Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-151

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततो रात्र्यां व्यतीतायामन्नमादाय पाण्डवः ।
भीमसेनो ययौ तत्र यत्रासौ पुरुषादकः ॥१॥
1. vaiśaṁpāyana uvāca ,
tato rātryāṁ vyatītāyāmannamādāya pāṇḍavaḥ ,
bhīmaseno yayau tatra yatrāsau puruṣādakaḥ.
1. vaiśaṃpāyana uvāca | tataḥ rātryām vyatītāyām annam ādāya
pāṇḍavaḥ | bhīmasenaḥ yayau tatra yatra asau puruṣādakaḥ
1. Vaiśampāyana said: "Then, after the night had passed, the Pāṇḍava Bhīmasena, taking the food, went to where that man-eating demon (puruṣādaka) was."
आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली ।
आजुहाव ततो नाम्ना तदन्नमुपयोजयन् ॥२॥
2. āsādya tu vanaṁ tasya rakṣasaḥ pāṇḍavo balī ,
ājuhāva tato nāmnā tadannamupayojayan.
2. āsādya tu vanam tasya rakṣasaḥ pāṇḍavaḥ balī
| ājuhāva tataḥ nāmnā tat annam upayojayan
2. Having reached the forest of that demon (rakṣas), the mighty Pāṇḍava then called out to him by name, all the while consuming the food.
ततः स राक्षसः श्रुत्वा भीमसेनस्य तद्वचः ।
आजगाम सुसंक्रुद्धो यत्र भीमो व्यवस्थितः ॥३॥
3. tataḥ sa rākṣasaḥ śrutvā bhīmasenasya tadvacaḥ ,
ājagāma susaṁkruddho yatra bhīmo vyavasthitaḥ.
3. tataḥ saḥ rākṣasaḥ śrutvā bhīmasenasya tat vacaḥ
| ājagāma susaṃkruddhaḥ yatra bhīmaḥ vyavasthitaḥ
3. Then, that demon (rakṣas), having heard those words of Bhīmasena, came forth greatly enraged to where Bhīma was standing.
महाकायो महावेगो दारयन्निव मेदिनीम् ।
त्रिशिखां भृकुटिं कृत्वा संदश्य दशनच्छदम् ॥४॥
4. mahākāyo mahāvego dārayanniva medinīm ,
triśikhāṁ bhṛkuṭiṁ kṛtvā saṁdaśya daśanacchadam.
4. mahākāyaḥ mahāvegaḥ dārayan iva medinīm
triśikhām bhṛkuṭim kṛtvā saṃdaśya daśanacchadam
4. With a massive body and immense speed, as if tearing the earth, he formed a three-pointed frown and bit his lip.
भुञ्जानमन्नं तं दृष्ट्वा भीमसेनं स राक्षसः ।
विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत् ॥५॥
5. bhuñjānamannaṁ taṁ dṛṣṭvā bhīmasenaṁ sa rākṣasaḥ ,
vivṛtya nayane kruddha idaṁ vacanamabravīt.
5. bhuñjānam annam tam dṛṣṭvā bhīmasenam saḥ rākṣasaḥ
vivṛtya nayane kruddhaḥ idam vacanam abravīt
5. Seeing Bhimasena eating that food, that angry demon spoke these words, opening his eyes wide.
कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम् ।
पश्यतो मम दुर्बुद्धिर्यियासुर्यमसादनम् ॥६॥
6. ko'yamannamidaṁ bhuṅkte madarthamupakalpitam ,
paśyato mama durbuddhiryiyāsuryamasādanam.
6. kaḥ ayam annam idam bhuṅkte madartham upakalpitam
paśyataḥ mama durbuddhiḥ yiyāsuḥ yamasādanam
6. Who is this evil-minded one, desirous of going to Yama's abode, who eats this food prepared for me right before my eyes?
भीमसेनस्तु तच्छ्रुत्वा प्रहसन्निव भारत ।
राक्षसं तमनादृत्य भुङ्क्त एव पराङ्मुखः ॥७॥
7. bhīmasenastu tacchrutvā prahasanniva bhārata ,
rākṣasaṁ tamanādṛtya bhuṅkta eva parāṅmukhaḥ.
7. bhīmasenaḥ tu tat śrutvā prahasan iva bhārata
rākṣasam tam anādṛtya bhuṅkte eva parāṅmukhaḥ
7. But Bhimasena, O Bhārata, having heard that, as if laughing, disregarded that demon and continued eating, with his face averted.
ततः स भैरवं कृत्वा समुद्यम्य करावुभौ ।
अभ्यद्रवद्भीमसेनं जिघांसुः पुरुषादकः ॥८॥
8. tataḥ sa bhairavaṁ kṛtvā samudyamya karāvubhau ,
abhyadravadbhīmasenaṁ jighāṁsuḥ puruṣādakaḥ.
8. tataḥ saḥ bhairavam kṛtvā samudyamya karau ubhau
abhyadravat bhīmasenam jighāṃsuḥ puruṣādakaḥ
8. Then he, the man-eater, having made a frightful roar and lifted both his hands, rushed towards Bhimasena, desirous of killing him.
तथापि परिभूयैनं नेक्षमाणो वृकोदरः ।
राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा ॥९॥
9. tathāpi paribhūyainaṁ nekṣamāṇo vṛkodaraḥ ,
rākṣasaṁ bhuṅkta evānnaṁ pāṇḍavaḥ paravīrahā.
9. tathā api paribhūya enam na īkṣamāṇaḥ vṛkodaraḥ
rākṣasam bhuṅkte eva annam pāṇavaḥ paravīrahā
9. Nevertheless, Bhīma (vṛkodara), the son of Pāṇḍu and slayer of enemy heroes, completely disregarded the demon and, without even looking at him, continued eating the demon's food.
अमर्षेण तु संपूर्णः कुन्तीपुत्रस्य राक्षसः ।
जघान पृष्ठं पाणिभ्यामुभाभ्यां पृष्ठतः स्थितः ॥१०॥
10. amarṣeṇa tu saṁpūrṇaḥ kuntīputrasya rākṣasaḥ ,
jaghāna pṛṣṭhaṁ pāṇibhyāmubhābhyāṁ pṛṣṭhataḥ sthitaḥ.
10. amarṣeṇa tu saṃpūrṇaḥ kuntīputrasya rākṣasaḥ jaghāna
pṛṣṭham pāṇibhyām ubhābhyām pṛṣṭhataḥ sthitaḥ
10. However, the demon, filled with indignation at Kuntī's son (Bhīma), stood behind him and struck his back with both hands.
तथा बलवता भीमः पाणिभ्यां भृशमाहतः ।
नैवावलोकयामास राक्षसं भुङ्क्त एव सः ॥११॥
11. tathā balavatā bhīmaḥ pāṇibhyāṁ bhṛśamāhataḥ ,
naivāvalokayāmāsa rākṣasaṁ bhuṅkta eva saḥ.
11. tathā balavatā bhīmaḥ pāṇibhyām bhṛśam āhataḥ
na eva avalokayāmāsa rākṣasam bhuṅkte eva saḥ
11. Even though Bhīma was powerfully struck by the strong demon with both hands, he did not look at the demon at all; he simply continued eating.
ततः स भूयः संक्रुद्धो वृक्षमादाय राक्षसः ।
ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद्बली ॥१२॥
12. tataḥ sa bhūyaḥ saṁkruddho vṛkṣamādāya rākṣasaḥ ,
tāḍayiṣyaṁstadā bhīmaṁ punarabhyadravadbalī.
12. tataḥ saḥ bhūyaḥ saṃkruddhaḥ vṛkṣam ādāya rākṣasaḥ
tāḍayiṣyan tadā bhīmam punaḥ abhyadravat balī
12. Then, that powerful demon, becoming even more enraged, grabbed a tree and again rushed towards Bhīma, intending to strike him.
ततो भीमः शनैर्भुक्त्वा तदन्नं पुरुषर्षभः ।
वार्युपस्पृश्य संहृष्टस्तस्थौ युधि महाबलः ॥१३॥
13. tato bhīmaḥ śanairbhuktvā tadannaṁ puruṣarṣabhaḥ ,
vāryupaspṛśya saṁhṛṣṭastasthau yudhi mahābalaḥ.
13. tataḥ bhīmaḥ śanaiḥ bhuktvā tat annam puruṣarṣabhaḥ
vāri upaspṛśya saṃhṛṣṭaḥ tasthau yudhi mahābalaḥ
13. Then Bhīma, that foremost of men (puruṣa), slowly finished eating that food. After rinsing his mouth with water (upaspṛśya) and feeling greatly pleased, the mighty warrior stood ready for battle.
क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान् ।
सव्येन पाणिना भीमः प्रहसन्निव भारत ॥१४॥
14. kṣiptaṁ kruddhena taṁ vṛkṣaṁ pratijagrāha vīryavān ,
savyena pāṇinā bhīmaḥ prahasanniva bhārata.
14. kṣiptam kruddhena tam vṛkṣam pratijagrāha vīryavān
savyena pāṇinā bhīmaḥ prahasan iva bhārata
14. O Bhārata, the mighty Bhīma, as if laughing, caught with his left hand that tree which had been hurled by the enraged one.
ततः स पुनरुद्यम्य वृक्षान्बहुविधान्बली ।
प्राहिणोद्भीमसेनाय तस्मै भीमश्च पाण्डवः ॥१५॥
15. tataḥ sa punarudyamya vṛkṣānbahuvidhānbalī ,
prāhiṇodbhīmasenāya tasmai bhīmaśca pāṇḍavaḥ.
15. tataḥ saḥ punaḥ udyamya vṛkṣān bahuvidhān balī
prāhiṇot bhīmasenāya tasmai bhīmaḥ ca pāṇḍavaḥ
15. Then, the powerful Bakāsura, lifting up various kinds of trees again, hurled them at that Bhīmasena, the Pāṇḍava.
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् ।
घोररूपं महाराज बकपाण्डवयोर्महत् ॥१६॥
16. tadvṛkṣayuddhamabhavanmahīruhavināśanam ,
ghorarūpaṁ mahārāja bakapāṇḍavayormahat.
16. tat vṛkṣayuddham abhavat mahīruhavināśanam
ghorarūpam mahārāja bakapāṇḍavayoḥ mahat
16. O great king, that great tree-battle between Bakāsura and the Pāṇḍava was terrible in form and utterly destructive to trees.
नाम विश्राव्य तु बकः समभिद्रुत्य पाण्डवम् ।
भुजाभ्यां परिजग्राह भीमसेनं महाबलम् ॥१७॥
17. nāma viśrāvya tu bakaḥ samabhidrutya pāṇḍavam ,
bhujābhyāṁ parijagrāha bhīmasenaṁ mahābalam.
17. nāma viśrāvya tu bakaḥ samabhidrutya pāṇḍavam
bhujābhyām parijagrāha bhīmasenam mahābalam
17. Bakāsura, after proclaiming his name and rushing towards the Pāṇḍava, seized the mighty Bhīmasena with both his arms.
भीमसेनोऽपि तद्रक्षः परिरभ्य महाभुजः ।
विस्फुरन्तं महावेगं विचकर्ष बलाद्बली ॥१८॥
18. bhīmaseno'pi tadrakṣaḥ parirabhya mahābhujaḥ ,
visphurantaṁ mahāvegaṁ vicakarṣa balādbalī.
18. bhīmasenaḥ api tat rakṣaḥ parirabhya mahābhujaḥ
visphurantam mahāvegam vicakarṣa balāt balī
18. And Bhīmasena, the powerful and long-armed one, after embracing that demon, forcibly dragged the greatly struggling and swift-moving (demon).
स कृष्यमाणो भीमेन कर्षमाणश्च पाण्डवम् ।
समयुज्यत तीव्रेण श्रमेण पुरुषादकः ॥१९॥
19. sa kṛṣyamāṇo bhīmena karṣamāṇaśca pāṇḍavam ,
samayujyata tīvreṇa śrameṇa puruṣādakaḥ.
19. sa kṛṣyamāṇaḥ bhīmena karṣamāṇaḥ ca pāṇḍavam
samayujyata tīvreṇa śrameṇa puruṣādakaḥ
19. The man-eating demon, being dragged by Bhima and simultaneously dragging the Pandava (Bhima), was afflicted by intense fatigue.
तयोर्वेगेन महता पृथिवी समकम्पत ।
पादपांश्च महाकायांश्चूर्णयामासतुस्तदा ॥२०॥
20. tayorvegena mahatā pṛthivī samakampata ,
pādapāṁśca mahākāyāṁścūrṇayāmāsatustadā.
20. tayoḥ vegena mahatā pṛthivī samakampata
pādapān ca mahākāyān cūrṇayām āsatuḥ tadā
20. The earth trembled with their great force, and they then crushed huge trees.
हीयमानं तु तद्रक्षः समीक्ष्य भरतर्षभ ।
निष्पिष्य भूमौ पाणिभ्यां समाजघ्ने वृकोदरः ॥२१॥
21. hīyamānaṁ tu tadrakṣaḥ samīkṣya bharatarṣabha ,
niṣpiṣya bhūmau pāṇibhyāṁ samājaghne vṛkodaraḥ.
21. hīyamāṇam tu tat rakṣaḥ samīkṣya bharatarṣabha
niṣpiṣya bhūmau pāṇibhyām samājaghne vṛkodaraḥ
21. O best of Bharatas, seeing that demon becoming weaker, Bhima (Vṛkodara) pressed him onto the ground with his hands and struck him.
ततोऽस्य जानुना पृष्ठमवपीड्य बलादिव ।
बाहुना परिजग्राह दक्षिणेन शिरोधराम् ॥२२॥
22. tato'sya jānunā pṛṣṭhamavapīḍya balādiva ,
bāhunā parijagrāha dakṣiṇena śirodharām.
22. tataḥ asya jānunā pṛṣṭam avapīḍya balāt
iva bāhunā parijagrāha dakṣiṇena śirodharām
22. Then, pressing down on its back with his knee as if with great force, he grasped its neck with his right arm.
सव्येन च कटीदेशे गृह्य वाससि पाण्डवः ।
तद्रक्षो द्विगुणं चक्रे नदन्तं भैरवान्रवान् ॥२३॥
23. savyena ca kaṭīdeśe gṛhya vāsasi pāṇḍavaḥ ,
tadrakṣo dviguṇaṁ cakre nadantaṁ bhairavānravān.
23. savyena ca kaṭīdeśe gṛhya vāsasi pāṇḍavaḥ tat
rakṣaḥ dviguṇam cakre nadantam bhairavān ravān
23. And the Pandava (Bhima), holding the demon by its waist-region by its garment with his left hand, doubled it over while it was making terrible roars.
ततोऽस्य रुधिरं वक्त्रात्प्रादुरासीद्विशां पते ।
भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः ॥२४॥
24. tato'sya rudhiraṁ vaktrātprādurāsīdviśāṁ pate ,
bhajyamānasya bhīmena tasya ghorasya rakṣasaḥ.
24. tataḥ asya rudhiram vaktrāt prādurāsīt viśām pate
bhājyamānasya bhīmena tasya ghorasya rakṣasaḥ
24. O lord of the people, then blood emerged from the mouth of that dreadful demon as he was being crushed by Bhīma.