Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-121

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
विद्या तपश्च दानं च किमेतेषां विशिष्यते ।
पृच्छामि त्वा सतां श्रेष्ठ तन्मे ब्रूहि पितामह ॥१॥
1. yudhiṣṭhira uvāca ,
vidyā tapaśca dānaṁ ca kimeteṣāṁ viśiṣyate ,
pṛcchāmi tvā satāṁ śreṣṭha tanme brūhi pitāmaha.
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मैत्रेयस्य च संवादं कृष्णद्वैपायनस्य च ॥२॥
2. bhīṣma uvāca ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
maitreyasya ca saṁvādaṁ kṛṣṇadvaipāyanasya ca.
कृष्णद्वैपायनो राजन्नज्ञातचरितं चरन् ।
वाराणस्यामुपातिष्ठन्मैत्रेयं स्वैरिणीकुले ॥३॥
3. kṛṣṇadvaipāyano rājannajñātacaritaṁ caran ,
vārāṇasyāmupātiṣṭhanmaitreyaṁ svairiṇīkule.
तमुपस्थितमासीनं ज्ञात्वा स मुनिसत्तमम् ।
अर्चित्वा भोजयामास मैत्रेयोऽशनमुत्तमम् ॥४॥
4. tamupasthitamāsīnaṁ jñātvā sa munisattamam ,
arcitvā bhojayāmāsa maitreyo'śanamuttamam.
तदन्नमुत्तमं भुक्त्वा गुणवत्सार्वकामिकम् ।
प्रतिष्ठमानोऽस्मयत प्रीतः कृष्णो महामनाः ॥५॥
5. tadannamuttamaṁ bhuktvā guṇavatsārvakāmikam ,
pratiṣṭhamāno'smayata prītaḥ kṛṣṇo mahāmanāḥ.
तमुत्स्मयन्तं संप्रेक्ष्य मैत्रेयः कृष्णमब्रवीत् ।
कारणं ब्रूहि धर्मात्मन्योऽस्मयिष्ठाः कुतश्च ते ।
तपस्विनो धृतिमतः प्रमोदः समुपागतः ॥६॥
6. tamutsmayantaṁ saṁprekṣya maitreyaḥ kṛṣṇamabravīt ,
kāraṇaṁ brūhi dharmātmanyo'smayiṣṭhāḥ kutaśca te ,
tapasvino dhṛtimataḥ pramodaḥ samupāgataḥ.
एतत्पृच्छामि ते विद्वन्नभिवाद्य प्रणम्य च ।
आत्मनश्च तपोभाग्यं महाभाग्यं तथैव च ॥७॥
7. etatpṛcchāmi te vidvannabhivādya praṇamya ca ,
ātmanaśca tapobhāgyaṁ mahābhāgyaṁ tathaiva ca.
पृथगाचरतस्तात पृथगात्मनि चात्मनोः ।
अल्पान्तरमहं मन्ये विशिष्टमपि वा त्वया ॥८॥
8. pṛthagācaratastāta pṛthagātmani cātmanoḥ ,
alpāntaramahaṁ manye viśiṣṭamapi vā tvayā.
व्यास उवाच ।
अतिच्छेदातिवादाभ्यां स्मयोऽयं समुपागतः ।
असत्यं वेदवचनं कस्माद्वेदोऽनृतं वदेत् ॥९॥
9. vyāsa uvāca ,
aticchedātivādābhyāṁ smayo'yaṁ samupāgataḥ ,
asatyaṁ vedavacanaṁ kasmādvedo'nṛtaṁ vadet.
त्रीण्येव तु पदान्याहुः पुरुषस्योत्तमं व्रतम् ।
न द्रुह्येच्चैव दद्याच्च सत्यं चैव परं वदेत् ।
इदानीं चैव नः कृत्यं पुरस्ताच्च परं स्मृतम् ॥१०॥
10. trīṇyeva tu padānyāhuḥ puruṣasyottamaṁ vratam ,
na druhyeccaiva dadyācca satyaṁ caiva paraṁ vadet ,
idānīṁ caiva naḥ kṛtyaṁ purastācca paraṁ smṛtam.
अल्पोऽपि तादृशो दायो भवत्युत महाफलः ।
तृषिताय च यद्दत्तं हृदयेनानसूयता ॥११॥
11. alpo'pi tādṛśo dāyo bhavatyuta mahāphalaḥ ,
tṛṣitāya ca yaddattaṁ hṛdayenānasūyatā.
तृषितस्तृषिताय त्वं दत्त्वैतदशनं मम ।
अजैषीर्महतो लोकान्महायज्ञैरिवाभिभो ।
अतो दानपवित्रेण प्रीतोऽस्मि तपसैव च ॥१२॥
12. tṛṣitastṛṣitāya tvaṁ dattvaitadaśanaṁ mama ,
ajaiṣīrmahato lokānmahāyajñairivābhibho ,
ato dānapavitreṇa prīto'smi tapasaiva ca.
पुण्यस्यैव हि ते गन्धः पुण्यस्यैव च दर्शनम् ।
पुण्यश्च वाति गन्धस्ते मन्ये कर्मविधानतः ॥१३॥
13. puṇyasyaiva hi te gandhaḥ puṇyasyaiva ca darśanam ,
puṇyaśca vāti gandhaste manye karmavidhānataḥ.
अधिकं मार्जनात्तात तथैवाप्यनुलेपनात् ।
शुभं सर्वपवित्रेभ्यो दानमेव परं भवेत् ॥१४॥
14. adhikaṁ mārjanāttāta tathaivāpyanulepanāt ,
śubhaṁ sarvapavitrebhyo dānameva paraṁ bhavet.
यानीमान्युत्तमानीह वेदोक्तानि प्रशंससि ।
तेषां श्रेष्ठतमं दानमिति मे नास्ति संशयः ॥१५॥
15. yānīmānyuttamānīha vedoktāni praśaṁsasi ,
teṣāṁ śreṣṭhatamaṁ dānamiti me nāsti saṁśayaḥ.
दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः ।
ते हि प्राणस्य दातारस्तेषु धर्मः प्रतिष्ठितः ॥१६॥
16. dānakṛdbhiḥ kṛtaḥ panthā yena yānti manīṣiṇaḥ ,
te hi prāṇasya dātārasteṣu dharmaḥ pratiṣṭhitaḥ.
यथा वेदाः स्वधीताश्च यथा चेन्द्रियसंयमः ।
सर्वत्यागो यथा चेह तथा दानमनुत्तमम् ॥१७॥
17. yathā vedāḥ svadhītāśca yathā cendriyasaṁyamaḥ ,
sarvatyāgo yathā ceha tathā dānamanuttamam.
त्वं हि तात सुखादेव सुखमेष्यसि शोभनम् ।
सुखात्सुखतरप्राप्तिमाप्नुते मतिमान्नरः ॥१८॥
18. tvaṁ hi tāta sukhādeva sukhameṣyasi śobhanam ,
sukhātsukhataraprāptimāpnute matimānnaraḥ.
तन्नः प्रत्यक्षमेवेदमुपलब्धमसंशयम् ।
श्रीमन्तमाप्नुवन्त्यर्था दानं यज्ञस्तथा सुखम् ॥१९॥
19. tannaḥ pratyakṣamevedamupalabdhamasaṁśayam ,
śrīmantamāpnuvantyarthā dānaṁ yajñastathā sukham.
सुखादेव परं दुःखं दुःखादन्यत्परं सुखम् ।
दृश्यते हि महाप्राज्ञ नियतं वै स्वभावतः ॥२०॥
20. sukhādeva paraṁ duḥkhaṁ duḥkhādanyatparaṁ sukham ,
dṛśyate hi mahāprājña niyataṁ vai svabhāvataḥ.
त्रिविधानीह वृत्तानि नरस्याहुर्मनीषिणः ।
पुण्यमन्यत्पापमन्यन्न पुण्यं न च पापकम् ॥२१॥
21. trividhānīha vṛttāni narasyāhurmanīṣiṇaḥ ,
puṇyamanyatpāpamanyanna puṇyaṁ na ca pāpakam.
न वृत्तं मन्यतेऽन्यस्य मन्यतेऽन्यस्य पापकम् ।
तथा स्वकर्मनिर्वृत्तं न पुण्यं न च पापकम् ॥२२॥
22. na vṛttaṁ manyate'nyasya manyate'nyasya pāpakam ,
tathā svakarmanirvṛttaṁ na puṇyaṁ na ca pāpakam.
रमस्वैधस्व मोदस्व देहि चैव यजस्व च ।
न त्वामभिभविष्यन्ति वैद्या न च तपस्विनः ॥२३॥
23. ramasvaidhasva modasva dehi caiva yajasva ca ,
na tvāmabhibhaviṣyanti vaidyā na ca tapasvinaḥ.