Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-44

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
आददानस्तु शूराणामायूंष्यभवदार्जुनिः ।
अन्तकः सर्वभूतानां प्राणान्काल इवागते ॥१॥
1. saṁjaya uvāca ,
ādadānastu śūrāṇāmāyūṁṣyabhavadārjuniḥ ,
antakaḥ sarvabhūtānāṁ prāṇānkāla ivāgate.
1. sañjaya uvāca ādadānaḥ tu śūrāṇām āyūṃṣi abhavat
ārjuniḥ antakaḥ sarvabhūtānām prāṇān kālaḥ iva āgate
1. sañjaya uvāca tu ārjuniḥ śūrāṇām āyūṃṣi ādadānaḥ,
āgate kālaḥ iva sarvabhūtānām prāṇān abhavat
1. Sañjaya said: But the son of Arjuna (Ārjuni) was seizing the life forces (prāṇa) of heroes, just as Time (kāla) seizes the vital breaths (prāṇa) of all beings when it arrives.
स शक्र इव विक्रान्तः शक्रसूनोः सुतो बली ।
अभिमन्युस्तदानीकं लोडयन्बह्वशोभत ॥२॥
2. sa śakra iva vikrāntaḥ śakrasūnoḥ suto balī ,
abhimanyustadānīkaṁ loḍayanbahvaśobhata.
2. saḥ śakraḥ iva vikrāntaḥ śakrasūnoḥ sutaḥ balī
abhimanyuḥ tat anīkam loḍayan bahu aśobhata
2. saḥ abhimanyuḥ śakrasūnoḥ balī sutaḥ śakraḥ
iva vikrāntaḥ tat anīkam loḍayan bahu aśobhata
2. That powerful son of Indra's son, Abhimanyu, valiant like Indra, appeared magnificent as he greatly churned that army.
प्रविश्यैव तु राजेन्द्र क्षत्रियेन्द्रान्तकोपमः ।
सत्यश्रवसमादत्त व्याघ्रो मृगमिवोल्बणम् ॥३॥
3. praviśyaiva tu rājendra kṣatriyendrāntakopamaḥ ,
satyaśravasamādatta vyāghro mṛgamivolbaṇam.
3. praviśya eva tu rājendra kṣatriyendrāntakopamaḥ
satyaśravasam ādatta vyāghraḥ mṛgam iva ulbaṇam
3. tu rājendra praviśya eva kṣatriyendrāntakopamaḥ
vyāghraḥ ulbaṇam mṛgam iva satyaśravasam ādatta
3. But, O King of kings, as soon as he entered, he, who was like the god of death (Yama) to the greatest warriors, seized Satyaśravas, just as a tiger seizes a powerful deer.
सत्यश्रवसि चाक्षिप्ते त्वरमाणा महारथाः ।
प्रगृह्य विपुलं शस्त्रमभिमन्युमुपाद्रवन् ॥४॥
4. satyaśravasi cākṣipte tvaramāṇā mahārathāḥ ,
pragṛhya vipulaṁ śastramabhimanyumupādravan.
4. satyaśravasi ca ākṣipte tvaramāṇāḥ mahārathāḥ
pragṛhya vipulam śastram abhimanyum upādravan
4. ca satyaśravasi ākṣipte mahārathāḥ tvaramāṇāḥ
vipulam śastram pragṛhya abhimanyum upādravan
4. And with Satyaśravas thus seized, the great charioteers, hurrying, grasped their mighty weapons and rushed towards Abhimanyu.
अहं पूर्वमहं पूर्वमिति क्षत्रियपुंगवाः ।
स्पर्धमानाः समाजग्मुर्जिघांसन्तोऽर्जुनात्मजम् ॥५॥
5. ahaṁ pūrvamahaṁ pūrvamiti kṣatriyapuṁgavāḥ ,
spardhamānāḥ samājagmurjighāṁsanto'rjunātmajam.
5. aham pūrvam aham pūrvam iti kṣatriyapuṅgavāḥ
spardhamānāḥ samājagmuḥ jighāṃsantaḥ arjunātmajam
5. "aham pūrvam aham pūrvam" iti kṣatriyapuṅgavāḥ
spardhamānāḥ arjunātmajam jighāṃsantaḥ samājagmuḥ
5. "I first! I first!" So exclaiming, the foremost warriors, competing with one another, gathered, desiring to kill Arjuna's son.
क्षत्रियाणामनीकानि प्रद्रुतान्यभिधावताम् ।
जग्रास तिमिरासाद्य क्षुद्रमत्स्यानिवार्णवे ॥६॥
6. kṣatriyāṇāmanīkāni pradrutānyabhidhāvatām ,
jagrāsa timirāsādya kṣudramatsyānivārṇave.
6. kṣatriyāṇām anīkāni pradrutāni abhidhāvatām
timiḥ āsādya kṣudramatsyān iva arṇave jagrāsa
6. timiḥ āsādya arṇave kṣudramatsyān iva pradrutāni
abhidhāvatām kṣatriyāṇām anīkāni jagrāsa
6. A great fish, having approached, swallowed the armies of the warriors—both those who were fleeing and those who were advancing—just as it would small fish in the ocean.
ये केचन गतास्तस्य समीपमपलायिनः ।
न ते प्रतिन्यवर्तन्त समुद्रादिव सिन्धवः ॥७॥
7. ye kecana gatāstasya samīpamapalāyinaḥ ,
na te pratinyavartanta samudrādiva sindhavaḥ.
7. ye kecana gatāḥ tasya samīpam apalāyinaḥ na
te pratinyavartanta samudrāt iva sindhavaḥ
7. ye kecana apalāyinaḥ tasya samīpam gatāḥ te
samudrāt sindhavaḥ iva na pratinyavartanta
7. Whoever approached his vicinity, refusing to flee, did not return, just as rivers (do not return) from the ocean.
महाग्राहगृहीतेव वातवेगभयार्दिता ।
समकम्पत सा सेना विभ्रष्टा नौरिवार्णवे ॥८॥
8. mahāgrāhagṛhīteva vātavegabhayārditā ,
samakampata sā senā vibhraṣṭā naurivārṇave.
8. mahāgrāhagṛhītā iva vātavegabhayārditā
samakampata sā senā vibhraṣṭā nauḥ iva arṇave
8. sā senā vātavegabhayārditā,
mahāgrāhagṛhītā iva,
arṇave vibhraṣṭā nauḥ iva,
samakampata
8. That army trembled, distressed by the fear of a storm's speed, as if seized by a great crocodile, resembling a lost ship in the ocean.
अथ रुक्मरथो नाम मद्रेश्वरसुतो बली ।
त्रस्तामाश्वासयन्सेनामत्रस्तो वाक्यमब्रवीत् ॥९॥
9. atha rukmaratho nāma madreśvarasuto balī ,
trastāmāśvāsayansenāmatrasto vākyamabravīt.
9. atha rukmarathaḥ nāma madreśvarasutaḥ balī
trastām āśvāsayān senām atrastaḥ vākyam abravīt
9. atha nāma rukmarathaḥ madreśvarasutaḥ balī
atrastaḥ trastām senām āśvāsayān vākyam abravīt
9. Then, Rukmaratha by name, the powerful son of the lord of Madras, being fearless, comforted the terrified army and spoke these words.
अलं त्रासेन वः शूरा नैष कश्चिन्मयि स्थिते ।
अहमेनं ग्रहीष्यामि जीवग्राहं न संशयः ॥१०॥
10. alaṁ trāsena vaḥ śūrā naiṣa kaścinmayi sthite ,
ahamenaṁ grahīṣyāmi jīvagrāhaṁ na saṁśayaḥ.
10. alam trāsena vaḥ śūrāḥ na eṣaḥ kaścit mayi sthite
aham enam grahīṣyāmi jīvagrāham na saṃśayaḥ
10. śūrāḥ vaḥ trāsena alam mayi sthite eṣaḥ kaścit
na aham enam jīvagrāham grahīṣyāmi saṃśayaḥ na
10. Enough with this fear, O valiant ones! While I am here, he is nothing (to be feared). I will capture him alive, there is no doubt.
एवमुक्त्वा तु सौभद्रमभिदुद्राव वीर्यवान् ।
सुकल्पितेनोह्यमानः स्यन्दनेन विराजता ॥११॥
11. evamuktvā tu saubhadramabhidudrāva vīryavān ,
sukalpitenohyamānaḥ syandanena virājatā.
11. evam uktvā tu saubhadram abhidudrāva vīryavān
sukalpitena uhyamānaḥ syandanena virājatā
11. vīryavān evam uktvā tu sukalpitena virājatā
syandanena uhyamānaḥ saubhadram abhidudrāva
11. Having spoken thus, the powerful warrior indeed rushed towards the son of Subhadrā (Abhimanyu), borne by a splendid and well-equipped chariot.
सोऽभिमन्युं त्रिभिर्बाणैर्विद्ध्वा वक्षस्यथानदत् ।
त्रिभिश्च दक्षिणे बाहौ सव्ये च निशितैस्त्रिभिः ॥१२॥
12. so'bhimanyuṁ tribhirbāṇairviddhvā vakṣasyathānadat ,
tribhiśca dakṣiṇe bāhau savye ca niśitaistribhiḥ.
12. saḥ abhimanyum tribhiḥ bāṇaiḥ viddhvā vakṣasi atha anadat
tribhiḥ ca dakṣiṇe bāhau savye ca niśitaiḥ tribhiḥ
12. saḥ abhimanyum vakṣasi tribhiḥ bāṇaiḥ viddhvā atha
anadat ca dakṣiṇe bāhau ca savye niśitaiḥ tribhiḥ
12. Having pierced Abhimanyu in the chest with three arrows, he then roared. With three sharp arrows, he also struck (him) in the right arm and in the left.
स तस्येष्वसनं छित्त्वा फाल्गुणिः सव्यदक्षिणौ ।
भुजौ शिरश्च स्वक्षिभ्रु क्षितौ क्षिप्रमपातयत् ॥१३॥
13. sa tasyeṣvasanaṁ chittvā phālguṇiḥ savyadakṣiṇau ,
bhujau śiraśca svakṣibhru kṣitau kṣipramapātayat.
13. saḥ tasya iṣvasanam chittvā phālguṇiḥ savyadakṣiṇau
bhujau śiraḥ ca svākṣibhrū kṣitau kṣipram apātayat
13. phālguṇiḥ saḥ tasya iṣvasanam chittvā savyadakṣiṇau
bhujau ca svākṣibhrū śiraḥ kṣipram kṣitau apātayat
13. The son of Phalguna (Abhimanyu), having cut his (opponent's) bow, quickly brought down to the ground his (opponent's) left and right arms, and his head, with its eyes and brows.
दृष्ट्वा रुक्मरथं रुग्णं पुत्रं शल्यस्य मानिनम् ।
जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना ॥१४॥
14. dṛṣṭvā rukmarathaṁ rugṇaṁ putraṁ śalyasya māninam ,
jīvagrāhaṁ jighṛkṣantaṁ saubhadreṇa yaśasvinā.
14. dṛṣṭvā rukmaratham rugṇam putram śalyasya māninam
jīvaghrāham jighṛkṣantam saubhadreṇa yaśasvinā
14. dṛṣṭvā śalyasya māninam rugṇam putram rukmaratham
yaśasvinā saubhadreṇa jīvaghrāham jighṛkṣantam
14. Having seen Rukmaratha, the proud son of Śalya, who was wounded and whom the glorious Abhimanyu (Saubhadra) was intent on capturing alive.
संग्रामदुर्मदा राजन्राजपुत्राः प्रहारिणः ।
वयस्याः शल्यपुत्रस्य सुवर्णविकृतध्वजाः ॥१५॥
15. saṁgrāmadurmadā rājanrājaputrāḥ prahāriṇaḥ ,
vayasyāḥ śalyaputrasya suvarṇavikṛtadhvajāḥ.
15. saṃgrāmadurmadāḥ rājan rājaputrāḥ prahāriṇaḥ
vayasyāḥ śalyaputrasya suvarṇavikṛtadhvajāḥ
15. rājan saṃgrāmadurmadāḥ prahāriṇaḥ śalyaputrasya
vayasyāḥ suvarṇavikṛtadhvajāḥ rājaputrāḥ
15. O King, the princes, fierce in battle, striking warriors, companions of Śalya’s son, whose banners were adorned with gold.
तालमात्राणि चापानि विकर्षन्तो महारथाः ।
आर्जुनिं शरवर्षेण समन्तात्पर्यवारयन् ॥१६॥
16. tālamātrāṇi cāpāni vikarṣanto mahārathāḥ ,
ārjuniṁ śaravarṣeṇa samantātparyavārayan.
16. tālamātrāṇi cāpāni vikarṣantaḥ mahārathāḥ
ārjunim śaravarṣeṇa samantāt paryavārayan
16. tālamātrāṇi cāpāni vikarṣantaḥ mahārathāḥ
samantāt śaravarṣeṇa ārjunim paryavārayan
16. The great charioteers, drawing palm-tree sized bows, surrounded Arjuna's son (Ārjuni) from all sides with a rain of arrows.
शूरैः शिक्षाबलोपेतैस्तरुणैरत्यमर्षणैः ।
दृष्ट्वैकं समरे शूरं सौभद्रमपराजितम् ॥१७॥
17. śūraiḥ śikṣābalopetaistaruṇairatyamarṣaṇaiḥ ,
dṛṣṭvaikaṁ samare śūraṁ saubhadramaparājitam.
17. śūraiḥ śikṣābalopetaiḥ taruṇaiḥ atyamarṣaṇaiḥ
dṛṣṭvā ekam samare śūram saubhadram aparājitam
17. śūraiḥ śikṣābalopetaiḥ taruṇaiḥ atyamarṣaṇaiḥ
dṛṣṭvā ekam aparājitam śūram saubhadram samare
17. By courageous and youthful warriors, who were endowed with the strength of their training and were exceedingly fierce, having seen Abhimanyu (Saubhadra) — a single, unconquered hero — in battle.
छाद्यमानं शरव्रातैर्हृष्टो दुर्योधनोऽभवत् ।
वैवस्वतस्य भवनं गतमेनममन्यत ॥१८॥
18. chādyamānaṁ śaravrātairhṛṣṭo duryodhano'bhavat ,
vaivasvatasya bhavanaṁ gatamenamamanyata.
18. chādyamānam śaravrātaiḥ hṛṣṭaḥ duryodhanaḥ
abhavat vaivasvatasya bhavanam gatam enam amanyata
18. duryodhanaḥ hṛṣṭaḥ abhavat śaravrātaiḥ chādyamānam
enam vaivasvatasya bhavanam gatam amanyata
18. Duryodhana became delighted as he (Abhimanyu) was being covered by multitudes of arrows. He thought him to have gone to the abode of Vaivasvata (Yama).
सुवर्णपुङ्खैरिषुभिर्नानालिङ्गैस्त्रिभिस्त्रिभिः ।
अदृश्यमार्जुनिं चक्रुर्निमेषात्ते नृपात्मजाः ॥१९॥
19. suvarṇapuṅkhairiṣubhirnānāliṅgaistribhistribhiḥ ,
adṛśyamārjuniṁ cakrurnimeṣātte nṛpātmajāḥ.
19. suvarṇapuṅkhaiḥ iṣubhiḥ nānāliṅgaiḥ tribhiḥ tribhiḥ
adṛśyam ārjunim cakruḥ nimeṣāt te nṛpātmajāḥ
19. te nṛpātmajāḥ nimeṣāt suvarṇapuṅkhaiḥ nānāliṅgaiḥ
tribhiḥ tribhiḥ iṣubhiḥ ārjunim adṛśyam cakruḥ
19. In an instant, those princes (sons of kings) made Arjuna's son (Abhimanyu) invisible with their arrows, which had golden shafts and various emblems, firing them three by three.
ससूताश्वध्वजं तस्य स्यन्दनं तं च मारिष ।
आचितं समपश्याम श्वाविधं शललैरिव ॥२०॥
20. sasūtāśvadhvajaṁ tasya syandanaṁ taṁ ca māriṣa ,
ācitaṁ samapaśyāma śvāvidhaṁ śalalairiva.
20. sasūtāśvadhvajam tasya syandanam tam ca māriṣa
ācitam samapaśyāma śvāvidham śalalaiḥ iva
20. māriṣa,
(vayam) tasya tam sasūtāśvadhvajam syandanam śalalaiḥ śvāvidham iva ācitam samapaśyāma ca
20. O respected one (māriṣa), we observed his chariot – complete with its charioteer, horses, and banner – thoroughly covered, just like a porcupine (śvāvidha) is covered with its quills (śalalaiḥ).
स गाढविद्धः क्रुद्धश्च तोत्त्रैर्गज इवार्दितः ।
गान्धर्वमस्त्रमायच्छद्रथमायां च योजयत् ॥२१॥
21. sa gāḍhaviddhaḥ kruddhaśca tottrairgaja ivārditaḥ ,
gāndharvamastramāyacchadrathamāyāṁ ca yojayat.
21. saḥ gāḍhaviddhaḥ kruddhaḥ ca tottraiḥ gajaḥ iva ārtitaḥ
gāndharvam astram āyacchat rathamāyām ca yojayat
21. saḥ gāḍhaviddhaḥ kruddhaḥ ca,
tottraiḥ ārtitaḥ gajaḥ iva,
gāndharvam astram āyacchat ca rathamāyām yojayat
21. And he (Abhimanyu), deeply pierced and enraged, tormented like an elephant (gaja) by goads (tottraiḥ), then seized the Gandharva missile (astra) and unleashed the chariot-illusion (māyā).
अर्जुनेन तपस्तप्त्वा गन्धर्वेभ्यो यदाहृतम् ।
तुम्बुरुप्रमुखेभ्यो वै तेनामोहयताहितान् ॥२२॥
22. arjunena tapastaptvā gandharvebhyo yadāhṛtam ,
tumburupramukhebhyo vai tenāmohayatāhitān.
22. arjunena tapas taptvā gandharvebhyaḥ yadā āhṛtam
tumburupramukebhyaḥ vai tena amohayat ahitān
22. tena arjunena tapas taptvā yadā gandharvebhyaḥ
tumburupramukebhyaḥ vai āhṛtam ahitān amohayat
22. By that (power), which Arjuna obtained from the Gandharvas, especially from Tumburu and other prominent figures, after performing asceticism (tapas), he bewildered his enemies.
एकः स शतधा राजन्दृश्यते स्म सहस्रधा ।
अलातचक्रवत्संख्ये क्षिप्रमस्त्राणि दर्शयन् ॥२३॥
23. ekaḥ sa śatadhā rājandṛśyate sma sahasradhā ,
alātacakravatsaṁkhye kṣipramastrāṇi darśayan.
23. ekaḥ sa śatadhā rājan dṛśyate sma sahasradhā
alātacakravat saṃkhye kṣipram astrāṇi darśayan
23. rājan saḥ ekaḥ śatadhā sahasradhā dṛśyate sma
saṃkhye kṣipram alātacakravat astrāṇi darśayan
23. O King, though he was one, he appeared in a hundred ways and a thousand ways, swiftly displaying his weapons in battle like a firebrand circle.
रथचर्यास्त्रमायाभिर्मोहयित्वा परंतपः ।
बिभेद शतधा राजञ्शरीराणि महीक्षिताम् ॥२४॥
24. rathacaryāstramāyābhirmohayitvā paraṁtapaḥ ,
bibheda śatadhā rājañśarīrāṇi mahīkṣitām.
24. rathacaryāstrāmāyābhiḥ mohayitvā paraṃtapaḥ
bibheda śatadhā rājan śarīrāṇi mahīkṣitām
24. rājan,
paraṃtapaḥ rathacaryāstrāmāyābhiḥ mohayitvā mahīkṣitām śarīrāṇi śatadhā bibheda
24. O King, that tormentor of enemies, having bewildered (them) with illusions of chariot maneuvers and weapons, split the bodies of the kings into a hundred pieces.
प्राणाः प्राणभृतां संख्ये प्रेषिता निशितैः शरैः ।
राजन्प्रापुरमुं लोकं शरीराण्यवनिं ययुः ॥२५॥
25. prāṇāḥ prāṇabhṛtāṁ saṁkhye preṣitā niśitaiḥ śaraiḥ ,
rājanprāpuramuṁ lokaṁ śarīrāṇyavaniṁ yayuḥ.
25. prāṇāḥ prāṇabhṛtām saṃkhye preṣitā niśitaiḥ śaraiḥ
rājan prāpuḥ amuṃ lokam śarīrāṇi avanim yayuḥ
25. rājan,
saṃkhye niśitaiḥ śaraiḥ preṣitāḥ prāṇabhṛtām prāṇāḥ amuṃ lokam prāpuḥ,
śarīrāṇi avanim yayuḥ
25. O King, in battle, the vital breaths (prāṇa) of living beings, sent forth by sharp arrows, reached that other world, while their bodies fell to the earth.
धनूंष्यश्वान्नियन्तॄंश्च ध्वजान्बाहूंश्च साङ्गदान् ।
शिरांसि च शितैर्भल्लैस्तेषां चिच्छेद फाल्गुनिः ॥२६॥
26. dhanūṁṣyaśvānniyantṝṁśca dhvajānbāhūṁśca sāṅgadān ,
śirāṁsi ca śitairbhallaisteṣāṁ ciccheda phālguniḥ.
26. dhanūṃṣi aśvān niyantṝn ca dhvajān bāhūn ca sa-aṅgadān
śirāṃsi ca śitaiḥ bhallaiḥ teṣāṃ ciccheda phālguniḥ
26. phālguniḥ teṣāṃ dhanūṃṣi aśvān niyantṝn ca dhvajān
bāhūn ca sāṅgadān śirāṃsi ca śitaiḥ bhallaiḥ ciccheda
26. Phalguni (Arjuna), with sharp lances, cut off their bows, horses, charioteers, banners, arms adorned with armlets, and heads.
चूतारामो यथा भग्नः पञ्चवर्षफलोपगः ।
राजपुत्रशतं तद्वत्सौभद्रेणापतद्धतम् ॥२७॥
27. cūtārāmo yathā bhagnaḥ pañcavarṣaphalopagaḥ ,
rājaputraśataṁ tadvatsaubhadreṇāpataddhatam.
27. cūtārāmaḥ yathā bhagnaḥ pañcavarṣaphalopagaḥ
rājaputraśataṃ tadvat saubhadreṇa apatat hatam
27. yathā pañcavarṣaphalopagaḥ bhagnaḥ cūtārāmaḥ (bhavati),
tadvat saubhadreṇa hatam rājaputraśatam apatat
27. Just as a mango grove, which has been yielding fruit for five years, is destroyed, so too did a hundred princes fall, slain by Saubhadra (Abhimanyu).
क्रुद्धाशीविषसंकाशान्सुकुमारान्सुखोचितान् ।
एकेन निहतान्दृष्ट्वा भीतो दुर्योधनोऽभवत् ॥२८॥
28. kruddhāśīviṣasaṁkāśānsukumārānsukhocitān ,
ekena nihatāndṛṣṭvā bhīto duryodhano'bhavat.
28. kruddhāśīviṣasaṃkāśān sukumārān sukhocitān
ekena nihatān dṛṣṭvā bhītaḥ duryodhanaḥ abhavat
28. ekena kruddhāśīviṣasaṃkāśān sukumārān sukhocitān
nihatān dṛṣṭvā duryodhanaḥ bhītaḥ abhavat
28. Having seen those princes—who were like furious venomous snakes, yet were so delicate and accustomed to comfort—slain by a single warrior (Abhimanyu), Duryodhana became terrified.
रथिनः कुञ्जरानश्वान्पदातींश्चावमर्दितान् ।
दृष्ट्वा दुर्योधनः क्षिप्रमुपायात्तममर्षितः ॥२९॥
29. rathinaḥ kuñjarānaśvānpadātīṁścāvamarditān ,
dṛṣṭvā duryodhanaḥ kṣipramupāyāttamamarṣitaḥ.
29. rathinaḥ kuñjarān aśvān padātīn ca avamarditān
dṛṣṭvā duryodhanaḥ kṣipram upāyāt tam amarṣitaḥ
29. duryodhanaḥ kṣipram amarṣitaḥ rathinaḥ kuñjarān
aśvān padātīn ca avamarditān dṛṣṭvā tam upāyāt
29. Having seen the charioteers, elephants, horses, and foot-soldiers crushed, Duryodhana, full of indignation (amarṣita), quickly approached him (Abhimanyu).
तयोः क्षणमिवापूर्णः संग्रामः समपद्यत ।
अथाभवत्ते विमुखः पुत्रः शरशतार्दितः ॥३०॥
30. tayoḥ kṣaṇamivāpūrṇaḥ saṁgrāmaḥ samapadyata ,
athābhavatte vimukhaḥ putraḥ śaraśatārditaḥ.
30. tayoḥ kṣaṇam iva apūrṇaḥ saṃgrāmaḥ samapadyata |
atha abhavat te vimukhaḥ putraḥ śara-śata-ārditaḥ
30. tayoḥ kṣaṇam iva apūrṇaḥ saṃgrāmaḥ samapadyata
atha śara-śata-ārditaḥ te putraḥ vimukhaḥ abhavat
30. A fierce, albeit brief, battle ensued between the two of them. Then, your son, afflicted by hundreds of arrows, turned away.