Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-48

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
विष्णोः स्वसानन्दिकरः स विष्ण्वायुधभूषितः ।
रराजातिरथः संख्ये जनार्दन इवापरः ॥१॥
1. saṁjaya uvāca ,
viṣṇoḥ svasānandikaraḥ sa viṣṇvāyudhabhūṣitaḥ ,
rarājātirathaḥ saṁkhye janārdana ivāparaḥ.
1. sañjaya uvāca viṣṇoḥ svasā-ānandikaraḥ saḥ viṣṇu-āyudha-bhūṣitaḥ
rarāja atirathaḥ saṃkhye janārdanaḥ iva aparaḥ
1. sañjaya uvāca: saḥ atirathaḥ viṣṇoḥ svasā-ānandikaraḥ
viṣṇu-āyudha-bhūṣitaḥ saṃkhye aparaḥ janārdanaḥ iva rarāja
1. Sañjaya said: He (Abhimanyu), who brought joy to Viṣṇu's sister (Subhadrā), adorned with Viṣṇu's weapon (the discus), that great charioteer (atiratḥa), shone in battle like another Janārdana (Kṛṣṇa).
मारुतोद्धूतकेशान्तमुद्यतारिवरायुधम् ।
वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यं सुरैरपि ॥२॥
2. mārutoddhūtakeśāntamudyatārivarāyudham ,
vapuḥ samīkṣya pṛthvīśā duḥsamīkṣyaṁ surairapi.
2. mārutoddhūtakeśāntam udyatārivarāyudham vapuḥ
samīkṣya pṛthvīśāḥ duḥsamīkṣyam suraiḥ api
2. pṛthvīśāḥ mārutoddhūtakeśāntam udyatārivarāyudham
suraiḥ api duḥsamīkṣyam vapuḥ samīkṣya
2. The kings, upon seeing his form—with its hair dishevelled by the wind, raising an excellent weapon against his enemies, and difficult for even the gods to behold—
तच्चक्रं भृशमुद्विग्नाः संचिच्छिदुरनेकधा ।
महारथस्ततः कार्ष्णिः संजग्राह महागदाम् ॥३॥
3. taccakraṁ bhṛśamudvignāḥ saṁcicchiduranekadhā ,
mahārathastataḥ kārṣṇiḥ saṁjagrāha mahāgadām.
3. tat cakram bhṛśam udvignāḥ sam cicchiduḥ anekadhā
mahārathaḥ tataḥ kārṣṇiḥ sam jagrāha mahāgadām
3. bhṛśam udvignāḥ tat cakram anekadhā sam cicchiduḥ
tataḥ mahārathaḥ kārṣṇiḥ mahāgadām sam jagrāha
3. Greatly agitated, they shattered that discus into many pieces. Then, the great warrior, Kṛṣṇa's nephew (Abhimanyu), grasped a great mace.
विधनुःस्यन्दनासिस्तैर्विचक्रश्चारिभिः कृतः ।
अभिमन्युर्गदापाणिरश्वत्थामानमाद्रवत् ॥४॥
4. vidhanuḥsyandanāsistairvicakraścāribhiḥ kṛtaḥ ,
abhimanyurgadāpāṇiraśvatthāmānamādravat.
4. vidhanuḥsyandanāsiḥ taiḥ vicakraḥ ca aribhiḥ
kṛtaḥ abhimanyuḥ gadāpāṇiḥ aśvatthāmānam ā dravat
4. aribhiḥ taiḥ vidhanuḥsyandanāsiḥ ca vicakraḥ
kṛtaḥ abhimanyuḥ gadāpāṇiḥ aśvatthāmānam ā dravat
4. Rendered without his bow, chariot, and sword by his enemies, and also deprived of his chariot wheels, Abhimanyu, mace in hand, rushed towards Ashvatthama.
स गदामुद्यतां दृष्ट्वा ज्वलन्तीमशनीमिव ।
अपाक्रामद्रथोपस्थाद्विक्रमांस्त्रीन्नरर्षभः ॥५॥
5. sa gadāmudyatāṁ dṛṣṭvā jvalantīmaśanīmiva ,
apākrāmadrathopasthādvikramāṁstrīnnararṣabhaḥ.
5. saḥ gadām udyatām dṛṣṭvā jvalantīm aśanīm iva
apākrāmat rathopasthāt vikramān trīn nararṣabhaḥ
5. saḥ nararṣabhaḥ udyatām jvalantīm aśanīm iva
gadām dṛṣṭvā rathopasthāt trīn vikramān apākrāmat
5. He (Ashvatthama), the best of men, having seen the raised mace, blazing like a thunderbolt, retreated three steps from the chariot platform.
तस्याश्वान्गदया हत्वा तथोभौ पार्ष्णिसारथी ।
शराचिताङ्गः सौभद्रः श्वाविद्वत्प्रत्यदृश्यत ॥६॥
6. tasyāśvāngadayā hatvā tathobhau pārṣṇisārathī ,
śarācitāṅgaḥ saubhadraḥ śvāvidvatpratyadṛśyata.
6. tasya aśvān gadayā hatvā tathā ubhau pārṣṇisārathī
śarācitāṅgaḥ saubhadraḥ śvāvid vat pratyadṛśyata
6. सौभद्रः तस्य अश्वान् गदया हत्वा तथा उभौ पार्ष्णिसारथी
च (हत्वा) शराचिताङ्गः श्वाविद्वत् प्रत्यदृश्यत
6. Having struck down his horses with a mace, and similarly both the rear charioteers, Abhimanyu, his body covered with arrows, appeared like a porcupine.
ततः सुबलदायादं कालकेयमपोथयत् ।
जघान चास्यानुचरान्गान्धारान्सप्तसप्ततिम् ॥७॥
7. tataḥ subaladāyādaṁ kālakeyamapothayat ,
jaghāna cāsyānucarāngāndhārānsaptasaptatim.
7. tataḥ subaladāyādaṃ kālakeyaṃ apothayat jaghāna
ca asya anucarān gāndhārān saptasaptatim
7. ततः सः (सौभद्रः) सुबलदायादं कालकेयं अपोथयत्
च अस्य सप्तसप्ततिम् गान्धारान् अनुचरान् जघान
7. Then he crushed Kalakeya, the descendant of Subala, and also slew seventy-seven Gandhara followers of Kalakeya.
पुनर्ब्रह्मवसातीयाञ्जघान रथिनो दश ।
केकयानां रथान्सप्त हत्वा च दश कुञ्जरान् ।
दौःशासनिरथं साश्वं गदया समपोथयत् ॥८॥
8. punarbrahmavasātīyāñjaghāna rathino daśa ,
kekayānāṁ rathānsapta hatvā ca daśa kuñjarān ,
dauḥśāsanirathaṁ sāśvaṁ gadayā samapothayat.
8. punaḥ brahmavasātīyān jaghāna
rathinaḥ daśa kekayānāṃ rathān sapta
hatvā ca daśa kuñjarān dauḥśāsanirathaṃ
sa-aśvaṃ gadayā samapothayat
8. पुनः (सः) ब्रह्मवसातीयान् दश रथिनः जघान च केकयानां सप्त रथान्
दश कुञ्जरान् हत्वा (सः) स-अश्वं दौःशासनिरथं गदया समपोथयत्
8. Again, he slew ten charioteers from Brahmavasati. And having destroyed seven Kekaya chariots and ten elephants, he completely crushed the chariot of Dushasana's son, along with its horses, with his mace.
ततो दौःशासनिः क्रुद्धो गदामुद्यम्य मारिष ।
अभिदुद्राव सौभद्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥९॥
9. tato dauḥśāsaniḥ kruddho gadāmudyamya māriṣa ,
abhidudrāva saubhadraṁ tiṣṭha tiṣṭheti cābravīt.
9. tataḥ dauḥśāsaniḥ kruddhaḥ gadāṃ udyamya māriṣa
abhidudrāva saubhadraṃ tiṣṭha tiṣṭha iti ca abravīt
9. ततः मारिष,
क्रुद्धः दौःशासनिः गदां उद्यम्य सौभद्रं अभिदुद्राव च "तिष्ठ तिष्ठ" इति अब्रवीत्
9. Then, enraged, Dushasana's son, having raised his mace, O respected one, rushed towards Abhimanyu and exclaimed, 'Stop! Stop!'
तावुद्यतगदौ वीरावन्योन्यवधकाङ्क्षिणौ ।
भ्रातृव्यौ संप्रजह्राते पुरेव त्र्यम्बकान्तकौ ॥१०॥
10. tāvudyatagadau vīrāvanyonyavadhakāṅkṣiṇau ,
bhrātṛvyau saṁprajahrāte pureva tryambakāntakau.
10. tau udyatagadau vīrau anyonya-vadha-kāṅkṣiṇau
bhrātṛvyau samprajahrāte purā iva tryambaka-antakau
10. udyatagadau anyonya-vadha-kāṅkṣiṇau tau vīrau
bhrātṛvyau purā tryambaka-antakau iva samprajahrāte
10. Those two heroes, with raised maces, desiring each other's death, the two cousins, attacked each other, just as Shiva (Tryambaka) and Yama (Antaka) did in the past.
तावन्योन्यं गदाग्राभ्यां संहत्य पतितौ क्षितौ ।
इन्द्रध्वजाविवोत्सृष्टौ रणमध्ये परंतपौ ॥११॥
11. tāvanyonyaṁ gadāgrābhyāṁ saṁhatya patitau kṣitau ,
indradhvajāvivotsṛṣṭau raṇamadhye paraṁtapau.
11. tau anyonyam gadā-agrābhyām saṃhatya patitau kṣitau
indradhvajau iva utsṛṣṭau raṇa-madhye paraṃtapau
11. gadā-agrābhyām anyonyam saṃhatya,
tau paraṃtapau raṇa-madhye utsṛṣṭau indradhvajau iva kṣitau patitau
11. Having struck each other with the tips of their maces, those two tormentors of enemies fell to the ground, like two abandoned Indra-banners in the midst of battle.
दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः ।
प्रोत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्यताडयत् ॥१२॥
12. dauḥśāsanirathotthāya kurūṇāṁ kīrtivardhanaḥ ,
prottiṣṭhamānaṁ saubhadraṁ gadayā mūrdhnyatāḍayat.
12. dauḥśāsaniḥ atha utthāya kurūṇām kīrti-vardhanaḥ
pra-uttiṣṭhamānam saubhadram gadayā mūrdhni atāḍayat
12. atha,
kurūṇām kīrti-vardhanaḥ dauḥśāsaniḥ utthāya,
pra-uttiṣṭhamānam saubhadram gadayā mūrdhni atāḍayat
12. Then, Duhshasana's son, a glorifier of the Kuru clan, stood up and struck Abhimanyu (Subhadra's son), who was attempting to rise, on the head with his mace.
गदावेगेन महता व्यायामेन च मोहितः ।
विचेता न्यपतद्भूमौ सौभद्रः परवीरहा ।
एवं विनिहतो राजन्नेको बहुभिराहवे ॥१३॥
13. gadāvegena mahatā vyāyāmena ca mohitaḥ ,
vicetā nyapatadbhūmau saubhadraḥ paravīrahā ,
evaṁ vinihato rājanneko bahubhirāhave.
13. gadā-vegena mahatā vyāyāmena ca
mohitaḥ vicetāḥ nyapatat bhūmau
saubhadraḥ paravīra-hā evam
vinihataḥ rājan ekaḥ bahubhiḥ āhave
13. mahatā gadā-vegena vyāyāmena ca mohitaḥ,
vicetāḥ paravīra-hā saubhadraḥ bhūmau nyapatat.
rājan,
evam ekaḥ [saḥ] bahubhiḥ āhave vinihataḥ.
13. Overwhelmed by the tremendous force of the mace and the intense exertion (of the battle), Abhimanyu (Subhadra's son), the slayer of mighty foes, fell to the ground, unconscious. In this way, O King, he was struck down by many in battle.
क्षोभयित्वा चमूं सर्वां नलिनीमिव कुञ्जरः ।
अशोभत हतो वीरो व्याधैर्वनगजो यथा ॥१४॥
14. kṣobhayitvā camūṁ sarvāṁ nalinīmiva kuñjaraḥ ,
aśobhata hato vīro vyādhairvanagajo yathā.
14. kṣobhayitvā camūm sarvām nalinīm iva kuñjaraḥ
aśobhata hataḥ vīraḥ vyādhaiḥ vanagajaḥ yathā
14. vīraḥ sarvām camūm nalinīm iva kuñjaraḥ
kṣobhayitvā hataḥ aśobhata yathā vyādhaiḥ vanagajaḥ
14. Having agitated the entire army, just as an elephant would stir up a lotus pond, the hero lay killed and inglorious, like a wild elephant felled by hunters.
तं तथा पतितं शूरं तावकाः पर्यवारयन् ।
दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये ॥१५॥
15. taṁ tathā patitaṁ śūraṁ tāvakāḥ paryavārayan ,
dāvaṁ dagdhvā yathā śāntaṁ pāvakaṁ śiśirātyaye.
15. tam tathā patitam śūram tāvakāḥ paryavārayan
dāvam dagdhvā yathā śāntam pāvakam śiśirātyaye
15. tāvakāḥ tathā patitam śūram paryavārayan
yathā śiśirātyaye dāvam dagdhvā śāntam pāvakam
15. Your warriors surrounded that hero, thus fallen, just as one might gather around a fire that has subsided after consuming a great forest at the end of winter.
विमृद्य तरुशृङ्गाणि संनिवृत्तमिवानिलम् ।
अस्तं गतमिवादित्यं तप्त्वा भारतवाहिनीम् ॥१६॥
16. vimṛdya taruśṛṅgāṇi saṁnivṛttamivānilam ,
astaṁ gatamivādityaṁ taptvā bhāratavāhinīm.
16. vimṛdya taruśṛṅgāṇi saṃnivṛttam iva anilam
astam gatam iva ādityam taptvā bhāratavāhinīm
16. anilam taruśṛṅgāṇi vimṛdya saṃnivṛttam iva
ādityam bhāratavāhinīm taptvā astam gatam iva
16. (He was like) the wind that had subsided after crushing the treetops, and like the sun that had set after scorching the Bharata army.
उपप्लुतं यथा सोमं संशुष्कमिव सागरम् ।
पूर्णचन्द्राभवदनं काकपक्षवृताक्षकम् ॥१७॥
17. upaplutaṁ yathā somaṁ saṁśuṣkamiva sāgaram ,
pūrṇacandrābhavadanaṁ kākapakṣavṛtākṣakam.
17. upaplutam yathā somam saṃśuṣkam iva sāgaram
pūrṇacandrābhavadanam kākapakṣavṛtākṣakam
17. somam yathā upaplutam sāgaram iva saṃśuṣkam
pūrṇacandrābhavadanam kākapakṣavṛtākṣakam
17. (He was like) the moon that is eclipsed, and like the ocean that is dried up, (he lay there with) a face like the full moon, his eyes covered by raven-black locks of hair.
तं भूमौ पतितं दृष्ट्वा तावकास्ते महारथाः ।
मुदा परमया युक्ताश्चुक्रुशुः सिंहवन्मुहुः ॥१८॥
18. taṁ bhūmau patitaṁ dṛṣṭvā tāvakāste mahārathāḥ ,
mudā paramayā yuktāścukruśuḥ siṁhavanmuhuḥ.
18. tam bhūmau patitam dṛṣṭvā tāvakāḥ te mahārathāḥ
mudā paramayā yuktāḥ cukruśuḥ siṃhavat muhuḥ
18. te tāvakāḥ mahārathāḥ tam bhūmau patitam dṛṣṭvā
paramayā mudā yuktāḥ siṃhavat muhuḥ cukruśuḥ
18. When your great charioteers saw him fallen on the ground, they were filled with supreme joy and roared like lions repeatedly.
आसीत्परमको हर्षस्तावकानां विशां पते ।
इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज्जलम् ॥१९॥
19. āsītparamako harṣastāvakānāṁ viśāṁ pate ,
itareṣāṁ tu vīrāṇāṁ netrebhyaḥ prāpatajjalam.
19. āsīt paramakaḥ harṣaḥ tāvakānām viśām pate
itareṣām tu vīrāṇām netrebhyaḥ prāpatat jalam
19. viśām pate,
tāvakānām paramakaḥ harṣaḥ āsīt,
tu itareṣām vīrāṇām netrebhyaḥ jalam prāpatat.
19. O lord of people, your side was filled with immense joy, but from the eyes of the other warriors, tears fell.
अभिक्रोशन्ति भूतानि अन्तरिक्षे विशां पते ।
दृष्ट्वा निपतितं वीरं च्युतं चन्द्रमिवाम्बरात् ॥२०॥
20. abhikrośanti bhūtāni antarikṣe viśāṁ pate ,
dṛṣṭvā nipatitaṁ vīraṁ cyutaṁ candramivāmbarāt.
20. abhikrośanti bhūtāni antarikṣe viśām pate dṛṣṭvā
nipatitam vīram cyutam candram iva ambarāt
20. viśām pate,
antarikṣe bhūtāni nipatitam,
ambarāt cyutam candram iva,
vīram dṛṣṭvā abhikrośanti.
20. O lord of people, the beings in the sky cried out upon seeing the fallen hero, who was like the moon fallen from the heavens.
द्रोणकर्णमुखैः षड्भिर्धार्तराष्ट्रैर्महारथैः ।
एकोऽयं निहतः शेते नैष धर्मो मतो हि नः ॥२१॥
21. droṇakarṇamukhaiḥ ṣaḍbhirdhārtarāṣṭrairmahārathaiḥ ,
eko'yaṁ nihataḥ śete naiṣa dharmo mato hi naḥ.
21. droṇakarṇamukhaiḥ ṣaḍbhiḥ dhārtarāṣṭraiḥ mahārathaiḥ
ekaḥ ayam nihataḥ śete na eṣaḥ dharmaḥ mataḥ hi naḥ
21. droṇakarṇamukhaiḥ ṣaḍbhiḥ dhārtarāṣṭraiḥ mahārathaiḥ ekaḥ ayam nihataḥ śete.
hi naḥ eṣaḥ dharmaḥ na mataḥ.
21. Killed by six great charioteers of Dhritarashtra, led by Drona and Karna, this one warrior now lies dead. Indeed, this is not considered a righteous act (dharma) by us.
तस्मिंस्तु निहते वीरे बह्वशोभत मेदिनी ।
द्यौर्यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी ॥२२॥
22. tasmiṁstu nihate vīre bahvaśobhata medinī ,
dyauryathā pūrṇacandreṇa nakṣatragaṇamālinī.
22. tasmin tu nihate vīre bahu aśobhata medinī
dyauḥ yathā pūrṇacandreṇa nakṣatragaṇamālinī
22. tasmin vīre nihate tu medinī bahu aśobhata
yathā nakṣatragaṇamālinī dyauḥ pūrṇacandreṇa
22. But when that hero was slain, the earth shone brilliantly, just like the sky, adorned with a multitude of stars, shines due to the full moon.
रुक्मपुङ्खैश्च संपूर्णा रुधिरौघपरिप्लुता ।
उत्तमाङ्गैश्च वीराणां भ्राजमानैः सकुण्डलैः ॥२३॥
23. rukmapuṅkhaiśca saṁpūrṇā rudhiraughapariplutā ,
uttamāṅgaiśca vīrāṇāṁ bhrājamānaiḥ sakuṇḍalaiḥ.
23. rukmapuṅkhaiḥ ca saṃpūrṇā rudhiraughaparitplutā
uttamaṅgaiḥ ca vīrāṇām bhrājamānaiḥ sakuṇḍalaiḥ
23. rukmapuṅkhaiḥ ca saṃpūrṇā rudhiraughaparitplutā
vīrāṇām sakuṇḍalaiḥ bhrājamānaiḥ uttamaṅgaiḥ ca
23. It was completely covered with gold-hilted arrows, drenched in streams of blood, and strewn with the shining heads of heroes adorned with earrings.
विचित्रैश्च परिस्तोमैः पताकाभिश्च संवृता ।
चामरैश्च कुथाभिश्च प्रविद्धैश्चाम्बरोत्तमैः ॥२४॥
24. vicitraiśca paristomaiḥ patākābhiśca saṁvṛtā ,
cāmaraiśca kuthābhiśca praviddhaiścāmbarottamaiḥ.
24. vicitraiḥ ca paristomaiḥ patākābhiḥ ca saṃvṛtā
cāmaraiḥ ca kuthābhiḥ ca praviddhaiḥ ca ambarottamaiḥ
24. vicitraiḥ paristomaiḥ ca patākābhiḥ ca saṃvṛtā
praviddhaiḥ cāmaraiḥ ca kuthābhiḥ ca ambarottamaiḥ ca
24. It was covered with colorful trappings and banners, and with discarded yak-tail whisks, elephant blankets, and excellent garments.
रथाश्वनरनागानामलंकारैश्च सुप्रभैः ।
खड्गैश्च निशितैः पीतैर्निर्मुक्तैर्भुजगैरिव ॥२५॥
25. rathāśvanaranāgānāmalaṁkāraiśca suprabhaiḥ ,
khaḍgaiśca niśitaiḥ pītairnirmuktairbhujagairiva.
25. rathāśvanaranāgānām alaṃkāraiḥ ca suprabhaiḥ
khaḍgaiḥ ca niśitaiḥ pītaiḥ nirmuktaiḥ bhujagaiḥ iva
25. rathāśvanaranāgānām suprabhaiḥ alaṃkāraiḥ ca
niśitaiḥ pītaiḥ nirmuktaiḥ bhujagaiḥ iva khaḍgaiḥ ca
25. It was [also strewn] with brightly shining ornaments belonging to chariots, horses, men, and elephants; and with sharpened, yellow swords, resembling discarded snakes.
चापैश्च विशिखैश्छिन्नैः शक्त्यृष्टिप्रासकम्पनैः ।
विविधैरायुधैश्चान्यैः संवृता भूरशोभत ॥२६॥
26. cāpaiśca viśikhaiśchinnaiḥ śaktyṛṣṭiprāsakampanaiḥ ,
vividhairāyudhaiścānyaiḥ saṁvṛtā bhūraśobhata.
26. cāpaiḥ ca viśikhaiḥ chinnaiḥ śaktyṛṣṭiprāsakampanaiḥ
vividhaiḥ āyudhaiḥ ca anyaiḥ saṃvṛtā bhūḥ aśobhata
26. bhūḥ chinnaiḥ cāpaiḥ ca viśikhaiḥ śaktyṛṣṭiprāsakampanaiḥ
ca anyaiḥ vividhaiḥ āyudhaiḥ saṃvṛtā aśobhata
26. The ground was disfigured, covered with broken bows and arrows, and with spears, lances, javelins, and various other weapons.
वाजिभिश्चापि निर्जीवैः स्वपद्भिः शोणितोक्षितैः ।
सारोहैर्विषमा भूमिः सौभद्रेण निपातितैः ॥२७॥
27. vājibhiścāpi nirjīvaiḥ svapadbhiḥ śoṇitokṣitaiḥ ,
sārohairviṣamā bhūmiḥ saubhadreṇa nipātitaiḥ.
27. vājibhiḥ ca api nirjīvaiḥ svapadbhiḥ śoṇitokṣitaiḥ
sārohaiḥ viṣamā bhūmiḥ saubhadreṇa nipātitaiḥ
27. saubhadreṇa nipātitaiḥ nirjīvaiḥ svapadbhiḥ
śoṇitokṣitaiḥ sārohaiḥ vājibhiḥ ca api bhūmiḥ viṣamā
27. The ground was also made uneven by the lifeless horses, fallen and drenched in blood, along with their riders, all struck down by Saubhadra (Abhimanyu).
साङ्कुशैः समहामात्रैः सवर्मायुधकेतुभिः ।
पर्वतैरिव विध्वस्तैर्विशिखोन्मथितैर्गजैः ॥२८॥
28. sāṅkuśaiḥ samahāmātraiḥ savarmāyudhaketubhiḥ ,
parvatairiva vidhvastairviśikhonmathitairgajaiḥ.
28. sāṅkuśaiḥ samahāmātraiḥ savarmāyudhakeṭubhiḥ
parvataiḥ iva vidhvastaiḥ viśikhonmathitaiḥ gajaiḥ
28. gajaiḥ parvataiḥ iva vidhvastaiḥ viśikhonmathitaiḥ
sāṅkuśaiḥ samahāmātraiḥ savarmāyudhakeṭubhiḥ
28. And by elephants, shattered like mountains and crushed by arrows, along with their goads, great drivers, armor, weapons, and banners.
पृथिव्यामनुकीर्णैश्च व्यश्वसारथियोधिभिः ।
ह्रदैरिव प्रक्षुभितैर्हतनागै रथोत्तमैः ॥२९॥
29. pṛthivyāmanukīrṇaiśca vyaśvasārathiyodhibhiḥ ,
hradairiva prakṣubhitairhatanāgai rathottamaiḥ.
29. pṛthivyām anukīrṇaiḥ ca vy-aśva-sārathi-yodhibhiḥ
hradaiḥ iva prakṣubhitaiḥ hata-nāgaiḥ ratha-uttamaiḥ
29. ca pṛthivyām anukīrṇaiḥ vy-aśva-sārathi-yodhibhiḥ
hradaiḥ iva prakṣubhitaiḥ ratha-uttamaiḥ ca hata-nāgaiḥ
29. And by excellent chariots strewn on the ground, devoid of horses, charioteers, and warriors, and agitated like turbulent lakes; and by dead elephants.
पदातिसंघैश्च हतैर्विविधायुधभूषणैः ।
भीरूणां त्रासजननी घोररूपाभवन्मही ॥३०॥
30. padātisaṁghaiśca hatairvividhāyudhabhūṣaṇaiḥ ,
bhīrūṇāṁ trāsajananī ghorarūpābhavanmahī.
30. padātisaṅghaiḥ ca hataiḥ vividhāyudhabhūṣaṇaiḥ
bhīrūṇām trāsajananī ghorarūpā abhavat mahī
30. mahī ca padātisaṅghaiḥ hataiḥ vividhāyudhabhūṣaṇaiḥ
bhīrūṇām trāsajananī ghorarūpā abhavat
30. The earth, with its hosts of fallen infantry adorned with various weapons and ornaments, became a terrifying sight, generating fear for the timid.
तं दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम् ।
तावकानां परा प्रीतिः पाण्डूनां चाभवद्व्यथा ॥३१॥
31. taṁ dṛṣṭvā patitaṁ bhūmau candrārkasadṛśadyutim ,
tāvakānāṁ parā prītiḥ pāṇḍūnāṁ cābhavadvyathā.
31. tam dṛṣṭvā patitam bhūmau candrārkasadṛśadyutim
tāvakānām parā prītiḥ pāṇḍūnām ca abhavat vyathā
31. tam candrārkasadṛśadyutim bhūmau patitam dṛṣṭvā
tāvakānām parā prītiḥ abhavat ca pāṇḍūnām vyathā abhavat
31. Having seen him, fallen on the ground, whose radiance was like the moon and sun, great joy (prīti) arose among your people, and distress (vyathā) for the Pāṇḍavas.
अभिमन्यौ हते राजञ्शिशुकेऽप्राप्तयौवने ।
संप्राद्रवच्चमूः सर्वा धर्मराजस्य पश्यतः ॥३२॥
32. abhimanyau hate rājañśiśuke'prāptayauvane ,
saṁprādravaccamūḥ sarvā dharmarājasya paśyataḥ.
32. abhimanyau hate rājan śiśuke aprāptayauvane
samprādravat camūḥ sarvā dharmarājasya paśyataḥ
32. rājan abhimanyau śiśuke aprāptayauvane hate
dharmarājasya paśyataḥ sarvā camūḥ samprādravat
32. O King, when Abhimanyu, still a child who had not reached full youth, was slain, the entire army fled while the king of natural law (dharma), Yudhiṣṭhira, was watching.
दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते ।
अजातशत्रुः स्वान्वीरानिदं वचनमब्रवीत् ॥३३॥
33. dīryamāṇaṁ balaṁ dṛṣṭvā saubhadre vinipātite ,
ajātaśatruḥ svānvīrānidaṁ vacanamabravīt.
33. dīryamāṇam balam dṛṣṭvā saubhadre vinipātite
ajātaśatruḥ svān vīrān idam vacanam abravīt
33. saubhadre vinipātite dṛṣṭvā dīryamāṇam balam,
ajātaśatruḥ svān vīrān idam vacanam abravīt
33. Having seen the army crumbling when the son of Subhadrā (Abhimanyu) was struck down, Ajātaśatru (Yudhiṣṭhira) spoke these words to his own heroes.
स्वर्गमेष गतः शूरो यो हतो नपराङ्मुखः ।
संस्तम्भयत मा भैष्ट विजेष्यामो रणे रिपून् ॥३४॥
34. svargameṣa gataḥ śūro yo hato naparāṅmukhaḥ ,
saṁstambhayata mā bhaiṣṭa vijeṣyāmo raṇe ripūn.
34. svargam eṣa gataḥ śūraḥ yaḥ hataḥ na parāṅmukhaḥ
| saṃstambhayata mā bhaiṣṭa vijeṣyāmaḥ raṇe ripūn
34. eṣaḥ śūraḥ yaḥ na parāṅmukhaḥ hataḥ,
svargam gataḥ saṃstambhayata mā bhaiṣṭa raṇe ripūn vijeṣyāmaḥ
34. This hero, who was killed without turning away from the battle, has gone to heaven. Encourage yourselves! Do not be afraid! We shall conquer our enemies in battle.
इत्येवं स महातेजा दुःखितेभ्यो महाद्युतिः ।
धर्मराजो युधां श्रेष्ठो ब्रुवन्दुःखमपानुदत् ॥३५॥
35. ityevaṁ sa mahātejā duḥkhitebhyo mahādyutiḥ ,
dharmarājo yudhāṁ śreṣṭho bruvanduḥkhamapānudat.
35. iti evam sa mahātejāḥ duḥkhitebhyaḥ mahādyutiḥ
dharmarājaḥ yudhām śreṣṭhaḥ bruvan duḥkham apānudat
35. iti evam saḥ mahātejāḥ mahādyutiḥ yudhām śreṣṭhaḥ
dharmarājaḥ duḥkhitebhyaḥ bruvan duḥkham apānudat
35. Thus, that greatly glorious, highly radiant King of righteousness (dharma-rāja), who was the foremost among warriors, spoke to the distressed and dispelled their sorrow.
युद्धे ह्याशीविषाकारान्राजपुत्रान्रणे बहून् ।
पूर्वं निहत्य संग्रामे पश्चादार्जुनिरन्वगात् ॥३६॥
36. yuddhe hyāśīviṣākārānrājaputrānraṇe bahūn ,
pūrvaṁ nihatya saṁgrāme paścādārjuniranvagāt.
36. yuddhe hi āśīviṣākārān rājaputrān raṇe bahūn
pūrvam nihatya saṃgrāme paścāt arjuniḥ anvagāt
36. hi yuddhe saṃgrāme pūrvam āśīviṣākārān bahūn rājaputrān nihatya,
paścāt arjuniḥ raṇe anvagāt
36. Indeed, in battle, having first slain many princes in combat, who were like venomous snakes (in their ferocity), the son of Arjuna (Abhimanyu) then followed them (to the heavenly abodes).
हत्वा दशसहस्राणि कौसल्यं च महारथम् ।
कृष्णार्जुनसमः कार्ष्णिः शक्रसद्म गतो ध्रुवम् ॥३७॥
37. hatvā daśasahasrāṇi kausalyaṁ ca mahāratham ,
kṛṣṇārjunasamaḥ kārṣṇiḥ śakrasadma gato dhruvam.
37. hatvā daśasahasrāṇi kausalyaṃ ca mahāratham
kṛṣṇārjunasamaḥ kārṣṇiḥ śakrasadma gataḥ dhruvam
37. kārṣṇiḥ kṛṣṇārjunasamaḥ daśasahasrāṇi ca mahāratham kausalyaṃ hatvā,
dhruvam śakrasadma gataḥ
37. Having slain ten thousand warriors, and Kausalya, the great chariot-fighter, Kārṣṇi (Abhimanyu), who was equal to Krishna and Arjuna, surely went to the abode of Indra (heaven).
रथाश्वनरमातङ्गान्विनिहत्य सहस्रशः ।
अवितृप्तः स संग्रामादशोच्यः पुण्यकर्मकृत् ॥३८॥
38. rathāśvanaramātaṅgānvinihatya sahasraśaḥ ,
avitṛptaḥ sa saṁgrāmādaśocyaḥ puṇyakarmakṛt.
38. rathāśvanaramātaṅgān vinihatya sahasraśaḥ
avitṛptaḥ saḥ saṃgrāmāt aśocyaḥ puṇyakarmakṛt
38. saḥ puṇyakarmakṛt rathāśvanaramātaṅgān
sahasraśaḥ vinihatya saṃgrāmāt avitṛptaḥ aśocyaḥ
38. He, the performer of meritorious deeds (karma), having slain thousands of chariots, horses, men, and elephants, remained unsatiated by the battle and was beyond lamentation.
वयं तु प्रवरं हत्वा तेषां तैः शरपीडिताः ।
निवेशायाभ्युपायाम सायाह्ने रुधिरोक्षिताः ॥३९॥
39. vayaṁ tu pravaraṁ hatvā teṣāṁ taiḥ śarapīḍitāḥ ,
niveśāyābhyupāyāma sāyāhne rudhirokṣitāḥ.
39. vayam tu pravaram hatvā teṣām taiḥ śarapīḍitāḥ
niveśāya abhyupāyāma sāyāhne rudhiroṣitāḥ
39. vayam tu teṣām pravaram hatvā taiḥ śarapīḍitāḥ
rudhiroṣitāḥ sāyāhne niveśāya abhyupāyāma
39. But we, having slain their chief, tormented by their arrows and covered in blood, returned to our encampment in the evening.
निरीक्षमाणास्तु वयं परे चायोधनं शनैः ।
अपयाता महाराज ग्लानिं प्राप्ता विचेतसः ॥४०॥
40. nirīkṣamāṇāstu vayaṁ pare cāyodhanaṁ śanaiḥ ,
apayātā mahārāja glāniṁ prāptā vicetasaḥ.
40. nirīkṣamāṇāḥ tu vayam pare ca āyodhanam śanaiḥ
apayātāḥ mahārāja glānim prāptāḥ vicetasaḥ
40. mahārāja vayam tu pare ca āyodhanam nirīkṣamāṇāḥ
śanaiḥ glānim prāptāḥ vicetasaḥ apayātāḥ
40. O great king, as we observed the battlefield, we, along with the others, slowly withdrew, having succumbed to weariness and confusion.
ततो निशाया दिवसस्य चाशिवः शिवारुतः संधिरवर्तताद्भुतः ।
कुशेशयापीडनिभे दिवाकरे विलम्बमानेऽस्तमुपेत्य पर्वतम् ॥४१॥
41. tato niśāyā divasasya cāśivaḥ; śivārutaḥ saṁdhiravartatādbhutaḥ ,
kuśeśayāpīḍanibhe divākare; vilambamāne'stamupetya parvatam.
41. tataḥ niśāyāḥ divasasya ca aśivaḥ
śivārutaḥ sandhiḥ avartata
adbhutaḥ kuśeśayāpīḍanibhe divākare
vilambamāne astam upetya parvatam
41. tataḥ niśāyāḥ ca divasasya aśivaḥ
śivārutaḥ adbhutaḥ sandhiḥ
avartata divākare kuśeśayāpīḍanibhe
astam parvatam upetya vilambamāne
41. Then, an astonishing and inauspicious junction (sandhi) between night and day occurred, marked by the cries of jackals, as the sun, resembling a lotus ornament, lingered, having reached the setting mountain.
वरासिशक्त्यृष्टिवरूथचर्मणां विभूषणानां च समाक्षिपन्प्रभाम् ।
दिवं च भूमिं च समानयन्निव प्रियां तनुं भानुरुपैति पावकम् ॥४२॥
42. varāsiśaktyṛṣṭivarūthacarmaṇāṁ; vibhūṣaṇānāṁ ca samākṣipanprabhām ,
divaṁ ca bhūmiṁ ca samānayanniva; priyāṁ tanuṁ bhānurupaiti pāvakam.
42. varāśiśaktyṛṣṭivarūthacarmaṇām
vibhūṣaṇānām ca samākṣipan prabhām
divam ca bhūmim ca samānayan iva
priyām tanum bhānuḥ upaiti pāvakam
42. bhānuḥ varāśiśaktyṛṣṭivarūthacarmaṇām
ca vibhūṣaṇānām prabhām
samākṣipan ca divam ca bhūmim samānayan
iva priyām tanum pāvakam upaiti
42. Eclipsing the splendor of excellent swords, spears, javelins, armors, shields, and also of ornaments, and as if bringing heaven and earth together, the radiant one enters the fire (of battle) with his beloved body.
महाभ्रकूटाचलशृङ्गसंनिभैर्गजैरनेकैरिव वज्रपातितैः ।
सवैजयन्त्यङ्कुशवर्मयन्तृभिर्निपातितैर्निष्टनतीव गौश्चिता ॥४३॥
43. mahābhrakūṭācalaśṛṅgasaṁnibhai;rgajairanekairiva vajrapātitaiḥ ,
savaijayantyaṅkuśavarmayantṛbhi;rnipātitairniṣṭanatīva gauścitā.
43. mahābhrkūṭācalaśṛṅgasannibhaiḥ
gajaiḥ anekaiḥ iva vajrapātitaiḥ
savaijayantyaṅkuśavarmayantṛbhiḥ
nipātitaiḥ niṣṭanati iva gauḥ citā
43. citā gauḥ mahābhrkūṭācalaśṛṅgasannibhaiḥ
vajrapātitaiḥ
savaijayantyaṅkuśavarmayantṛbhiḥ nipātitaiḥ
anekaiḥ gajaiḥ iva niṣṭanati iva
43. The earth, strewn (with bodies), seemed to groan, as if (covered) with many elephants, resembling great cloud-masses, mountain peaks, and struck down by thunderbolts, having fallen with their banners, goads, armor, and mahouts.
हतेश्वरैश्चूर्णितपत्त्युपस्करैर्हताश्वसूतैर्विपताककेतुभिः ।
महारथैर्भूः शुशुभे विचूर्णितैः पुरैरिवामित्रहतैर्नराधिप ॥४४॥
44. hateśvaraiścūrṇitapattyupaskarai;rhatāśvasūtairvipatākaketubhiḥ ,
mahārathairbhūḥ śuśubhe vicūrṇitaiḥ; purairivāmitrahatairnarādhipa.
44. hata-īśvaraiḥ cūrṇita-patti-upaskaraiḥ
hata-aśva-sūtaiḥ vi-patāka-ketubhiḥ
mahā-rathaiḥ bhūḥ śuśubhe vicūrṇitaiḥ
puraiḥ iva amitra-hataiḥ narādhipa
44. narādhipa bhūḥ hata-īśvaraiḥ
cūrṇita-patti-upaskaraiḥ hata-aśva-sūtaiḥ
vi-patāka-ketubhiḥ vicūrṇitaiḥ mahā-rathaiḥ
amitra-hataiḥ puraiḥ iva śuśubhe
44. O King, the earth appeared glorious (or, was covered gloriously) with shattered great chariots—whose masters were slain, whose infantry and equipment were crushed, whose horses and charioteers were killed, and whose banners and standards were cast down—as if with cities destroyed by enemies.
रथाश्ववृन्दैः सहसादिभिर्हतैः प्रविद्धभाण्डाभरणैः पृथग्विधैः ।
निरस्तजिह्वादशनान्त्रलोचनैर्धरा बभौ घोरविरूपदर्शना ॥४५॥
45. rathāśvavṛndaiḥ sahasādibhirhataiḥ; praviddhabhāṇḍābharaṇaiḥ pṛthagvidhaiḥ ,
nirastajihvādaśanāntralocanai;rdharā babhau ghoravirūpadarśanā.
45. ratha-aśva-vṛndaiḥ saha-sādibhiḥ hataiḥ
praviddha-bhāṇḍa-ābharaṇaiḥ pṛthak-vidhaiḥ
nirasta-jihvā-daśana-antra-locanaiḥ
dharā babhau ghora-virūpa-darśanā
45. dharā ghora-virūpa-darśanā hataiḥ
ratha-aśva-vṛndaiḥ saha-sādibhiḥ pṛthak-vidhaiḥ
praviddha-bhāṇḍa-ābharaṇaiḥ
nirasta-jihvā-daśana-antra-locanaiḥ babhau
45. The earth, with its dreadful and disfigured appearance, was illuminated by the slain multitudes of chariots and horses, along with their riders, by various kinds of scattered belongings and ornaments, and by (bodies) with tongues, teeth, intestines, and eyes cast out.
प्रविद्धवर्माभरणा वरायुधा विपन्नहस्त्यश्वरथानुगा नराः ।
महार्हशय्यास्तरणोचिताः सदा क्षितावनाथा इव शेरते हताः ॥४६॥
46. praviddhavarmābharaṇā varāyudhā; vipannahastyaśvarathānugā narāḥ ,
mahārhaśayyāstaraṇocitāḥ sadā; kṣitāvanāthā iva śerate hatāḥ.
46. praviddhavarmābharaṇā varāyudhā
vipannahastyaśvarathānugā narāḥ
mahārhaśayyāstaraṇocitāḥ sadā
kṣitau anāthāḥ iva śerate hatāḥ
46. praviddhavarmābharaṇā varāyudhā
vipannahastyaśvarathānugā
mahārhaśayyāstaraṇocitāḥ sadā narāḥ
hatāḥ kṣitau anāthāḥ iva śerate
46. Men, whose armor and ornaments were shattered, whose excellent weapons were lost, and who were abandoned by their elephants, horses, and chariots, though accustomed to magnificent beds, now lie dead on the ground as if helpless.
अतीव हृष्टाः श्वसृगालवायसा बडाः सुपर्णाश्च वृकास्तरक्षवः ।
वयांस्यसृक्पान्यथ रक्षसां गणाः पिशाचसंघाश्च सुदारुणा रणे ॥४७॥
47. atīva hṛṣṭāḥ śvasṛgālavāyasā; baḍāḥ suparṇāśca vṛkāstarakṣavaḥ ,
vayāṁsyasṛkpānyatha rakṣasāṁ gaṇāḥ; piśācasaṁghāśca sudāruṇā raṇe.
47. atīva hṛṣṭāḥ śvasṛgālavāyasāḥ baḍāḥ
suparṇāḥ ca vṛkāḥ tarakṣavaḥ
vayāṃsi asṛkpāni atha rakṣasām gaṇāḥ
piśācasaṃghāḥ ca sudāruṇāḥ raṇe
47. śvasṛgālavāyasāḥ baḍāḥ suparṇāḥ ca
vṛkāḥ tarakṣavaḥ atīva hṛṣṭāḥ atha
asṛkpāni vayāṃsi rakṣasām gaṇāḥ ca
sudāruṇāḥ piśācasaṃghāḥ ca raṇe (vartante)
47. Dogs, jackals, and crows, along with strong birds of prey, wolves, and hyenas, are exceedingly delighted. Moreover, various blood-drinking birds, as well as extremely fierce hordes of Rākṣasas and hosts of Piśācas, are present on the battlefield.
त्वचो विनिर्भिद्य पिबन्वसामसृक्तथैव मज्जां पिशितानि चाश्नुवन् ।
वपां विलुम्पन्ति हसन्ति गान्ति च प्रकर्षमाणाः कुणपान्यनेकशः ॥४८॥
48. tvaco vinirbhidya pibanvasāmasṛ;ktathaiva majjāṁ piśitāni cāśnuvan ,
vapāṁ vilumpanti hasanti gānti ca; prakarṣamāṇāḥ kuṇapānyanekaśaḥ.
48. tvacaḥ vinirbhidya pibantaḥ vasām
asṛk tathā iva majjām piśitāni ca
aśnuvan vapām vilumpanti hasanti gānti
ca prakarṣamāṇāḥ kuṇapāni anekaśaḥ
48. tvacaḥ vinirbhidya vasām asṛk ca tathā
iva majjām piśitāni ca pibantaḥ
aśnuvan vapām vilumpanti hasanti gānti
ca anekaśaḥ kuṇapāni prakarṣamāṇāḥ
48. Piercing the skin, they drink the fat and blood; similarly, they devour the marrow and flesh. They seize the omentum, laugh, and sing, dragging countless corpses.
शरीरसंघाटवहा असृग्जला रथोडुपा कुञ्जरशैलसंकटा ।
मनुष्यशीर्षोपलमांसकर्दमा प्रविद्धनानाविधशस्त्रमालिनी ॥४९॥
49. śarīrasaṁghāṭavahā asṛgjalā; rathoḍupā kuñjaraśailasaṁkaṭā ,
manuṣyaśīrṣopalamāṁsakardamā; praviddhanānāvidhaśastramālinī.
49. śarīrasaṃghāṭavahā asṛkjalā rathouḍupā kuñjaraśailasaṃkaṭā
manuṣyaśīrṣopalāmāṃsakardamā praviddhanānāvidhaśastramālinī
49. śarīrasaṃghāṭavahā asṛkjalā
rathouḍupā kuñjaraśailasaṃkaṭā
manuṣyaśīrṣopalāmāṃsakardamā
praviddhanānāvidhaśastramālinī (nadī asti)
49. This (river of battle) carries heaps of bodies, with blood as its water, chariots as its boats, and dense with elephant-mountains. It has human heads for rocks, flesh for mud, and is garlanded with scattered, various kinds of weapons.
महाभया वैतरणीव दुस्तरा प्रवर्तिता योधवरैस्तदा नदी ।
उवाह मध्येन रणाजिरं भृशं भयावहा जीवमृतप्रवाहिनी ॥५०॥
50. mahābhayā vaitaraṇīva dustarā; pravartitā yodhavaraistadā nadī ,
uvāha madhyena raṇājiraṁ bhṛśaṁ; bhayāvahā jīvamṛtapravāhinī.
50. mahā-bhayā vaitaraṇī iva dustarā
pravartitā yodha-varaiḥ tadā nadī
uvāha madhyena raṇa-ajiram
bhṛśam bhayā-vahā jīva-mṛta-pravāhinī
50. tadā yodha-varaiḥ pravartitā
mahā-bhayā dustarā vaitaraṇī iva nadī
bhṛśam raṇa-ajiram madhyena
uvāha bhayā-vahā jīva-mṛta-pravāhinī
50. Then, a greatly terrifying river, difficult to cross like the Vaitaraṇī, was set in motion by the best warriors. It flowed intensely through the middle of the battlefield, terrifying and carrying a current of living and dead beings.
पिबन्ति चाश्नन्ति च यत्र दुर्दृशाः पिशाचसंघा विविधाः सुभैरवाः ।
सुनन्दिताः प्राणभृतां भयंकराः समानभक्षाः श्वसृगालपक्षिणः ॥५१॥
51. pibanti cāśnanti ca yatra durdṛśāḥ; piśācasaṁghā vividhāḥ subhairavāḥ ,
sunanditāḥ prāṇabhṛtāṁ bhayaṁkarāḥ; samānabhakṣāḥ śvasṛgālapakṣiṇaḥ.
51. pibanti ca aśnanti ca yatra durdṛśāḥ
piśāca-saṅghāḥ vividhāḥ subhairavāḥ
sunanditāḥ prāṇa-bhṛtām bhayaṅkarāḥ
samāna-bhakṣāḥ śva-sṛgāla-pakṣiṇaḥ
51. yatra durdṛśāḥ vividhāḥ subhairavāḥ sunanditāḥ bhayaṅkarāḥ prāṇa-bhṛtām piśāca-saṅghāḥ ca śva-sṛgāla-pakṣiṇaḥ ca samāna-bhakṣāḥ pibanti aśnanti.
51. Where various, utterly terrifying hordes of dreadful-looking ghouls (piśāca) and dogs, jackals, and birds, sharing the same gruesome feast, drank and ate, delighted and terrifying to living beings.
तथा तदायोधनमुग्रदर्शनं निशामुखे पितृपतिराष्ट्रसंनिभम् ।
निरीक्षमाणाः शनकैर्जहुर्नराः समुत्थितारुण्डकुलोपसंकुलम् ॥५२॥
52. tathā tadāyodhanamugradarśanaṁ; niśāmukhe pitṛpatirāṣṭrasaṁnibham ,
nirīkṣamāṇāḥ śanakairjahurnarāḥ; samutthitāruṇḍakulopasaṁkulam.
52. tathā tat āyodhanam ugra-darśanam
niśā-mukhe pitṛ-pati-rāṣṭra-sannibham
nirīkṣamāṇāḥ śanakaiḥ jahūḥ narāḥ
sam-utthita-aruṇḍa-kula-upasaṅkulam
52. tathā niśā-mukhe ugra-darśanam pitṛ-pati-rāṣṭra-sannibham sam-utthita-aruṇḍa-kula-upasaṅkulam tat āyodhanam nirīkṣamāṇāḥ narāḥ śanakaiḥ jahūḥ.
52. Thus, at the beginning of night, men slowly abandoned that battlefield, which was dreadful to behold, resembled the realm of the lord of ancestors (pitṛpati), and was crowded with hordes of arisen vultures (aruṇḍa), as they gazed upon it.
अपेतविध्वस्तमहार्हभूषणं निपातितं शक्रसमं महारथम् ।
रणेऽभिमन्युं ददृशुस्तदा जना व्यपोढहव्यं सदसीव पावकम् ॥५३॥
53. apetavidhvastamahārhabhūṣaṇaṁ; nipātitaṁ śakrasamaṁ mahāratham ,
raṇe'bhimanyuṁ dadṛśustadā janā; vyapoḍhahavyaṁ sadasīva pāvakam.
53. apeta-vidhvasta-mahā-arha-bhūṣaṇam
nipātitam śakra-samam mahā-ratham
raṇe abhimanyum dadṛśuḥ tadā janāḥ
vyapoḍha-havyam sadasi iva pāvakam
53. tadā janāḥ raṇe apeta-vidhvasta-mahā-arha-bhūṣaṇam nipātitam śakra-samam mahā-ratham abhimanyum sadasi vyapoḍha-havyam pāvakam iva dadṛśuḥ.
53. Then, on the battlefield, people saw Abhimanyu, the great warrior (mahāratha), who was struck down, equal to Indra, and whose precious ornaments were gone and shattered, like a sacrificial fire (pāvaka) in an assembly hall (sadhas) from which oblations (havya) have been removed.