Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-71

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
बृहदश्व उवाच ।
ततो विदर्भान्संप्राप्तं सायाह्ने सत्यविक्रमम् ।
ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन् ॥१॥
1. bṛhadaśva uvāca ,
tato vidarbhānsaṁprāptaṁ sāyāhne satyavikramam ,
ṛtuparṇaṁ janā rājñe bhīmāya pratyavedayan.
1. bṛhadaśvaḥ uvāca tataḥ vidarbhān samprāptam sāyāhne
satyavikramam ṛtuparṇam janā rājñe bhīmāya pratyavedayan
1. Bṛhadaśva said: Then, in the evening, the people informed King Bhīma of the arrival of Ṛtuparṇa, who was of true valor, in Vidarbha.
स भीमवचनाद्राजा कुण्डिनं प्राविशत्पुरम् ।
नादयन्रथघोषेण सर्वाः सोपदिशो दश ॥२॥
2. sa bhīmavacanādrājā kuṇḍinaṁ prāviśatpuram ,
nādayanrathaghoṣeṇa sarvāḥ sopadiśo daśa.
2. saḥ bhīmavacanāt rājā kuṇḍinam prāviśat puram
nādayan rathaghoṣeṇa sarvāḥ sopadiśaḥ daśa
2. By King Bhīma's command, that king (Ṛtuparṇa) entered the city of Kuṇḍina, making all ten directions, including the intermediate ones, reverberate with the roar of his chariot.
ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुः ।
श्रुत्वा च समहृष्यन्त पुरेव नलसंनिधौ ॥३॥
3. tatastaṁ rathanirghoṣaṁ nalāśvāstatra śuśruvuḥ ,
śrutvā ca samahṛṣyanta pureva nalasaṁnidhau.
3. tataḥ tam rathanirghoṣam nalāśvāḥ tatra śuśruvuḥ
śrutvā ca samahṛṣyanta purā iva nalasaṃnidhau
3. Then, Nala's horses heard that chariot's roar. And having heard it, they rejoiced greatly, just as they had done previously in Nala's presence.
दमयन्ती च शुश्राव रथघोषं नलस्य तम् ।
यथा मेघस्य नदतो गम्भीरं जलदागमे ॥४॥
4. damayantī ca śuśrāva rathaghoṣaṁ nalasya tam ,
yathā meghasya nadato gambhīraṁ jaladāgame.
4. damayantī ca śuśrāva rathaghoṣam nalasya tam
yathā meghasya nadatas gambhīram jaladāgame
4. And Damayantī heard that deep sound of Nala's chariot, just like the deep roar of a thundering cloud at the arrival of the rainy season.
नलेन संगृहीतेषु पुरेव नलवाजिषु ।
सदृशं रथनिर्घोषं मेने भैमी तथा हयाः ॥५॥
5. nalena saṁgṛhīteṣu pureva nalavājiṣu ,
sadṛśaṁ rathanirghoṣaṁ mene bhaimī tathā hayāḥ.
5. nalena saṃgṛhīteṣu pura iva nalavājiṣu
sadṛśam rathanirghoṣam mene bhaimī tathā hayāḥ
5. Damayantī (Bhaimī) and the horses perceived a chariot sound similar to when Nala used to drive his horses before.
प्रासादस्थाश्च शिखिनः शालास्थाश्चैव वारणाः ।
हयाश्च शुश्रुवुस्तत्र रथघोषं महीपतेः ॥६॥
6. prāsādasthāśca śikhinaḥ śālāsthāścaiva vāraṇāḥ ,
hayāśca śuśruvustatra rathaghoṣaṁ mahīpateḥ.
6. prāsādasthāḥ ca śikhinaḥ śālāsthāḥ ca eva vāraṇāḥ
hayāḥ ca śuśruvuḥ tatra rathaghoṣam mahīpateḥ
6. And there, the peacocks on the palace, the elephants in the stables, and the horses all heard the chariot's sound belonging to the king.
ते श्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा ।
प्रणेदुरुन्मुखा राजन्मेघोदयमिवेक्ष्य ह ॥७॥
7. te śrutvā rathanirghoṣaṁ vāraṇāḥ śikhinastathā ,
praṇedurunmukhā rājanmeghodayamivekṣya ha.
7. te śrutvā rathanirghoṣam vāraṇāḥ śikhinaḥ tathā
praṇeduḥ unmukhāḥ rājan meghodayam iva īkṣya ha
7. O King, having heard the chariot's sound, those elephants and peacocks, with uplifted faces, roared out as if they had seen the rising of rain clouds.
दमयन्त्युवाच ।
यथासौ रथनिर्घोषः पूरयन्निव मेदिनीम् ।
मम ह्लादयते चेतो नल एष महीपतिः ॥८॥
8. damayantyuvāca ,
yathāsau rathanirghoṣaḥ pūrayanniva medinīm ,
mama hlādayate ceto nala eṣa mahīpatiḥ.
8. damayantī uvāca yathā asau rathanirghoṣaḥ pūrayan
iva medinīm mama hlādayate cetaḥ nala eṣa mahīpatiḥ
8. Damayanti said, "This roar of the chariot, as if filling the earth, delights my heart; it must be King Nala."
अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदि ।
असंख्येयगुणं वीरं विनशिष्याम्यसंशयम् ॥९॥
9. adya candrābhavaktraṁ taṁ na paśyāmi nalaṁ yadi ,
asaṁkhyeyaguṇaṁ vīraṁ vinaśiṣyāmyasaṁśayam.
9. adya candrābhavaktram tam na paśyāmi nalam yadi
asaṃkhyeyaguṇam vīram vinaśiṣyāmi asaṃśayam
9. If today I do not see that heroic Nala, whose face is radiant like the moon and who possesses countless virtues, I will undoubtedly perish.
यदि वै तस्य वीरस्य बाह्वोर्नाद्याहमन्तरम् ।
प्रविशामि सुखस्पर्शं विनशिष्याम्यसंशयम् ॥१०॥
10. yadi vai tasya vīrasya bāhvornādyāhamantaram ,
praviśāmi sukhasparśaṁ vinaśiṣyāmyasaṁśayam.
10. yadi vai tasya vīrasya bāhvoḥ na adya aham antaram
praviśāmi sukhasparśam vinaśiṣyāmi asaṃśayam
10. If today I do not enter the pleasant-touching space between the arms of that hero, I will undoubtedly perish.
यदि मां मेघनिर्घोषो नोपगच्छति नैषधः ।
अद्य चामीकरप्रख्यो विनशिष्याम्यसंशयम् ॥११॥
11. yadi māṁ meghanirghoṣo nopagacchati naiṣadhaḥ ,
adya cāmīkaraprakhyo vinaśiṣyāmyasaṁśayam.
11. yadi mām meghanirghoṣaḥ na upagacchati naiṣadhaḥ
adya cāmīkaraprakhyaḥ vinaśiṣyāmi asaṃśayam
11. If today the King of Niṣadha, whose voice is like a thunderous cloud and who shines like gold, does not approach me, I will undoubtedly perish.
यदि मां सिंहविक्रान्तो मत्तवारणवारणः ।
नाभिगच्छति राजेन्द्रो विनशिष्याम्यसंशयम् ॥१२॥
12. yadi māṁ siṁhavikrānto mattavāraṇavāraṇaḥ ,
nābhigacchati rājendro vinaśiṣyāmyasaṁśayam.
12. yadi mām siṃhavikrāntaḥ mattavāraṇavāraṇaḥ na
abhigacchati rājendraḥ vinaśiṣyāmi asaṃśayam
12. If that great king (rājendra), who is as valiant as a lion and capable of restraining intoxicated elephants, does not come to me, I shall undoubtedly perish.
न स्मराम्यनृतं किंचिन्न स्मराम्यनुपाकृतम् ।
न च पर्युषितं वाक्यं स्वैरेष्वपि महात्मनः ॥१३॥
13. na smarāmyanṛtaṁ kiṁcinna smarāmyanupākṛtam ,
na ca paryuṣitaṁ vākyaṁ svaireṣvapi mahātmanaḥ.
13. na smarāmi anṛtam kiṃcit na smarāmi anupākṛtam
na ca paryuṣitam vākyam svaiṣu api mahātmanaḥ
13. I do not remember him (the great soul/mahātman) ever speaking an untruth, nor do I remember him leaving any good deed unreturned, nor uttering a stale or idle word, even among his intimates.
प्रभुः क्षमावान्वीरश्च मृदुर्दान्तो जितेन्द्रियः ।
रहोऽनीचानुवर्ती च क्लीबवन्मम नैषधः ॥१४॥
14. prabhuḥ kṣamāvānvīraśca mṛdurdānto jitendriyaḥ ,
raho'nīcānuvartī ca klībavanmama naiṣadhaḥ.
14. prabhuḥ kṣamāvān vīraḥ ca mṛduḥ dāntaḥ jitendriyaḥ
rahaḥ anīcānuvartī ca klībavat mama naiṣadhaḥ
14. My Naiṣadha (Nala) is mighty, forgiving, and brave; gentle, self-controlled, and a conqueror of his senses. And in private, he never pursued low inclinations, yet now he is like one who is impotent.
गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम् ।
हृदयं दीर्यत इदं शोकात्प्रियविनाकृतम् ॥१५॥
15. guṇāṁstasya smarantyā me tatparāyā divāniśam ,
hṛdayaṁ dīryata idaṁ śokātpriyavinākṛtam.
15. guṇān tasya smarantyāḥ me tatparāyāḥ divāniśam
hṛdayam dīryate idam śokāt priyavinākṛtam
15. My heart, separated from my beloved, is being torn asunder by sorrow, as I remember his virtues day and night, being utterly devoted to him.
बृहदश्व उवाच ।
एवं विलपमाना सा नष्टसंज्ञेव भारत ।
आरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया ॥१६॥
16. bṛhadaśva uvāca ,
evaṁ vilapamānā sā naṣṭasaṁjñeva bhārata ,
āruroha mahadveśma puṇyaślokadidṛkṣayā.
16. bṛhadaśva uvāca evam vilapamānā sā naṣṭasaṃjñā iva
bhārata ārūroha mahat veśma puṇyaślokadidṛkṣayā
16. Bṛhadaśva said: "O Bhārata, thus lamenting, she, as if having lost her senses, ascended the great palace, desiring to see the renowned king (Nala)."
ततो मध्यमकक्षायां ददर्श रथमास्थितम् ।
ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम् ॥१७॥
17. tato madhyamakakṣāyāṁ dadarśa rathamāsthitam ,
ṛtuparṇaṁ mahīpālaṁ sahavārṣṇeyabāhukam.
17. tataḥ madhyamakakṣāyām dadarśa ratham āsthitam
ṛtuparṇam mahīpālam sahavārṣṇeyabāhukam
17. Then, in the middle chamber, she saw King Ṛtuparṇa, the protector of the earth, seated in a chariot, along with Vārṣṇeya and Bāhuka.
ततोऽवतीर्य वार्ष्णेयो बाहुकश्च रथोत्तमात् ।
हयांस्तानवमुच्याथ स्थापयामासतू रथम् ॥१८॥
18. tato'vatīrya vārṣṇeyo bāhukaśca rathottamāt ,
hayāṁstānavamucyātha sthāpayāmāsatū ratham.
18. tataḥ avatīrya vārṣṇeyaḥ bāhukaḥ ca rathottama-āt
hayān tān avamucya atha sthāpayām āsatuḥ ratham
18. Then, having dismounted from the excellent chariot, Vārṣṇeya and Bāhuka subsequently unyoked those horses and placed the chariot (aside).
सोऽवतीर्य रथोपस्थादृतुपर्णो नराधिपः ।
उपतस्थे महाराज भीमं भीमपराक्रमम् ॥१९॥
19. so'vatīrya rathopasthādṛtuparṇo narādhipaḥ ,
upatasthe mahārāja bhīmaṁ bhīmaparākramam.
19. saḥ avatīrya rathopastha-āt ṛtuparṇaḥ narādhipaḥ
upatasthe mahārāja bhīmam bhīmaparākramam
19. O great king, King Ṛtuparṇa, having dismounted from the chariot's platform, then approached Bhīma, who possessed terrible prowess.
तं भीमः प्रतिजग्राह पूजया परया ततः ।
अकस्मात्सहसा प्राप्तं स्त्रीमन्त्रं न स्म विन्दति ॥२०॥
20. taṁ bhīmaḥ pratijagrāha pūjayā parayā tataḥ ,
akasmātsahasā prāptaṁ strīmantraṁ na sma vindati.
20. tam bhīmaḥ pratijagrāha pūjayā parayā tataḥ
akasmāt sahasā prāptam strīmantram na sma vindati
20. Then Bhīma received him with great honor. However, he (Bhīma) did not understand the secret counsel (mantra) concerning the woman (Damayantī), which had arrived suddenly and unexpectedly.
किं कार्यं स्वागतं तेऽस्तु राज्ञा पृष्टश्च भारत ।
नाभिजज्ञे स नृपतिर्दुहित्रर्थे समागतम् ॥२१॥
21. kiṁ kāryaṁ svāgataṁ te'stu rājñā pṛṣṭaśca bhārata ,
nābhijajñe sa nṛpatirduhitrarthe samāgatam.
21. kim kāryam svāgatam te astu rājñā pṛṣṭaḥ ca bhārata
na abhijajñe saḥ nṛpatiḥ duhityarthe samāgatam
21. 'What is your purpose? Welcome to you!' — being thus questioned by King Bhīma, O Bhārata, that king (Bhīma) did not recognize that he (Ṛtuparṇa) had arrived for the sake of his daughter (Damayantī).
ऋतुपर्णोऽपि राजा स धीमान्सत्यपराक्रमः ।
राजानं राजपुत्रं वा न स्म पश्यति कंचन ।
नैव स्वयंवरकथां न च विप्रसमागमम् ॥२२॥
22. ṛtuparṇo'pi rājā sa dhīmānsatyaparākramaḥ ,
rājānaṁ rājaputraṁ vā na sma paśyati kaṁcana ,
naiva svayaṁvarakathāṁ na ca viprasamāgamam.
22. ṛtuparṇaḥ api rājā saḥ dhīmān
satyaparākramaḥ rājānam rājaputram vā
na sma paśyati kañcana na eva
svayaṃvarakathām na ca viprasamāgamam
22. And that King Ṛtuparṇa, who was intelligent and possessed true valor, did not see any king or prince, nor indeed any mention of a svayaṃvara, nor an assembly of Brahmins.
ततो विगणयन्राजा मनसा कोसलाधिपः ।
आगतोऽस्मीत्युवाचैनं भवन्तमभिवादकः ॥२३॥
23. tato vigaṇayanrājā manasā kosalādhipaḥ ,
āgato'smītyuvācainaṁ bhavantamabhivādakaḥ.
23. tataḥ vigaṇayan rājā manasā kosalādhipaḥ āgataḥ
asmi iti uvāca enam bhavantam abhivādakaḥ
23. Then the King of Kosala (Ṛtuparṇa), pondering in his mind, said to him (Bhīma), 'I have arrived as one who salutes you (bhavantam).'
राजापि च स्मयन्भीमो मनसाभिविचिन्तयत् ।
अधिकं योजनशतं तस्यागमनकारणम् ॥२४॥
24. rājāpi ca smayanbhīmo manasābhivicintayat ,
adhikaṁ yojanaśataṁ tasyāgamanakāraṇam.
24. rājā api ca smayan bhīmaḥ manasā abhivicintayat
adhikam yojanaśatam tasya āgamanakāraṇam
24. And King Bhima, smiling, pondered deeply in his mind: 'The reason for his coming involves a journey of more than a hundred yojanas.'
ग्रामान्बहूनतिक्रम्य नाध्यगच्छद्यथातथम् ।
अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम् ॥२५॥
25. grāmānbahūnatikramya nādhyagacchadyathātatham ,
alpakāryaṁ vinirdiṣṭaṁ tasyāgamanakāraṇam.
25. grāmān bahūn atikramya na adhyagacchat yathātatham
alpakāryam vinirdiṣṭam tasya āgamanakāraṇam
25. Even after considering the crossing of many villages, he (Bhima) did not fully grasp the true reason for the other's coming, which had been declared as a trivial matter.
नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत् ।
विश्राम्यतामिति वदन्क्लान्तोऽसीति पुनः पुनः ॥२६॥
26. naitadevaṁ sa nṛpatistaṁ satkṛtya vyasarjayat ,
viśrāmyatāmiti vadanklānto'sīti punaḥ punaḥ.
26. na etat evam saḥ nṛpatiḥ tam satkṛtya vyasarjayat
viśrāmyatām iti vadan klāntaḥ asi iti punaḥ punaḥ
26. But it was not so simple; the king, having honored him, dismissed him, repeatedly saying, 'Please rest, for you are weary.'
स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः ।
राजप्रेष्यैरनुगतो दिष्टं वेश्म समाविशत् ॥२७॥
27. sa satkṛtaḥ prahṛṣṭātmā prītaḥ prītena pārthivaḥ ,
rājapreṣyairanugato diṣṭaṁ veśma samāviśat.
27. saḥ satkṛtaḥ prahṛṣṭa-ātmā prītaḥ prītena pārthivaḥ
rājapreṣyaiḥ anugataḥ diṣṭam veśma samāviśat
27. That prince (the traveler), honored, with a joyful soul (ātman), pleased by the delighted one (King Bhima), accompanied by the king's messengers, entered the designated dwelling.
ऋतुपर्णे गते राजन्वार्ष्णेयसहिते नृपे ।
बाहुको रथमास्थाय रथशालामुपागमत् ॥२८॥
28. ṛtuparṇe gate rājanvārṣṇeyasahite nṛpe ,
bāhuko rathamāsthāya rathaśālāmupāgamat.
28. ṛtuparṇe gate rājan vārṣṇeyasahite nṛpe
bāhukaḥ ratham āsthāya rathaśālām upāgamat
28. O King, after King Ṛtuparna, accompanied by Vārṣṇeya, had departed, Bāhuka mounted the chariot and approached the stable.
स मोचयित्वा तानश्वान्परिचार्य च शास्त्रतः ।
स्वयं चैतान्समाश्वास्य रथोपस्थ उपाविशत् ॥२९॥
29. sa mocayitvā tānaśvānparicārya ca śāstrataḥ ,
svayaṁ caitānsamāśvāsya rathopastha upāviśat.
29. saḥ mocayitvā tān aśvān paricārya ca śāstrataḥ
svayaṃ ca etān samāśvāsya rathopasthe upāviśat
29. Having unyoked those horses and attended to them according to the rules (śāstra), and having personally comforted them, he (Bāhuka) then sat down on the chariot's seat.
दमयन्ती तु शोकार्ता दृष्ट्वा भाङ्गस्वरिं नृपम् ।
सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम् ॥३०॥
30. damayantī tu śokārtā dṛṣṭvā bhāṅgasvariṁ nṛpam ,
sūtaputraṁ ca vārṣṇeyaṁ bāhukaṁ ca tathāvidham.
30. damayantī tu śokārtā dṛṣṭvā bhāṅgasvariṃ nṛpam
sūtaputraṃ ca vārṣṇeyam bāhukaṃ ca tathāvidham
30. But Damayantī, afflicted by grief, saw King Bhāṅgasvari (Ṛtuparna), Vārṣṇeya the charioteer's son, and Bāhuka who was in that (disguised) state.
चिन्तयामास वैदर्भी कस्यैष रथनिस्वनः ।
नलस्येव महानासीन्न च पश्यामि नैषधम् ॥३१॥
31. cintayāmāsa vaidarbhī kasyaiṣa rathanisvanaḥ ,
nalasyeva mahānāsīnna ca paśyāmi naiṣadham.
31. cintayāmāsa vaidarbhī kasya eṣaḥ rathanisvanaḥ
nalasya iva mahān āsīt na ca paśyāmi naiṣadham
31. The princess of Vidarbha (Damayantī) pondered, 'Whose chariot-sound is this? It was mighty, just like Nala's, yet I do not see the king of Niṣadha (Nala).'
वार्ष्णेयेन भवेन्नूनं विद्या सैवोपशिक्षिता ।
तेनास्य रथनिर्घोषो नलस्येव महानभूत् ॥३२॥
32. vārṣṇeyena bhavennūnaṁ vidyā saivopaśikṣitā ,
tenāsya rathanirghoṣo nalasyeva mahānabhūt.
32. vārṣṇeyena bhavet nūnam vidyā sā eva upaśikṣitā
tena asya rathanirghoṣaḥ nalasya iva mahān abhūt
32. Surely, that very skill must have been imparted by Vārṣṇeya (Bāhuka). That is why the roar of this chariot was mighty, just like Nala's.
आहोस्विदृतुपर्णोऽपि यथा राजा नलस्तथा ।
ततोऽयं रथनिर्घोषो नैषधस्येव लक्ष्यते ॥३३॥
33. āhosvidṛtuparṇo'pi yathā rājā nalastathā ,
tato'yaṁ rathanirghoṣo naiṣadhasyeva lakṣyate.
33. āhosvid ṛtuparṇaḥ api yathā rājā nalaḥ tathā
tataḥ ayam rathanirghoṣaḥ naiṣadhasya iva lakṣyate
33. Or perhaps Ṛtuparṇa is indeed like King Nala? Consequently, this chariot's roar seems like that of the King of Niṣadha (Nala).
एवं वितर्कयित्वा तु दमयन्ती विशां पते ।
दूतीं प्रस्थापयामास नैषधान्वेषणे नृप ॥३४॥
34. evaṁ vitarkayitvā tu damayantī viśāṁ pate ,
dūtīṁ prasthāpayāmāsa naiṣadhānveṣaṇe nṛpa.
34. evam vitarkayitvā tu damayantī viśām pate
dūtīm prasthāpayāmāsa naiṣadhānveṣaṇe nṛpa
34. Having pondered in this manner, O King, Damayantī dispatched a female messenger (dūtī) to search for the King of Niṣadha (Nala).