Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-110

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् ।
यत्राधिरथिरायस्तो नातरत्पाण्डवं रणे ॥१॥
1. dhṛtarāṣṭra uvāca ,
daivameva paraṁ manye dhikpauruṣamanarthakam ,
yatrādhirathirāyasto nātaratpāṇḍavaṁ raṇe.
1. dhṛtarāṣṭraḥ uvāca daivam eva param manye dhik pauruṣam
anarthakam yatra ādhirathiḥ āyastaḥ na atarat pāṇḍavam raṇe
1. dhṛtarāṣṭraḥ uvāca aham daivam eva param manye yatra ādhirathiḥ āyastaḥ raṇe pāṇḍavam na atarat,
(tatra) anarthakam pauruṣam dhik.
1. Dhritarashtra said: I consider destiny alone to be supreme; shame on useless human effort! For Adhirathi's son (Karṇa), though distressed, could not overcome the Pāṇḍava (Bhima) in battle.
कर्णः पार्थान्सगोविन्दाञ्जेतुमुत्सहते रणे ।
न च कर्णसमं योधं लोके पश्यामि कंचन ।
इति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः ॥२॥
2. karṇaḥ pārthānsagovindāñjetumutsahate raṇe ,
na ca karṇasamaṁ yodhaṁ loke paśyāmi kaṁcana ,
iti duryodhanasyāhamaśrauṣaṁ jalpato muhuḥ.
2. karṇaḥ pārthān sa-govindān jetum
utsahate raṇe na ca karṇa-samam yodham
loke paśyāmi kañcana iti
duryodhanasya aham aśrauṣam jalpataḥ muhuḥ
2. aham duryodhanasya muhuḥ jalpataḥ
iti aśrauṣam karṇaḥ sa-govindān
pārthān raṇe jetum utsahate ca loke
karṇa-samam kañcana yodham na paśyāmi
2. Karna is eager to conquer the Pāṇḍavas, along with Govinda (Krishna), in battle. And I do not see anyone in the world who is a warrior equal to Karna. I heard Duryodhana speaking thus repeatedly.
कर्णो हि बलवाञ्शूरो दृढधन्वा जितक्लमः ।
इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा ॥३॥
3. karṇo hi balavāñśūro dṛḍhadhanvā jitaklamaḥ ,
iti māmabravītsūta mando duryodhanaḥ purā.
3. karṇaḥ hi balavān śūraḥ dṛḍhadhanvā jitaklamaḥ
iti mām abravīt sūta mandaḥ duryodhanaḥ purā
3. sūta mandaḥ duryodhanaḥ purā mām abravīt hi
karṇaḥ balavān śūraḥ dṛḍhadhanvā jitaklamaḥ iti
3. Indeed, Karna is strong, brave, firm with his bow, and has overcome fatigue. Previously, O charioteer, the foolish Duryodhana spoke thus to me.
वसुषेणसहायं मां नालं देवापि संयुगे ।
किमु पाण्डुसुता राजन्गतसत्त्वा विचेतसः ॥४॥
4. vasuṣeṇasahāyaṁ māṁ nālaṁ devāpi saṁyuge ,
kimu pāṇḍusutā rājangatasattvā vicetasaḥ.
4. vasuṣeṇa-sahāyam mām na alam devāḥ api saṃyuge
kimu pāṇḍu-sutāḥ rājan gata-sattvāḥ vicetasaḥ
4. rājan devāḥ api vasuṣeṇa-sahāyam mām saṃyuge na
alam kimu gata-sattvāḥ vicetasaḥ pāṇḍu-sutāḥ
4. Even the gods are not capable of defeating me in battle when I have Vasusena (Karna) as my helper. O king, what then of the Pāṇḍavas, who are devoid of strength and bewildered?
तत्र तं निर्जितं दृष्ट्वा भुजंगमिव निर्विषम् ।
युद्धात्कर्णमपक्रान्तं किं स्विद्दुर्योधनोऽब्रवीत् ॥५॥
5. tatra taṁ nirjitaṁ dṛṣṭvā bhujaṁgamiva nirviṣam ,
yuddhātkarṇamapakrāntaṁ kiṁ svidduryodhano'bravīt.
5. tatra tam nirjitam dṛṣṭvā bhujaṅgam iva nirviṣam
yuddhāt karṇam apakrāntam kim svit duryodhanaḥ abravīt
5. tatra tam nirviṣam bhujaṅgam iva nirjitam yuddhāt
apakrāntam karṇam dṛṣṭvā svit kim duryodhanaḥ abravīt
5. Then, having seen him, Karna, defeated and retreated from battle like a snake without venom, what indeed did Duryodhana say?
अहो दुर्मुखमेवैकं युद्धानामविशारदम् ।
प्रावेशयद्धुतवहं पतंगमिव मोहितः ॥६॥
6. aho durmukhamevaikaṁ yuddhānāmaviśāradam ,
prāveśayaddhutavahaṁ pataṁgamiva mohitaḥ.
6. aho durmukham eva ekam yuddhānām aviśāradam
prāveśayat hutavaham pataṅgam iva mohitaḥ
6. aho mohitaḥ ekam aviśāradam durmukham
yuddhānām hutavaham prāveśayat pataṅgam iva
6. Alas, a deluded person caused that single Durmukha, who was inexperienced in warfare, to enter the fire, just like a bewildered moth (pataṅga) enters a flame.
अश्वत्थामा मद्रराजः कृपः कर्णश्च संगताः ।
न शक्ताः प्रमुखे स्थातुं नूनं भीमस्य संजय ॥७॥
7. aśvatthāmā madrarājaḥ kṛpaḥ karṇaśca saṁgatāḥ ,
na śaktāḥ pramukhe sthātuṁ nūnaṁ bhīmasya saṁjaya.
7. aśvatthāmā madrarājaḥ kṛpaḥ karṇaḥ ca saṅgatāḥ na
śaktāḥ pramukhe sthātum nūnam bhīmasya sañjaya
7. sañjaya aśvatthāmā madrarājaḥ kṛpaḥ ca karṇaḥ
saṅgatāḥ nūnam bhīmasya pramukhe sthātum na śaktāḥ
7. O Sanjaya, Ashvatthama, the King of Madra (Shalya), Kripa, and Karna, even when united, are certainly not able to stand in the presence of Bhima.
तेऽपि चास्य महाघोरं बलं नागायुतोपमम् ।
जानन्तो व्यवसायं च क्रूरं मारुततेजसः ॥८॥
8. te'pi cāsya mahāghoraṁ balaṁ nāgāyutopamam ,
jānanto vyavasāyaṁ ca krūraṁ mārutatejasaḥ.
8. te api ca asya mahāghoram balam nāgāyutopamam
jānanntaḥ vyavasāyam ca krūram mārutatejasaḥ
8. ca te api mārutatejasaḥ asya mahāghoram
nāgāyutopamam balam ca krūram vyavasāyam jānanntaḥ
8. And they, who themselves possessed the might of the wind, even though knowing his (Bhima's) exceedingly dreadful strength, which is comparable to ten thousand elephants, and his fierce determination...
किमर्थं क्रूरकर्माणं यमकालान्तकोपमम् ।
बलसंरम्भवीर्यज्ञाः कोपयिष्यन्ति संयुगे ॥९॥
9. kimarthaṁ krūrakarmāṇaṁ yamakālāntakopamam ,
balasaṁrambhavīryajñāḥ kopayiṣyanti saṁyuge.
9. kimartham krūrakarmāṇam yamakālāntakopamam
balasaṃrambhavīryajñāḥ kopayiṣyanti saṃyuge
9. kimartham balasaṃrambhavīryajñāḥ krūrakarmāṇam
yamakālāntakopamam saṃyuge kopayiṣyanti
9. Why will they, who know his strength, his furious resolve, and his valor, provoke him in battle – him, who performs cruel deeds and is comparable to Yama, Kala, and Antaka (the destroyers)?
कर्णस्त्वेको महाबाहुः स्वबाहुबलमाश्रितः ।
भीमसेनमनादृत्य रणेऽयुध्यत सूतजः ॥१०॥
10. karṇastveko mahābāhuḥ svabāhubalamāśritaḥ ,
bhīmasenamanādṛtya raṇe'yudhyata sūtajaḥ.
10. karṇaḥ tu ekaḥ mahābāhuḥ svabāhubalam āśritaḥ
bhīmasenam anādṛtya raṇe ayudhyata sūtabaḥ
10. karṇaḥ tu mahābāhuḥ sūtabaḥ ekaḥ svabāhubalam
āśritaḥ bhīmasenam anādṛtya raṇe ayudhyata
10. The mighty-armed Karṇa, the son of the charioteer, relying solely on the strength of his own arms, fought in battle, completely disregarding Bhīmasena.
योऽजयत्समरे कर्णं पुरंदर इवासुरम् ।
न स पाण्डुसुतो जेतुं शक्यः केनचिदाहवे ॥११॥
11. yo'jayatsamare karṇaṁ puraṁdara ivāsuram ,
na sa pāṇḍusuto jetuṁ śakyaḥ kenacidāhave.
11. yaḥ ajayat samare karṇam purandaraḥ iva asuram
na sa pāṇḍusutaḥ jetum śakyaḥ kenacit āhave
11. yaḥ samare purandaraḥ asuram iva karṇam ajayat,
saḥ pāṇḍusutaḥ āhave kenacit jetum na śakyaḥ
11. That son of Pāṇḍu (Bhīmasena), who conquered Karṇa in battle just as Indra (Purandara) defeated a demon, cannot possibly be conquered by anyone in combat.
द्रोणं यः संप्रमथ्यैकः प्रविष्टो मम वाहिनीम् ।
भीमो धनंजयान्वेषी कस्तमर्छेज्जिजीविषुः ॥१२॥
12. droṇaṁ yaḥ saṁpramathyaikaḥ praviṣṭo mama vāhinīm ,
bhīmo dhanaṁjayānveṣī kastamarchejjijīviṣuḥ.
12. droṇam yaḥ samprapramathya ekaḥ praviṣṭaḥ mama vāhinīm
bhīmaḥ dhanañjayānveṣī kaḥ tam arcchet jijīviṣuḥ
12. yaḥ ekaḥ droṇam samprapramathya mama vāhinīm praviṣṭaḥ,
saḥ dhanañjayānveṣī bhīmaḥ tam jijīviṣuḥ kaḥ arcchet?
12. Who, desiring to live, would dare to confront that Bhīma, who alone, after overwhelming Droṇa, entered my army searching for Dhanañjaya (Arjuna)?
को हि संजय भीमस्य स्थातुमुत्सहतेऽग्रतः ।
उद्यताशनिवज्रस्य महेन्द्रस्येव दानवः ॥१३॥
13. ko hi saṁjaya bhīmasya sthātumutsahate'grataḥ ,
udyatāśanivajrasya mahendrasyeva dānavaḥ.
13. kaḥ hi sañjaya bhīmasya sthātum utsahate agrataḥ
udyatāśanivajrasya mahendrasya iva dānavaḥ
13. sañjaya,
hi kaḥ bhīmasya agrataḥ sthātum utsahate? udyatāśanivajrasya mahendrasya iva dānavaḥ
13. Indeed, Sañjaya, who would dare to stand before Bhīma, just as a demon would stand before the great Indra (Mahendra) who has his thunderbolt (vajra) raised?
प्रेतराजपुरं प्राप्य निवर्तेतापि मानवः ।
न भीमसेनं संप्राप्य निवर्तेत कदाचन ॥१४॥
14. pretarājapuraṁ prāpya nivartetāpi mānavaḥ ,
na bhīmasenaṁ saṁprāpya nivarteta kadācana.
14. pretārajapuram prāpya nivarteta api mānavaḥ
na bhīmasenam samprāpya nivarteta kadācana
14. mānavaḥ pretārajapuram prāpya api nivarteta
na bhīmasenam samprāpya kadācana nivarteta
14. A human being might even return after reaching the city of the lord of the dead, but having encountered Bhīmasena, they would never return.
पतंगा इव वह्निं ते प्राविशन्नल्पचेतसः ।
ये भीमसेनं संक्रुद्धमभ्यधावन्विमोहिताः ॥१५॥
15. pataṁgā iva vahniṁ te prāviśannalpacetasaḥ ,
ye bhīmasenaṁ saṁkruddhamabhyadhāvanvimohitāḥ.
15. pataṅgāḥ iva vahnim te prāviśan alpacetasaḥ ye
bhīmasenam saṃkruddham abhyadhāvan vimohitāḥ
15. ye vimohitāḥ alpacetasaḥ te saṃkruddham bhīmasenam
abhyadhāvan (te) pataṅgāḥ iva vahnim prāviśan
15. Those foolish individuals, deluded, who charged towards the greatly enraged Bhīmasena, entered him like moths rushing into a fire (vahni).
यत्तत्सभायां भीमेन मम पुत्रवधाश्रयम् ।
शप्तं संरम्भिणोग्रेण कुरूणां शृण्वतां तदा ॥१६॥
16. yattatsabhāyāṁ bhīmena mama putravadhāśrayam ,
śaptaṁ saṁrambhiṇogreṇa kurūṇāṁ śṛṇvatāṁ tadā.
16. yat tat sabhāyām bhīmena mama putravadhāśrayam
śaptam saṃrambhiṇā ugreṇa kurūṇām śṛṇvatām tadā
16. tat yat mama putravadhāśrayam (vacaḥ) tadā sabhāyām
saṃrambhiṇā ugreṇa bhīmena kurūṇām śṛṇvatām śaptam (āsīt)
16. That which was then vowed in the assembly by the furious and terrible Bhīma, concerning the slaying of my sons, while the Kurus were listening...
तन्नूनमभिसंचिन्त्य दृष्ट्वा कर्णं च निर्जितम् ।
दुःशासनः सह भ्रात्रा भयाद्भीमादुपारमत् ॥१७॥
17. tannūnamabhisaṁcintya dṛṣṭvā karṇaṁ ca nirjitam ,
duḥśāsanaḥ saha bhrātrā bhayādbhīmādupāramat.
17. tat nūnam abhisamcintya dṛṣṭvā karṇam ca nirjitam
duḥśāsanaḥ saha bhrātrā bhayāt bhīmāt upāramat
17. nūnam tat abhisamcintya ca karṇam nirjitam dṛṣṭvā
duḥśāsanaḥ bhrātrā saha bhīmāt bhayāt upāramat
17. Surely, having considered that (vow) and having seen Karṇa defeated, Duḥśāsana, along with his brother, stopped due to fear of Bhīma.
यश्च संजय दुर्बुद्धिरब्रवीत्समितौ मुहुः ।
कर्णो दुःशासनोऽहं च जेष्यामो युधि पाण्डवान् ॥१८॥
18. yaśca saṁjaya durbuddhirabravītsamitau muhuḥ ,
karṇo duḥśāsano'haṁ ca jeṣyāmo yudhi pāṇḍavān.
18. yaḥ ca sañjaya durbuddhiḥ abravīt samitau muhuḥ
karṇaḥ duḥśāsanaḥ aham ca jeṣyāmaḥ yudhi pāṇḍavān
18. sañjaya yaḥ ca durbuddhiḥ samitau muhuḥ abravīt
karṇaḥ duḥśāsanaḥ aham ca yudhi pāṇḍavān jeṣyāmaḥ
18. And he, that foolish man, O Sañjaya, who repeatedly declared in the assembly, "Karṇa, Duḥśāsana, and I will defeat the Pāṇḍavas in battle."
स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम् ।
प्रत्याख्यानाच्च कृष्णस्य भृशं तप्यति संजय ॥१९॥
19. sa nūnaṁ virathaṁ dṛṣṭvā karṇaṁ bhīmena nirjitam ,
pratyākhyānācca kṛṣṇasya bhṛśaṁ tapyati saṁjaya.
19. saḥ nūnam viratham dṛṣṭvā karṇam bhīmena nirjitam
pratyākhyānāt ca kṛṣṇasya bhṛśam tapyati sañjaya
19. sañjaya saḥ nūnam bhīmena nirjitam viratham karṇam
dṛṣṭvā ca kṛṣṇasya pratyākhyānāt bhṛśam tapyati
19. O Sañjaya, having surely seen Karṇa dismounted from his chariot and defeated by Bhīma, and also because of Kṛṣṇa's rejection, he (Duryodhana) must be greatly distressed.
दृष्ट्वा भ्रातॄन्हतान्युद्धे भीमसेनेन दंशितान् ।
आत्मापराधात्सुमहन्नूनं तप्यति पुत्रकः ॥२०॥
20. dṛṣṭvā bhrātṝnhatānyuddhe bhīmasenena daṁśitān ,
ātmāparādhātsumahannūnaṁ tapyati putrakaḥ.
20. dṛṣṭvā bhrātṝn hatān yuddhe bhīmasenena daṃśitān
ātmaparādhāt sumahat nūnam tapyati putrakah
20. putrakah yuddhe bhīmasenena daṃśitān hatān
bhrātṝn dṛṣṭvā ātmaparādhāt nūnam sumahat tapyati
20. Having seen his brothers, fiercely assailed and slain in battle by Bhīmasena, that son (Duryodhana) surely suffers immensely due to his own great offense.
को हि जीवितमन्विच्छन्प्रतीपं पाण्डवं व्रजेत् ।
भीमं भीमायुधं क्रुद्धं साक्षात्कालमिव स्थितम् ॥२१॥
21. ko hi jīvitamanvicchanpratīpaṁ pāṇḍavaṁ vrajet ,
bhīmaṁ bhīmāyudhaṁ kruddhaṁ sākṣātkālamiva sthitam.
21. kaḥ hi jīvitam anvicchan pratīpam pāṇḍavam vrajet
bhīmam bhīmāyudham kruddham sākṣāt kālam iva sthitam
21. hi kaḥ jīvitam anvicchan pratīpam bhīmam bhīmāyudham
kruddham sākṣāt kālam iva sthitam pāṇḍavam vrajet
21. Indeed, who, desiring to live, would confront the hostile Pāṇḍava, Bhīma, who wields a formidable weapon, is enraged, and stands like Death (kāla) personified?
वडवामुखमध्यस्थो मुच्येतापि हि मानवः ।
न भीममुखसंप्राप्तो मुच्येतेति मतिर्मम ॥२२॥
22. vaḍavāmukhamadhyastho mucyetāpi hi mānavaḥ ,
na bhīmamukhasaṁprāpto mucyeteti matirmama.
22. vaḍavāmukhamadhyasthaḥ mucyeta api hi mānavaḥ
na bhīmamukhasamprāptaḥ mucyeta iti matiḥ mama
22. hi mānavaḥ vaḍavāmukhamadhyasthaḥ api mucyeta,
bhīmamukhasamprāptaḥ na mucyeta iti mama matiḥ
22. Indeed, a human being might even be saved if situated amidst the vaḍavāmukha (submarine fire), but one who has fallen into Bhīma's wrath will not be saved – this is my firm conviction.
न पाण्डवा न पाञ्चाला न च केशवसात्यकी ।
जानन्ति युधि संरब्धा जीवितं परिरक्षितुम् ॥२३॥
23. na pāṇḍavā na pāñcālā na ca keśavasātyakī ,
jānanti yudhi saṁrabdhā jīvitaṁ parirakṣitum.
23. na pāṇḍavāḥ na pāñcālāḥ na ca keśavasātyakī
jānanti yudhi saṃrabdhāḥ jīvitam parirakṣitum
23. na pāṇḍavāḥ na pāñcālāḥ na ca keśavasātyakī
yudhi saṃrabdhāḥ jīvitam parirakṣitum jānanti
23. Neither the Pāṇḍavas, nor the Pāñcālas, nor Keśava and Sātyaki, enraged in battle, know how to protect their lives.
संजय उवाच ।
यत्संशोचसि कौरव्य वर्तमाने जनक्षये ।
त्वमस्य जगतो मूलं विनाशस्य न संशयः ॥२४॥
24. saṁjaya uvāca ,
yatsaṁśocasi kauravya vartamāne janakṣaye ,
tvamasya jagato mūlaṁ vināśasya na saṁśayaḥ.
24. sañjayaḥ uvāca yat saṃśocasi kauravya vartamāne
janakṣaye tvam asya jagataḥ mūlam vināśasya na saṃśayaḥ
24. sañjayaḥ uvāca kauravya yat vartamāne janakṣaye
saṃśocasi asya jagataḥ vināśasya mūlam tvam na saṃśayaḥ
24. Sañjaya said: O descendant of Kuru (Dhṛtarāṣṭra), there is no doubt that you are the root cause of this destruction of the world, over which you now lament in this ongoing massacre of people.
स्वयं वैरं महत्कृत्वा पुत्राणां वचने स्थितः ।
उच्यमानो न गृह्णीषे मर्त्यः पथ्यमिवौषधम् ॥२५॥
25. svayaṁ vairaṁ mahatkṛtvā putrāṇāṁ vacane sthitaḥ ,
ucyamāno na gṛhṇīṣe martyaḥ pathyamivauṣadham.
25. svayam vairam mahat kṛtvā putrāṇām vacane sthitaḥ
ucyamānaḥ na gṛhṇīṣe martyaḥ pathyam iva auṣadham
25. svayam mahat vairam kṛtvā putrāṇām vacane sthitaḥ
ucyamānaḥ na gṛhṇīṣe martyaḥ pathyam iva auṣadham
25. You, having yourself created great enmity and having stood by your sons' words, do not accept the wholesome advice offered to you, just like a mortal person does not accept beneficial medicine.
स्वयं पीत्वा महाराज कालकूटं सुदुर्जरम् ।
तस्येदानीं फलं कृत्स्नमवाप्नुहि नरोत्तम ॥२६॥
26. svayaṁ pītvā mahārāja kālakūṭaṁ sudurjaram ,
tasyedānīṁ phalaṁ kṛtsnamavāpnuhi narottama.
26. svayaṃ pītvā mahārāja kālakūṭaṃ sudurjaram
tasya idānīṃ phalaṃ kṛtsnam avāpnuhi narottama
26. mahārāja narottama svayaṃ sudurjaram kālakūṭaṃ
pītvā idānīṃ tasya kṛtsnam phalaṃ avāpnuhi
26. O great king, O best among men, since you yourself have drunk the *kālakūṭa* poison, which is extremely difficult to digest, now you must obtain the entire result of that.
यत्तु कुत्सयसे योधान्युध्यमानान्यथाबलम् ।
अत्र ते वर्णयिष्यामि यथा युद्धमवर्तत ॥२७॥
27. yattu kutsayase yodhānyudhyamānānyathābalam ,
atra te varṇayiṣyāmi yathā yuddhamavartata.
27. yat tu kutsayase yodhān yudhyamānān yathābalam
atra te varṇayiṣyāmi yathā yuddham avartata
27. yat tu kutsayase yodhān yudhyamānān yathābalam
atra te yathā yuddham avartata varṇayiṣyāmi
27. But since you criticize the warriors who fought to the best of their ability, I will now describe to you how the battle actually unfolded.
दृष्ट्वा कर्णं तु पुत्रास्ते भीमसेनपराजितम् ।
नामृष्यन्त महेष्वासाः सोदर्याः पञ्च मारिष ॥२८॥
28. dṛṣṭvā karṇaṁ tu putrāste bhīmasenaparājitam ,
nāmṛṣyanta maheṣvāsāḥ sodaryāḥ pañca māriṣa.
28. dṛṣṭvā karṇaṃ tu putrāḥ te bhīmasenaparājitam
na amṛṣyanta maheṣvāsāḥ sodaryāḥ pañca māriṣa
28. māriṣa te pañca sodaryāḥ maheṣvāsāḥ putrāḥ
bhīmasenaparājitam karṇaṃ tu dṛṣṭvā na amṛṣyanta
28. O respected one (māriṣa), when your five uterine brothers, who were great archers, saw Karna defeated by Bhimasena, they could not tolerate it.
दुर्मर्षणो दुःसहश्च दुर्मदो दुर्धरो जयः ।
पाण्डवं चित्रसंनाहास्तं प्रतीपमुपाद्रवन् ॥२९॥
29. durmarṣaṇo duḥsahaśca durmado durdharo jayaḥ ,
pāṇḍavaṁ citrasaṁnāhāstaṁ pratīpamupādravan.
29. durmarṣaṇaḥ duḥsahaḥ ca durmadaḥ durdharaḥ jayaḥ
pāṇḍavam citrasaṃnāhāḥ tam pratīpam upādravan
29. citrasaṃnāhāḥ durmarṣaṇaḥ duḥsahaḥ ca durmadaḥ
durdharaḥ jayaḥ tam pāṇḍavam pratīpam upādravan
29. Durmarṣaṇa, Duḥsaha, Durmada, Durdhara, and Jaya, all arrayed in colorful armor, rushed directly towards that Pāṇḍava.
ते समन्तान्महाबाहुं परिवार्य वृकोदरम् ।
दिशः शरैः समावृण्वञ्शलभानामिव व्रजैः ॥३०॥
30. te samantānmahābāhuṁ parivārya vṛkodaram ,
diśaḥ śaraiḥ samāvṛṇvañśalabhānāmiva vrajaiḥ.
30. te samantāt mahābāhum parivārya vṛkodaram
diśaḥ śaraiḥ samāvṛṇvan śalabhānām iva vrajaiḥ
30. te vṛkodaram mahābāhum samantāt parivārya,
śaraiḥ śalabhānām vrajaiḥ iva diśaḥ samāvṛṇvan
30. Having surrounded the mighty-armed Vṛkodara (Bhīma) from all sides, they covered the directions with their arrows, just like swarms of locusts.
आगच्छतस्तान्सहसा कुमारान्देवरूपिणः ।
प्रतिजग्राह समरे भीमसेनो हसन्निव ॥३१॥
31. āgacchatastānsahasā kumārāndevarūpiṇaḥ ,
pratijagrāha samare bhīmaseno hasanniva.
31. āgacchatas tān sahasā kumārān devarūpiṇaḥ
pratijagrāha samare bhīmasenaḥ hasan iva
31. bhīmasenaḥ samare devarūpiṇaḥ sahasā
āgacchatas tān kumārān hasan iva pratijagrāha
31. In battle, Bhīmasena confronted those princes, who were approaching suddenly and swiftly, and who resembled gods, as if laughing.
तव दृष्ट्वा तु तनयान्भीमसेनसमीपगान् ।
अभ्यवर्तत राधेयो भीमसेनं महाबलम् ॥३२॥
32. tava dṛṣṭvā tu tanayānbhīmasenasamīpagān ,
abhyavartata rādheyo bhīmasenaṁ mahābalam.
32. tava dṛṣṭvā tu tanayān bhīmasenasamīpagān
abhyavartata rādheyaḥ bhīmasenam mahābalam
32. rādheyaḥ tu tava bhīmasenasamīpagān tanayān dṛṣṭvā,
mahābalam bhīmasenam abhyavartata
32. But having seen your sons approaching Bhīmasena, Rādhā's son (Karṇa) then advanced towards the exceedingly mighty Bhīmasena.
विसृजन्विशिखान्राजन्स्वर्णपुङ्खाञ्शिलाशितान् ।
तं तु भीमोऽभ्ययात्तूर्णं वार्यमाणः सुतैस्तव ॥३३॥
33. visṛjanviśikhānrājansvarṇapuṅkhāñśilāśitān ,
taṁ tu bhīmo'bhyayāttūrṇaṁ vāryamāṇaḥ sutaistava.
33. visṛjan viśikhān rājan svarṇapuṅkhān śilāśitān tam
tu bhīmaḥ abhyayāt tūrṇam vāryamāṇaḥ sutaiḥ tava
33. rājan tu tava sutaiḥ vāryamāṇaḥ bhīmaḥ svarṇapuṅkhān
śilāśitān viśikhān visṛjan tam tūrṇam abhyayāt
33. O King, while (Karṇa was) discharging arrows with golden shafts, sharpened on stone, Bhīma swiftly advanced towards him, even though he was being restrained by your sons.
कुरवस्तु ततः कर्णं परिवार्य समन्ततः ।
अवाकिरन्भीमसेनं शरैः संनतपर्वभिः ॥३४॥
34. kuravastu tataḥ karṇaṁ parivārya samantataḥ ,
avākiranbhīmasenaṁ śaraiḥ saṁnataparvabhiḥ.
34. kuravaḥ tu tataḥ karṇaṃ parivārya samantataḥ
avākiran bhīmasenaṃ śaraiḥ sannataparvabhiḥ
34. tataḥ kuravaḥ karṇaṃ samantataḥ parivārya
bhīmasenaṃ sannataparvabhiḥ śaraiḥ avākiran tu
34. Then, surrounding Karna from all sides, the Kurus showered Bhimasena with arrows that had bent shafts.
तान्बाणैः पञ्चविंशत्या साश्वान्राजन्नरर्षभान् ।
ससूतान्भीमधनुषो भीमो निन्ये यमक्षयम् ॥३५॥
35. tānbāṇaiḥ pañcaviṁśatyā sāśvānrājannararṣabhān ,
sasūtānbhīmadhanuṣo bhīmo ninye yamakṣayam.
35. tān bāṇaiḥ pañcaviṃśatyā sa-aśvān rājan nara-ṛṣabhān
sa-sūtān bhīmadhanuṣaḥ bhīmaḥ ninye yama-kṣayam
35. rājan bhīmadhanuṣaḥ bhīmaḥ pañcaviṃśatyā bāṇaiḥ
sa-aśvān sa-sūtān tān nara-ṛṣabhān yama-kṣayam ninye
35. O King, Bhima, wielding his formidable bow, sent those excellent warriors, along with their horses and charioteers, to the abode of Yama (death) with twenty-five arrows.
प्रापतन्स्यन्दनेभ्यस्ते सार्धं सूतैर्गतासवः ।
चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः ॥३६॥
36. prāpatansyandanebhyaste sārdhaṁ sūtairgatāsavaḥ ,
citrapuṣpadharā bhagnā vāteneva mahādrumāḥ.
36. prāpatan syandanebhyaḥ te sārdham sūtaiḥ gata-asavaḥ
citra-puṣpa-dharā bhagnā vātena iva mahā-drumāḥ
36. gata-asavaḥ te sārdham sūtaiḥ syandanebhyaḥ prāpatan
citra-puṣpa-dharā bhagnā mahā-drumāḥ vātena iva
36. Lifeless, they fell from their chariots along with their charioteers, just like huge trees, adorned with colorful blossoms, are shattered by the wind.
तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम् ।
संवार्याधिरथिं बाणैर्यज्जघान तवात्मजान् ॥३७॥
37. tatrādbhutamapaśyāma bhīmasenasya vikramam ,
saṁvāryādhirathiṁ bāṇairyajjaghāna tavātmajān.
37. tatra adbhutam apaśyāma bhīmasenasya vikramam
saṃvārya adhirathiṃ bāṇaiḥ yat jaghāna tava ātmajān
37. tatra vayam bhīmasenasya adbhutam vikramam apaśyāma yat
(saḥ) bāṇaiḥ adhirathiṃ saṃvārya tava ātmajān jaghāna
37. In that moment, we witnessed the astonishing prowess of Bhimasena, who, after repelling Adhirathi (Karna) with his arrows, killed your sons.
स वार्यमाणो भीमेन शितैर्बाणैः समन्ततः ।
सूतपुत्रो महाराज भीमसेनमवैक्षत ॥३८॥
38. sa vāryamāṇo bhīmena śitairbāṇaiḥ samantataḥ ,
sūtaputro mahārāja bhīmasenamavaikṣata.
38. sa vāryamāṇaḥ bhīmena śitaiḥ bāṇaiḥ samantataḥ
sūtaputraḥ mahārāja bhīmasenam avaikṣata
38. mahārāja sa sūtaputraḥ bhīmena śitaiḥ bāṇaiḥ
samantataḥ vāryamāṇaḥ bhīmasenam avaikṣata
38. O great king, the son of Sūta (Karna), though being checked from all sides by Bhīma with sharp arrows, looked towards Bhīmasena.
तं भीमसेनः संरम्भात्क्रोधसंरक्तलोचनः ।
विस्फार्य सुमहच्चापं मुहुः कर्णमवैक्षत ॥३९॥
39. taṁ bhīmasenaḥ saṁrambhātkrodhasaṁraktalocanaḥ ,
visphārya sumahaccāpaṁ muhuḥ karṇamavaikṣata.
39. tam bhīmasenaḥ saṃrambhāt krodhasaṃraktalocanaḥ
visphārya sumahat cāpam muhuḥ karṇam avaikṣata
39. krodhasaṃraktalocanaḥ saṃrambhāt bhīmasenaḥ
sumahat cāpam visphārya muhuḥ tam karṇam avaikṣata
39. Bhīmasena, with eyes reddened by anger and born of great fury, repeatedly looked at Karna, having stretched his huge bow.