Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-108

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
लोमश उवाच ।
भगीरथवचः श्रुत्वा प्रियार्थं च दिवौकसाम् ।
एवमस्त्विति राजानं भगवान्प्रत्यभाषत ॥१॥
1. lomaśa uvāca ,
bhagīrathavacaḥ śrutvā priyārthaṁ ca divaukasām ,
evamastviti rājānaṁ bhagavānpratyabhāṣata.
1. lomaśaḥ uvāca bhagīrathavacaḥ śrutvā priyārtham ca
divaukasām evam astu iti rājānam bhagavān pratyabhāṣata
1. Lomaśa said: Having heard Bhagīratha's words, and for the benefit of the gods (divaukas), the revered lord (Bhagavān) replied to the king, saying, "So be it."
धारयिष्ये महाबाहो गगनात्प्रच्युतां शिवाम् ।
दिव्यां देवनदीं पुण्यां त्वत्कृते नृपसत्तम ॥२॥
2. dhārayiṣye mahābāho gaganātpracyutāṁ śivām ,
divyāṁ devanadīṁ puṇyāṁ tvatkṛte nṛpasattama.
2. dhārayiṣye mahābāho gaganāt pracyutām śivām
divyām devanadīm puṇyām tvatkṛte nṛpasattama
2. O mighty-armed one (mahābāho), I shall hold for your sake the auspicious (śiva), divine, holy river of the gods (devanadī) as she falls from the sky, O best of kings (nṛpasattama).
एवमुक्त्वा महाबाहो हिमवन्तमुपागमत् ।
संवृतः पार्षदैर्घोरैर्नानाप्रहरणोद्यतैः ॥३॥
3. evamuktvā mahābāho himavantamupāgamat ,
saṁvṛtaḥ pārṣadairghorairnānāpraharaṇodyataiḥ.
3. evam uktvā mahābāho himavantam upāgamat
saṃvṛtaḥ pārṣadaiḥ ghoraiḥ nānāpraharaṇodyataiḥ
3. Having spoken thus, O mighty-armed one (mahābāho), he approached the Himālaya, surrounded by his fierce attendants who were prepared with various weapons.
ततः स्थित्वा नरश्रेष्ठं भगीरथमुवाच ह ।
प्रयाचस्व महाबाहो शैलराजसुतां नदीम् ।
पतमानां सरिच्छ्रेष्ठां धारयिष्ये त्रिविष्टपात् ॥४॥
4. tataḥ sthitvā naraśreṣṭhaṁ bhagīrathamuvāca ha ,
prayācasva mahābāho śailarājasutāṁ nadīm ,
patamānāṁ saricchreṣṭhāṁ dhārayiṣye triviṣṭapāt.
4. tataḥ sthitvā naraśreṣṭham bhagīratham
uvāca ha prayācasva mahābāho
śailarājasutām nadīm patamānām
saricchreṣṭhām dhārayiṣye triviṣṭapāt
4. Then, having stood, he addressed Bhagiratha, the foremost of men, saying: 'O mighty-armed one, you should request the river, the daughter of the mountain king. I will hold the best of rivers as she falls from heaven.'
एतच्छ्रुत्वा वचो राजा शर्वेण समुदाहृतम् ।
प्रयतः प्रणतो भूत्वा गङ्गां समनुचिन्तयत् ॥५॥
5. etacchrutvā vaco rājā śarveṇa samudāhṛtam ,
prayataḥ praṇato bhūtvā gaṅgāṁ samanucintayat.
5. etat śrutvā vacaḥ rājā śarveṇa samudāhṛtam
prayataḥ praṇataḥ bhūtvā gaṅgām samanucihtayat
5. Upon hearing these words uttered by Sharva (Śarva), the king, becoming composed and reverent, meditated upon Ganga.
ततः पुण्यजला रम्या राज्ञा समनुचिन्तिता ।
ईशानं च स्थितं दृष्ट्वा गगनात्सहसा च्युता ॥६॥
6. tataḥ puṇyajalā ramyā rājñā samanucintitā ,
īśānaṁ ca sthitaṁ dṛṣṭvā gaganātsahasā cyutā.
6. tataḥ puṇyajalā ramyā rājñā samanucihtitā
īśānam ca sthitam dṛṣṭvā gaganāt sahasā cyutā
6. Then, the delightful river with sacred waters, having been meditated upon by the king, and having seen Ishana (Īśāna) standing, suddenly descended from the sky.
तां प्रच्युतां ततो दृष्ट्वा देवाः सार्धं महर्षिभिः ।
गन्धर्वोरगरक्षांसि समाजग्मुर्दिदृक्षया ॥७॥
7. tāṁ pracyutāṁ tato dṛṣṭvā devāḥ sārdhaṁ maharṣibhiḥ ,
gandharvoragarakṣāṁsi samājagmurdidṛkṣayā.
7. tām pracyutām tataḥ dṛṣṭvā devāḥ sārdham maharṣibhiḥ
gandharvoragaraksāṃsi samājagmuḥ didṛkṣayā
7. Then, having seen her descending, the gods, accompanied by the great sages, Gandharvas, Uragas, and Rakshasas, all assembled with a desire to witness.
ततः पपात गगनाद्गङ्गा हिमवतः सुता ।
समुद्भ्रान्तमहावर्ता मीनग्राहसमाकुला ॥८॥
8. tataḥ papāta gaganādgaṅgā himavataḥ sutā ,
samudbhrāntamahāvartā mīnagrāhasamākulā.
8. tataḥ papāta gaganāt gaṅgā himavataḥ sutā
samudbhrāntamahāvartā mīnagrāhasamākulā
8. Then, Ganga, the daughter of Himavat, fell from the sky. She was characterized by massive, swirling whirlpools and teeming with fish and alligators.
तां दधार हरो राजन्गङ्गां गगनमेखलाम् ।
ललाटदेशे पतितां मालां मुक्तामयीमिव ॥९॥
9. tāṁ dadhāra haro rājangaṅgāṁ gaganamekhalām ,
lalāṭadeśe patitāṁ mālāṁ muktāmayīmiva.
9. tām dadhāra haraḥ rājan gaṅgām gaganamekhalām
lalāṭadeśe patitām mālām muktāmayīm iva
9. O king, Hara (Śiva) held that Ganga, who reached the sky, on his forehead, like a fallen garland made of pearls.
सा बभूव विसर्पन्ती त्रिधा राजन्समुद्रगा ।
फेनपुञ्जाकुलजला हंसानामिव पङ्क्तयः ॥१०॥
10. sā babhūva visarpantī tridhā rājansamudragā ,
phenapuñjākulajalā haṁsānāmiva paṅktayaḥ.
10. sā babhūva visarpantī tridhā rājan samudragā
phenapuñjākulajalā haṃsānām iva paṅktayaḥ
10. O king, she (Ganga) flowed, dividing into three ocean-bound streams. Her waters, agitated by masses of foam, appeared like lines of swans.
क्वचिदाभोगकुटिला प्रस्खलन्ती क्वचित्क्वचित् ।
स्वफेनपटसंवीता मत्तेव प्रमदाव्रजत् ।
क्वचित्सा तोयनिनदैर्नदन्ती नादमुत्तमम् ॥११॥
11. kvacidābhogakuṭilā praskhalantī kvacitkvacit ,
svaphenapaṭasaṁvītā matteva pramadāvrajat ,
kvacitsā toyaninadairnadantī nādamuttamam.
11. kvacit ābhogakuṭilā praskhalantī
kvacit kvacit svaphenapaṭasaṃvītā
mattā iva pramadā vrajat kvacit sā
toyaninadaiḥ nadantī nādam uttamam
11. In some places, she was winding in full curves, and here and there she surged forward. Covered by a sheet of her own foam, she moved like an intoxicated young woman. Elsewhere, she produced a mighty roar with the thundering sounds of her waters.
एवं प्रकारान्सुबहून्कुर्वन्ती गगनाच्च्युता ।
पृथिवीतलमासाद्य भगीरथमथाब्रवीत् ॥१२॥
12. evaṁ prakārānsubahūnkurvantī gaganāccyutā ,
pṛthivītalamāsādya bhagīrathamathābravīt.
12. evam prakārān subahūn kurvantī gaganāt cyutā
pṛthivītalam āsādya bhagīratham atha abravīt
12. Having thus manifested in many forms, the [Ganga] river, fallen from the sky, reached the surface of the earth and then spoke to Bhagiratha.
दर्शयस्व महाराज मार्गं केन व्रजाम्यहम् ।
त्वदर्थमवतीर्णास्मि पृथिवीं पृथिवीपते ॥१३॥
13. darśayasva mahārāja mārgaṁ kena vrajāmyaham ,
tvadarthamavatīrṇāsmi pṛthivīṁ pṛthivīpate.
13. darśayasva mahārāja mārgam kena vrajāmi aham
tvat-artham avatīrṇā asmi pṛthivīm pṛthivīpate
13. O great king, show me the path by which I should proceed. O lord of the earth, I have descended to the earth for your sake.
एतच्छ्रुत्वा वचो राजा प्रातिष्ठत भगीरथः ।
यत्र तानि शरीराणि सागराणां महात्मनाम् ।
पावनार्थं नरश्रेष्ठ पुण्येन सलिलेन ह ॥१४॥
14. etacchrutvā vaco rājā prātiṣṭhata bhagīrathaḥ ,
yatra tāni śarīrāṇi sāgarāṇāṁ mahātmanām ,
pāvanārthaṁ naraśreṣṭha puṇyena salilena ha.
14. etat śrutvā vacaḥ rājā prātiṣṭhata
bhagīrathaḥ yatra tāni śarīrāṇi
sāgarāṇām mahātmanām pāvanārtham
naraśreṣṭha puṇyena salilena ha
14. Having heard these words, King Bhagiratha set out for the place where the bodies of the great-souled sons of Sagara lay, in order to purify them, O best of men, with the sacred water.
गङ्गाया धारणं कृत्वा हरो लोकनमस्कृतः ।
कैलासं पर्वतश्रेष्ठं जगाम त्रिदशैः सह ॥१५॥
15. gaṅgāyā dhāraṇaṁ kṛtvā haro lokanamaskṛtaḥ ,
kailāsaṁ parvataśreṣṭhaṁ jagāma tridaśaiḥ saha.
15. gaṅgāyāḥ dhāraṇam kṛtvā haraḥ loka-namaskṛtaḥ
kailāsam parvataśreṣṭham jagāma tridaśaiḥ saha
15. Having sustained the (Ganga) river, Hara (Shiva), who is revered by all worlds, went to Kailasa, the supreme mountain, along with the gods.
समुद्रं च समासाद्य गङ्गया सहितो नृपः ।
पूरयामास वेगेन समुद्रं वरुणालयम् ॥१६॥
16. samudraṁ ca samāsādya gaṅgayā sahito nṛpaḥ ,
pūrayāmāsa vegena samudraṁ varuṇālayam.
16. samudram ca samāsādya gaṅgayā sahitaḥ nṛpaḥ
pūrayāmāsa vegena samudram varuṇālayam
16. The king, accompanied by Gaṅgā, reached the ocean and rapidly filled the ocean, the abode of Varuṇa.
दुहितृत्वे च नृपतिर्गङ्गां समनुकल्पयत् ।
पितॄणां चोदकं तत्र ददौ पूर्णमनोरथः ॥१७॥
17. duhitṛtve ca nṛpatirgaṅgāṁ samanukalpayat ,
pitṝṇāṁ codakaṁ tatra dadau pūrṇamanorathaḥ.
17. duhitṛtve ca nṛpatiḥ gaṅgām samanukalpayat
pitṝṇām ca udakam tatra dadau pūrṇamanorathaḥ
17. And the king accepted Gaṅgā as his daughter. Then, with his desires fulfilled, he offered water libations to his ancestors.
एतत्ते सर्वमाख्यातं गङ्गा त्रिपथगा यथा ।
पूरणार्थं समुद्रस्य पृथिवीमवतारिता ॥१८॥
18. etatte sarvamākhyātaṁ gaṅgā tripathagā yathā ,
pūraṇārthaṁ samudrasya pṛthivīmavatāritā.
18. etat te sarvam ākhyātam gaṅgā tripathagā yathā
pūraṇārtham samudrasya pṛthivīm avatāritā
18. All this has been recounted to you: how Gaṅgā, who flows in three paths, was brought down to the earth for the purpose of filling the ocean.
समुद्रश्च यथा पीतः कारणार्थे महात्मना ।
वातापिश्च यथा नीतः क्षयं स ब्रह्महा प्रभो ।
अगस्त्येन महाराज यन्मां त्वं परिपृच्छसि ॥१९॥
19. samudraśca yathā pītaḥ kāraṇārthe mahātmanā ,
vātāpiśca yathā nītaḥ kṣayaṁ sa brahmahā prabho ,
agastyena mahārāja yanmāṁ tvaṁ paripṛcchasi.
19. samudraḥ ca yathā pītaḥ kāraṇārthe
mahātmanā vātāpiḥ ca yathā nītaḥ
kṣayam sa brahmahā prabho agastyena
mahārāja yat mām tvam paripṛcchasi
19. O Lord, O great king, you ask me how the ocean was drunk by the great soul (mahātman) Agastya for a certain purpose, and how that killer of brahmins, Vātāpi, was brought to destruction by Agastya.