महाभारतः
mahābhārataḥ
-
book-7, chapter-44
संजय उवाच ।
आददानस्तु शूराणामायूंष्यभवदार्जुनिः ।
अन्तकः सर्वभूतानां प्राणान्काल इवागते ॥१॥
आददानस्तु शूराणामायूंष्यभवदार्जुनिः ।
अन्तकः सर्वभूतानां प्राणान्काल इवागते ॥१॥
1. saṁjaya uvāca ,
ādadānastu śūrāṇāmāyūṁṣyabhavadārjuniḥ ,
antakaḥ sarvabhūtānāṁ prāṇānkāla ivāgate.
ādadānastu śūrāṇāmāyūṁṣyabhavadārjuniḥ ,
antakaḥ sarvabhūtānāṁ prāṇānkāla ivāgate.
1.
sañjaya uvāca ādadānaḥ tu śūrāṇām āyūṃṣi abhavat
ārjuniḥ antakaḥ sarvabhūtānām prāṇān kālaḥ iva āgate
ārjuniḥ antakaḥ sarvabhūtānām prāṇān kālaḥ iva āgate
1.
sañjaya uvāca tu ārjuniḥ śūrāṇām āyūṃṣi ādadānaḥ,
āgate kālaḥ iva sarvabhūtānām prāṇān abhavat
āgate kālaḥ iva sarvabhūtānām prāṇān abhavat
1.
Sañjaya said: But the son of Arjuna (Ārjuni) was seizing the life forces (prāṇa) of heroes, just as Time (kāla) seizes the vital breaths (prāṇa) of all beings when it arrives.
स शक्र इव विक्रान्तः शक्रसूनोः सुतो बली ।
अभिमन्युस्तदानीकं लोडयन्बह्वशोभत ॥२॥
अभिमन्युस्तदानीकं लोडयन्बह्वशोभत ॥२॥
2. sa śakra iva vikrāntaḥ śakrasūnoḥ suto balī ,
abhimanyustadānīkaṁ loḍayanbahvaśobhata.
abhimanyustadānīkaṁ loḍayanbahvaśobhata.
2.
saḥ śakraḥ iva vikrāntaḥ śakrasūnoḥ sutaḥ balī
abhimanyuḥ tat anīkam loḍayan bahu aśobhata
abhimanyuḥ tat anīkam loḍayan bahu aśobhata
2.
saḥ abhimanyuḥ śakrasūnoḥ balī sutaḥ śakraḥ
iva vikrāntaḥ tat anīkam loḍayan bahu aśobhata
iva vikrāntaḥ tat anīkam loḍayan bahu aśobhata
2.
That powerful son of Indra's son, Abhimanyu, valiant like Indra, appeared magnificent as he greatly churned that army.
प्रविश्यैव तु राजेन्द्र क्षत्रियेन्द्रान्तकोपमः ।
सत्यश्रवसमादत्त व्याघ्रो मृगमिवोल्बणम् ॥३॥
सत्यश्रवसमादत्त व्याघ्रो मृगमिवोल्बणम् ॥३॥
3. praviśyaiva tu rājendra kṣatriyendrāntakopamaḥ ,
satyaśravasamādatta vyāghro mṛgamivolbaṇam.
satyaśravasamādatta vyāghro mṛgamivolbaṇam.
3.
praviśya eva tu rājendra kṣatriyendrāntakopamaḥ
satyaśravasam ādatta vyāghraḥ mṛgam iva ulbaṇam
satyaśravasam ādatta vyāghraḥ mṛgam iva ulbaṇam
3.
tu rājendra praviśya eva kṣatriyendrāntakopamaḥ
vyāghraḥ ulbaṇam mṛgam iva satyaśravasam ādatta
vyāghraḥ ulbaṇam mṛgam iva satyaśravasam ādatta
3.
But, O King of kings, as soon as he entered, he, who was like the god of death (Yama) to the greatest warriors, seized Satyaśravas, just as a tiger seizes a powerful deer.
सत्यश्रवसि चाक्षिप्ते त्वरमाणा महारथाः ।
प्रगृह्य विपुलं शस्त्रमभिमन्युमुपाद्रवन् ॥४॥
प्रगृह्य विपुलं शस्त्रमभिमन्युमुपाद्रवन् ॥४॥
4. satyaśravasi cākṣipte tvaramāṇā mahārathāḥ ,
pragṛhya vipulaṁ śastramabhimanyumupādravan.
pragṛhya vipulaṁ śastramabhimanyumupādravan.
4.
satyaśravasi ca ākṣipte tvaramāṇāḥ mahārathāḥ
pragṛhya vipulam śastram abhimanyum upādravan
pragṛhya vipulam śastram abhimanyum upādravan
4.
ca satyaśravasi ākṣipte mahārathāḥ tvaramāṇāḥ
vipulam śastram pragṛhya abhimanyum upādravan
vipulam śastram pragṛhya abhimanyum upādravan
4.
And with Satyaśravas thus seized, the great charioteers, hurrying, grasped their mighty weapons and rushed towards Abhimanyu.
अहं पूर्वमहं पूर्वमिति क्षत्रियपुंगवाः ।
स्पर्धमानाः समाजग्मुर्जिघांसन्तोऽर्जुनात्मजम् ॥५॥
स्पर्धमानाः समाजग्मुर्जिघांसन्तोऽर्जुनात्मजम् ॥५॥
5. ahaṁ pūrvamahaṁ pūrvamiti kṣatriyapuṁgavāḥ ,
spardhamānāḥ samājagmurjighāṁsanto'rjunātmajam.
spardhamānāḥ samājagmurjighāṁsanto'rjunātmajam.
5.
aham pūrvam aham pūrvam iti kṣatriyapuṅgavāḥ
spardhamānāḥ samājagmuḥ jighāṃsantaḥ arjunātmajam
spardhamānāḥ samājagmuḥ jighāṃsantaḥ arjunātmajam
5.
"aham pūrvam aham pūrvam" iti kṣatriyapuṅgavāḥ
spardhamānāḥ arjunātmajam jighāṃsantaḥ samājagmuḥ
spardhamānāḥ arjunātmajam jighāṃsantaḥ samājagmuḥ
5.
"I first! I first!" So exclaiming, the foremost warriors, competing with one another, gathered, desiring to kill Arjuna's son.
क्षत्रियाणामनीकानि प्रद्रुतान्यभिधावताम् ।
जग्रास तिमिरासाद्य क्षुद्रमत्स्यानिवार्णवे ॥६॥
जग्रास तिमिरासाद्य क्षुद्रमत्स्यानिवार्णवे ॥६॥
6. kṣatriyāṇāmanīkāni pradrutānyabhidhāvatām ,
jagrāsa timirāsādya kṣudramatsyānivārṇave.
jagrāsa timirāsādya kṣudramatsyānivārṇave.
6.
kṣatriyāṇām anīkāni pradrutāni abhidhāvatām
timiḥ āsādya kṣudramatsyān iva arṇave jagrāsa
timiḥ āsādya kṣudramatsyān iva arṇave jagrāsa
6.
timiḥ āsādya arṇave kṣudramatsyān iva pradrutāni
abhidhāvatām kṣatriyāṇām anīkāni jagrāsa
abhidhāvatām kṣatriyāṇām anīkāni jagrāsa
6.
A great fish, having approached, swallowed the armies of the warriors—both those who were fleeing and those who were advancing—just as it would small fish in the ocean.
ये केचन गतास्तस्य समीपमपलायिनः ।
न ते प्रतिन्यवर्तन्त समुद्रादिव सिन्धवः ॥७॥
न ते प्रतिन्यवर्तन्त समुद्रादिव सिन्धवः ॥७॥
7. ye kecana gatāstasya samīpamapalāyinaḥ ,
na te pratinyavartanta samudrādiva sindhavaḥ.
na te pratinyavartanta samudrādiva sindhavaḥ.
7.
ye kecana gatāḥ tasya samīpam apalāyinaḥ na
te pratinyavartanta samudrāt iva sindhavaḥ
te pratinyavartanta samudrāt iva sindhavaḥ
7.
ye kecana apalāyinaḥ tasya samīpam gatāḥ te
samudrāt sindhavaḥ iva na pratinyavartanta
samudrāt sindhavaḥ iva na pratinyavartanta
7.
Whoever approached his vicinity, refusing to flee, did not return, just as rivers (do not return) from the ocean.
महाग्राहगृहीतेव वातवेगभयार्दिता ।
समकम्पत सा सेना विभ्रष्टा नौरिवार्णवे ॥८॥
समकम्पत सा सेना विभ्रष्टा नौरिवार्णवे ॥८॥
8. mahāgrāhagṛhīteva vātavegabhayārditā ,
samakampata sā senā vibhraṣṭā naurivārṇave.
samakampata sā senā vibhraṣṭā naurivārṇave.
8.
mahāgrāhagṛhītā iva vātavegabhayārditā
samakampata sā senā vibhraṣṭā nauḥ iva arṇave
samakampata sā senā vibhraṣṭā nauḥ iva arṇave
8.
sā senā vātavegabhayārditā,
mahāgrāhagṛhītā iva,
arṇave vibhraṣṭā nauḥ iva,
samakampata
mahāgrāhagṛhītā iva,
arṇave vibhraṣṭā nauḥ iva,
samakampata
8.
That army trembled, distressed by the fear of a storm's speed, as if seized by a great crocodile, resembling a lost ship in the ocean.
अथ रुक्मरथो नाम मद्रेश्वरसुतो बली ।
त्रस्तामाश्वासयन्सेनामत्रस्तो वाक्यमब्रवीत् ॥९॥
त्रस्तामाश्वासयन्सेनामत्रस्तो वाक्यमब्रवीत् ॥९॥
9. atha rukmaratho nāma madreśvarasuto balī ,
trastāmāśvāsayansenāmatrasto vākyamabravīt.
trastāmāśvāsayansenāmatrasto vākyamabravīt.
9.
atha rukmarathaḥ nāma madreśvarasutaḥ balī
trastām āśvāsayān senām atrastaḥ vākyam abravīt
trastām āśvāsayān senām atrastaḥ vākyam abravīt
9.
atha nāma rukmarathaḥ madreśvarasutaḥ balī
atrastaḥ trastām senām āśvāsayān vākyam abravīt
atrastaḥ trastām senām āśvāsayān vākyam abravīt
9.
Then, Rukmaratha by name, the powerful son of the lord of Madras, being fearless, comforted the terrified army and spoke these words.
अलं त्रासेन वः शूरा नैष कश्चिन्मयि स्थिते ।
अहमेनं ग्रहीष्यामि जीवग्राहं न संशयः ॥१०॥
अहमेनं ग्रहीष्यामि जीवग्राहं न संशयः ॥१०॥
10. alaṁ trāsena vaḥ śūrā naiṣa kaścinmayi sthite ,
ahamenaṁ grahīṣyāmi jīvagrāhaṁ na saṁśayaḥ.
ahamenaṁ grahīṣyāmi jīvagrāhaṁ na saṁśayaḥ.
10.
alam trāsena vaḥ śūrāḥ na eṣaḥ kaścit mayi sthite
aham enam grahīṣyāmi jīvagrāham na saṃśayaḥ
aham enam grahīṣyāmi jīvagrāham na saṃśayaḥ
10.
śūrāḥ vaḥ trāsena alam mayi sthite eṣaḥ kaścit
na aham enam jīvagrāham grahīṣyāmi saṃśayaḥ na
na aham enam jīvagrāham grahīṣyāmi saṃśayaḥ na
10.
Enough with this fear, O valiant ones! While I am here, he is nothing (to be feared). I will capture him alive, there is no doubt.
एवमुक्त्वा तु सौभद्रमभिदुद्राव वीर्यवान् ।
सुकल्पितेनोह्यमानः स्यन्दनेन विराजता ॥११॥
सुकल्पितेनोह्यमानः स्यन्दनेन विराजता ॥११॥
11. evamuktvā tu saubhadramabhidudrāva vīryavān ,
sukalpitenohyamānaḥ syandanena virājatā.
sukalpitenohyamānaḥ syandanena virājatā.
11.
evam uktvā tu saubhadram abhidudrāva vīryavān
sukalpitena uhyamānaḥ syandanena virājatā
sukalpitena uhyamānaḥ syandanena virājatā
11.
vīryavān evam uktvā tu sukalpitena virājatā
syandanena uhyamānaḥ saubhadram abhidudrāva
syandanena uhyamānaḥ saubhadram abhidudrāva
11.
Having spoken thus, the powerful warrior indeed rushed towards the son of Subhadrā (Abhimanyu), borne by a splendid and well-equipped chariot.
सोऽभिमन्युं त्रिभिर्बाणैर्विद्ध्वा वक्षस्यथानदत् ।
त्रिभिश्च दक्षिणे बाहौ सव्ये च निशितैस्त्रिभिः ॥१२॥
त्रिभिश्च दक्षिणे बाहौ सव्ये च निशितैस्त्रिभिः ॥१२॥
12. so'bhimanyuṁ tribhirbāṇairviddhvā vakṣasyathānadat ,
tribhiśca dakṣiṇe bāhau savye ca niśitaistribhiḥ.
tribhiśca dakṣiṇe bāhau savye ca niśitaistribhiḥ.
12.
saḥ abhimanyum tribhiḥ bāṇaiḥ viddhvā vakṣasi atha anadat
tribhiḥ ca dakṣiṇe bāhau savye ca niśitaiḥ tribhiḥ
tribhiḥ ca dakṣiṇe bāhau savye ca niśitaiḥ tribhiḥ
12.
saḥ abhimanyum vakṣasi tribhiḥ bāṇaiḥ viddhvā atha
anadat ca dakṣiṇe bāhau ca savye niśitaiḥ tribhiḥ
anadat ca dakṣiṇe bāhau ca savye niśitaiḥ tribhiḥ
12.
Having pierced Abhimanyu in the chest with three arrows, he then roared. With three sharp arrows, he also struck (him) in the right arm and in the left.
स तस्येष्वसनं छित्त्वा फाल्गुणिः सव्यदक्षिणौ ।
भुजौ शिरश्च स्वक्षिभ्रु क्षितौ क्षिप्रमपातयत् ॥१३॥
भुजौ शिरश्च स्वक्षिभ्रु क्षितौ क्षिप्रमपातयत् ॥१३॥
13. sa tasyeṣvasanaṁ chittvā phālguṇiḥ savyadakṣiṇau ,
bhujau śiraśca svakṣibhru kṣitau kṣipramapātayat.
bhujau śiraśca svakṣibhru kṣitau kṣipramapātayat.
13.
saḥ tasya iṣvasanam chittvā phālguṇiḥ savyadakṣiṇau
bhujau śiraḥ ca svākṣibhrū kṣitau kṣipram apātayat
bhujau śiraḥ ca svākṣibhrū kṣitau kṣipram apātayat
13.
phālguṇiḥ saḥ tasya iṣvasanam chittvā savyadakṣiṇau
bhujau ca svākṣibhrū śiraḥ kṣipram kṣitau apātayat
bhujau ca svākṣibhrū śiraḥ kṣipram kṣitau apātayat
13.
The son of Phalguna (Abhimanyu), having cut his (opponent's) bow, quickly brought down to the ground his (opponent's) left and right arms, and his head, with its eyes and brows.
दृष्ट्वा रुक्मरथं रुग्णं पुत्रं शल्यस्य मानिनम् ।
जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना ॥१४॥
जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना ॥१४॥
14. dṛṣṭvā rukmarathaṁ rugṇaṁ putraṁ śalyasya māninam ,
jīvagrāhaṁ jighṛkṣantaṁ saubhadreṇa yaśasvinā.
jīvagrāhaṁ jighṛkṣantaṁ saubhadreṇa yaśasvinā.
14.
dṛṣṭvā rukmaratham rugṇam putram śalyasya māninam
jīvaghrāham jighṛkṣantam saubhadreṇa yaśasvinā
jīvaghrāham jighṛkṣantam saubhadreṇa yaśasvinā
14.
dṛṣṭvā śalyasya māninam rugṇam putram rukmaratham
yaśasvinā saubhadreṇa jīvaghrāham jighṛkṣantam
yaśasvinā saubhadreṇa jīvaghrāham jighṛkṣantam
14.
Having seen Rukmaratha, the proud son of Śalya, who was wounded and whom the glorious Abhimanyu (Saubhadra) was intent on capturing alive.
संग्रामदुर्मदा राजन्राजपुत्राः प्रहारिणः ।
वयस्याः शल्यपुत्रस्य सुवर्णविकृतध्वजाः ॥१५॥
वयस्याः शल्यपुत्रस्य सुवर्णविकृतध्वजाः ॥१५॥
15. saṁgrāmadurmadā rājanrājaputrāḥ prahāriṇaḥ ,
vayasyāḥ śalyaputrasya suvarṇavikṛtadhvajāḥ.
vayasyāḥ śalyaputrasya suvarṇavikṛtadhvajāḥ.
15.
saṃgrāmadurmadāḥ rājan rājaputrāḥ prahāriṇaḥ
vayasyāḥ śalyaputrasya suvarṇavikṛtadhvajāḥ
vayasyāḥ śalyaputrasya suvarṇavikṛtadhvajāḥ
15.
rājan saṃgrāmadurmadāḥ prahāriṇaḥ śalyaputrasya
vayasyāḥ suvarṇavikṛtadhvajāḥ rājaputrāḥ
vayasyāḥ suvarṇavikṛtadhvajāḥ rājaputrāḥ
15.
O King, the princes, fierce in battle, striking warriors, companions of Śalya’s son, whose banners were adorned with gold.
तालमात्राणि चापानि विकर्षन्तो महारथाः ।
आर्जुनिं शरवर्षेण समन्तात्पर्यवारयन् ॥१६॥
आर्जुनिं शरवर्षेण समन्तात्पर्यवारयन् ॥१६॥
16. tālamātrāṇi cāpāni vikarṣanto mahārathāḥ ,
ārjuniṁ śaravarṣeṇa samantātparyavārayan.
ārjuniṁ śaravarṣeṇa samantātparyavārayan.
16.
tālamātrāṇi cāpāni vikarṣantaḥ mahārathāḥ
ārjunim śaravarṣeṇa samantāt paryavārayan
ārjunim śaravarṣeṇa samantāt paryavārayan
16.
tālamātrāṇi cāpāni vikarṣantaḥ mahārathāḥ
samantāt śaravarṣeṇa ārjunim paryavārayan
samantāt śaravarṣeṇa ārjunim paryavārayan
16.
The great charioteers, drawing palm-tree sized bows, surrounded Arjuna's son (Ārjuni) from all sides with a rain of arrows.
शूरैः शिक्षाबलोपेतैस्तरुणैरत्यमर्षणैः ।
दृष्ट्वैकं समरे शूरं सौभद्रमपराजितम् ॥१७॥
दृष्ट्वैकं समरे शूरं सौभद्रमपराजितम् ॥१७॥
17. śūraiḥ śikṣābalopetaistaruṇairatyamarṣaṇaiḥ ,
dṛṣṭvaikaṁ samare śūraṁ saubhadramaparājitam.
dṛṣṭvaikaṁ samare śūraṁ saubhadramaparājitam.
17.
śūraiḥ śikṣābalopetaiḥ taruṇaiḥ atyamarṣaṇaiḥ
dṛṣṭvā ekam samare śūram saubhadram aparājitam
dṛṣṭvā ekam samare śūram saubhadram aparājitam
17.
śūraiḥ śikṣābalopetaiḥ taruṇaiḥ atyamarṣaṇaiḥ
dṛṣṭvā ekam aparājitam śūram saubhadram samare
dṛṣṭvā ekam aparājitam śūram saubhadram samare
17.
By courageous and youthful warriors, who were endowed with the strength of their training and were exceedingly fierce, having seen Abhimanyu (Saubhadra) — a single, unconquered hero — in battle.
छाद्यमानं शरव्रातैर्हृष्टो दुर्योधनोऽभवत् ।
वैवस्वतस्य भवनं गतमेनममन्यत ॥१८॥
वैवस्वतस्य भवनं गतमेनममन्यत ॥१८॥
18. chādyamānaṁ śaravrātairhṛṣṭo duryodhano'bhavat ,
vaivasvatasya bhavanaṁ gatamenamamanyata.
vaivasvatasya bhavanaṁ gatamenamamanyata.
18.
chādyamānam śaravrātaiḥ hṛṣṭaḥ duryodhanaḥ
abhavat vaivasvatasya bhavanam gatam enam amanyata
abhavat vaivasvatasya bhavanam gatam enam amanyata
18.
duryodhanaḥ hṛṣṭaḥ abhavat śaravrātaiḥ chādyamānam
enam vaivasvatasya bhavanam gatam amanyata
enam vaivasvatasya bhavanam gatam amanyata
18.
Duryodhana became delighted as he (Abhimanyu) was being covered by multitudes of arrows. He thought him to have gone to the abode of Vaivasvata (Yama).
सुवर्णपुङ्खैरिषुभिर्नानालिङ्गैस्त्रिभिस्त्रिभिः ।
अदृश्यमार्जुनिं चक्रुर्निमेषात्ते नृपात्मजाः ॥१९॥
अदृश्यमार्जुनिं चक्रुर्निमेषात्ते नृपात्मजाः ॥१९॥
19. suvarṇapuṅkhairiṣubhirnānāliṅgaistribhistribhiḥ ,
adṛśyamārjuniṁ cakrurnimeṣātte nṛpātmajāḥ.
adṛśyamārjuniṁ cakrurnimeṣātte nṛpātmajāḥ.
19.
suvarṇapuṅkhaiḥ iṣubhiḥ nānāliṅgaiḥ tribhiḥ tribhiḥ
adṛśyam ārjunim cakruḥ nimeṣāt te nṛpātmajāḥ
adṛśyam ārjunim cakruḥ nimeṣāt te nṛpātmajāḥ
19.
te nṛpātmajāḥ nimeṣāt suvarṇapuṅkhaiḥ nānāliṅgaiḥ
tribhiḥ tribhiḥ iṣubhiḥ ārjunim adṛśyam cakruḥ
tribhiḥ tribhiḥ iṣubhiḥ ārjunim adṛśyam cakruḥ
19.
In an instant, those princes (sons of kings) made Arjuna's son (Abhimanyu) invisible with their arrows, which had golden shafts and various emblems, firing them three by three.
ससूताश्वध्वजं तस्य स्यन्दनं तं च मारिष ।
आचितं समपश्याम श्वाविधं शललैरिव ॥२०॥
आचितं समपश्याम श्वाविधं शललैरिव ॥२०॥
20. sasūtāśvadhvajaṁ tasya syandanaṁ taṁ ca māriṣa ,
ācitaṁ samapaśyāma śvāvidhaṁ śalalairiva.
ācitaṁ samapaśyāma śvāvidhaṁ śalalairiva.
20.
sasūtāśvadhvajam tasya syandanam tam ca māriṣa
ācitam samapaśyāma śvāvidham śalalaiḥ iva
ācitam samapaśyāma śvāvidham śalalaiḥ iva
20.
māriṣa,
(vayam) tasya tam sasūtāśvadhvajam syandanam śalalaiḥ śvāvidham iva ācitam samapaśyāma ca
(vayam) tasya tam sasūtāśvadhvajam syandanam śalalaiḥ śvāvidham iva ācitam samapaśyāma ca
20.
O respected one (māriṣa), we observed his chariot – complete with its charioteer, horses, and banner – thoroughly covered, just like a porcupine (śvāvidha) is covered with its quills (śalalaiḥ).
स गाढविद्धः क्रुद्धश्च तोत्त्रैर्गज इवार्दितः ।
गान्धर्वमस्त्रमायच्छद्रथमायां च योजयत् ॥२१॥
गान्धर्वमस्त्रमायच्छद्रथमायां च योजयत् ॥२१॥
21. sa gāḍhaviddhaḥ kruddhaśca tottrairgaja ivārditaḥ ,
gāndharvamastramāyacchadrathamāyāṁ ca yojayat.
gāndharvamastramāyacchadrathamāyāṁ ca yojayat.
21.
saḥ gāḍhaviddhaḥ kruddhaḥ ca tottraiḥ gajaḥ iva ārtitaḥ
gāndharvam astram āyacchat rathamāyām ca yojayat
gāndharvam astram āyacchat rathamāyām ca yojayat
21.
saḥ gāḍhaviddhaḥ kruddhaḥ ca,
tottraiḥ ārtitaḥ gajaḥ iva,
gāndharvam astram āyacchat ca rathamāyām yojayat
tottraiḥ ārtitaḥ gajaḥ iva,
gāndharvam astram āyacchat ca rathamāyām yojayat
21.
And he (Abhimanyu), deeply pierced and enraged, tormented like an elephant (gaja) by goads (tottraiḥ), then seized the Gandharva missile (astra) and unleashed the chariot-illusion (māyā).
अर्जुनेन तपस्तप्त्वा गन्धर्वेभ्यो यदाहृतम् ।
तुम्बुरुप्रमुखेभ्यो वै तेनामोहयताहितान् ॥२२॥
तुम्बुरुप्रमुखेभ्यो वै तेनामोहयताहितान् ॥२२॥
22. arjunena tapastaptvā gandharvebhyo yadāhṛtam ,
tumburupramukhebhyo vai tenāmohayatāhitān.
tumburupramukhebhyo vai tenāmohayatāhitān.
22.
arjunena tapas taptvā gandharvebhyaḥ yadā āhṛtam
tumburupramukebhyaḥ vai tena amohayat ahitān
tumburupramukebhyaḥ vai tena amohayat ahitān
22.
tena arjunena tapas taptvā yadā gandharvebhyaḥ
tumburupramukebhyaḥ vai āhṛtam ahitān amohayat
tumburupramukebhyaḥ vai āhṛtam ahitān amohayat
22.
By that (power), which Arjuna obtained from the Gandharvas, especially from Tumburu and other prominent figures, after performing asceticism (tapas), he bewildered his enemies.
एकः स शतधा राजन्दृश्यते स्म सहस्रधा ।
अलातचक्रवत्संख्ये क्षिप्रमस्त्राणि दर्शयन् ॥२३॥
अलातचक्रवत्संख्ये क्षिप्रमस्त्राणि दर्शयन् ॥२३॥
23. ekaḥ sa śatadhā rājandṛśyate sma sahasradhā ,
alātacakravatsaṁkhye kṣipramastrāṇi darśayan.
alātacakravatsaṁkhye kṣipramastrāṇi darśayan.
23.
ekaḥ sa śatadhā rājan dṛśyate sma sahasradhā
alātacakravat saṃkhye kṣipram astrāṇi darśayan
alātacakravat saṃkhye kṣipram astrāṇi darśayan
23.
rājan saḥ ekaḥ śatadhā sahasradhā dṛśyate sma
saṃkhye kṣipram alātacakravat astrāṇi darśayan
saṃkhye kṣipram alātacakravat astrāṇi darśayan
23.
O King, though he was one, he appeared in a hundred ways and a thousand ways, swiftly displaying his weapons in battle like a firebrand circle.
रथचर्यास्त्रमायाभिर्मोहयित्वा परंतपः ।
बिभेद शतधा राजञ्शरीराणि महीक्षिताम् ॥२४॥
बिभेद शतधा राजञ्शरीराणि महीक्षिताम् ॥२४॥
24. rathacaryāstramāyābhirmohayitvā paraṁtapaḥ ,
bibheda śatadhā rājañśarīrāṇi mahīkṣitām.
bibheda śatadhā rājañśarīrāṇi mahīkṣitām.
24.
rathacaryāstrāmāyābhiḥ mohayitvā paraṃtapaḥ
bibheda śatadhā rājan śarīrāṇi mahīkṣitām
bibheda śatadhā rājan śarīrāṇi mahīkṣitām
24.
rājan,
paraṃtapaḥ rathacaryāstrāmāyābhiḥ mohayitvā mahīkṣitām śarīrāṇi śatadhā bibheda
paraṃtapaḥ rathacaryāstrāmāyābhiḥ mohayitvā mahīkṣitām śarīrāṇi śatadhā bibheda
24.
O King, that tormentor of enemies, having bewildered (them) with illusions of chariot maneuvers and weapons, split the bodies of the kings into a hundred pieces.
प्राणाः प्राणभृतां संख्ये प्रेषिता निशितैः शरैः ।
राजन्प्रापुरमुं लोकं शरीराण्यवनिं ययुः ॥२५॥
राजन्प्रापुरमुं लोकं शरीराण्यवनिं ययुः ॥२५॥
25. prāṇāḥ prāṇabhṛtāṁ saṁkhye preṣitā niśitaiḥ śaraiḥ ,
rājanprāpuramuṁ lokaṁ śarīrāṇyavaniṁ yayuḥ.
rājanprāpuramuṁ lokaṁ śarīrāṇyavaniṁ yayuḥ.
25.
prāṇāḥ prāṇabhṛtām saṃkhye preṣitā niśitaiḥ śaraiḥ
rājan prāpuḥ amuṃ lokam śarīrāṇi avanim yayuḥ
rājan prāpuḥ amuṃ lokam śarīrāṇi avanim yayuḥ
25.
rājan,
saṃkhye niśitaiḥ śaraiḥ preṣitāḥ prāṇabhṛtām prāṇāḥ amuṃ lokam prāpuḥ,
śarīrāṇi avanim yayuḥ
saṃkhye niśitaiḥ śaraiḥ preṣitāḥ prāṇabhṛtām prāṇāḥ amuṃ lokam prāpuḥ,
śarīrāṇi avanim yayuḥ
25.
O King, in battle, the vital breaths (prāṇa) of living beings, sent forth by sharp arrows, reached that other world, while their bodies fell to the earth.
धनूंष्यश्वान्नियन्तॄंश्च ध्वजान्बाहूंश्च साङ्गदान् ।
शिरांसि च शितैर्भल्लैस्तेषां चिच्छेद फाल्गुनिः ॥२६॥
शिरांसि च शितैर्भल्लैस्तेषां चिच्छेद फाल्गुनिः ॥२६॥
26. dhanūṁṣyaśvānniyantṝṁśca dhvajānbāhūṁśca sāṅgadān ,
śirāṁsi ca śitairbhallaisteṣāṁ ciccheda phālguniḥ.
śirāṁsi ca śitairbhallaisteṣāṁ ciccheda phālguniḥ.
26.
dhanūṃṣi aśvān niyantṝn ca dhvajān bāhūn ca sa-aṅgadān
śirāṃsi ca śitaiḥ bhallaiḥ teṣāṃ ciccheda phālguniḥ
śirāṃsi ca śitaiḥ bhallaiḥ teṣāṃ ciccheda phālguniḥ
26.
phālguniḥ teṣāṃ dhanūṃṣi aśvān niyantṝn ca dhvajān
bāhūn ca sāṅgadān śirāṃsi ca śitaiḥ bhallaiḥ ciccheda
bāhūn ca sāṅgadān śirāṃsi ca śitaiḥ bhallaiḥ ciccheda
26.
Phalguni (Arjuna), with sharp lances, cut off their bows, horses, charioteers, banners, arms adorned with armlets, and heads.
चूतारामो यथा भग्नः पञ्चवर्षफलोपगः ।
राजपुत्रशतं तद्वत्सौभद्रेणापतद्धतम् ॥२७॥
राजपुत्रशतं तद्वत्सौभद्रेणापतद्धतम् ॥२७॥
27. cūtārāmo yathā bhagnaḥ pañcavarṣaphalopagaḥ ,
rājaputraśataṁ tadvatsaubhadreṇāpataddhatam.
rājaputraśataṁ tadvatsaubhadreṇāpataddhatam.
27.
cūtārāmaḥ yathā bhagnaḥ pañcavarṣaphalopagaḥ
rājaputraśataṃ tadvat saubhadreṇa apatat hatam
rājaputraśataṃ tadvat saubhadreṇa apatat hatam
27.
yathā pañcavarṣaphalopagaḥ bhagnaḥ cūtārāmaḥ (bhavati),
tadvat saubhadreṇa hatam rājaputraśatam apatat
tadvat saubhadreṇa hatam rājaputraśatam apatat
27.
Just as a mango grove, which has been yielding fruit for five years, is destroyed, so too did a hundred princes fall, slain by Saubhadra (Abhimanyu).
क्रुद्धाशीविषसंकाशान्सुकुमारान्सुखोचितान् ।
एकेन निहतान्दृष्ट्वा भीतो दुर्योधनोऽभवत् ॥२८॥
एकेन निहतान्दृष्ट्वा भीतो दुर्योधनोऽभवत् ॥२८॥
28. kruddhāśīviṣasaṁkāśānsukumārānsukhocitān ,
ekena nihatāndṛṣṭvā bhīto duryodhano'bhavat.
ekena nihatāndṛṣṭvā bhīto duryodhano'bhavat.
28.
kruddhāśīviṣasaṃkāśān sukumārān sukhocitān
ekena nihatān dṛṣṭvā bhītaḥ duryodhanaḥ abhavat
ekena nihatān dṛṣṭvā bhītaḥ duryodhanaḥ abhavat
28.
ekena kruddhāśīviṣasaṃkāśān sukumārān sukhocitān
nihatān dṛṣṭvā duryodhanaḥ bhītaḥ abhavat
nihatān dṛṣṭvā duryodhanaḥ bhītaḥ abhavat
28.
Having seen those princes—who were like furious venomous snakes, yet were so delicate and accustomed to comfort—slain by a single warrior (Abhimanyu), Duryodhana became terrified.
रथिनः कुञ्जरानश्वान्पदातींश्चावमर्दितान् ।
दृष्ट्वा दुर्योधनः क्षिप्रमुपायात्तममर्षितः ॥२९॥
दृष्ट्वा दुर्योधनः क्षिप्रमुपायात्तममर्षितः ॥२९॥
29. rathinaḥ kuñjarānaśvānpadātīṁścāvamarditān ,
dṛṣṭvā duryodhanaḥ kṣipramupāyāttamamarṣitaḥ.
dṛṣṭvā duryodhanaḥ kṣipramupāyāttamamarṣitaḥ.
29.
rathinaḥ kuñjarān aśvān padātīn ca avamarditān
dṛṣṭvā duryodhanaḥ kṣipram upāyāt tam amarṣitaḥ
dṛṣṭvā duryodhanaḥ kṣipram upāyāt tam amarṣitaḥ
29.
duryodhanaḥ kṣipram amarṣitaḥ rathinaḥ kuñjarān
aśvān padātīn ca avamarditān dṛṣṭvā tam upāyāt
aśvān padātīn ca avamarditān dṛṣṭvā tam upāyāt
29.
Having seen the charioteers, elephants, horses, and foot-soldiers crushed, Duryodhana, full of indignation (amarṣita), quickly approached him (Abhimanyu).
तयोः क्षणमिवापूर्णः संग्रामः समपद्यत ।
अथाभवत्ते विमुखः पुत्रः शरशतार्दितः ॥३०॥
अथाभवत्ते विमुखः पुत्रः शरशतार्दितः ॥३०॥
30. tayoḥ kṣaṇamivāpūrṇaḥ saṁgrāmaḥ samapadyata ,
athābhavatte vimukhaḥ putraḥ śaraśatārditaḥ.
athābhavatte vimukhaḥ putraḥ śaraśatārditaḥ.
30.
tayoḥ kṣaṇam iva apūrṇaḥ saṃgrāmaḥ samapadyata |
atha abhavat te vimukhaḥ putraḥ śara-śata-ārditaḥ
atha abhavat te vimukhaḥ putraḥ śara-śata-ārditaḥ
30.
tayoḥ kṣaṇam iva apūrṇaḥ saṃgrāmaḥ samapadyata
atha śara-śata-ārditaḥ te putraḥ vimukhaḥ abhavat
atha śara-śata-ārditaḥ te putraḥ vimukhaḥ abhavat
30.
A fierce, albeit brief, battle ensued between the two of them. Then, your son, afflicted by hundreds of arrows, turned away.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44 (current chapter)
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47