Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-66

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
दुःशासनबलं हत्वा सव्यसाची धनंजयः ।
सिन्धुराजं परीप्सन्वै द्रोणानीकमुपाद्रवत् ॥१॥
1. saṁjaya uvāca ,
duḥśāsanabalaṁ hatvā savyasācī dhanaṁjayaḥ ,
sindhurājaṁ parīpsanvai droṇānīkamupādravat.
1. sañjaya uvāca duḥśāsanabalam hatvā savyasācī dhanañjayaḥ
sindhurājam parīpsan vai droṇānīkam upādravat
1. sañjaya uvāca: savyasācī dhanañjayaḥ duḥśāsanabalam
hatvā sindhurājam parīpsan vai droṇānīkam upādravat
1. Sanjaya said: Having destroyed Duhshasana's army, Arjuna, the Savyasachin, desiring to capture the king of Sindhu, advanced towards Drona's army.
स तु द्रोणं समासाद्य व्यूहस्य प्रमुखे स्थितम् ।
कृताञ्जलिरिदं वाक्यं कृष्णस्यानुमतेऽब्रवीत् ॥२॥
2. sa tu droṇaṁ samāsādya vyūhasya pramukhe sthitam ,
kṛtāñjaliridaṁ vākyaṁ kṛṣṇasyānumate'bravīt.
2. saḥ tu droṇam samāsādya vyūhasya pramukhe sthitam
kṛtāñjaliḥ idam vākyam kṛṣṇasya anumate abravīt
2. saḥ tu kṛṣṇasya anumate vyūhasya pramukhe sthitam
droṇam samāsādya kṛtāñjaliḥ idam vākyam abravīt
2. He, however, having approached Droṇa, who was positioned at the forefront of the battle formation, spoke these words with folded hands, with Kṛṣṇa's permission.
शिवेन ध्याहि मां ब्रह्मन्स्वस्ति चैव वदस्व मे ।
भवत्प्रसादादिच्छामि प्रवेष्टुं दुर्भिदां चमूम् ॥३॥
3. śivena dhyāhi māṁ brahmansvasti caiva vadasva me ,
bhavatprasādādicchāmi praveṣṭuṁ durbhidāṁ camūm.
3. śivena dhyāhi mām brahman svasti ca eva vadasva me
| bhavatprasādāt icchāmi praveṣṭum durbhidām camūm
3. brahman śivena mām dhyāhi ca eva me svasti vadasva
bhavatprasādāt durbhidām camūm praveṣṭum icchāmi
3. “O Brahmin, regard me with auspiciousness, and indeed declare 'well-being' for me. By your grace, I wish to enter this army, which is difficult to penetrate.”
भवान्पितृसमो मह्यं धर्मराजसमोऽपि च ।
तथा कृष्णसमश्चैव सत्यमेतद्ब्रवीमि ते ॥४॥
4. bhavānpitṛsamo mahyaṁ dharmarājasamo'pi ca ,
tathā kṛṣṇasamaścaiva satyametadbravīmi te.
4. bhavān pitṛsamaḥ mahyam dharmarājasamaḥ api ca
| tathā kṛṣṇasamaḥ ca eva satyam etat bravīmi te
4. bhavān mahyam pitṛsamaḥ ca api dharmarājasamaḥ
tathā ca eva kṛṣṇasamaḥ etat satyam te bravīmi
4. “You are like a father to me, and also like the king of natural law (dharmarāja). Similarly, you are also indeed like Kṛṣṇa; this truth I speak to you.”
अश्वत्थामा यथा तात रक्षणीयस्तवानघ ।
तथाहमपि ते रक्ष्यः सदैव द्विजसत्तम ॥५॥
5. aśvatthāmā yathā tāta rakṣaṇīyastavānagha ,
tathāhamapi te rakṣyaḥ sadaiva dvijasattama.
5. aśvatthāmā yathā tāta rakṣaṇīyaḥ tava anagha |
tathā aham api te rakṣyaḥ sadā eva dvijasattama
5. tāta anagha yathā aśvatthāmā tava rakṣaṇīyaḥ
tathā aham api te sadaiva dvijasattama rakṣaṇīyaḥ
5. “Just as Aśvatthāmā, O dear father, is to be protected by you, O sinless one, similarly I too am always to be protected by you, O best among the twice-born.”
तव प्रसादादिच्छामि सिन्धुराजानमाहवे ।
निहन्तुं द्विपदां श्रेष्ठ प्रतिज्ञां रक्ष मे विभो ॥६॥
6. tava prasādādicchāmi sindhurājānamāhave ,
nihantuṁ dvipadāṁ śreṣṭha pratijñāṁ rakṣa me vibho.
6. tava prasādāt icchāmi sindhurājānam āhave nihantum
dvipadām śreṣṭha pratijñām rakṣa me vibho
6. vibho dvipadām śreṣṭha tava prasādāt āhave
sindhurājānam nihantum icchāmi me pratijñām rakṣa
6. O best among men, O mighty one, by your grace I desire to kill the King of Sindhu in battle. Please protect my vow.
एवमुक्तस्तदाचार्यः प्रत्युवाच स्मयन्निव ।
मामजित्वा न बीभत्सो शक्यो जेतुं जयद्रथः ॥७॥
7. evamuktastadācāryaḥ pratyuvāca smayanniva ,
māmajitvā na bībhatso śakyo jetuṁ jayadrathaḥ.
7. evam uktaḥ tadā ācāryaḥ pratyuvāca smayan iva
mām ajitvā na bībhatso śakyaḥ jetum jayadrathaḥ
7. evam uktaḥ tadā ācāryaḥ smayan iva pratyuvāca
bībhatso mām ajitvā jayadrathaḥ jetum na śakyaḥ
7. When addressed in this manner, the teacher (guru) (Drona) replied as if smiling, "O Bibhatsu, it is not possible to conquer Jayadratha without first conquering me."
एतावदुक्त्वा तं द्रोणः शरव्रातैरवाकिरत् ।
सरथाश्वध्वजं तीक्ष्णैः प्रहसन्वै ससारथिम् ॥८॥
8. etāvaduktvā taṁ droṇaḥ śaravrātairavākirat ,
sarathāśvadhvajaṁ tīkṣṇaiḥ prahasanvai sasārathim.
8. etāvat uktvā tam droṇaḥ śaravrātaiḥ avākirat
sarathāśvadhvajam tīkṣṇaiḥ prahasan vai sasārathim
8. etāvat uktvā droṇaḥ prahasan vai tam sarathāśvadhvajam
sasārathim tīkṣṇaiḥ śaravrātaiḥ avākirat
8. Having spoken thus, Drona, indeed laughing, showered him (Arjuna) with sharp volleys of arrows, encompassing his chariot, horses, banner, and charioteer.
ततोऽर्जुनः शरव्रातान्द्रोणस्यावार्य सायकैः ।
द्रोणमभ्यर्दयद्बाणैर्घोररूपैर्महत्तरैः ॥९॥
9. tato'rjunaḥ śaravrātāndroṇasyāvārya sāyakaiḥ ,
droṇamabhyardayadbāṇairghorarūpairmahattaraiḥ.
9. tataḥ arjunaḥ śaravrātan droṇasya avārya sāyakaiḥ
droṇam abhyardayat bāṇaiḥ ghorarūpaiḥ mahattaraiḥ
9. tataḥ arjunaḥ droṇasya śaravrātan sāyakaiḥ avārya
droṇam ghorarūpaiḥ mahattaraiḥ bāṇaiḥ abhyardayat
9. Then Arjuna, having fended off Drona's volleys of arrows with his own shafts, attacked Drona with powerful and formidable arrows.
विव्याध च रणे द्रोणमनुमान्य विशां पते ।
क्षत्रधर्मं समास्थाय नवभिः सायकैः पुनः ॥१०॥
10. vivyādha ca raṇe droṇamanumānya viśāṁ pate ,
kṣatradharmaṁ samāsthāya navabhiḥ sāyakaiḥ punaḥ.
10. vivyādha ca raṇe droṇam anumānya viśām pate
kṣatradharmam samāsthāya navabhiḥ sāyakaiḥ punaḥ
10. viśām pate,
anumānya droṇam,
kṣatradharmam samāsthāya,
punaḥ ca raṇe navabhiḥ sāyakaiḥ vivyādha
10. O lord of men, having first honored Drona, and upholding the warrior's code (kṣatradharma), (Arjuna) then pierced him again in battle with nine arrows.
तस्येषूनिषुभिश्छित्त्वा द्रोणो विव्याध तावुभौ ।
विषाग्निज्वलनप्रख्यैरिषुभिः कृष्णपाण्डवौ ॥११॥
11. tasyeṣūniṣubhiśchittvā droṇo vivyādha tāvubhau ,
viṣāgnijvalanaprakhyairiṣubhiḥ kṛṣṇapāṇḍavau.
11. tasya iṣūn iṣubhiḥ chittvā droṇaḥ vivyādha tau
ubhau viṣāgnijvalanaprakhyaiḥ iṣubhiḥ kṛṣṇapāṇḍavau
11. droṇaḥ tasya iṣūn iṣubhiḥ chittvā viṣāgnijvalanaprakhyaiḥ
iṣubhiḥ tau ubhau kṛṣṇapāṇḍavau vivyādha
11. Drona, having first cut his (Arjuna's) arrows with his own, then pierced both Krishna and Arjuna (pāṇḍava) with arrows that resembled the flames of a poisoned fire.
इयेष पाण्डवस्तस्य बाणैश्छेत्तुं शरासनम् ।
तस्य चिन्तयतस्त्वेवं फल्गुनस्य महात्मनः ।
द्रोणः शरैरसंभ्रान्तो ज्यां चिच्छेदाशु वीर्यवान् ॥१२॥
12. iyeṣa pāṇḍavastasya bāṇaiśchettuṁ śarāsanam ,
tasya cintayatastvevaṁ phalgunasya mahātmanaḥ ,
droṇaḥ śarairasaṁbhrānto jyāṁ cicchedāśu vīryavān.
12. iyeṣa pāṇḍavaḥ tasya bāṇaiḥ chettum
śarāsanam tasya cintayataḥ tu evam
phalgunasya mahātmanaḥ droṇaḥ śaraiḥ
asaṃbhrāntaḥ jyām chiccheda āśu vīryavān
12. pāṇḍavaḥ tasya śarāsanam bāṇaiḥ chettum iyeṣa.
tu evam tasya mahātmanaḥ phalgunasya cintayataḥ,
droṇaḥ vīryavān asaṃbhrāntaḥ śaraiḥ jyām āśu chiccheda
12. Arjuna (pāṇḍava) desired to cut Drona's bow with (his own) arrows. But while the great-souled Phalguna (Arjuna) was thus contemplating, Drona, remaining undisturbed and powerful, swiftly cut (Arjuna's) bowstring with his arrows.
विव्याध च हयानस्य ध्वजं सारथिमेव च ।
अर्जुनं च शरैर्वीरं स्मयमानोऽभ्यवाकिरत् ॥१३॥
13. vivyādha ca hayānasya dhvajaṁ sārathimeva ca ,
arjunaṁ ca śarairvīraṁ smayamāno'bhyavākirat.
13. vivyādha ca hayān asya dhvajam sārathim eva ca
arjunam ca śaraiḥ vīram smayamānaḥ abhyavākirat
13. smayamānaḥ asya hayān ca dhvajam ca sārathim eva vivyādha,
śaraiḥ vīram arjunam ca abhyavākirat
13. And smiling, Drona pierced Arjuna's horses, as well as his banner and charioteer, and showered the heroic Arjuna with arrows.
एतस्मिन्नन्तरे पार्थः सज्जं कृत्वा महद्धनुः ।
विशेषयिष्यन्नाचार्यं सर्वास्त्रविदुषां वरम् ।
मुमोच षट्शतान्बाणान्गृहीत्वैकमिव द्रुतम् ॥१४॥
14. etasminnantare pārthaḥ sajjaṁ kṛtvā mahaddhanuḥ ,
viśeṣayiṣyannācāryaṁ sarvāstraviduṣāṁ varam ,
mumoca ṣaṭśatānbāṇāngṛhītvaikamiva drutam.
14. etasmin antare pārthaḥ sajjam kṛtvā
mahat dhanuḥ viśeṣayiṣyan ācāryam
sarvāstraviduṣām varam mumoca
ṣaṭśatān bāṇān gṛhītvā ekam iva drutam
14. etasmin antare pārthaḥ mahat dhanuḥ sajjam kṛtvā,
sarvāstraviduṣām varam ācāryam viśeṣayiṣyan,
ekam iva drutam ṣaṭśatān bāṇān mumoca
14. Meanwhile, Arjuna (pārtha), having readied his great bow, and intending to surpass his preceptor (guru), Drona - who was the foremost among all experts in weaponry - swiftly released six hundred arrows, as if he had picked up only one.
पुनः सप्त शतानन्यान्सहस्रं चानिवर्तिनाम् ।
चिक्षेपायुतशश्चान्यांस्तेऽघ्नन्द्रोणस्य तां चमूम् ॥१५॥
15. punaḥ sapta śatānanyānsahasraṁ cānivartinām ,
cikṣepāyutaśaścānyāṁste'ghnandroṇasya tāṁ camūm.
15. punaḥ sapta śatāni anyān sahasram ca anivartinām
cikṣepa ayutaśaḥ ca anyān te aghnan droṇasya tām camūm
15. punaḥ sapta śatāni anyān,
ca anivartinām sahasram ca,
ayutaśaḥ anyān ca cikṣepa.
te droṇasya tām camūm aghnan.
15. Again, he discharged seven hundred more arrows, and a thousand irresistible ones, and then tens of thousands of others. These arrows then slew Drona's army.
तैः सम्यगस्तैर्बलिना कृतिना चित्रयोधिना ।
मनुष्यवाजिमातङ्गा विद्धाः पेतुर्गतासवः ॥१६॥
16. taiḥ samyagastairbalinā kṛtinā citrayodhinā ,
manuṣyavājimātaṅgā viddhāḥ peturgatāsavaḥ.
16. taiḥ samyak astaiḥ balinā kṛtinā citrayodhinā
manuṣyavājimātaṅgāḥ viddhāḥ petuḥ gatāsavaḥ
16. balinā kṛtinā citrayodhinā taiḥ samyak astaiḥ
viddhāḥ manuṣyavājimātaṅgāḥ gatāsavaḥ petuḥ
16. Struck by those well-aimed arrows, discharged by the mighty, skillful, and marvelously fighting (Arjuna), men, horses, and elephants fell, their lives departed.
विद्रुताश्च रणे पेतुः संछिन्नायुधजीविताः ।
रथिनो रथमुख्येभ्यः सहयाः शरपीडिताः ॥१७॥
17. vidrutāśca raṇe petuḥ saṁchinnāyudhajīvitāḥ ,
rathino rathamukhyebhyaḥ sahayāḥ śarapīḍitāḥ.
17. vidrutāḥ ca raṇe petuḥ saṃchinnāyudhajīvitāḥ
rathinaḥ rathamukhyebhyaḥ sahayāḥ śarapīḍitāḥ
17. vidrutāḥ ca raṇe petuḥ.
saṃchinnāyudhajīvitāḥ,
rathinaḥ rathamukhyebhyaḥ sahayāḥ śarapīḍitāḥ (petuḥ).
17. Those who fled also fell in battle, their weapons and lives severed. Charioteers, along with their horses, suffering from arrow wounds, fell from their principal chariots.
चूर्णिताक्षिप्तदग्धानां वज्रानिलहुताशनैः ।
तुल्यरूपा गजाः पेतुर्गिर्यग्राम्बुदवेश्मनाम् ॥१८॥
18. cūrṇitākṣiptadagdhānāṁ vajrānilahutāśanaiḥ ,
tulyarūpā gajāḥ peturgiryagrāmbudaveśmanām.
18. cūrṇitākṣiptadagdhānām vajrānilahutāśanaiḥ
tulyarūpā gajāḥ petuḥ giryagrāmbudaveśmanām
18. giryagrāmbudaveśmanām tulyarūpā gajāḥ
vajrānilahutāśanaiḥ cūrṇitākṣiptadagdhānām petuḥ
18. Elephants, majestic as mountain peaks and clouds, fell, being crushed, thrown down, and burnt by lightning, wind, and fire.
पेतुरश्वसहस्राणि प्रहतान्यर्जुनेषुभिः ।
हंसा हिमवतः पृष्ठे वारिविप्रहता इव ॥१९॥
19. peturaśvasahasrāṇi prahatānyarjuneṣubhiḥ ,
haṁsā himavataḥ pṛṣṭhe vāriviprahatā iva.
19. petuḥ aśvasahasrāṇi prahatāni arjuneṣubhiḥ
haṃsāḥ himavataḥ pṛṣṭhe vāriviprahatāḥ iva
19. arjuneṣubhiḥ prahatāni aśvasahasrāṇi petuḥ,
himavataḥ pṛṣṭhe vāriviprahatāḥ haṃsāḥ iva
19. Thousands of horses fell, struck down by Arjuna's arrows, just like swans on the slopes of the Himalaya are scattered by rain.
रथाश्वद्विपपत्त्योघाः सलिलौघा इवाद्भुताः ।
युगान्तादित्यरश्म्याभैः पाण्डवास्तशरैर्हताः ॥२०॥
20. rathāśvadvipapattyoghāḥ salilaughā ivādbhutāḥ ,
yugāntādityaraśmyābhaiḥ pāṇḍavāstaśarairhatāḥ.
20. rathāśvadvipapattyoghāḥ salilaughāḥ iva adbhutāḥ
yugāntādityaraśmyābhaiḥ pāṇḍavāstaśaraiḥ hatāḥ
20. salilaughāḥ iva adbhutāḥ rathāśvadvipapattyoghāḥ
yugāntādityaraśmyābhaiḥ pāṇḍavāstaśaraiḥ hatāḥ
20. Multitudes of chariots, horses, elephants, and infantry, wondrous like floods of water, were struck down by the arrows shot by the Pandavas, whose brilliance was like the rays of the sun at the end of a cosmic age (yuga).
तं पाण्डवादित्यशरांशुजालं कुरुप्रवीरान्युधि निष्टपन्तम् ।
स द्रोणमेघः शरवर्षवेगैः प्राच्छादयन्मेघ इवार्करश्मीन् ॥२१॥
21. taṁ pāṇḍavādityaśarāṁśujālaṁ; kurupravīrānyudhi niṣṭapantam ,
sa droṇameghaḥ śaravarṣavegaiḥ; prācchādayanmegha ivārkaraśmīn.
21. tam pāṇḍavādityaśarāṃśujālam
kurupravīrān yudhi niṣṭapantam saḥ
droṇameghaḥ śaravarṣavegaiḥ
prācchādayan meghaḥ iva arkarśmīn
21. saḥ droṇameghaḥ śaravarṣavegaiḥ
yudhi kurupravīrān niṣṭapantam
tam pāṇḍavādityaśarāṃśujālam
prācchādayan meghaḥ arkarśmīn iva
21. Drona, like a cloud, covered that network of arrow-rays from the Pandavas, who were like suns, which was scorching the foremost Kuru warriors in battle, just as a cloud conceals the sun's rays with torrents of rain.
अथात्यर्थविसृष्टेन द्विषतामसुभोजिना ।
आजघ्ने वक्षसि द्रोणो नाराचेन धनंजयम् ॥२२॥
22. athātyarthavisṛṣṭena dviṣatāmasubhojinā ,
ājaghne vakṣasi droṇo nārācena dhanaṁjayam.
22. atha atyartha visṛṣṭena dviṣatām asubhojinā
ājaghne vakṣasi droṇaḥ nārācena dhanañjayam
22. atha droṇaḥ atyartha visṛṣṭena dviṣatām
asubhojinā nārācena dhanañjayam vakṣasi ājaghne
22. Then, Droṇa struck Dhananjaya (Arjuna) in the chest with an arrow (nārāca) that was shot with extreme force by the foe and was capable of consuming the lives of enemies.
स विह्वलितसर्वाङ्गः क्षितिकम्पे यथाचलः ।
धैर्यमालम्ब्य बीभत्सुर्द्रोणं विव्याध पत्रिभिः ॥२३॥
23. sa vihvalitasarvāṅgaḥ kṣitikampe yathācalaḥ ,
dhairyamālambya bībhatsurdroṇaṁ vivyādha patribhiḥ.
23. saḥ vihvalitasarvāṅgaḥ kṣitikampe yathā acalaḥ
dhairyam ālambya bībhatsuḥ droṇam vivyādha patribhiḥ
23. saḥ vihvalitasarvāṅgaḥ acalaḥ yathā kṣitikampe
dhairyam ālambya bībhatsuḥ droṇam patribhiḥ vivyādha
23. He (Arjuna), with all his limbs trembling like a mountain in an earthquake, then, summoning his courage, Bibhatsu (Arjuna) pierced Droṇa with arrows.
द्रोणस्तु पञ्चभिर्बाणैर्वासुदेवमताडयत् ।
अर्जुनं च त्रिसप्तत्या ध्वजं चास्य त्रिभिः शरैः ॥२४॥
24. droṇastu pañcabhirbāṇairvāsudevamatāḍayat ,
arjunaṁ ca trisaptatyā dhvajaṁ cāsya tribhiḥ śaraiḥ.
24. droṇaḥ tu pañcabhiḥ bāṇaiḥ vāsudevam atāḍayat
arjunam ca trisaptatyā dhvajam ca asya tribhiḥ śaraiḥ
24. tu droṇaḥ vāsudevam pañcabhiḥ bāṇaiḥ atāḍayat ca
arjunam trisaptatyā ca asya dhvajam tribhiḥ śaraiḥ
24. But Droṇa struck Vāsudeva (Krishna) with five arrows, and Arjuna with seventy-three arrows, and his (Arjuna's) banner with three arrows.
विशेषयिष्यञ्शिष्यं च द्रोणो राजन्पराक्रमी ।
अदृश्यमर्जुनं चक्रे निमेषाच्छरवृष्टिभिः ॥२५॥
25. viśeṣayiṣyañśiṣyaṁ ca droṇo rājanparākramī ,
adṛśyamarjunaṁ cakre nimeṣāccharavṛṣṭibhiḥ.
25. viśeṣayiṣyan śiṣyam ca droṇaḥ rājan parākramī
adṛśyam arjunam cakre nimeṣāt śaravṛṣṭibhiḥ
25. rājan parākramī droṇaḥ śiṣyam viśeṣayiṣyan ca
nimeṣāt śaravṛṣṭibhiḥ arjunam adṛśyam cakre
25. O King, the valorous Droṇa, intending to distinguish his disciple (Arjuna), rendered Arjuna invisible within a moment with a shower of arrows.
प्रसक्तान्पततोऽद्राक्ष्म भारद्वाजस्य सायकान् ।
मण्डलीकृतमेवास्य धनुश्चादृश्यताद्भुतम् ॥२६॥
26. prasaktānpatato'drākṣma bhāradvājasya sāyakān ,
maṇḍalīkṛtamevāsya dhanuścādṛśyatādbhutam.
26. prasaktān patataḥ adrākṣma bhāradvājasya sāyakān
maṇḍalīkṛtam eva asya dhanuḥ ca adṛśyata adbhutam
26. adrākṣma bhāradvājasya prasaktān patataḥ sāyakān.
asya adbhutam dhanuḥ ca maṇḍalīkṛtam eva adṛśyata.
26. We observed Bhāradvāja's (Droṇa's) arrows flying continuously. His astonishing bow, indeed, seemed to be perpetually drawn into a perfect circle.
तेऽभ्ययुः समरे राजन्वासुदेवधनंजयौ ।
द्रोणसृष्टाः सुबहवः कङ्कपत्रपरिच्छदाः ॥२७॥
27. te'bhyayuḥ samare rājanvāsudevadhanaṁjayau ,
droṇasṛṣṭāḥ subahavaḥ kaṅkapatraparicchadāḥ.
27. te abhyayuḥ samare rājan vāsudevadhananjayau
droṇasṛṣṭāḥ subahavaḥ kaṅkapatraparicchadāḥ
27. rājan,
droṇasṛṣṭāḥ subahavaḥ kaṅkapatraparicchadāḥ te samare vāsudevadhananjayau abhyayuḥ.
27. O King, those very many arrows, released by Droṇa and fletched with heron feathers, assailed Vāsudeva (Krishna) and Dhanañjaya (Arjuna) in battle.
तद्दृष्ट्वा तादृशं युद्धं द्रोणपाण्डवयोस्तदा ।
वासुदेवो महाबुद्धिः कार्यवत्तामचिन्तयत् ॥२८॥
28. taddṛṣṭvā tādṛśaṁ yuddhaṁ droṇapāṇḍavayostadā ,
vāsudevo mahābuddhiḥ kāryavattāmacintayat.
28. tat dṛṣṭvā tādṛśam yuddham droṇapāṇḍavayoḥ tadā
vāsudevaḥ mahābuddhiḥ kāryavattām acintayat
28. tadā mahābuddhiḥ vāsudevaḥ droṇapāṇḍavayoḥ tādṛśam tat yuddham dṛṣṭvā kāryavattām acintayat.
28. Having witnessed such a battle between Droṇa and the Pāṇḍavas, Vāsudeva (Krishna), the immensely intelligent one, then pondered the necessity of action.
ततोऽब्रवीद्वासुदेवो धनंजयमिदं वचः ।
पार्थ पार्थ महाबाहो न नः कालात्ययो भवेत् ॥२९॥
29. tato'bravīdvāsudevo dhanaṁjayamidaṁ vacaḥ ,
pārtha pārtha mahābāho na naḥ kālātyayo bhavet.
29. tataḥ abravīt vāsudevaḥ dhanañjayam idam vacaḥ
pārtha pārtha mahābāho na naḥ kālātyayaḥ bhavet
29. tataḥ vāsudevaḥ dhanañjayam idam vacaḥ abravīt - pārtha pārtha mahābāho,
naḥ kālātyayaḥ na bhavet.
29. Then Vāsudeva (Krishna) spoke these words to Dhanañjaya (Arjuna): "O Pārtha, O Pārtha, O mighty-armed one, let there be no delay for us!"
द्रोणमुत्सृज्य गच्छामः कृत्यमेतन्महत्तरम् ।
पार्थश्चाप्यब्रवीत्कृष्णं यथेष्टमिति केशव ॥३०॥
30. droṇamutsṛjya gacchāmaḥ kṛtyametanmahattaram ,
pārthaścāpyabravītkṛṣṇaṁ yatheṣṭamiti keśava.
30. droṇam utsṛjya gacchāmaḥ kṛtyam etat mahattaram
pārthaḥ ca api abravīt kṛṣṇam yathā iṣṭam iti keśava
30. droṇam utsṛjya gacchāmaḥ etat kṛtyam mahattaram ca
pārthaḥ api kṛṣṇam abravīt he keśava iti yathā iṣṭam
30. Let us abandon Drona and go; this task is of greater importance. And Arjuna (Pārtha) said to Krishna (Keśava), 'As you wish!'
ततः प्रदक्षिणं कृत्वा द्रोणं प्रायान्महाभुजः ।
परिवृत्तश्च बीभत्सुरगच्छद्विसृजञ्शरान् ॥३१॥
31. tataḥ pradakṣiṇaṁ kṛtvā droṇaṁ prāyānmahābhujaḥ ,
parivṛttaśca bībhatsuragacchadvisṛjañśarān.
31. tataḥ pradakṣiṇam kṛtvā droṇam prāyāt mahābhujaḥ
parivṛttaḥ ca bībhatsuḥ agacchat visṛjan śarān
31. tataḥ mahābhujaḥ droṇam pradakṣiṇam kṛtvā prāyāt
ca bībhatsuḥ parivṛttaḥ śarān visṛjan agacchat
31. Then, the mighty-armed (Arjuna) circumambulated Drona and departed. Turning around, Arjuna (Bībhatsu) went on, releasing arrows.
ततोऽब्रवीत्स्मयन्द्रोणः क्वेदं पाण्डव गम्यते ।
ननु नाम रणे शत्रुमजित्वा न निवर्तसे ॥३२॥
32. tato'bravītsmayandroṇaḥ kvedaṁ pāṇḍava gamyate ,
nanu nāma raṇe śatrumajitvā na nivartase.
32. tataḥ abravīt smayan droṇaḥ kva idam pāṇḍava
gamyate nanu nāma raṇe śatrum ajitvā na nivartase
32. tataḥ droṇaḥ smayan abravīt he pāṇḍava kva idam
gamyate nanu nāma raṇe śatrum ajitvā na nivartase
32. Then, Drona, smiling, said, 'Where are you going, O Arjuna (Pāṇḍava)? Surely, you do not return without conquering your enemy in battle!'
अर्जुन उवाच ।
गुरुर्भवान्न मे शत्रुः शिष्यः पुत्रसमोऽस्मि ते ।
न चास्ति स पुमाँल्लोके यस्त्वां युधि पराजयेत् ॥३३॥
33. arjuna uvāca ,
gururbhavānna me śatruḥ śiṣyaḥ putrasamo'smi te ,
na cāsti sa pumāँlloke yastvāṁ yudhi parājayet.
33. arjunaḥ uvāca guruḥ bhavān na me śatruḥ śiṣyaḥ putrasamaḥ
asmi te na ca asti saḥ pumān loke yaḥ tvām yudhi parājayet
33. arjunaḥ uvāca bhavān me guruḥ na śatruḥ te putrasamaḥ śiṣyaḥ
asmi ca loke saḥ pumān na asti yaḥ tvām yudhi parājayet
33. Arjuna said: 'You are my teacher (guru), not my enemy. I am your disciple, like a son to you. And there is no man in this world who could defeat you in battle.'
संजय उवाच ।
एवं ब्रुवाणो बीभत्सुर्जयद्रथवधोत्सुकः ।
त्वरायुक्तो महाबाहुस्तत्सैन्यं समुपाद्रवत् ॥३४॥
34. saṁjaya uvāca ,
evaṁ bruvāṇo bībhatsurjayadrathavadhotsukaḥ ,
tvarāyukto mahābāhustatsainyaṁ samupādravat.
34. sañjaya uvāca evam bruvāṇaḥ bībhatsuḥ jayadrathavadhotsukaḥ
tvarāyuktaḥ mahābāhuḥ tat sainyam samupādravat
34. sañjaya uvāca evam bruvāṇaḥ jayadrathavadhotsukaḥ
tvarāyuktaḥ mahābāhuḥ bībhatsuḥ tat sainyam samupādravat
34. Sañjaya said: Thus speaking, the mighty-armed Arjuna (Bībhatsu), eager for the slaying of Jayadratha, swiftly attacked that army.
तं चक्ररक्षौ पाञ्चाल्यौ युधामन्यूत्तमौजसौ ।
अन्वयातां महात्मानौ विशन्तं तावकं बलम् ॥३५॥
35. taṁ cakrarakṣau pāñcālyau yudhāmanyūttamaujasau ,
anvayātāṁ mahātmānau viśantaṁ tāvakaṁ balam.
35. tam cakrarakṣau pāñcālyau yudhāmanyu uttamaujasau
anvayātām mahātmānau viśantam tāvakam balam
35. cakrarakṣau pāñcālyau yudhāmanyu uttamaujasau
mahātmānau tam tāvakam balam viśantam anvayātām
35. The two great-souled chariot-wheel protectors, Yudhāmanyu and Uttamaujas, the sons of Pañcāla, followed him (Arjuna) as he entered your (Kaurava) army.
ततो जयो महाराज कृतवर्मा च सात्त्वतः ।
काम्बोजश्च श्रुतायुश्च धनंजयमवारयन् ॥३६॥
36. tato jayo mahārāja kṛtavarmā ca sāttvataḥ ,
kāmbojaśca śrutāyuśca dhanaṁjayamavārayan.
36. tataḥ jayaḥ mahārāja kṛtavarmā ca sāttvataḥ
kāmbojaḥ ca śrutāyuḥ ca dhanañjayam avārayan
36. mahārāja tataḥ jayaḥ ca sāttvataḥ kṛtavarmā
ca kāmbojaḥ ca śrutāyuḥ dhanañjayam avārayan
36. Then, O great king, Jaya, and Kṛtavarmā of the Sāttvata clan, along with Kāmboja and Śrutāyu, obstructed Arjuna (Dhanañjaya).
तेषां दशसहस्राणि रथानामनुयायिनाम् ।
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥३७॥
37. teṣāṁ daśasahasrāṇi rathānāmanuyāyinām ,
abhīṣāhāḥ śūrasenāḥ śibayo'tha vasātayaḥ.
37. teṣām daśasahasrāṇi rathānām anuyāyinām
abhīṣāhāḥ śūrasenāḥ śibayaḥ atha vasātayaḥ
37. teṣām rathānām anuyāyinām daśasahasrāṇi
abhīṣāhāḥ śūrasenāḥ atha śibayaḥ vasātayaḥ
37. Among those forces were ten thousand chariots of followers, as well as the Abhīṣāhas, the Śūrasenas, the Śibayas, and the Vasātis.
माचेल्लका ललित्थाश्च केकया मद्रकास्तथा ।
नारायणाश्च गोपालाः काम्बोजानां च ये गणाः ॥३८॥
38. mācellakā lalitthāśca kekayā madrakāstathā ,
nārāyaṇāśca gopālāḥ kāmbojānāṁ ca ye gaṇāḥ.
38. mācellakāḥ lalitthāḥ ca kekayāḥ madrakāḥ tathā
nārāyaṇāḥ ca gopālāḥ kāmbhojānām ca ye gaṇāḥ
38. mācellakāḥ lalitthāḥ ca kekayāḥ madrakāḥ tathā
nārāyaṇāḥ ca gopālāḥ ca kāmbhojānām ye gaṇāḥ
38. The Macellakas, the Lalitthas, and similarly the Kekayas, the Madras, also the Narayanas, and the Gopalas, and those groups of Kambojas,
कर्णेन विजिताः पूर्वं संग्रामे शूरसंमताः ।
भारद्वाजं पुरस्कृत्य त्यक्तात्मानोऽर्जुनं प्रति ॥३९॥
39. karṇena vijitāḥ pūrvaṁ saṁgrāme śūrasaṁmatāḥ ,
bhāradvājaṁ puraskṛtya tyaktātmāno'rjunaṁ prati.
39. karṇena vijitāḥ pūrvam saṃgrāme śūrasaṃmatāḥ
bhāradvājam puraskṛtya tyakta-ātmānaḥ arjunam prati
39. pūrvam karṇena saṃgrāme vijitāḥ śūrasaṃmatāḥ (te)
bhāradvājam puraskṛtya arjunam prati tyakta-ātmānaḥ
39. These warriors, formerly conquered by Karṇa in battle and esteemed by heroes, making Drona (Bhāradvāja) their leader, had abandoned their lives (ātman) and advanced against Arjuna.
पुत्रशोकाभिसंतप्तं क्रुद्धं मृत्युमिवान्तकम् ।
त्यजन्तं तुमुले प्राणान्संनद्धं चित्रयोधिनम् ॥४०॥
40. putraśokābhisaṁtaptaṁ kruddhaṁ mṛtyumivāntakam ,
tyajantaṁ tumule prāṇānsaṁnaddhaṁ citrayodhinam.
40. putra-śoka-abhisantaptam kruddham mṛtyum iva antakam
tyajantam tumule prāṇān saṃnaddham citrayodhinam
40. (tam) putra-śoka-abhisantaptam kruddham antakam iva
mṛtyum tumule prāṇān tyajantam saṃnaddham citrayodhinam
40. They [tried to stop] him, who was intensely tormented by grief for his son, enraged, like Death the Destroyer, ready to abandon his life (prāṇa) in the fierce battle, well-equipped, and fighting wondrously.
गाहमानमनीकानि मातङ्गमिव यूथपम् ।
महेष्वासं पराक्रान्तं नरव्याघ्रमवारयन् ॥४१॥
41. gāhamānamanīkāni mātaṅgamiva yūthapam ,
maheṣvāsaṁ parākrāntaṁ naravyāghramavārayan.
41. gāhamānam anīkāni mātaṅgam iva yūthapam
mahā-īṣu-āsam parākrāntam nara-vyāghram avārayan
41. (te) anīkāni gāhamānam yūthapam mātaṅgam iva mahā-īṣu-āsam
parākrāntam nara-vyāghram (tam arjunam) avārayan
41. They [tried to] restrain the tiger among men (nara-vyāghra), who was penetrating armies like a leader elephant (yūthapa) among herds, a great archer, and valorous.
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ।
अन्योन्यं वै प्रार्थयतां योधानामर्जुनस्य च ॥४२॥
42. tataḥ pravavṛte yuddhaṁ tumulaṁ lomaharṣaṇam ,
anyonyaṁ vai prārthayatāṁ yodhānāmarjunasya ca.
42. tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam
anyonyaṃ vai prārthayatāṃ yodhānām arjunasya ca
42. tataḥ tumulaṃ lomaharṣaṇam yuddhaṃ pravavṛte,
anyonyaṃ prārthayatāṃ yodhānām arjunasya ca vai
42. Then a tumultuous, hair-raising battle commenced between the warriors and Arjuna, who were fiercely challenging each other.
जयद्रथवधप्रेप्सुमायान्तं पुरुषर्षभम् ।
न्यवारयन्त सहिताः क्रिया व्याधिमिवोत्थितम् ॥४३॥
43. jayadrathavadhaprepsumāyāntaṁ puruṣarṣabham ,
nyavārayanta sahitāḥ kriyā vyādhimivotthitam.
43. jayadrathavadhaprepsum āyāntaṃ puruṣarṣabham
nyavārayanta sahitāḥ kriyāḥ vyādhim iva utthitam
43. sahitāḥ (te) kriyāḥ utthitam vyādhim iva,
jayadrathavadhaprepsum āyāntaṃ puruṣarṣabham nyavārayanta
43. United, they obstructed that mighty hero (Arjuna) who was approaching, eager for Jayadratha's death, just as remedies hinder an arisen disease.