Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-352

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
ब्राह्मण उवाच ।
आश्चर्यं नात्र संदेहः सुप्रीतोऽस्मि भुजंगम ।
अन्वर्थोपगतैर्वाक्यैः पन्थानं चास्मि दर्शितः ॥१॥
1. brāhmaṇa uvāca ,
āścaryaṁ nātra saṁdehaḥ suprīto'smi bhujaṁgama ,
anvarthopagatairvākyaiḥ panthānaṁ cāsmi darśitaḥ.
स्वस्ति तेऽस्तु गमिष्यामि साधो भुजगसत्तम ।
स्मरणीयोऽस्मि भवता संप्रेषणनियोजनैः ॥२॥
2. svasti te'stu gamiṣyāmi sādho bhujagasattama ,
smaraṇīyo'smi bhavatā saṁpreṣaṇaniyojanaiḥ.
नाग उवाच ।
अनुक्त्वा मद्गतं कार्यं क्वेदानीं प्रस्थितो भवान् ।
उच्यतां द्विज यत्कार्यं यदर्थं त्वमिहागतः ॥३॥
3. nāga uvāca ,
anuktvā madgataṁ kāryaṁ kvedānīṁ prasthito bhavān ,
ucyatāṁ dvija yatkāryaṁ yadarthaṁ tvamihāgataḥ.
उक्तानुक्ते कृते कार्ये मामामन्त्र्य द्विजर्षभ ।
मया प्रत्यभ्यनुज्ञातस्ततो यास्यसि ब्राह्मण ॥४॥
4. uktānukte kṛte kārye māmāmantrya dvijarṣabha ,
mayā pratyabhyanujñātastato yāsyasi brāhmaṇa.
न हि मां केवलं दृष्ट्वा त्यक्त्वा प्रणयवानिह ।
गन्तुमर्हसि विप्रर्षे वृक्षमूलगतो यथा ॥५॥
5. na hi māṁ kevalaṁ dṛṣṭvā tyaktvā praṇayavāniha ,
gantumarhasi viprarṣe vṛkṣamūlagato yathā.
त्वयि चाहं द्विजश्रेष्ठ भवान्मयि न संशयः ।
लोकोऽयं भवतः सर्वः का चिन्ता मयि तेऽनघ ॥६॥
6. tvayi cāhaṁ dvijaśreṣṭha bhavānmayi na saṁśayaḥ ,
loko'yaṁ bhavataḥ sarvaḥ kā cintā mayi te'nagha.
ब्राह्मण उवाच ।
एवमेतन्महाप्राज्ञ विज्ञातार्थ भुजंगम ।
नातिरिक्तास्त्वया देवाः सर्वथैव यथातथम् ॥७॥
7. brāhmaṇa uvāca ,
evametanmahāprājña vijñātārtha bhujaṁgama ,
nātiriktāstvayā devāḥ sarvathaiva yathātatham.
य एवाहं स एव त्वमेवमेतद्भुजंगम ।
अहं भवांश्च भूतानि सर्वे सर्वत्रगाः सदा ॥८॥
8. ya evāhaṁ sa eva tvamevametadbhujaṁgama ,
ahaṁ bhavāṁśca bhūtāni sarve sarvatragāḥ sadā.
आसीत्तु मे भोगपते संशयः पुण्यसंचये ।
सोऽहमुञ्छव्रतं साधो चरिष्याम्यर्थदर्शनम् ॥९॥
9. āsīttu me bhogapate saṁśayaḥ puṇyasaṁcaye ,
so'hamuñchavrataṁ sādho cariṣyāmyarthadarśanam.
एष मे निश्चयः साधो कृतः कारणवत्तरः ।
आमन्त्रयामि भद्रं ते कृतार्थोऽस्मि भुजंगम ॥१०॥
10. eṣa me niścayaḥ sādho kṛtaḥ kāraṇavattaraḥ ,
āmantrayāmi bhadraṁ te kṛtārtho'smi bhujaṁgama.