Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-319

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीष्म उवाच ।
गिरिपृष्ठं समारुह्य सुतो व्यासस्य भारत ।
समे देशे विविक्ते च निःशलाक उपाविशत् ॥१॥
1. bhīṣma uvāca ,
giripṛṣṭhaṁ samāruhya suto vyāsasya bhārata ,
same deśe vivikte ca niḥśalāka upāviśat.
धारयामास चात्मानं यथाशास्त्रं महामुनिः ।
पादात्प्रभृति गात्रेषु क्रमेण क्रमयोगवित् ॥२॥
2. dhārayāmāsa cātmānaṁ yathāśāstraṁ mahāmuniḥ ,
pādātprabhṛti gātreṣu krameṇa kramayogavit.
ततः स प्राङ्मुखो विद्वानादित्ये नचिरोदिते ।
पाणिपादं समाधाय विनीतवदुपाविशत् ॥३॥
3. tataḥ sa prāṅmukho vidvānāditye nacirodite ,
pāṇipādaṁ samādhāya vinītavadupāviśat.
न तत्र पक्षिसंघातो न शब्दो नापि दर्शनम् ।
यत्र वैयासकिर्धीमान्योक्तुं समुपचक्रमे ॥४॥
4. na tatra pakṣisaṁghāto na śabdo nāpi darśanam ,
yatra vaiyāsakirdhīmānyoktuṁ samupacakrame.
स ददर्श तदात्मानं सर्वसङ्गविनिःसृतम् ।
प्रजहास ततो हासं शुकः संप्रेक्ष्य भास्करम् ॥५॥
5. sa dadarśa tadātmānaṁ sarvasaṅgaviniḥsṛtam ,
prajahāsa tato hāsaṁ śukaḥ saṁprekṣya bhāskaram.
स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये ।
महायोगीश्वरो भूत्वा सोऽत्यक्रामद्विहायसम् ॥६॥
6. sa punaryogamāsthāya mokṣamārgopalabdhaye ,
mahāyogīśvaro bhūtvā so'tyakrāmadvihāyasam.
ततः प्रदक्षिणं कृत्वा देवर्षिं नारदं तदा ।
निवेदयामास तदा स्वं योगं परमर्षये ॥७॥
7. tataḥ pradakṣiṇaṁ kṛtvā devarṣiṁ nāradaṁ tadā ,
nivedayāmāsa tadā svaṁ yogaṁ paramarṣaye.
दृष्टो मार्गः प्रवृत्तोऽस्मि स्वस्ति तेऽस्तु तपोधन ।
त्वत्प्रसादाद्गमिष्यामि गतिमिष्टां महाद्युते ॥८॥
8. dṛṣṭo mārgaḥ pravṛtto'smi svasti te'stu tapodhana ,
tvatprasādādgamiṣyāmi gatimiṣṭāṁ mahādyute.
नारदेनाभ्यनुज्ञातस्ततो द्वैपायनात्मजः ।
अभिवाद्य पुनर्योगमास्थायाकाशमाविशत् ॥९॥
9. nāradenābhyanujñātastato dvaipāyanātmajaḥ ,
abhivādya punaryogamāsthāyākāśamāviśat.
कैलासपृष्ठादुत्पत्य स पपात दिवं तदा ।
अन्तरिक्षचरः श्रीमान्व्यासपुत्रः सुनिश्चितः ॥१०॥
10. kailāsapṛṣṭhādutpatya sa papāta divaṁ tadā ,
antarikṣacaraḥ śrīmānvyāsaputraḥ suniścitaḥ.
तमुद्यन्तं द्विजश्रेष्ठं वैनतेयसमद्युतिम् ।
ददृशुः सर्वभूतानि मनोमारुतरंहसम् ॥११॥
11. tamudyantaṁ dvijaśreṣṭhaṁ vainateyasamadyutim ,
dadṛśuḥ sarvabhūtāni manomārutaraṁhasam.
व्यवसायेन लोकांस्त्रीन्सर्वान्सोऽथ विचिन्तयन् ।
आस्थितो दिव्यमध्वानं पावकार्कसमप्रभः ॥१२॥
12. vyavasāyena lokāṁstrīnsarvānso'tha vicintayan ,
āsthito divyamadhvānaṁ pāvakārkasamaprabhaḥ.
तमेकमनसं यान्तमव्यग्रमकुतोभयम् ।
ददृशुः सर्वभूतानि जङ्गमानीतराणि च ॥१३॥
13. tamekamanasaṁ yāntamavyagramakutobhayam ,
dadṛśuḥ sarvabhūtāni jaṅgamānītarāṇi ca.
यथाशक्ति यथान्यायं पूजयां चक्रिरे तदा ।
पुष्पवर्षैश्च दिव्यैस्तमवचक्रुर्दिवौकसः ॥१४॥
14. yathāśakti yathānyāyaṁ pūjayāṁ cakrire tadā ,
puṣpavarṣaiśca divyaistamavacakrurdivaukasaḥ.
तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः ।
ऋषयश्चैव संसिद्धाः परं विस्मयमागताः ॥१५॥
15. taṁ dṛṣṭvā vismitāḥ sarve gandharvāpsarasāṁ gaṇāḥ ,
ṛṣayaścaiva saṁsiddhāḥ paraṁ vismayamāgatāḥ.
अन्तरिक्षचरः कोऽयं तपसा सिद्धिमागतः ।
अधःकायोर्ध्ववक्त्रश्च नेत्रैः समभिवाह्यते ॥१६॥
16. antarikṣacaraḥ ko'yaṁ tapasā siddhimāgataḥ ,
adhaḥkāyordhvavaktraśca netraiḥ samabhivāhyate.
ततः परमधीरात्मा त्रिषु लोकेषु विश्रुतः ।
भास्करं समुदीक्षन्स प्राङ्मुखो वाग्यतोऽगमत् ।
शब्देनाकाशमखिलं पूरयन्निव सर्वतः ॥१७॥
17. tataḥ paramadhīrātmā triṣu lokeṣu viśrutaḥ ,
bhāskaraṁ samudīkṣansa prāṅmukho vāgyato'gamat ,
śabdenākāśamakhilaṁ pūrayanniva sarvataḥ.
तमापतन्तं सहसा दृष्ट्वा सर्वाप्सरोगणाः ।
संभ्रान्तमनसो राजन्नासन्परमविस्मिताः ।
पञ्चचूडाप्रभृतयो भृशमुत्फुल्ललोचनाः ॥१८॥
18. tamāpatantaṁ sahasā dṛṣṭvā sarvāpsarogaṇāḥ ,
saṁbhrāntamanaso rājannāsanparamavismitāḥ ,
pañcacūḍāprabhṛtayo bhṛśamutphullalocanāḥ.
दैवतं कतमं ह्येतदुत्तमां गतिमास्थितम् ।
सुनिश्चितमिहायाति विमुक्तमिव निःस्पृहम् ॥१९॥
19. daivataṁ katamaṁ hyetaduttamāṁ gatimāsthitam ,
suniścitamihāyāti vimuktamiva niḥspṛham.
ततः समतिचक्राम मलयं नाम पर्वतम् ।
उर्वशी पूर्वचित्तिश्च यं नित्यमुपसेवते ।
ते स्म ब्रह्मर्षिपुत्रस्य विस्मयं ययतुः परम् ॥२०॥
20. tataḥ samaticakrāma malayaṁ nāma parvatam ,
urvaśī pūrvacittiśca yaṁ nityamupasevate ,
te sma brahmarṣiputrasya vismayaṁ yayatuḥ param.
अहो बुद्धिसमाधानं वेदाभ्यासरते द्विजे ।
अचिरेणैव कालेन नभश्चरति चन्द्रवत् ।
पितृशुश्रूषया सिद्धिं संप्राप्तोऽयमनुत्तमाम् ॥२१॥
21. aho buddhisamādhānaṁ vedābhyāsarate dvije ,
acireṇaiva kālena nabhaścarati candravat ,
pitṛśuśrūṣayā siddhiṁ saṁprāpto'yamanuttamām.
पितृभक्तो दृढतपाः पितुः सुदयितः सुतः ।
अनन्यमनसा तेन कथं पित्रा विवर्जितः ॥२२॥
22. pitṛbhakto dṛḍhatapāḥ pituḥ sudayitaḥ sutaḥ ,
ananyamanasā tena kathaṁ pitrā vivarjitaḥ.
उर्वश्या वचनं श्रुत्वा शुकः परमधर्मवित् ।
उदैक्षत दिशः सर्वा वचने गतमानसः ॥२३॥
23. urvaśyā vacanaṁ śrutvā śukaḥ paramadharmavit ,
udaikṣata diśaḥ sarvā vacane gatamānasaḥ.
सोऽन्तरिक्षं महीं चैव सशैलवनकाननाम् ।
आलोकयामास तदा सरांसि सरितस्तथा ॥२४॥
24. so'ntarikṣaṁ mahīṁ caiva saśailavanakānanām ,
ālokayāmāsa tadā sarāṁsi saritastathā.
ततो द्वैपायनसुतं बहुमानपुरःसरम् ।
कृताञ्जलिपुटाः सर्वा निरीक्षन्ते स्म देवताः ॥२५॥
25. tato dvaipāyanasutaṁ bahumānapuraḥsaram ,
kṛtāñjalipuṭāḥ sarvā nirīkṣante sma devatāḥ.
अब्रवीत्तास्तदा वाक्यं शुकः परमधर्मवित् ।
पिता यद्यनुगच्छेन्मां क्रोशमानः शुकेति वै ॥२६॥
26. abravīttāstadā vākyaṁ śukaḥ paramadharmavit ,
pitā yadyanugacchenmāṁ krośamānaḥ śuketi vai.
ततः प्रतिवचो देयं सर्वैरेव समाहितैः ।
एतन्मे स्नेहतः सर्वे वचनं कर्तुमर्हथ ॥२७॥
27. tataḥ prativaco deyaṁ sarvaireva samāhitaiḥ ,
etanme snehataḥ sarve vacanaṁ kartumarhatha.
शुकस्य वचनं श्रुत्वा दिशः सवनकाननाः ।
समुद्राः सरितः शैलाः प्रत्यूचुस्तं समन्ततः ॥२८॥
28. śukasya vacanaṁ śrutvā diśaḥ savanakānanāḥ ,
samudrāḥ saritaḥ śailāḥ pratyūcustaṁ samantataḥ.
यथाज्ञापयसे विप्र बाढमेवं भविष्यति ।
ऋषेर्व्याहरतो वाक्यं प्रतिवक्ष्यामहे वयम् ॥२९॥
29. yathājñāpayase vipra bāḍhamevaṁ bhaviṣyati ,
ṛṣervyāharato vākyaṁ prativakṣyāmahe vayam.