महाभारतः
mahābhārataḥ
-
book-7, chapter-110
धृतराष्ट्र उवाच ।
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् ।
यत्राधिरथिरायस्तो नातरत्पाण्डवं रणे ॥१॥
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् ।
यत्राधिरथिरायस्तो नातरत्पाण्डवं रणे ॥१॥
1. dhṛtarāṣṭra uvāca ,
daivameva paraṁ manye dhikpauruṣamanarthakam ,
yatrādhirathirāyasto nātaratpāṇḍavaṁ raṇe.
daivameva paraṁ manye dhikpauruṣamanarthakam ,
yatrādhirathirāyasto nātaratpāṇḍavaṁ raṇe.
1.
dhṛtarāṣṭraḥ uvāca daivam eva param manye dhik pauruṣam
anarthakam yatra ādhirathiḥ āyastaḥ na atarat pāṇḍavam raṇe
anarthakam yatra ādhirathiḥ āyastaḥ na atarat pāṇḍavam raṇe
1.
dhṛtarāṣṭraḥ uvāca aham daivam eva param manye yatra ādhirathiḥ āyastaḥ raṇe pāṇḍavam na atarat,
(tatra) anarthakam pauruṣam dhik.
(tatra) anarthakam pauruṣam dhik.
1.
Dhritarashtra said: I consider destiny alone to be supreme; shame on useless human effort! For Adhirathi's son (Karṇa), though distressed, could not overcome the Pāṇḍava (Bhima) in battle.
कर्णः पार्थान्सगोविन्दाञ्जेतुमुत्सहते रणे ।
न च कर्णसमं योधं लोके पश्यामि कंचन ।
इति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः ॥२॥
न च कर्णसमं योधं लोके पश्यामि कंचन ।
इति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः ॥२॥
2. karṇaḥ pārthānsagovindāñjetumutsahate raṇe ,
na ca karṇasamaṁ yodhaṁ loke paśyāmi kaṁcana ,
iti duryodhanasyāhamaśrauṣaṁ jalpato muhuḥ.
na ca karṇasamaṁ yodhaṁ loke paśyāmi kaṁcana ,
iti duryodhanasyāhamaśrauṣaṁ jalpato muhuḥ.
2.
karṇaḥ pārthān sa-govindān jetum
utsahate raṇe na ca karṇa-samam yodham
loke paśyāmi kañcana iti
duryodhanasya aham aśrauṣam jalpataḥ muhuḥ
utsahate raṇe na ca karṇa-samam yodham
loke paśyāmi kañcana iti
duryodhanasya aham aśrauṣam jalpataḥ muhuḥ
2.
aham duryodhanasya muhuḥ jalpataḥ
iti aśrauṣam karṇaḥ sa-govindān
pārthān raṇe jetum utsahate ca loke
karṇa-samam kañcana yodham na paśyāmi
iti aśrauṣam karṇaḥ sa-govindān
pārthān raṇe jetum utsahate ca loke
karṇa-samam kañcana yodham na paśyāmi
2.
Karna is eager to conquer the Pāṇḍavas, along with Govinda (Krishna), in battle. And I do not see anyone in the world who is a warrior equal to Karna. I heard Duryodhana speaking thus repeatedly.
कर्णो हि बलवाञ्शूरो दृढधन्वा जितक्लमः ।
इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा ॥३॥
इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा ॥३॥
3. karṇo hi balavāñśūro dṛḍhadhanvā jitaklamaḥ ,
iti māmabravītsūta mando duryodhanaḥ purā.
iti māmabravītsūta mando duryodhanaḥ purā.
3.
karṇaḥ hi balavān śūraḥ dṛḍhadhanvā jitaklamaḥ
iti mām abravīt sūta mandaḥ duryodhanaḥ purā
iti mām abravīt sūta mandaḥ duryodhanaḥ purā
3.
sūta mandaḥ duryodhanaḥ purā mām abravīt hi
karṇaḥ balavān śūraḥ dṛḍhadhanvā jitaklamaḥ iti
karṇaḥ balavān śūraḥ dṛḍhadhanvā jitaklamaḥ iti
3.
Indeed, Karna is strong, brave, firm with his bow, and has overcome fatigue. Previously, O charioteer, the foolish Duryodhana spoke thus to me.
वसुषेणसहायं मां नालं देवापि संयुगे ।
किमु पाण्डुसुता राजन्गतसत्त्वा विचेतसः ॥४॥
किमु पाण्डुसुता राजन्गतसत्त्वा विचेतसः ॥४॥
4. vasuṣeṇasahāyaṁ māṁ nālaṁ devāpi saṁyuge ,
kimu pāṇḍusutā rājangatasattvā vicetasaḥ.
kimu pāṇḍusutā rājangatasattvā vicetasaḥ.
4.
vasuṣeṇa-sahāyam mām na alam devāḥ api saṃyuge
kimu pāṇḍu-sutāḥ rājan gata-sattvāḥ vicetasaḥ
kimu pāṇḍu-sutāḥ rājan gata-sattvāḥ vicetasaḥ
4.
rājan devāḥ api vasuṣeṇa-sahāyam mām saṃyuge na
alam kimu gata-sattvāḥ vicetasaḥ pāṇḍu-sutāḥ
alam kimu gata-sattvāḥ vicetasaḥ pāṇḍu-sutāḥ
4.
Even the gods are not capable of defeating me in battle when I have Vasusena (Karna) as my helper. O king, what then of the Pāṇḍavas, who are devoid of strength and bewildered?
तत्र तं निर्जितं दृष्ट्वा भुजंगमिव निर्विषम् ।
युद्धात्कर्णमपक्रान्तं किं स्विद्दुर्योधनोऽब्रवीत् ॥५॥
युद्धात्कर्णमपक्रान्तं किं स्विद्दुर्योधनोऽब्रवीत् ॥५॥
5. tatra taṁ nirjitaṁ dṛṣṭvā bhujaṁgamiva nirviṣam ,
yuddhātkarṇamapakrāntaṁ kiṁ svidduryodhano'bravīt.
yuddhātkarṇamapakrāntaṁ kiṁ svidduryodhano'bravīt.
5.
tatra tam nirjitam dṛṣṭvā bhujaṅgam iva nirviṣam
yuddhāt karṇam apakrāntam kim svit duryodhanaḥ abravīt
yuddhāt karṇam apakrāntam kim svit duryodhanaḥ abravīt
5.
tatra tam nirviṣam bhujaṅgam iva nirjitam yuddhāt
apakrāntam karṇam dṛṣṭvā svit kim duryodhanaḥ abravīt
apakrāntam karṇam dṛṣṭvā svit kim duryodhanaḥ abravīt
5.
Then, having seen him, Karna, defeated and retreated from battle like a snake without venom, what indeed did Duryodhana say?
अहो दुर्मुखमेवैकं युद्धानामविशारदम् ।
प्रावेशयद्धुतवहं पतंगमिव मोहितः ॥६॥
प्रावेशयद्धुतवहं पतंगमिव मोहितः ॥६॥
6. aho durmukhamevaikaṁ yuddhānāmaviśāradam ,
prāveśayaddhutavahaṁ pataṁgamiva mohitaḥ.
prāveśayaddhutavahaṁ pataṁgamiva mohitaḥ.
6.
aho durmukham eva ekam yuddhānām aviśāradam
prāveśayat hutavaham pataṅgam iva mohitaḥ
prāveśayat hutavaham pataṅgam iva mohitaḥ
6.
aho mohitaḥ ekam aviśāradam durmukham
yuddhānām hutavaham prāveśayat pataṅgam iva
yuddhānām hutavaham prāveśayat pataṅgam iva
6.
Alas, a deluded person caused that single Durmukha, who was inexperienced in warfare, to enter the fire, just like a bewildered moth (pataṅga) enters a flame.
अश्वत्थामा मद्रराजः कृपः कर्णश्च संगताः ।
न शक्ताः प्रमुखे स्थातुं नूनं भीमस्य संजय ॥७॥
न शक्ताः प्रमुखे स्थातुं नूनं भीमस्य संजय ॥७॥
7. aśvatthāmā madrarājaḥ kṛpaḥ karṇaśca saṁgatāḥ ,
na śaktāḥ pramukhe sthātuṁ nūnaṁ bhīmasya saṁjaya.
na śaktāḥ pramukhe sthātuṁ nūnaṁ bhīmasya saṁjaya.
7.
aśvatthāmā madrarājaḥ kṛpaḥ karṇaḥ ca saṅgatāḥ na
śaktāḥ pramukhe sthātum nūnam bhīmasya sañjaya
śaktāḥ pramukhe sthātum nūnam bhīmasya sañjaya
7.
sañjaya aśvatthāmā madrarājaḥ kṛpaḥ ca karṇaḥ
saṅgatāḥ nūnam bhīmasya pramukhe sthātum na śaktāḥ
saṅgatāḥ nūnam bhīmasya pramukhe sthātum na śaktāḥ
7.
O Sanjaya, Ashvatthama, the King of Madra (Shalya), Kripa, and Karna, even when united, are certainly not able to stand in the presence of Bhima.
तेऽपि चास्य महाघोरं बलं नागायुतोपमम् ।
जानन्तो व्यवसायं च क्रूरं मारुततेजसः ॥८॥
जानन्तो व्यवसायं च क्रूरं मारुततेजसः ॥८॥
8. te'pi cāsya mahāghoraṁ balaṁ nāgāyutopamam ,
jānanto vyavasāyaṁ ca krūraṁ mārutatejasaḥ.
jānanto vyavasāyaṁ ca krūraṁ mārutatejasaḥ.
8.
te api ca asya mahāghoram balam nāgāyutopamam
jānanntaḥ vyavasāyam ca krūram mārutatejasaḥ
jānanntaḥ vyavasāyam ca krūram mārutatejasaḥ
8.
ca te api mārutatejasaḥ asya mahāghoram
nāgāyutopamam balam ca krūram vyavasāyam jānanntaḥ
nāgāyutopamam balam ca krūram vyavasāyam jānanntaḥ
8.
And they, who themselves possessed the might of the wind, even though knowing his (Bhima's) exceedingly dreadful strength, which is comparable to ten thousand elephants, and his fierce determination...
किमर्थं क्रूरकर्माणं यमकालान्तकोपमम् ।
बलसंरम्भवीर्यज्ञाः कोपयिष्यन्ति संयुगे ॥९॥
बलसंरम्भवीर्यज्ञाः कोपयिष्यन्ति संयुगे ॥९॥
9. kimarthaṁ krūrakarmāṇaṁ yamakālāntakopamam ,
balasaṁrambhavīryajñāḥ kopayiṣyanti saṁyuge.
balasaṁrambhavīryajñāḥ kopayiṣyanti saṁyuge.
9.
kimartham krūrakarmāṇam yamakālāntakopamam
balasaṃrambhavīryajñāḥ kopayiṣyanti saṃyuge
balasaṃrambhavīryajñāḥ kopayiṣyanti saṃyuge
9.
kimartham balasaṃrambhavīryajñāḥ krūrakarmāṇam
yamakālāntakopamam saṃyuge kopayiṣyanti
yamakālāntakopamam saṃyuge kopayiṣyanti
9.
Why will they, who know his strength, his furious resolve, and his valor, provoke him in battle – him, who performs cruel deeds and is comparable to Yama, Kala, and Antaka (the destroyers)?
कर्णस्त्वेको महाबाहुः स्वबाहुबलमाश्रितः ।
भीमसेनमनादृत्य रणेऽयुध्यत सूतजः ॥१०॥
भीमसेनमनादृत्य रणेऽयुध्यत सूतजः ॥१०॥
10. karṇastveko mahābāhuḥ svabāhubalamāśritaḥ ,
bhīmasenamanādṛtya raṇe'yudhyata sūtajaḥ.
bhīmasenamanādṛtya raṇe'yudhyata sūtajaḥ.
10.
karṇaḥ tu ekaḥ mahābāhuḥ svabāhubalam āśritaḥ
bhīmasenam anādṛtya raṇe ayudhyata sūtabaḥ
bhīmasenam anādṛtya raṇe ayudhyata sūtabaḥ
10.
karṇaḥ tu mahābāhuḥ sūtabaḥ ekaḥ svabāhubalam
āśritaḥ bhīmasenam anādṛtya raṇe ayudhyata
āśritaḥ bhīmasenam anādṛtya raṇe ayudhyata
10.
The mighty-armed Karṇa, the son of the charioteer, relying solely on the strength of his own arms, fought in battle, completely disregarding Bhīmasena.
योऽजयत्समरे कर्णं पुरंदर इवासुरम् ।
न स पाण्डुसुतो जेतुं शक्यः केनचिदाहवे ॥११॥
न स पाण्डुसुतो जेतुं शक्यः केनचिदाहवे ॥११॥
11. yo'jayatsamare karṇaṁ puraṁdara ivāsuram ,
na sa pāṇḍusuto jetuṁ śakyaḥ kenacidāhave.
na sa pāṇḍusuto jetuṁ śakyaḥ kenacidāhave.
11.
yaḥ ajayat samare karṇam purandaraḥ iva asuram
na sa pāṇḍusutaḥ jetum śakyaḥ kenacit āhave
na sa pāṇḍusutaḥ jetum śakyaḥ kenacit āhave
11.
yaḥ samare purandaraḥ asuram iva karṇam ajayat,
saḥ pāṇḍusutaḥ āhave kenacit jetum na śakyaḥ
saḥ pāṇḍusutaḥ āhave kenacit jetum na śakyaḥ
11.
That son of Pāṇḍu (Bhīmasena), who conquered Karṇa in battle just as Indra (Purandara) defeated a demon, cannot possibly be conquered by anyone in combat.
द्रोणं यः संप्रमथ्यैकः प्रविष्टो मम वाहिनीम् ।
भीमो धनंजयान्वेषी कस्तमर्छेज्जिजीविषुः ॥१२॥
भीमो धनंजयान्वेषी कस्तमर्छेज्जिजीविषुः ॥१२॥
12. droṇaṁ yaḥ saṁpramathyaikaḥ praviṣṭo mama vāhinīm ,
bhīmo dhanaṁjayānveṣī kastamarchejjijīviṣuḥ.
bhīmo dhanaṁjayānveṣī kastamarchejjijīviṣuḥ.
12.
droṇam yaḥ samprapramathya ekaḥ praviṣṭaḥ mama vāhinīm
bhīmaḥ dhanañjayānveṣī kaḥ tam arcchet jijīviṣuḥ
bhīmaḥ dhanañjayānveṣī kaḥ tam arcchet jijīviṣuḥ
12.
yaḥ ekaḥ droṇam samprapramathya mama vāhinīm praviṣṭaḥ,
saḥ dhanañjayānveṣī bhīmaḥ tam jijīviṣuḥ kaḥ arcchet?
saḥ dhanañjayānveṣī bhīmaḥ tam jijīviṣuḥ kaḥ arcchet?
12.
Who, desiring to live, would dare to confront that Bhīma, who alone, after overwhelming Droṇa, entered my army searching for Dhanañjaya (Arjuna)?
को हि संजय भीमस्य स्थातुमुत्सहतेऽग्रतः ।
उद्यताशनिवज्रस्य महेन्द्रस्येव दानवः ॥१३॥
उद्यताशनिवज्रस्य महेन्द्रस्येव दानवः ॥१३॥
13. ko hi saṁjaya bhīmasya sthātumutsahate'grataḥ ,
udyatāśanivajrasya mahendrasyeva dānavaḥ.
udyatāśanivajrasya mahendrasyeva dānavaḥ.
13.
kaḥ hi sañjaya bhīmasya sthātum utsahate agrataḥ
udyatāśanivajrasya mahendrasya iva dānavaḥ
udyatāśanivajrasya mahendrasya iva dānavaḥ
13.
sañjaya,
hi kaḥ bhīmasya agrataḥ sthātum utsahate? udyatāśanivajrasya mahendrasya iva dānavaḥ
hi kaḥ bhīmasya agrataḥ sthātum utsahate? udyatāśanivajrasya mahendrasya iva dānavaḥ
13.
Indeed, Sañjaya, who would dare to stand before Bhīma, just as a demon would stand before the great Indra (Mahendra) who has his thunderbolt (vajra) raised?
प्रेतराजपुरं प्राप्य निवर्तेतापि मानवः ।
न भीमसेनं संप्राप्य निवर्तेत कदाचन ॥१४॥
न भीमसेनं संप्राप्य निवर्तेत कदाचन ॥१४॥
14. pretarājapuraṁ prāpya nivartetāpi mānavaḥ ,
na bhīmasenaṁ saṁprāpya nivarteta kadācana.
na bhīmasenaṁ saṁprāpya nivarteta kadācana.
14.
pretārajapuram prāpya nivarteta api mānavaḥ
na bhīmasenam samprāpya nivarteta kadācana
na bhīmasenam samprāpya nivarteta kadācana
14.
mānavaḥ pretārajapuram prāpya api nivarteta
na bhīmasenam samprāpya kadācana nivarteta
na bhīmasenam samprāpya kadācana nivarteta
14.
A human being might even return after reaching the city of the lord of the dead, but having encountered Bhīmasena, they would never return.
पतंगा इव वह्निं ते प्राविशन्नल्पचेतसः ।
ये भीमसेनं संक्रुद्धमभ्यधावन्विमोहिताः ॥१५॥
ये भीमसेनं संक्रुद्धमभ्यधावन्विमोहिताः ॥१५॥
15. pataṁgā iva vahniṁ te prāviśannalpacetasaḥ ,
ye bhīmasenaṁ saṁkruddhamabhyadhāvanvimohitāḥ.
ye bhīmasenaṁ saṁkruddhamabhyadhāvanvimohitāḥ.
15.
pataṅgāḥ iva vahnim te prāviśan alpacetasaḥ ye
bhīmasenam saṃkruddham abhyadhāvan vimohitāḥ
bhīmasenam saṃkruddham abhyadhāvan vimohitāḥ
15.
ye vimohitāḥ alpacetasaḥ te saṃkruddham bhīmasenam
abhyadhāvan (te) pataṅgāḥ iva vahnim prāviśan
abhyadhāvan (te) pataṅgāḥ iva vahnim prāviśan
15.
Those foolish individuals, deluded, who charged towards the greatly enraged Bhīmasena, entered him like moths rushing into a fire (vahni).
यत्तत्सभायां भीमेन मम पुत्रवधाश्रयम् ।
शप्तं संरम्भिणोग्रेण कुरूणां शृण्वतां तदा ॥१६॥
शप्तं संरम्भिणोग्रेण कुरूणां शृण्वतां तदा ॥१६॥
16. yattatsabhāyāṁ bhīmena mama putravadhāśrayam ,
śaptaṁ saṁrambhiṇogreṇa kurūṇāṁ śṛṇvatāṁ tadā.
śaptaṁ saṁrambhiṇogreṇa kurūṇāṁ śṛṇvatāṁ tadā.
16.
yat tat sabhāyām bhīmena mama putravadhāśrayam
śaptam saṃrambhiṇā ugreṇa kurūṇām śṛṇvatām tadā
śaptam saṃrambhiṇā ugreṇa kurūṇām śṛṇvatām tadā
16.
tat yat mama putravadhāśrayam (vacaḥ) tadā sabhāyām
saṃrambhiṇā ugreṇa bhīmena kurūṇām śṛṇvatām śaptam (āsīt)
saṃrambhiṇā ugreṇa bhīmena kurūṇām śṛṇvatām śaptam (āsīt)
16.
That which was then vowed in the assembly by the furious and terrible Bhīma, concerning the slaying of my sons, while the Kurus were listening...
तन्नूनमभिसंचिन्त्य दृष्ट्वा कर्णं च निर्जितम् ।
दुःशासनः सह भ्रात्रा भयाद्भीमादुपारमत् ॥१७॥
दुःशासनः सह भ्रात्रा भयाद्भीमादुपारमत् ॥१७॥
17. tannūnamabhisaṁcintya dṛṣṭvā karṇaṁ ca nirjitam ,
duḥśāsanaḥ saha bhrātrā bhayādbhīmādupāramat.
duḥśāsanaḥ saha bhrātrā bhayādbhīmādupāramat.
17.
tat nūnam abhisamcintya dṛṣṭvā karṇam ca nirjitam
duḥśāsanaḥ saha bhrātrā bhayāt bhīmāt upāramat
duḥśāsanaḥ saha bhrātrā bhayāt bhīmāt upāramat
17.
nūnam tat abhisamcintya ca karṇam nirjitam dṛṣṭvā
duḥśāsanaḥ bhrātrā saha bhīmāt bhayāt upāramat
duḥśāsanaḥ bhrātrā saha bhīmāt bhayāt upāramat
17.
Surely, having considered that (vow) and having seen Karṇa defeated, Duḥśāsana, along with his brother, stopped due to fear of Bhīma.
यश्च संजय दुर्बुद्धिरब्रवीत्समितौ मुहुः ।
कर्णो दुःशासनोऽहं च जेष्यामो युधि पाण्डवान् ॥१८॥
कर्णो दुःशासनोऽहं च जेष्यामो युधि पाण्डवान् ॥१८॥
18. yaśca saṁjaya durbuddhirabravītsamitau muhuḥ ,
karṇo duḥśāsano'haṁ ca jeṣyāmo yudhi pāṇḍavān.
karṇo duḥśāsano'haṁ ca jeṣyāmo yudhi pāṇḍavān.
18.
yaḥ ca sañjaya durbuddhiḥ abravīt samitau muhuḥ
karṇaḥ duḥśāsanaḥ aham ca jeṣyāmaḥ yudhi pāṇḍavān
karṇaḥ duḥśāsanaḥ aham ca jeṣyāmaḥ yudhi pāṇḍavān
18.
sañjaya yaḥ ca durbuddhiḥ samitau muhuḥ abravīt
karṇaḥ duḥśāsanaḥ aham ca yudhi pāṇḍavān jeṣyāmaḥ
karṇaḥ duḥśāsanaḥ aham ca yudhi pāṇḍavān jeṣyāmaḥ
18.
And he, that foolish man, O Sañjaya, who repeatedly declared in the assembly, "Karṇa, Duḥśāsana, and I will defeat the Pāṇḍavas in battle."
स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम् ।
प्रत्याख्यानाच्च कृष्णस्य भृशं तप्यति संजय ॥१९॥
प्रत्याख्यानाच्च कृष्णस्य भृशं तप्यति संजय ॥१९॥
19. sa nūnaṁ virathaṁ dṛṣṭvā karṇaṁ bhīmena nirjitam ,
pratyākhyānācca kṛṣṇasya bhṛśaṁ tapyati saṁjaya.
pratyākhyānācca kṛṣṇasya bhṛśaṁ tapyati saṁjaya.
19.
saḥ nūnam viratham dṛṣṭvā karṇam bhīmena nirjitam
pratyākhyānāt ca kṛṣṇasya bhṛśam tapyati sañjaya
pratyākhyānāt ca kṛṣṇasya bhṛśam tapyati sañjaya
19.
sañjaya saḥ nūnam bhīmena nirjitam viratham karṇam
dṛṣṭvā ca kṛṣṇasya pratyākhyānāt bhṛśam tapyati
dṛṣṭvā ca kṛṣṇasya pratyākhyānāt bhṛśam tapyati
19.
O Sañjaya, having surely seen Karṇa dismounted from his chariot and defeated by Bhīma, and also because of Kṛṣṇa's rejection, he (Duryodhana) must be greatly distressed.
दृष्ट्वा भ्रातॄन्हतान्युद्धे भीमसेनेन दंशितान् ।
आत्मापराधात्सुमहन्नूनं तप्यति पुत्रकः ॥२०॥
आत्मापराधात्सुमहन्नूनं तप्यति पुत्रकः ॥२०॥
20. dṛṣṭvā bhrātṝnhatānyuddhe bhīmasenena daṁśitān ,
ātmāparādhātsumahannūnaṁ tapyati putrakaḥ.
ātmāparādhātsumahannūnaṁ tapyati putrakaḥ.
20.
dṛṣṭvā bhrātṝn hatān yuddhe bhīmasenena daṃśitān
ātmaparādhāt sumahat nūnam tapyati putrakah
ātmaparādhāt sumahat nūnam tapyati putrakah
20.
putrakah yuddhe bhīmasenena daṃśitān hatān
bhrātṝn dṛṣṭvā ātmaparādhāt nūnam sumahat tapyati
bhrātṝn dṛṣṭvā ātmaparādhāt nūnam sumahat tapyati
20.
Having seen his brothers, fiercely assailed and slain in battle by Bhīmasena, that son (Duryodhana) surely suffers immensely due to his own great offense.
को हि जीवितमन्विच्छन्प्रतीपं पाण्डवं व्रजेत् ।
भीमं भीमायुधं क्रुद्धं साक्षात्कालमिव स्थितम् ॥२१॥
भीमं भीमायुधं क्रुद्धं साक्षात्कालमिव स्थितम् ॥२१॥
21. ko hi jīvitamanvicchanpratīpaṁ pāṇḍavaṁ vrajet ,
bhīmaṁ bhīmāyudhaṁ kruddhaṁ sākṣātkālamiva sthitam.
bhīmaṁ bhīmāyudhaṁ kruddhaṁ sākṣātkālamiva sthitam.
21.
kaḥ hi jīvitam anvicchan pratīpam pāṇḍavam vrajet
bhīmam bhīmāyudham kruddham sākṣāt kālam iva sthitam
bhīmam bhīmāyudham kruddham sākṣāt kālam iva sthitam
21.
hi kaḥ jīvitam anvicchan pratīpam bhīmam bhīmāyudham
kruddham sākṣāt kālam iva sthitam pāṇḍavam vrajet
kruddham sākṣāt kālam iva sthitam pāṇḍavam vrajet
21.
Indeed, who, desiring to live, would confront the hostile Pāṇḍava, Bhīma, who wields a formidable weapon, is enraged, and stands like Death (kāla) personified?
वडवामुखमध्यस्थो मुच्येतापि हि मानवः ।
न भीममुखसंप्राप्तो मुच्येतेति मतिर्मम ॥२२॥
न भीममुखसंप्राप्तो मुच्येतेति मतिर्मम ॥२२॥
22. vaḍavāmukhamadhyastho mucyetāpi hi mānavaḥ ,
na bhīmamukhasaṁprāpto mucyeteti matirmama.
na bhīmamukhasaṁprāpto mucyeteti matirmama.
22.
vaḍavāmukhamadhyasthaḥ mucyeta api hi mānavaḥ
na bhīmamukhasamprāptaḥ mucyeta iti matiḥ mama
na bhīmamukhasamprāptaḥ mucyeta iti matiḥ mama
22.
hi mānavaḥ vaḍavāmukhamadhyasthaḥ api mucyeta,
bhīmamukhasamprāptaḥ na mucyeta iti mama matiḥ
bhīmamukhasamprāptaḥ na mucyeta iti mama matiḥ
22.
Indeed, a human being might even be saved if situated amidst the vaḍavāmukha (submarine fire), but one who has fallen into Bhīma's wrath will not be saved – this is my firm conviction.
न पाण्डवा न पाञ्चाला न च केशवसात्यकी ।
जानन्ति युधि संरब्धा जीवितं परिरक्षितुम् ॥२३॥
जानन्ति युधि संरब्धा जीवितं परिरक्षितुम् ॥२३॥
23. na pāṇḍavā na pāñcālā na ca keśavasātyakī ,
jānanti yudhi saṁrabdhā jīvitaṁ parirakṣitum.
jānanti yudhi saṁrabdhā jīvitaṁ parirakṣitum.
23.
na pāṇḍavāḥ na pāñcālāḥ na ca keśavasātyakī
jānanti yudhi saṃrabdhāḥ jīvitam parirakṣitum
jānanti yudhi saṃrabdhāḥ jīvitam parirakṣitum
23.
na pāṇḍavāḥ na pāñcālāḥ na ca keśavasātyakī
yudhi saṃrabdhāḥ jīvitam parirakṣitum jānanti
yudhi saṃrabdhāḥ jīvitam parirakṣitum jānanti
23.
Neither the Pāṇḍavas, nor the Pāñcālas, nor Keśava and Sātyaki, enraged in battle, know how to protect their lives.
संजय उवाच ।
यत्संशोचसि कौरव्य वर्तमाने जनक्षये ।
त्वमस्य जगतो मूलं विनाशस्य न संशयः ॥२४॥
यत्संशोचसि कौरव्य वर्तमाने जनक्षये ।
त्वमस्य जगतो मूलं विनाशस्य न संशयः ॥२४॥
24. saṁjaya uvāca ,
yatsaṁśocasi kauravya vartamāne janakṣaye ,
tvamasya jagato mūlaṁ vināśasya na saṁśayaḥ.
yatsaṁśocasi kauravya vartamāne janakṣaye ,
tvamasya jagato mūlaṁ vināśasya na saṁśayaḥ.
24.
sañjayaḥ uvāca yat saṃśocasi kauravya vartamāne
janakṣaye tvam asya jagataḥ mūlam vināśasya na saṃśayaḥ
janakṣaye tvam asya jagataḥ mūlam vināśasya na saṃśayaḥ
24.
sañjayaḥ uvāca kauravya yat vartamāne janakṣaye
saṃśocasi asya jagataḥ vināśasya mūlam tvam na saṃśayaḥ
saṃśocasi asya jagataḥ vināśasya mūlam tvam na saṃśayaḥ
24.
Sañjaya said: O descendant of Kuru (Dhṛtarāṣṭra), there is no doubt that you are the root cause of this destruction of the world, over which you now lament in this ongoing massacre of people.
स्वयं वैरं महत्कृत्वा पुत्राणां वचने स्थितः ।
उच्यमानो न गृह्णीषे मर्त्यः पथ्यमिवौषधम् ॥२५॥
उच्यमानो न गृह्णीषे मर्त्यः पथ्यमिवौषधम् ॥२५॥
25. svayaṁ vairaṁ mahatkṛtvā putrāṇāṁ vacane sthitaḥ ,
ucyamāno na gṛhṇīṣe martyaḥ pathyamivauṣadham.
ucyamāno na gṛhṇīṣe martyaḥ pathyamivauṣadham.
25.
svayam vairam mahat kṛtvā putrāṇām vacane sthitaḥ
ucyamānaḥ na gṛhṇīṣe martyaḥ pathyam iva auṣadham
ucyamānaḥ na gṛhṇīṣe martyaḥ pathyam iva auṣadham
25.
svayam mahat vairam kṛtvā putrāṇām vacane sthitaḥ
ucyamānaḥ na gṛhṇīṣe martyaḥ pathyam iva auṣadham
ucyamānaḥ na gṛhṇīṣe martyaḥ pathyam iva auṣadham
25.
You, having yourself created great enmity and having stood by your sons' words, do not accept the wholesome advice offered to you, just like a mortal person does not accept beneficial medicine.
स्वयं पीत्वा महाराज कालकूटं सुदुर्जरम् ।
तस्येदानीं फलं कृत्स्नमवाप्नुहि नरोत्तम ॥२६॥
तस्येदानीं फलं कृत्स्नमवाप्नुहि नरोत्तम ॥२६॥
26. svayaṁ pītvā mahārāja kālakūṭaṁ sudurjaram ,
tasyedānīṁ phalaṁ kṛtsnamavāpnuhi narottama.
tasyedānīṁ phalaṁ kṛtsnamavāpnuhi narottama.
26.
svayaṃ pītvā mahārāja kālakūṭaṃ sudurjaram
tasya idānīṃ phalaṃ kṛtsnam avāpnuhi narottama
tasya idānīṃ phalaṃ kṛtsnam avāpnuhi narottama
26.
mahārāja narottama svayaṃ sudurjaram kālakūṭaṃ
pītvā idānīṃ tasya kṛtsnam phalaṃ avāpnuhi
pītvā idānīṃ tasya kṛtsnam phalaṃ avāpnuhi
26.
O great king, O best among men, since you yourself have drunk the *kālakūṭa* poison, which is extremely difficult to digest, now you must obtain the entire result of that.
यत्तु कुत्सयसे योधान्युध्यमानान्यथाबलम् ।
अत्र ते वर्णयिष्यामि यथा युद्धमवर्तत ॥२७॥
अत्र ते वर्णयिष्यामि यथा युद्धमवर्तत ॥२७॥
27. yattu kutsayase yodhānyudhyamānānyathābalam ,
atra te varṇayiṣyāmi yathā yuddhamavartata.
atra te varṇayiṣyāmi yathā yuddhamavartata.
27.
yat tu kutsayase yodhān yudhyamānān yathābalam
atra te varṇayiṣyāmi yathā yuddham avartata
atra te varṇayiṣyāmi yathā yuddham avartata
27.
yat tu kutsayase yodhān yudhyamānān yathābalam
atra te yathā yuddham avartata varṇayiṣyāmi
atra te yathā yuddham avartata varṇayiṣyāmi
27.
But since you criticize the warriors who fought to the best of their ability, I will now describe to you how the battle actually unfolded.
दृष्ट्वा कर्णं तु पुत्रास्ते भीमसेनपराजितम् ।
नामृष्यन्त महेष्वासाः सोदर्याः पञ्च मारिष ॥२८॥
नामृष्यन्त महेष्वासाः सोदर्याः पञ्च मारिष ॥२८॥
28. dṛṣṭvā karṇaṁ tu putrāste bhīmasenaparājitam ,
nāmṛṣyanta maheṣvāsāḥ sodaryāḥ pañca māriṣa.
nāmṛṣyanta maheṣvāsāḥ sodaryāḥ pañca māriṣa.
28.
dṛṣṭvā karṇaṃ tu putrāḥ te bhīmasenaparājitam
na amṛṣyanta maheṣvāsāḥ sodaryāḥ pañca māriṣa
na amṛṣyanta maheṣvāsāḥ sodaryāḥ pañca māriṣa
28.
māriṣa te pañca sodaryāḥ maheṣvāsāḥ putrāḥ
bhīmasenaparājitam karṇaṃ tu dṛṣṭvā na amṛṣyanta
bhīmasenaparājitam karṇaṃ tu dṛṣṭvā na amṛṣyanta
28.
O respected one (māriṣa), when your five uterine brothers, who were great archers, saw Karna defeated by Bhimasena, they could not tolerate it.
दुर्मर्षणो दुःसहश्च दुर्मदो दुर्धरो जयः ।
पाण्डवं चित्रसंनाहास्तं प्रतीपमुपाद्रवन् ॥२९॥
पाण्डवं चित्रसंनाहास्तं प्रतीपमुपाद्रवन् ॥२९॥
29. durmarṣaṇo duḥsahaśca durmado durdharo jayaḥ ,
pāṇḍavaṁ citrasaṁnāhāstaṁ pratīpamupādravan.
pāṇḍavaṁ citrasaṁnāhāstaṁ pratīpamupādravan.
29.
durmarṣaṇaḥ duḥsahaḥ ca durmadaḥ durdharaḥ jayaḥ
pāṇḍavam citrasaṃnāhāḥ tam pratīpam upādravan
pāṇḍavam citrasaṃnāhāḥ tam pratīpam upādravan
29.
citrasaṃnāhāḥ durmarṣaṇaḥ duḥsahaḥ ca durmadaḥ
durdharaḥ jayaḥ tam pāṇḍavam pratīpam upādravan
durdharaḥ jayaḥ tam pāṇḍavam pratīpam upādravan
29.
Durmarṣaṇa, Duḥsaha, Durmada, Durdhara, and Jaya, all arrayed in colorful armor, rushed directly towards that Pāṇḍava.
ते समन्तान्महाबाहुं परिवार्य वृकोदरम् ।
दिशः शरैः समावृण्वञ्शलभानामिव व्रजैः ॥३०॥
दिशः शरैः समावृण्वञ्शलभानामिव व्रजैः ॥३०॥
30. te samantānmahābāhuṁ parivārya vṛkodaram ,
diśaḥ śaraiḥ samāvṛṇvañśalabhānāmiva vrajaiḥ.
diśaḥ śaraiḥ samāvṛṇvañśalabhānāmiva vrajaiḥ.
30.
te samantāt mahābāhum parivārya vṛkodaram
diśaḥ śaraiḥ samāvṛṇvan śalabhānām iva vrajaiḥ
diśaḥ śaraiḥ samāvṛṇvan śalabhānām iva vrajaiḥ
30.
te vṛkodaram mahābāhum samantāt parivārya,
śaraiḥ śalabhānām vrajaiḥ iva diśaḥ samāvṛṇvan
śaraiḥ śalabhānām vrajaiḥ iva diśaḥ samāvṛṇvan
30.
Having surrounded the mighty-armed Vṛkodara (Bhīma) from all sides, they covered the directions with their arrows, just like swarms of locusts.
आगच्छतस्तान्सहसा कुमारान्देवरूपिणः ।
प्रतिजग्राह समरे भीमसेनो हसन्निव ॥३१॥
प्रतिजग्राह समरे भीमसेनो हसन्निव ॥३१॥
31. āgacchatastānsahasā kumārāndevarūpiṇaḥ ,
pratijagrāha samare bhīmaseno hasanniva.
pratijagrāha samare bhīmaseno hasanniva.
31.
āgacchatas tān sahasā kumārān devarūpiṇaḥ
pratijagrāha samare bhīmasenaḥ hasan iva
pratijagrāha samare bhīmasenaḥ hasan iva
31.
bhīmasenaḥ samare devarūpiṇaḥ sahasā
āgacchatas tān kumārān hasan iva pratijagrāha
āgacchatas tān kumārān hasan iva pratijagrāha
31.
In battle, Bhīmasena confronted those princes, who were approaching suddenly and swiftly, and who resembled gods, as if laughing.
तव दृष्ट्वा तु तनयान्भीमसेनसमीपगान् ।
अभ्यवर्तत राधेयो भीमसेनं महाबलम् ॥३२॥
अभ्यवर्तत राधेयो भीमसेनं महाबलम् ॥३२॥
32. tava dṛṣṭvā tu tanayānbhīmasenasamīpagān ,
abhyavartata rādheyo bhīmasenaṁ mahābalam.
abhyavartata rādheyo bhīmasenaṁ mahābalam.
32.
tava dṛṣṭvā tu tanayān bhīmasenasamīpagān
abhyavartata rādheyaḥ bhīmasenam mahābalam
abhyavartata rādheyaḥ bhīmasenam mahābalam
32.
rādheyaḥ tu tava bhīmasenasamīpagān tanayān dṛṣṭvā,
mahābalam bhīmasenam abhyavartata
mahābalam bhīmasenam abhyavartata
32.
But having seen your sons approaching Bhīmasena, Rādhā's son (Karṇa) then advanced towards the exceedingly mighty Bhīmasena.
विसृजन्विशिखान्राजन्स्वर्णपुङ्खाञ्शिलाशितान् ।
तं तु भीमोऽभ्ययात्तूर्णं वार्यमाणः सुतैस्तव ॥३३॥
तं तु भीमोऽभ्ययात्तूर्णं वार्यमाणः सुतैस्तव ॥३३॥
33. visṛjanviśikhānrājansvarṇapuṅkhāñśilāśitān ,
taṁ tu bhīmo'bhyayāttūrṇaṁ vāryamāṇaḥ sutaistava.
taṁ tu bhīmo'bhyayāttūrṇaṁ vāryamāṇaḥ sutaistava.
33.
visṛjan viśikhān rājan svarṇapuṅkhān śilāśitān tam
tu bhīmaḥ abhyayāt tūrṇam vāryamāṇaḥ sutaiḥ tava
tu bhīmaḥ abhyayāt tūrṇam vāryamāṇaḥ sutaiḥ tava
33.
rājan tu tava sutaiḥ vāryamāṇaḥ bhīmaḥ svarṇapuṅkhān
śilāśitān viśikhān visṛjan tam tūrṇam abhyayāt
śilāśitān viśikhān visṛjan tam tūrṇam abhyayāt
33.
O King, while (Karṇa was) discharging arrows with golden shafts, sharpened on stone, Bhīma swiftly advanced towards him, even though he was being restrained by your sons.
कुरवस्तु ततः कर्णं परिवार्य समन्ततः ।
अवाकिरन्भीमसेनं शरैः संनतपर्वभिः ॥३४॥
अवाकिरन्भीमसेनं शरैः संनतपर्वभिः ॥३४॥
34. kuravastu tataḥ karṇaṁ parivārya samantataḥ ,
avākiranbhīmasenaṁ śaraiḥ saṁnataparvabhiḥ.
avākiranbhīmasenaṁ śaraiḥ saṁnataparvabhiḥ.
34.
kuravaḥ tu tataḥ karṇaṃ parivārya samantataḥ
avākiran bhīmasenaṃ śaraiḥ sannataparvabhiḥ
avākiran bhīmasenaṃ śaraiḥ sannataparvabhiḥ
34.
tataḥ kuravaḥ karṇaṃ samantataḥ parivārya
bhīmasenaṃ sannataparvabhiḥ śaraiḥ avākiran tu
bhīmasenaṃ sannataparvabhiḥ śaraiḥ avākiran tu
34.
Then, surrounding Karna from all sides, the Kurus showered Bhimasena with arrows that had bent shafts.
तान्बाणैः पञ्चविंशत्या साश्वान्राजन्नरर्षभान् ।
ससूतान्भीमधनुषो भीमो निन्ये यमक्षयम् ॥३५॥
ससूतान्भीमधनुषो भीमो निन्ये यमक्षयम् ॥३५॥
35. tānbāṇaiḥ pañcaviṁśatyā sāśvānrājannararṣabhān ,
sasūtānbhīmadhanuṣo bhīmo ninye yamakṣayam.
sasūtānbhīmadhanuṣo bhīmo ninye yamakṣayam.
35.
tān bāṇaiḥ pañcaviṃśatyā sa-aśvān rājan nara-ṛṣabhān
sa-sūtān bhīmadhanuṣaḥ bhīmaḥ ninye yama-kṣayam
sa-sūtān bhīmadhanuṣaḥ bhīmaḥ ninye yama-kṣayam
35.
rājan bhīmadhanuṣaḥ bhīmaḥ pañcaviṃśatyā bāṇaiḥ
sa-aśvān sa-sūtān tān nara-ṛṣabhān yama-kṣayam ninye
sa-aśvān sa-sūtān tān nara-ṛṣabhān yama-kṣayam ninye
35.
O King, Bhima, wielding his formidable bow, sent those excellent warriors, along with their horses and charioteers, to the abode of Yama (death) with twenty-five arrows.
प्रापतन्स्यन्दनेभ्यस्ते सार्धं सूतैर्गतासवः ।
चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः ॥३६॥
चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः ॥३६॥
36. prāpatansyandanebhyaste sārdhaṁ sūtairgatāsavaḥ ,
citrapuṣpadharā bhagnā vāteneva mahādrumāḥ.
citrapuṣpadharā bhagnā vāteneva mahādrumāḥ.
36.
prāpatan syandanebhyaḥ te sārdham sūtaiḥ gata-asavaḥ
citra-puṣpa-dharā bhagnā vātena iva mahā-drumāḥ
citra-puṣpa-dharā bhagnā vātena iva mahā-drumāḥ
36.
gata-asavaḥ te sārdham sūtaiḥ syandanebhyaḥ prāpatan
citra-puṣpa-dharā bhagnā mahā-drumāḥ vātena iva
citra-puṣpa-dharā bhagnā mahā-drumāḥ vātena iva
36.
Lifeless, they fell from their chariots along with their charioteers, just like huge trees, adorned with colorful blossoms, are shattered by the wind.
तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम् ।
संवार्याधिरथिं बाणैर्यज्जघान तवात्मजान् ॥३७॥
संवार्याधिरथिं बाणैर्यज्जघान तवात्मजान् ॥३७॥
37. tatrādbhutamapaśyāma bhīmasenasya vikramam ,
saṁvāryādhirathiṁ bāṇairyajjaghāna tavātmajān.
saṁvāryādhirathiṁ bāṇairyajjaghāna tavātmajān.
37.
tatra adbhutam apaśyāma bhīmasenasya vikramam
saṃvārya adhirathiṃ bāṇaiḥ yat jaghāna tava ātmajān
saṃvārya adhirathiṃ bāṇaiḥ yat jaghāna tava ātmajān
37.
tatra vayam bhīmasenasya adbhutam vikramam apaśyāma yat
(saḥ) bāṇaiḥ adhirathiṃ saṃvārya tava ātmajān jaghāna
(saḥ) bāṇaiḥ adhirathiṃ saṃvārya tava ātmajān jaghāna
37.
In that moment, we witnessed the astonishing prowess of Bhimasena, who, after repelling Adhirathi (Karna) with his arrows, killed your sons.
स वार्यमाणो भीमेन शितैर्बाणैः समन्ततः ।
सूतपुत्रो महाराज भीमसेनमवैक्षत ॥३८॥
सूतपुत्रो महाराज भीमसेनमवैक्षत ॥३८॥
38. sa vāryamāṇo bhīmena śitairbāṇaiḥ samantataḥ ,
sūtaputro mahārāja bhīmasenamavaikṣata.
sūtaputro mahārāja bhīmasenamavaikṣata.
38.
sa vāryamāṇaḥ bhīmena śitaiḥ bāṇaiḥ samantataḥ
sūtaputraḥ mahārāja bhīmasenam avaikṣata
sūtaputraḥ mahārāja bhīmasenam avaikṣata
38.
mahārāja sa sūtaputraḥ bhīmena śitaiḥ bāṇaiḥ
samantataḥ vāryamāṇaḥ bhīmasenam avaikṣata
samantataḥ vāryamāṇaḥ bhīmasenam avaikṣata
38.
O great king, the son of Sūta (Karna), though being checked from all sides by Bhīma with sharp arrows, looked towards Bhīmasena.
तं भीमसेनः संरम्भात्क्रोधसंरक्तलोचनः ।
विस्फार्य सुमहच्चापं मुहुः कर्णमवैक्षत ॥३९॥
विस्फार्य सुमहच्चापं मुहुः कर्णमवैक्षत ॥३९॥
39. taṁ bhīmasenaḥ saṁrambhātkrodhasaṁraktalocanaḥ ,
visphārya sumahaccāpaṁ muhuḥ karṇamavaikṣata.
visphārya sumahaccāpaṁ muhuḥ karṇamavaikṣata.
39.
tam bhīmasenaḥ saṃrambhāt krodhasaṃraktalocanaḥ
visphārya sumahat cāpam muhuḥ karṇam avaikṣata
visphārya sumahat cāpam muhuḥ karṇam avaikṣata
39.
krodhasaṃraktalocanaḥ saṃrambhāt bhīmasenaḥ
sumahat cāpam visphārya muhuḥ tam karṇam avaikṣata
sumahat cāpam visphārya muhuḥ tam karṇam avaikṣata
39.
Bhīmasena, with eyes reddened by anger and born of great fury, repeatedly looked at Karna, having stretched his huge bow.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110 (current chapter)
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47