Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-8, chapter-20

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
अतितीव्राणि दुःखानि दुःसहानि बहूनि च ।
तवाहं संजयाश्रौषं पुत्राणां मम संक्षयम् ॥१॥
1. dhṛtarāṣṭra uvāca ,
atitīvrāṇi duḥkhāni duḥsahāni bahūni ca ,
tavāhaṁ saṁjayāśrauṣaṁ putrāṇāṁ mama saṁkṣayam.
1. dhṛtarāṣṭraḥ uvāca atitīvrāṇi duḥkhāni duḥsahāni bahūni
ca tava aham saṃjayā aśrauṣam putrāṇām mama saṃkṣayam
1. dhṛtarāṣṭraḥ uvāca saṃjayā aham tava atitīvrāṇi duḥsahāni
ca bahūni duḥkhāni mama putrāṇām saṃkṣayam ca aśrauṣam
1. Dhṛtarāṣṭra said: "O Saṃjaya, I have heard from you about my sons' utter destruction, along with many other extremely intense and unbearable sorrows."
तथा तु मे कथयसे यथा युद्धं तु वर्तते ।
न सन्ति सूत कौरव्या इति मे नैष्ठिकी मतिः ॥२॥
2. tathā tu me kathayase yathā yuddhaṁ tu vartate ,
na santi sūta kauravyā iti me naiṣṭhikī matiḥ.
2. tathā tu me kathayase yathā yuddham tu vartate
na santi sūta kauravyāḥ iti me naiṣṭhikī matiḥ
2. sūta me tathā tu kathayase yathā yuddham tu
vartate iti me naiṣṭhikī matiḥ kauravyāḥ na santi
2. You narrate to me how the battle is indeed progressing. My firm conviction is that the Kauravas no longer exist, O charioteer.
दुर्योधनस्तु विरथः कृतस्तत्र महारणे ।
धर्मपुत्रः कथं चक्रे तस्मिन्वा नृपतिः कथम् ॥३॥
3. duryodhanastu virathaḥ kṛtastatra mahāraṇe ,
dharmaputraḥ kathaṁ cakre tasminvā nṛpatiḥ katham.
3. duryodhanaḥ tu virathaḥ kṛtaḥ tatra mahāraṇe
dharmaputraḥ katham cakre tasmin vā nṛpatiḥ katham
3. duryodhanaḥ tu tatra mahāraṇe virathaḥ kṛtaḥ
dharmaputraḥ katham cakre vā nṛpatiḥ tasmin katham
3. But Duryodhana was rendered without a chariot in that great battle. How did Dharmaputra (Yudhiṣṭhira) then act, or how did the king (Yudhiṣṭhira) behave in that situation?
अपराह्णे कथं युद्धमभवल्लोमहर्षणम् ।
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि संजय ॥४॥
4. aparāhṇe kathaṁ yuddhamabhavallomaharṣaṇam ,
tanmamācakṣva tattvena kuśalo hyasi saṁjaya.
4. aparāhṇe katham yuddham abhavat lomaharṣaṇam
tat mama ācakṣva tattvena kuśalaḥ hi asi saṃjaya
4. saṃjaya aparāhṇe lomaharṣaṇam yuddham katham abhavat
tat mama tattvena ācakṣva hi tvam kuśalaḥ asi
4. How did the hair-raising battle occur in the afternoon? O Saṃjaya, describe that to me truthfully, for you are indeed an expert.
संजय उवाच ।
संसक्तेषु च सैन्येषु युध्यमानेषु भागशः ।
रथमन्यं समास्थाय पुत्रस्तव विशां पते ॥५॥
5. saṁjaya uvāca ,
saṁsakteṣu ca sainyeṣu yudhyamāneṣu bhāgaśaḥ ,
rathamanyaṁ samāsthāya putrastava viśāṁ pate.
5. saṃjaya uvāca saṃsakteṣu ca sainyeṣu yudhyamāneṣu
bhāgaśaḥ ratham anyam samāsthāya putraḥ tava viśām pate
5. saṃjaya uvāca he viśām pate ca sainyeṣu saṃsakteṣu
bhāgaśaḥ yudhyamāneṣu tava putraḥ anyam ratham samāsthāya
5. Saṃjaya said: O lord of men, while the armies were engaged and fighting in various divisions, your son, having mounted another chariot...
क्रोधेन महताविष्टः सविषो भुजगो यथा ।
दुर्योधनस्तु दृष्ट्वा वै धर्मराजं युधिष्ठिरम् ।
उवाच सूत त्वरितं याहि याहीति भारत ॥६॥
6. krodhena mahatāviṣṭaḥ saviṣo bhujago yathā ,
duryodhanastu dṛṣṭvā vai dharmarājaṁ yudhiṣṭhiram ,
uvāca sūta tvaritaṁ yāhi yāhīti bhārata.
6. krodhena mahatā āviṣṭaḥ saviṣaḥ
bhujagaḥ yathā duryodhanaḥ tu dṛṣṭvā
vai dharmarājam yudhiṣṭhiram uvāca
sūta tvaritam yāhi yāhi iti bhārata
6. bhārata,
mahatā krodhena āviṣṭaḥ saviṣaḥ bhujagaḥ yathā,
duryodhanaḥ tu dharmarājam yudhiṣṭhiram dṛṣṭvā vai,
sūta uvāca: "tvaritam yāhi yāhi iti"
6. Overwhelmed by great anger, like a poisonous snake, Duryodhana, having seen King Yudhiṣṭhira, the upholder of natural law (dharma), said to his charioteer, "Quickly go, go, O Bhārata!"
अत्र मां प्रापय क्षिप्रं सारथे यत्र पाण्डवः ।
ध्रियमाणेन छत्रेण राजा राजति दंशितः ॥७॥
7. atra māṁ prāpaya kṣipraṁ sārathe yatra pāṇḍavaḥ ,
dhriyamāṇena chatreṇa rājā rājati daṁśitaḥ.
7. atra mām prāpaya kṣipram sārathe yatra pāṇḍavaḥ
dhriyamāṇena chatreṇa rājā rājati daṃśitaḥ
7. sārathe,
yatra pāṇḍavaḥ (asti),
atra mām kṣipram prāpaya.
dhriyamāṇena chatreṇa daṃśitaḥ rājā rājati.
7. "O charioteer, quickly bring me to where that Pāṇḍava is. The king, wearing armor, shines with an umbrella being held over him."
स सूतश्चोदितो राज्ञा राज्ञः स्यन्दनमुत्तमम् ।
युधिष्ठिरस्याभिमुखं प्रेषयामास संयुगे ॥८॥
8. sa sūtaścodito rājñā rājñaḥ syandanamuttamam ,
yudhiṣṭhirasyābhimukhaṁ preṣayāmāsa saṁyuge.
8. sa sūtaḥ coditaḥ rājñā rājñaḥ syandanam uttamam
yudhiṣṭhirasya abhimukham preṣayāmāsa saṃyuge
8. rājñā coditaḥ saḥ sūtaḥ,
rājñaḥ uttamam syandanam yudhiṣṭhirasya abhimukham saṃyuge preṣayāmāsa.
8. That charioteer, urged by the king, sent the king's excellent chariot forward, facing Yudhiṣṭhira, in the battle.
ततो युधिष्ठिरः क्रुद्धः प्रमत्त इव सद्गवः ।
सारथिं चोदयामास याहि यत्र सुयोधनः ॥९॥
9. tato yudhiṣṭhiraḥ kruddhaḥ pramatta iva sadgavaḥ ,
sārathiṁ codayāmāsa yāhi yatra suyodhanaḥ.
9. tataḥ yudhiṣṭhiraḥ kruddhaḥ pramattaḥ iva sadgavaḥ
sārarathim codayāmāsa yāhi yatra suyodhanaḥ
9. tataḥ kruddhaḥ yudhiṣṭhiraḥ,
pramattaḥ sadgavaḥ iva,
sārarathim codayāmāsa: "yatra suyodhanaḥ (asti),
(tatra) yāhi"
9. Then Yudhiṣṭhira, enraged like a powerful bull in rut, urged his charioteer, "Go to where Suyodhana is!"
तौ समाजग्मतुर्वीरौ भ्रातरौ रथसत्तमौ ।
समेत्य च महावीर्यौ संनद्धौ युद्धदुर्मदौ ।
ततक्षतुर्महेष्वासौ शरैरन्योन्यमाहवे ॥१०॥
10. tau samājagmaturvīrau bhrātarau rathasattamau ,
sametya ca mahāvīryau saṁnaddhau yuddhadurmadau ,
tatakṣaturmaheṣvāsau śarairanyonyamāhave.
10. tāu samājagmatuḥ vīrāu bhrātarāu
rathasattamāu sametya ca mahāvīryāu
saṃnaddhāu yuddhadurmadāu tatakṣatuḥ
maheṣvāsāu śaraiḥ anyonyam āhave
10. tāu vīrāu bhrātarāu rathasattamāu
samājagmatuḥ ca sametya mahāvīryāu
saṃnaddhāu yuddhadurmadāu maheṣvāsāu
āhave anyonyam śaraiḥ tatakṣatuḥ
10. Those two heroic brothers, the best of charioteers, met. Having met, those two exceedingly powerful, armored, and battle-furious great archers began to strike each other with arrows in the combat.
ततो दुर्योधनो राजा धर्मशीलस्य मारिष ।
शिलाशितेन भल्लेन धनुश्चिच्छेद संयुगे ।
तं नामृष्यत संक्रुद्धो व्यवसायं युधिष्ठिरः ॥११॥
11. tato duryodhano rājā dharmaśīlasya māriṣa ,
śilāśitena bhallena dhanuściccheda saṁyuge ,
taṁ nāmṛṣyata saṁkruddho vyavasāyaṁ yudhiṣṭhiraḥ.
11. tataḥ duryodhanaḥ rājā dharmaśīlasya
māriṣa śilāśitena bhallena dhanuḥ
ciccheda saṃyuge tam na amṛṣyata
saṃkruddhaḥ vyavasāyam yudhiṣṭhiraḥ
11. tataḥ māriṣa rājā duryodhanaḥ
śilāśitena bhallena saṃyuge dharmaśīlasya
dhanuḥ ciccheda saṃkruddhaḥ
yudhiṣṭhiraḥ tam vyavasāyam na amṛṣyata
11. Then, O esteemed one, King Duryodhana, with a *bhalla* arrow sharpened on a stone, cut the bow of Yudhishthira, whose intrinsic nature (dharma) was righteousness, in battle. Greatly enraged, Yudhishthira did not tolerate this act.
अपविध्य धनुश्छिन्नं क्रोधसंरक्तलोचनः ।
अन्यत्कार्मुकमादाय धर्मपुत्रश्चमूमुखे ॥१२॥
12. apavidhya dhanuśchinnaṁ krodhasaṁraktalocanaḥ ,
anyatkārmukamādāya dharmaputraścamūmukhe.
12. apavidhya dhanuḥ chinnam krodhasaṃraktalocanaḥ
anyat kārmukam ādāya dharmaputraḥ camūmukhe
12. krodhasaṃraktalocanaḥ dharmaputraḥ chinnam
dhanuḥ apavidhya camūmukhe anyat kārmukam ādāya
12. Having cast aside the broken bow, the son of Dharma (Yudhishthira), whose eyes were reddened with rage, took up another bow at the vanguard of the army.
दुर्योधनस्य चिच्छेद ध्वजं कार्मुकमेव च ।
अथान्यद्धनुरादाय प्रत्यविध्यत पाण्डवम् ॥१३॥
13. duryodhanasya ciccheda dhvajaṁ kārmukameva ca ,
athānyaddhanurādāya pratyavidhyata pāṇḍavam.
13. duryodhanasya ciccheda dhvajam kārmukam eva ca
atha anyat dhanuḥ ādāya pratyavidhyata pāṇḍavam
13. duryodhanasya dhvajam kārmukam ca eva ciccheda
atha anyat dhanuḥ ādāya pāṇḍavam pratyavidhyata
13. Then (Yudhishthira) cut down Duryodhana's banner and his bow. Thereupon, (Duryodhana) taking another bow, struck the Pandava (Yudhishthira) in retaliation.
तावन्योन्यं सुसंरब्धौ शरवर्षाण्यमुञ्चताम् ।
सिंहाविव सुसंक्रुद्धौ परस्परजिगीषया ॥१४॥
14. tāvanyonyaṁ susaṁrabdhau śaravarṣāṇyamuñcatām ,
siṁhāviva susaṁkruddhau parasparajigīṣayā.
14. tau anyonyam susaṃrabdhau śaravarṣāṇi amuñcatām
siṃhau iva susaṃkruddhau parasparajigīṣayā
14. tau susaṃrabdhau susaṃkruddhau parasparajigīṣayā
anyonyam śaravarṣāṇi amuñcatām siṃhau iva
14. Those two, extremely enraged and highly furious with each other, released showers of arrows. They were like two very angry lions, driven by the desire to conquer (jigīṣā) one another.
अन्योन्यं जघ्नतुश्चैव नर्दमानौ वृषाविव ।
अन्योन्यं प्रेक्षमाणौ च चेरतुस्तौ महारथौ ॥१५॥
15. anyonyaṁ jaghnatuścaiva nardamānau vṛṣāviva ,
anyonyaṁ prekṣamāṇau ca ceratustau mahārathau.
15. anyonyam jaghnatuḥ ca eva nardamānau vṛṣau iva
anyonyam prekṣamāṇau ca ceratuḥ tau mahārathau
15. nardamānau vṛṣau iva anyonyam jaghnatuḥ ca eva
tau mahārathau ca anyonyam prekṣamāṇau ceratuḥ
15. And indeed, roaring like two bulls, they struck each other. And those two great warriors (mahārathau), eyeing each other, fought on.
ततः पूर्णायतोत्सृष्टैरन्योन्यं सुकृतव्रणौ ।
विरेजतुर्महाराज पुष्पिताविव किंशुकौ ॥१६॥
16. tataḥ pūrṇāyatotsṛṣṭairanyonyaṁ sukṛtavraṇau ,
virejaturmahārāja puṣpitāviva kiṁśukau.
16. tataḥ pūrṇāyataḥ utsṛṣṭaiḥ anyonyam sukṛtavraṇau
virejatuḥ mahārāja puṣpitau iva kiṃśukau
16. mahārāja tataḥ pūrṇāyataḥ utsṛṣṭaiḥ anyonyam
sukṛtavraṇau puṣpitau kiṃśukau iva virejatuḥ
16. Then, O great king, those two, having inflicted severe wounds upon each other with arrows released from fully drawn bows, shone splendidly, like two palāśa trees (kiṃśuka) in bloom.
ततो राजन्प्रतिभयान्सिंहनादान्मुहुर्मुहुः ।
तलयोश्च तथा शब्दान्धनुषोश्च महाहवे ॥१७॥
17. tato rājanpratibhayānsiṁhanādānmuhurmuhuḥ ,
talayośca tathā śabdāndhanuṣośca mahāhave.
17. tataḥ rājan pratibhayān siṃhanādān muhuḥ muhuḥ
talayoḥ ca tathā śabdān dhanuṣoḥ ca mahāhave
17. rājan tataḥ mahāhave muhuḥ muhuḥ pratibhayān
siṃhanādān ca tathā talayoḥ ca dhanuṣoḥ śabdān
17. Then, O King, in that great battle (mahāhave), there were terrifying lion-like roars again and again, as well as the sounds of their palms and bows.
शङ्खशब्दरवांश्चैव चक्रतुस्तौ रथोत्तमौ ।
अन्योन्यं च महाराज पीडयां चक्रतुर्भृशम् ॥१८॥
18. śaṅkhaśabdaravāṁścaiva cakratustau rathottamau ,
anyonyaṁ ca mahārāja pīḍayāṁ cakraturbhṛśam.
18. śaṅkhaśabdaravān ca eva cakratuḥ tau rathottamau
anyonyam ca mahārāja pīḍayām cakratuḥ bhṛśam
18. mahārāja tau rathottamau śaṅkhaśabdaravān ca
eva cakratuḥ ca anyonyam bhṛśam pīḍayām cakratuḥ
18. O great king, those two excellent charioteers (or the occupants of the excellent chariots) both blew their conch shells loudly, and they severely afflicted each other.
ततो युधिष्ठिरो राजा तव पुत्रं त्रिभिः शरैः ।
आजघानोरसि क्रुद्धो वज्रवेगो दुरासदः ॥१९॥
19. tato yudhiṣṭhiro rājā tava putraṁ tribhiḥ śaraiḥ ,
ājaghānorasi kruddho vajravego durāsadaḥ.
19. tataḥ yudhiṣṭhiraḥ rājā tava putram tribhiḥ śaraiḥ
ājaghāna urasi kruddhaḥ vajravegaḥ durāsadaḥ
19. tataḥ kruddhaḥ vajravegaḥ durāsadaḥ rājā yudhiṣṭhiraḥ
tribhiḥ śaraiḥ tava putram urasi ājaghāna
19. Then King Yudhiṣṭhira, enraged and having the speed of a thunderbolt, difficult to approach (or irresistible), struck your son on the chest with three arrows.
प्रतिविव्याध तं तूर्णं तव पुत्रो महीपतिम् ।
पञ्चभिर्निशितैर्बाणैर्हेमपुङ्खैः शिलाशितैः ॥२०॥
20. prativivyādha taṁ tūrṇaṁ tava putro mahīpatim ,
pañcabhirniśitairbāṇairhemapuṅkhaiḥ śilāśitaiḥ.
20. prativivyādha tam tūrṇam tava putraḥ mahīpatim
pañcabhiḥ niśitaiḥ bāṇaiḥ hemapuṅkhaiḥ śilāśitaiḥ
20. tava putraḥ tūrṇam tam mahīpatim pañcabhiḥ niśitaiḥ
hemapuṅkhaiḥ śilāśitaiḥ bāṇaiḥ prativivyādha
20. Your son quickly retaliated, piercing that king (Yudhiṣṭhira) with five sharp arrows, which had golden shafts and were honed on stone.
ततो दुर्योधनो राजा शक्तिं चिक्षेप भारत ।
सर्वपारशवीं तीक्ष्णां महोल्काप्रतिमां तदा ॥२१॥
21. tato duryodhano rājā śaktiṁ cikṣepa bhārata ,
sarvapāraśavīṁ tīkṣṇāṁ maholkāpratimāṁ tadā.
21. tataḥ duryodhanaḥ rājā śaktim cikṣepa bhārata
sarvapāraśavīm tīkṣṇām maholkāpratimām tadā
21. tataḥ bhārata rājā duryodhanaḥ tadā sarvapāraśavīm
tīkṣṇām maholkāpratimām śaktim cikṣepa
21. Then, O Bhārata, King Duryodhana hurled a sharp, entirely iron spear (śakti) that resembled a great meteor, at that time.
तामापतन्तीं सहसा धर्मराजः शिलाशितैः ।
त्रिभिश्चिच्छेद सहसा तं च विव्याध सप्तभिः ॥२२॥
22. tāmāpatantīṁ sahasā dharmarājaḥ śilāśitaiḥ ,
tribhiściccheda sahasā taṁ ca vivyādha saptabhiḥ.
22. tām āpatantīm sahasā dharmarājaḥ śilāśitaiḥ
tribhiḥ ciccheda sahasā tam ca vivyādha saptabhiḥ
22. dharmarājaḥ sahasā śilāśitaiḥ tribhiḥ tām
āpatantīm sahasā ciccheda ca saptabhiḥ tam vivyādha
22. Dharmarāja (Dharmarāja) quickly cut down that rapidly approaching (weapon) with three arrows sharpened on stone, and then swiftly pierced him with seven (arrows).
निपपात ततः साथ हेमदण्डा महाघना ।
निपतन्ती महोल्केव व्यराजच्छिखिसंनिभा ॥२३॥
23. nipapāta tataḥ sātha hemadaṇḍā mahāghanā ,
nipatantī maholkeva vyarājacchikhisaṁnibhā.
23. nipapāta tataḥ sā atha hemadaṇḍā mahāghanā
nipatantī mahā ulkā iva vyarājat śikhisaṃnibhā
23. tataḥ sā atha hemadaṇḍā mahāghanā nipapāta
nipatantī mahā ulkā iva śikhisaṃnibhā vyarājat
23. Then, that golden-shafted and exceedingly heavy (weapon) fell down. As it fell, it blazed like a great meteor (maholkā), resembling fire.
शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पते ।
नवभिर्निशितैर्भल्लैर्निजघान युधिष्ठिरम् ॥२४॥
24. śaktiṁ vinihatāṁ dṛṣṭvā putrastava viśāṁ pate ,
navabhirniśitairbhallairnijaghāna yudhiṣṭhiram.
24. śaktim vinihatām dṛṣṭvā putraḥ tava viśām pate
navabhiḥ niśitaiḥ bhallaiḥ nijaghāna yudhiṣṭhiram
24. viśām pate tava putraḥ śaktim vinihatām dṛṣṭvā
navabhiḥ niśitaiḥ bhallaiḥ yudhiṣṭhiram nijaghāna
24. O lord of people (viśām pati), your son, having seen the spear (śakti) destroyed, struck Yudhiṣṭhira with nine sharpened arrows.
सोऽतिविद्धो बलवतामग्रणीः शत्रुतापनः ।
दुर्योधनं समुद्दिश्य बाणं जग्राह सत्वरः ॥२५॥
25. so'tividdho balavatāmagraṇīḥ śatrutāpanaḥ ,
duryodhanaṁ samuddiśya bāṇaṁ jagrāha satvaraḥ.
25. saḥ atividdhaḥ balavatām agraṇīḥ śatrutāpanaḥ
duryodhanam samuddiśya bāṇam jagrāha satvaraḥ
25. saḥ atividdhaḥ balavatām agraṇīḥ śatrutāpanaḥ
satvaraḥ duryodhanam samuddiśya bāṇam jagrāha
25. Though severely wounded, he, the foremost among the strong and the tormentor of enemies, quickly took an arrow, aiming it at Duryodhana.
समाधत्त च तं बाणं धनुष्युग्रं महाबलः ।
चिक्षेप च ततो राजा राज्ञः क्रुद्धः पराक्रमी ॥२६॥
26. samādhatta ca taṁ bāṇaṁ dhanuṣyugraṁ mahābalaḥ ,
cikṣepa ca tato rājā rājñaḥ kruddhaḥ parākramī.
26. samādhatta ca tam bāṇam dhanuṣi ugram mahābalaḥ
| cikṣepa ca tataḥ rājā rājñaḥ kruddhaḥ parākramī
26. mahābalaḥ rājā kruddhaḥ parākramī ca tam ugram
bāṇam dhanuṣi samādhatta ca tataḥ rājñaḥ cikṣepa
26. The greatly powerful king fixed that fierce arrow on his bow. Then, enraged and valorous, he shot it at the (other) king.
स तु बाणः समासाद्य तव पुत्रं महारथम् ।
व्यमोहयत राजानं धरणीं च जगाम ह ॥२७॥
27. sa tu bāṇaḥ samāsādya tava putraṁ mahāratham ,
vyamohayata rājānaṁ dharaṇīṁ ca jagāma ha.
27. saḥ tu bāṇaḥ samāsādya tava putram mahāratham
| vyamohayat rājānam dharaṇīm ca jagāma ha
27. saḥ bāṇaḥ tu tava mahāratham putram samāsādya
rājānam vyamohayat ca dharaṇīm jagāma ha
27. That arrow, indeed, having struck your son, the great warrior, rendered the king unconscious and then penetrated the earth.
ततो दुर्योधनः क्रुद्धो गदामुद्यम्य वेगितः ।
विधित्सुः कलहस्यान्तमभिदुद्राव पाण्डवम् ॥२८॥
28. tato duryodhanaḥ kruddho gadāmudyamya vegitaḥ ,
vidhitsuḥ kalahasyāntamabhidudrāva pāṇḍavam.
28. tataḥ duryodhanaḥ kruddhaḥ gadām udyamya vegitaḥ
| vidhitsuḥ kalahasya antam abhidudrāva pāṇḍavam
28. tataḥ kruddhaḥ vegitaḥ gadām udyamya kalahasya
antam vidhitsuḥ duryodhanaḥ pāṇḍavam abhidudrāva
28. Then Duryodhana, enraged and swift, having lifted his mace, and intending to bring an end to the quarrel, ran towards the Pāṇḍava.
तमालक्ष्योद्यतगदं दण्डहस्तमिवान्तकम् ।
धर्मराजो महाशक्तिं प्राहिणोत्तव सूनवे ।
दीप्यमानां महावेगां महोल्कां ज्वलितामिव ॥२९॥
29. tamālakṣyodyatagadaṁ daṇḍahastamivāntakam ,
dharmarājo mahāśaktiṁ prāhiṇottava sūnave ,
dīpyamānāṁ mahāvegāṁ maholkāṁ jvalitāmiva.
29. tam ālakṣya udyatagadam daṇḍahastam
iva antakam | dharmarājaḥ mahāśaktim
prāhiṇot tava sūnave | dīpyamānām
mahāvegām maholkām jvalitām iva
29. dharmarājaḥ tam udyatagadam daṇḍahastam antakam iva ālakṣya,
tava sūnave dīpyamānām mahāvegām jvalitām maholkām iva mahāśaktim prāhiṇot
29. Having perceived him (Duryodhana) with his mace upraised, resembling Death (Antaka) holding his staff, the King of natural law (dharma), Yudhiṣṭhira, dispatched a great spear (śakti) towards your son, blazing brightly and tremendously swift, like a flaming meteor.
रथस्थः स तया विद्धो वर्म भित्त्वा महाहवे ।
भृशं संविग्नहृदयः पपात च मुमोह च ॥३०॥
30. rathasthaḥ sa tayā viddho varma bhittvā mahāhave ,
bhṛśaṁ saṁvignahṛdayaḥ papāta ca mumoha ca.
30. rathasthaḥ sa tayā viddhaḥ varma bhittvā mahāhave
bhṛśam saṃvignahṛdayaḥ papāta ca mumoha ca
30. sa mahāhave rathasthaḥ tayā varma bhittvā viddhaḥ
bhṛśam saṃvignahṛdayaḥ papāta ca mumoha ca
30. In the great battle, standing on his chariot, he was struck by that (arrow) which had pierced his armor. With a greatly agitated heart, he fell and fainted.
ततस्त्वरितमागत्य कृतवर्मा तवात्मजम् ।
प्रत्यपद्यत राजानं मग्नं वै व्यसनार्णवे ॥३१॥
31. tatastvaritamāgatya kṛtavarmā tavātmajam ,
pratyapadyata rājānaṁ magnaṁ vai vyasanārṇave.
31. tataḥ tvaritam āgatya kṛtavarmā tava ātmajam
pratyapadyata rājānam magnam vai vyasanārṇave
31. tataḥ kṛtavarmā tvaritam āgatya vyasanārṇave
magnam tava ātmajam rājānam vai pratyapadyata
31. Then, Kṛtavarmā, having quickly arrived, came to the aid of your son, the king, who was truly submerged in an ocean of distress.
भीमोऽपि महतीं गृह्य गदां हेमपरिष्कृताम् ।
अभिदुद्राव वेगेन कृतवर्माणमाहवे ।
एवं तदभवद्युद्धं त्वदीयानां परैः सह ॥३२॥
32. bhīmo'pi mahatīṁ gṛhya gadāṁ hemapariṣkṛtām ,
abhidudrāva vegena kṛtavarmāṇamāhave ,
evaṁ tadabhavadyuddhaṁ tvadīyānāṁ paraiḥ saha.
32. bhīmaḥ api mahatīm gṛhya gadām
hemapariṣkṛtām abhidudrāva vegena
kṛtavarmāṇam āhave evam tad
abhavat yuddham tvadīyānām paraiḥ saha
32. bhīmaḥ api hemapariṣkṛtām mahatīm
gadām gṛhya āhave vegena
kṛtavarmāṇam abhidudrāva evam tvadīyānām
paraiḥ saha tat yuddham abhavat
32. Bhīma also, seizing his great mace adorned with gold, swiftly rushed towards Kṛtavarmā in the battle. Thus, the combat unfolded between your warriors and the enemies.