ śikṣitavat paribhraman
atāḍayat pāṇḍavam agrataḥ sthitam
saḥ vihvalāṅgaḥ jagatīm upāspṛśat
63.
tadā saḥ pārthivaḥ mahārathaḥ nityam
amarṣitaḥ śikṣitavat paribhraman
agrataḥ sthitam pāṇḍavam atāḍayat
saḥ vihvalāṅgaḥ jagatīm upāspṛśat
amarṣitaḥ śikṣitavat paribhraman
agrataḥ sthitam pāṇḍavam atāḍayat
saḥ vihvalāṅgaḥ jagatīm upāspṛśat
63.
Then that king (Duryodhana), the great chariot-warrior, perpetually enraged, moving expertly, struck the Pāṇḍava (Bhīmasena) who stood before him. Thereupon, he (Bhīmasena), with his body bewildered, touched the ground.
स सिंहनादान्विननाद कौरवो निपात्य भूमौ युधि भीममोजसा ।
बिभेद चैवाशनितुल्यतेजसा गदानिपातेन शरीररक्षणम् ॥६४॥
बिभेद चैवाशनितुल्यतेजसा गदानिपातेन शरीररक्षणम् ॥६४॥
64. sa siṁhanādānvinanāda kauravo; nipātya bhūmau yudhi bhīmamojasā ,
bibheda caivāśanitulyatejasā; gadānipātena śarīrarakṣaṇam.
bibheda caivāśanitulyatejasā; gadānipātena śarīrarakṣaṇam.
64.
saḥ siṃhanādān vinanāda kauravaḥ
nipātya bhūmau yudhi bhīmam
ojasā bibheda ca eva aśanitulyatejasā
gadānipātena śarīrarakṣaṇam
nipātya bhūmau yudhi bhīmam
ojasā bibheda ca eva aśanitulyatejasā
gadānipātena śarīrarakṣaṇam
64.
yudhi ojasā bhīmam bhūmau nipātya
saḥ kauravaḥ siṃhanādān vinanāda
ca eva aśanitulyatejasā
gadānipātena śarīrarakṣaṇam bibheda
saḥ kauravaḥ siṃhanādān vinanāda
ca eva aśanitulyatejasā
gadānipātena śarīrarakṣaṇam bibheda
64.
Having thrown Bhima to the ground in battle with his immense might, that Kuru (Duryodhana) roared with lion-like cries. And indeed, with a mace-blow of thunderbolt-like force, he shattered Bhima's armor.
ततोऽन्तरिक्षे निनदो महानभूद्दिवौकसामप्सरसां च नेदुषाम् ।
पपात चोच्चैरमरप्रवेरितं विचित्रपुष्पोत्करवर्षमुत्तमम् ॥६५॥
पपात चोच्चैरमरप्रवेरितं विचित्रपुष्पोत्करवर्षमुत्तमम् ॥६५॥
65. tato'ntarikṣe ninado mahānabhū;ddivaukasāmapsarasāṁ ca neduṣām ,
papāta coccairamarapraveritaṁ; vicitrapuṣpotkaravarṣamuttamam.
papāta coccairamarapraveritaṁ; vicitrapuṣpotkaravarṣamuttamam.
65.
tataḥ antarikṣe ninadaḥ mahān abhūt
divaukasām apsarasām ca neduṣām
papāta ca uccaiḥ amarapraveritam
vicitrapuṣpotkaravarṣam uttamam
divaukasām apsarasām ca neduṣām
papāta ca uccaiḥ amarapraveritam
vicitrapuṣpotkaravarṣam uttamam
65.
tataḥ antarikṣe neduṣām divaukasām
ca apsarasām mahān ninadaḥ abhūt
ca amarapraveritam uttamam
vicitrapuṣpotkaravarṣam uccaiḥ papāta
ca apsarasām mahān ninadaḥ abhūt
ca amarapraveritam uttamam
vicitrapuṣpotkaravarṣam uccaiḥ papāta
65.
Then, a great roar (or shout) arose in the sky from the gods and celestial nymphs (apsarases) who were exulting. And an excellent shower of diverse, abundant flowers, impelled by the gods, fell from above.
ततः परानाविशदुत्तमं भयं समीक्ष्य भूमौ पतितं नरोत्तमम् ।
अहीयमानं च बलेन कौरवं निशम्य भेदं च दृढस्य वर्मणः ॥६६॥
अहीयमानं च बलेन कौरवं निशम्य भेदं च दृढस्य वर्मणः ॥६६॥
66. tataḥ parānāviśaduttamaṁ bhayaṁ; samīkṣya bhūmau patitaṁ narottamam ,
ahīyamānaṁ ca balena kauravaṁ; niśamya bhedaṁ ca dṛḍhasya varmaṇaḥ.
ahīyamānaṁ ca balena kauravaṁ; niśamya bhedaṁ ca dṛḍhasya varmaṇaḥ.
66.
tataḥ parān āviśat uttamam bhayam
samīkṣya bhūmau patitam narottamam
ahīyamānam ca balena kauravam
niśamya bhedam ca dṛḍhasya varmaṇaḥ
samīkṣya bhūmau patitam narottamam
ahīyamānam ca balena kauravam
niśamya bhedam ca dṛḍhasya varmaṇaḥ
66.
tataḥ bhūmau patitam narottamam
samīkṣya ca balena ahīyamānam kauravam
dṛḍhasya varmaṇaḥ bhedam ca
niśamya uttamam bhayam parān āviśat
samīkṣya ca balena ahīyamānam kauravam
dṛḍhasya varmaṇaḥ bhedam ca
niśamya uttamam bhayam parān āviśat
66.
Then, a great fear seized their adversaries, as they saw the best of men (Bhima) fallen to the ground, and observed the Kuru's (Duryodhana's) undiminished strength, while also hearing about the piercing of Bhima's strong armor.
ततो मुहूर्तादुपलभ्य चेतनां प्रमृज्य वक्त्रं रुधिरार्द्रमात्मनः ।
धृतिं समालम्ब्य विवृत्तलोचनो बलेन संस्तभ्य वृकोदरः स्थितः ॥६७॥
धृतिं समालम्ब्य विवृत्तलोचनो बलेन संस्तभ्य वृकोदरः स्थितः ॥६७॥
67. tato muhūrtādupalabhya cetanāṁ; pramṛjya vaktraṁ rudhirārdramātmanaḥ ,
dhṛtiṁ samālambya vivṛttalocano; balena saṁstabhya vṛkodaraḥ sthitaḥ.
dhṛtiṁ samālambya vivṛttalocano; balena saṁstabhya vṛkodaraḥ sthitaḥ.
67.
tataḥ muhūrtāt upalabhya cetanām
pramṛjya vaktrām rudhirārdram ātmanaḥ
dhṛtim samālambya vivṛttalocanaḥ
balena saṃstabhya vṛkodaraḥ sthitaḥ
pramṛjya vaktrām rudhirārdram ātmanaḥ
dhṛtim samālambya vivṛttalocanaḥ
balena saṃstabhya vṛkodaraḥ sthitaḥ
67.
tataḥ muhūrtāt cetanām upalabhya,
ātmanaḥ rudhirārdram vaktrām pramṛjya,
dhṛtim samālambya,
balena saṃstabhya,
vivṛttalocanaḥ vṛkodaraḥ sthitaḥ
ātmanaḥ rudhirārdram vaktrām pramṛjya,
dhṛtim samālambya,
balena saṃstabhya,
vivṛttalocanaḥ vṛkodaraḥ sthitaḥ
67.
Then, after a moment, Vrikodara (Bhima) regained consciousness. Wiping his own blood-soaked face and steadying himself with resolute strength, he stood with wide-open eyes.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56 (current chapter)
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47