महाभारतः
mahābhārataḥ
-
book-8, chapter-20
धृतराष्ट्र उवाच ।
अतितीव्राणि दुःखानि दुःसहानि बहूनि च ।
तवाहं संजयाश्रौषं पुत्राणां मम संक्षयम् ॥१॥
अतितीव्राणि दुःखानि दुःसहानि बहूनि च ।
तवाहं संजयाश्रौषं पुत्राणां मम संक्षयम् ॥१॥
1. dhṛtarāṣṭra uvāca ,
atitīvrāṇi duḥkhāni duḥsahāni bahūni ca ,
tavāhaṁ saṁjayāśrauṣaṁ putrāṇāṁ mama saṁkṣayam.
atitīvrāṇi duḥkhāni duḥsahāni bahūni ca ,
tavāhaṁ saṁjayāśrauṣaṁ putrāṇāṁ mama saṁkṣayam.
1.
dhṛtarāṣṭraḥ uvāca atitīvrāṇi duḥkhāni duḥsahāni bahūni
ca tava aham saṃjayā aśrauṣam putrāṇām mama saṃkṣayam
ca tava aham saṃjayā aśrauṣam putrāṇām mama saṃkṣayam
1.
dhṛtarāṣṭraḥ uvāca saṃjayā aham tava atitīvrāṇi duḥsahāni
ca bahūni duḥkhāni mama putrāṇām saṃkṣayam ca aśrauṣam
ca bahūni duḥkhāni mama putrāṇām saṃkṣayam ca aśrauṣam
1.
Dhṛtarāṣṭra said: "O Saṃjaya, I have heard from you about my sons' utter destruction, along with many other extremely intense and unbearable sorrows."
तथा तु मे कथयसे यथा युद्धं तु वर्तते ।
न सन्ति सूत कौरव्या इति मे नैष्ठिकी मतिः ॥२॥
न सन्ति सूत कौरव्या इति मे नैष्ठिकी मतिः ॥२॥
2. tathā tu me kathayase yathā yuddhaṁ tu vartate ,
na santi sūta kauravyā iti me naiṣṭhikī matiḥ.
na santi sūta kauravyā iti me naiṣṭhikī matiḥ.
2.
tathā tu me kathayase yathā yuddham tu vartate
na santi sūta kauravyāḥ iti me naiṣṭhikī matiḥ
na santi sūta kauravyāḥ iti me naiṣṭhikī matiḥ
2.
sūta me tathā tu kathayase yathā yuddham tu
vartate iti me naiṣṭhikī matiḥ kauravyāḥ na santi
vartate iti me naiṣṭhikī matiḥ kauravyāḥ na santi
2.
You narrate to me how the battle is indeed progressing. My firm conviction is that the Kauravas no longer exist, O charioteer.
दुर्योधनस्तु विरथः कृतस्तत्र महारणे ।
धर्मपुत्रः कथं चक्रे तस्मिन्वा नृपतिः कथम् ॥३॥
धर्मपुत्रः कथं चक्रे तस्मिन्वा नृपतिः कथम् ॥३॥
3. duryodhanastu virathaḥ kṛtastatra mahāraṇe ,
dharmaputraḥ kathaṁ cakre tasminvā nṛpatiḥ katham.
dharmaputraḥ kathaṁ cakre tasminvā nṛpatiḥ katham.
3.
duryodhanaḥ tu virathaḥ kṛtaḥ tatra mahāraṇe
dharmaputraḥ katham cakre tasmin vā nṛpatiḥ katham
dharmaputraḥ katham cakre tasmin vā nṛpatiḥ katham
3.
duryodhanaḥ tu tatra mahāraṇe virathaḥ kṛtaḥ
dharmaputraḥ katham cakre vā nṛpatiḥ tasmin katham
dharmaputraḥ katham cakre vā nṛpatiḥ tasmin katham
3.
But Duryodhana was rendered without a chariot in that great battle. How did Dharmaputra (Yudhiṣṭhira) then act, or how did the king (Yudhiṣṭhira) behave in that situation?
अपराह्णे कथं युद्धमभवल्लोमहर्षणम् ।
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि संजय ॥४॥
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि संजय ॥४॥
4. aparāhṇe kathaṁ yuddhamabhavallomaharṣaṇam ,
tanmamācakṣva tattvena kuśalo hyasi saṁjaya.
tanmamācakṣva tattvena kuśalo hyasi saṁjaya.
4.
aparāhṇe katham yuddham abhavat lomaharṣaṇam
tat mama ācakṣva tattvena kuśalaḥ hi asi saṃjaya
tat mama ācakṣva tattvena kuśalaḥ hi asi saṃjaya
4.
saṃjaya aparāhṇe lomaharṣaṇam yuddham katham abhavat
tat mama tattvena ācakṣva hi tvam kuśalaḥ asi
tat mama tattvena ācakṣva hi tvam kuśalaḥ asi
4.
How did the hair-raising battle occur in the afternoon? O Saṃjaya, describe that to me truthfully, for you are indeed an expert.
संजय उवाच ।
संसक्तेषु च सैन्येषु युध्यमानेषु भागशः ।
रथमन्यं समास्थाय पुत्रस्तव विशां पते ॥५॥
संसक्तेषु च सैन्येषु युध्यमानेषु भागशः ।
रथमन्यं समास्थाय पुत्रस्तव विशां पते ॥५॥
5. saṁjaya uvāca ,
saṁsakteṣu ca sainyeṣu yudhyamāneṣu bhāgaśaḥ ,
rathamanyaṁ samāsthāya putrastava viśāṁ pate.
saṁsakteṣu ca sainyeṣu yudhyamāneṣu bhāgaśaḥ ,
rathamanyaṁ samāsthāya putrastava viśāṁ pate.
5.
saṃjaya uvāca saṃsakteṣu ca sainyeṣu yudhyamāneṣu
bhāgaśaḥ ratham anyam samāsthāya putraḥ tava viśām pate
bhāgaśaḥ ratham anyam samāsthāya putraḥ tava viśām pate
5.
saṃjaya uvāca he viśām pate ca sainyeṣu saṃsakteṣu
bhāgaśaḥ yudhyamāneṣu tava putraḥ anyam ratham samāsthāya
bhāgaśaḥ yudhyamāneṣu tava putraḥ anyam ratham samāsthāya
5.
Saṃjaya said: O lord of men, while the armies were engaged and fighting in various divisions, your son, having mounted another chariot...
क्रोधेन महताविष्टः सविषो भुजगो यथा ।
दुर्योधनस्तु दृष्ट्वा वै धर्मराजं युधिष्ठिरम् ।
उवाच सूत त्वरितं याहि याहीति भारत ॥६॥
दुर्योधनस्तु दृष्ट्वा वै धर्मराजं युधिष्ठिरम् ।
उवाच सूत त्वरितं याहि याहीति भारत ॥६॥
6. krodhena mahatāviṣṭaḥ saviṣo bhujago yathā ,
duryodhanastu dṛṣṭvā vai dharmarājaṁ yudhiṣṭhiram ,
uvāca sūta tvaritaṁ yāhi yāhīti bhārata.
duryodhanastu dṛṣṭvā vai dharmarājaṁ yudhiṣṭhiram ,
uvāca sūta tvaritaṁ yāhi yāhīti bhārata.
6.
krodhena mahatā āviṣṭaḥ saviṣaḥ
bhujagaḥ yathā duryodhanaḥ tu dṛṣṭvā
vai dharmarājam yudhiṣṭhiram uvāca
sūta tvaritam yāhi yāhi iti bhārata
bhujagaḥ yathā duryodhanaḥ tu dṛṣṭvā
vai dharmarājam yudhiṣṭhiram uvāca
sūta tvaritam yāhi yāhi iti bhārata
6.
bhārata,
mahatā krodhena āviṣṭaḥ saviṣaḥ bhujagaḥ yathā,
duryodhanaḥ tu dharmarājam yudhiṣṭhiram dṛṣṭvā vai,
sūta uvāca: "tvaritam yāhi yāhi iti"
mahatā krodhena āviṣṭaḥ saviṣaḥ bhujagaḥ yathā,
duryodhanaḥ tu dharmarājam yudhiṣṭhiram dṛṣṭvā vai,
sūta uvāca: "tvaritam yāhi yāhi iti"
6.
Overwhelmed by great anger, like a poisonous snake, Duryodhana, having seen King Yudhiṣṭhira, the upholder of natural law (dharma), said to his charioteer, "Quickly go, go, O Bhārata!"
अत्र मां प्रापय क्षिप्रं सारथे यत्र पाण्डवः ।
ध्रियमाणेन छत्रेण राजा राजति दंशितः ॥७॥
ध्रियमाणेन छत्रेण राजा राजति दंशितः ॥७॥
7. atra māṁ prāpaya kṣipraṁ sārathe yatra pāṇḍavaḥ ,
dhriyamāṇena chatreṇa rājā rājati daṁśitaḥ.
dhriyamāṇena chatreṇa rājā rājati daṁśitaḥ.
7.
atra mām prāpaya kṣipram sārathe yatra pāṇḍavaḥ
dhriyamāṇena chatreṇa rājā rājati daṃśitaḥ
dhriyamāṇena chatreṇa rājā rājati daṃśitaḥ
7.
sārathe,
yatra pāṇḍavaḥ (asti),
atra mām kṣipram prāpaya.
dhriyamāṇena chatreṇa daṃśitaḥ rājā rājati.
yatra pāṇḍavaḥ (asti),
atra mām kṣipram prāpaya.
dhriyamāṇena chatreṇa daṃśitaḥ rājā rājati.
7.
"O charioteer, quickly bring me to where that Pāṇḍava is. The king, wearing armor, shines with an umbrella being held over him."
स सूतश्चोदितो राज्ञा राज्ञः स्यन्दनमुत्तमम् ।
युधिष्ठिरस्याभिमुखं प्रेषयामास संयुगे ॥८॥
युधिष्ठिरस्याभिमुखं प्रेषयामास संयुगे ॥८॥
8. sa sūtaścodito rājñā rājñaḥ syandanamuttamam ,
yudhiṣṭhirasyābhimukhaṁ preṣayāmāsa saṁyuge.
yudhiṣṭhirasyābhimukhaṁ preṣayāmāsa saṁyuge.
8.
sa sūtaḥ coditaḥ rājñā rājñaḥ syandanam uttamam
yudhiṣṭhirasya abhimukham preṣayāmāsa saṃyuge
yudhiṣṭhirasya abhimukham preṣayāmāsa saṃyuge
8.
rājñā coditaḥ saḥ sūtaḥ,
rājñaḥ uttamam syandanam yudhiṣṭhirasya abhimukham saṃyuge preṣayāmāsa.
rājñaḥ uttamam syandanam yudhiṣṭhirasya abhimukham saṃyuge preṣayāmāsa.
8.
That charioteer, urged by the king, sent the king's excellent chariot forward, facing Yudhiṣṭhira, in the battle.
ततो युधिष्ठिरः क्रुद्धः प्रमत्त इव सद्गवः ।
सारथिं चोदयामास याहि यत्र सुयोधनः ॥९॥
सारथिं चोदयामास याहि यत्र सुयोधनः ॥९॥
9. tato yudhiṣṭhiraḥ kruddhaḥ pramatta iva sadgavaḥ ,
sārathiṁ codayāmāsa yāhi yatra suyodhanaḥ.
sārathiṁ codayāmāsa yāhi yatra suyodhanaḥ.
9.
tataḥ yudhiṣṭhiraḥ kruddhaḥ pramattaḥ iva sadgavaḥ
sārarathim codayāmāsa yāhi yatra suyodhanaḥ
sārarathim codayāmāsa yāhi yatra suyodhanaḥ
9.
tataḥ kruddhaḥ yudhiṣṭhiraḥ,
pramattaḥ sadgavaḥ iva,
sārarathim codayāmāsa: "yatra suyodhanaḥ (asti),
(tatra) yāhi"
pramattaḥ sadgavaḥ iva,
sārarathim codayāmāsa: "yatra suyodhanaḥ (asti),
(tatra) yāhi"
9.
Then Yudhiṣṭhira, enraged like a powerful bull in rut, urged his charioteer, "Go to where Suyodhana is!"
तौ समाजग्मतुर्वीरौ भ्रातरौ रथसत्तमौ ।
समेत्य च महावीर्यौ संनद्धौ युद्धदुर्मदौ ।
ततक्षतुर्महेष्वासौ शरैरन्योन्यमाहवे ॥१०॥
समेत्य च महावीर्यौ संनद्धौ युद्धदुर्मदौ ।
ततक्षतुर्महेष्वासौ शरैरन्योन्यमाहवे ॥१०॥
10. tau samājagmaturvīrau bhrātarau rathasattamau ,
sametya ca mahāvīryau saṁnaddhau yuddhadurmadau ,
tatakṣaturmaheṣvāsau śarairanyonyamāhave.
sametya ca mahāvīryau saṁnaddhau yuddhadurmadau ,
tatakṣaturmaheṣvāsau śarairanyonyamāhave.
10.
tāu samājagmatuḥ vīrāu bhrātarāu
rathasattamāu sametya ca mahāvīryāu
saṃnaddhāu yuddhadurmadāu tatakṣatuḥ
maheṣvāsāu śaraiḥ anyonyam āhave
rathasattamāu sametya ca mahāvīryāu
saṃnaddhāu yuddhadurmadāu tatakṣatuḥ
maheṣvāsāu śaraiḥ anyonyam āhave
10.
tāu vīrāu bhrātarāu rathasattamāu
samājagmatuḥ ca sametya mahāvīryāu
saṃnaddhāu yuddhadurmadāu maheṣvāsāu
āhave anyonyam śaraiḥ tatakṣatuḥ
samājagmatuḥ ca sametya mahāvīryāu
saṃnaddhāu yuddhadurmadāu maheṣvāsāu
āhave anyonyam śaraiḥ tatakṣatuḥ
10.
Those two heroic brothers, the best of charioteers, met. Having met, those two exceedingly powerful, armored, and battle-furious great archers began to strike each other with arrows in the combat.
ततो दुर्योधनो राजा धर्मशीलस्य मारिष ।
शिलाशितेन भल्लेन धनुश्चिच्छेद संयुगे ।
तं नामृष्यत संक्रुद्धो व्यवसायं युधिष्ठिरः ॥११॥
शिलाशितेन भल्लेन धनुश्चिच्छेद संयुगे ।
तं नामृष्यत संक्रुद्धो व्यवसायं युधिष्ठिरः ॥११॥
11. tato duryodhano rājā dharmaśīlasya māriṣa ,
śilāśitena bhallena dhanuściccheda saṁyuge ,
taṁ nāmṛṣyata saṁkruddho vyavasāyaṁ yudhiṣṭhiraḥ.
śilāśitena bhallena dhanuściccheda saṁyuge ,
taṁ nāmṛṣyata saṁkruddho vyavasāyaṁ yudhiṣṭhiraḥ.
11.
tataḥ duryodhanaḥ rājā dharmaśīlasya
māriṣa śilāśitena bhallena dhanuḥ
ciccheda saṃyuge tam na amṛṣyata
saṃkruddhaḥ vyavasāyam yudhiṣṭhiraḥ
māriṣa śilāśitena bhallena dhanuḥ
ciccheda saṃyuge tam na amṛṣyata
saṃkruddhaḥ vyavasāyam yudhiṣṭhiraḥ
11.
tataḥ māriṣa rājā duryodhanaḥ
śilāśitena bhallena saṃyuge dharmaśīlasya
dhanuḥ ciccheda saṃkruddhaḥ
yudhiṣṭhiraḥ tam vyavasāyam na amṛṣyata
śilāśitena bhallena saṃyuge dharmaśīlasya
dhanuḥ ciccheda saṃkruddhaḥ
yudhiṣṭhiraḥ tam vyavasāyam na amṛṣyata
11.
Then, O esteemed one, King Duryodhana, with a *bhalla* arrow sharpened on a stone, cut the bow of Yudhishthira, whose intrinsic nature (dharma) was righteousness, in battle. Greatly enraged, Yudhishthira did not tolerate this act.
अपविध्य धनुश्छिन्नं क्रोधसंरक्तलोचनः ।
अन्यत्कार्मुकमादाय धर्मपुत्रश्चमूमुखे ॥१२॥
अन्यत्कार्मुकमादाय धर्मपुत्रश्चमूमुखे ॥१२॥
12. apavidhya dhanuśchinnaṁ krodhasaṁraktalocanaḥ ,
anyatkārmukamādāya dharmaputraścamūmukhe.
anyatkārmukamādāya dharmaputraścamūmukhe.
12.
apavidhya dhanuḥ chinnam krodhasaṃraktalocanaḥ
anyat kārmukam ādāya dharmaputraḥ camūmukhe
anyat kārmukam ādāya dharmaputraḥ camūmukhe
12.
krodhasaṃraktalocanaḥ dharmaputraḥ chinnam
dhanuḥ apavidhya camūmukhe anyat kārmukam ādāya
dhanuḥ apavidhya camūmukhe anyat kārmukam ādāya
12.
Having cast aside the broken bow, the son of Dharma (Yudhishthira), whose eyes were reddened with rage, took up another bow at the vanguard of the army.
दुर्योधनस्य चिच्छेद ध्वजं कार्मुकमेव च ।
अथान्यद्धनुरादाय प्रत्यविध्यत पाण्डवम् ॥१३॥
अथान्यद्धनुरादाय प्रत्यविध्यत पाण्डवम् ॥१३॥
13. duryodhanasya ciccheda dhvajaṁ kārmukameva ca ,
athānyaddhanurādāya pratyavidhyata pāṇḍavam.
athānyaddhanurādāya pratyavidhyata pāṇḍavam.
13.
duryodhanasya ciccheda dhvajam kārmukam eva ca
atha anyat dhanuḥ ādāya pratyavidhyata pāṇḍavam
atha anyat dhanuḥ ādāya pratyavidhyata pāṇḍavam
13.
duryodhanasya dhvajam kārmukam ca eva ciccheda
atha anyat dhanuḥ ādāya pāṇḍavam pratyavidhyata
atha anyat dhanuḥ ādāya pāṇḍavam pratyavidhyata
13.
Then (Yudhishthira) cut down Duryodhana's banner and his bow. Thereupon, (Duryodhana) taking another bow, struck the Pandava (Yudhishthira) in retaliation.
तावन्योन्यं सुसंरब्धौ शरवर्षाण्यमुञ्चताम् ।
सिंहाविव सुसंक्रुद्धौ परस्परजिगीषया ॥१४॥
सिंहाविव सुसंक्रुद्धौ परस्परजिगीषया ॥१४॥
14. tāvanyonyaṁ susaṁrabdhau śaravarṣāṇyamuñcatām ,
siṁhāviva susaṁkruddhau parasparajigīṣayā.
siṁhāviva susaṁkruddhau parasparajigīṣayā.
14.
tau anyonyam susaṃrabdhau śaravarṣāṇi amuñcatām
siṃhau iva susaṃkruddhau parasparajigīṣayā
siṃhau iva susaṃkruddhau parasparajigīṣayā
14.
tau susaṃrabdhau susaṃkruddhau parasparajigīṣayā
anyonyam śaravarṣāṇi amuñcatām siṃhau iva
anyonyam śaravarṣāṇi amuñcatām siṃhau iva
14.
Those two, extremely enraged and highly furious with each other, released showers of arrows. They were like two very angry lions, driven by the desire to conquer (jigīṣā) one another.
अन्योन्यं जघ्नतुश्चैव नर्दमानौ वृषाविव ।
अन्योन्यं प्रेक्षमाणौ च चेरतुस्तौ महारथौ ॥१५॥
अन्योन्यं प्रेक्षमाणौ च चेरतुस्तौ महारथौ ॥१५॥
15. anyonyaṁ jaghnatuścaiva nardamānau vṛṣāviva ,
anyonyaṁ prekṣamāṇau ca ceratustau mahārathau.
anyonyaṁ prekṣamāṇau ca ceratustau mahārathau.
15.
anyonyam jaghnatuḥ ca eva nardamānau vṛṣau iva
anyonyam prekṣamāṇau ca ceratuḥ tau mahārathau
anyonyam prekṣamāṇau ca ceratuḥ tau mahārathau
15.
nardamānau vṛṣau iva anyonyam jaghnatuḥ ca eva
tau mahārathau ca anyonyam prekṣamāṇau ceratuḥ
tau mahārathau ca anyonyam prekṣamāṇau ceratuḥ
15.
And indeed, roaring like two bulls, they struck each other. And those two great warriors (mahārathau), eyeing each other, fought on.
ततः पूर्णायतोत्सृष्टैरन्योन्यं सुकृतव्रणौ ।
विरेजतुर्महाराज पुष्पिताविव किंशुकौ ॥१६॥
विरेजतुर्महाराज पुष्पिताविव किंशुकौ ॥१६॥
16. tataḥ pūrṇāyatotsṛṣṭairanyonyaṁ sukṛtavraṇau ,
virejaturmahārāja puṣpitāviva kiṁśukau.
virejaturmahārāja puṣpitāviva kiṁśukau.
16.
tataḥ pūrṇāyataḥ utsṛṣṭaiḥ anyonyam sukṛtavraṇau
virejatuḥ mahārāja puṣpitau iva kiṃśukau
virejatuḥ mahārāja puṣpitau iva kiṃśukau
16.
mahārāja tataḥ pūrṇāyataḥ utsṛṣṭaiḥ anyonyam
sukṛtavraṇau puṣpitau kiṃśukau iva virejatuḥ
sukṛtavraṇau puṣpitau kiṃśukau iva virejatuḥ
16.
Then, O great king, those two, having inflicted severe wounds upon each other with arrows released from fully drawn bows, shone splendidly, like two palāśa trees (kiṃśuka) in bloom.
ततो राजन्प्रतिभयान्सिंहनादान्मुहुर्मुहुः ।
तलयोश्च तथा शब्दान्धनुषोश्च महाहवे ॥१७॥
तलयोश्च तथा शब्दान्धनुषोश्च महाहवे ॥१७॥
17. tato rājanpratibhayānsiṁhanādānmuhurmuhuḥ ,
talayośca tathā śabdāndhanuṣośca mahāhave.
talayośca tathā śabdāndhanuṣośca mahāhave.
17.
tataḥ rājan pratibhayān siṃhanādān muhuḥ muhuḥ
talayoḥ ca tathā śabdān dhanuṣoḥ ca mahāhave
talayoḥ ca tathā śabdān dhanuṣoḥ ca mahāhave
17.
rājan tataḥ mahāhave muhuḥ muhuḥ pratibhayān
siṃhanādān ca tathā talayoḥ ca dhanuṣoḥ śabdān
siṃhanādān ca tathā talayoḥ ca dhanuṣoḥ śabdān
17.
Then, O King, in that great battle (mahāhave), there were terrifying lion-like roars again and again, as well as the sounds of their palms and bows.
शङ्खशब्दरवांश्चैव चक्रतुस्तौ रथोत्तमौ ।
अन्योन्यं च महाराज पीडयां चक्रतुर्भृशम् ॥१८॥
अन्योन्यं च महाराज पीडयां चक्रतुर्भृशम् ॥१८॥
18. śaṅkhaśabdaravāṁścaiva cakratustau rathottamau ,
anyonyaṁ ca mahārāja pīḍayāṁ cakraturbhṛśam.
anyonyaṁ ca mahārāja pīḍayāṁ cakraturbhṛśam.
18.
śaṅkhaśabdaravān ca eva cakratuḥ tau rathottamau
anyonyam ca mahārāja pīḍayām cakratuḥ bhṛśam
anyonyam ca mahārāja pīḍayām cakratuḥ bhṛśam
18.
mahārāja tau rathottamau śaṅkhaśabdaravān ca
eva cakratuḥ ca anyonyam bhṛśam pīḍayām cakratuḥ
eva cakratuḥ ca anyonyam bhṛśam pīḍayām cakratuḥ
18.
O great king, those two excellent charioteers (or the occupants of the excellent chariots) both blew their conch shells loudly, and they severely afflicted each other.
ततो युधिष्ठिरो राजा तव पुत्रं त्रिभिः शरैः ।
आजघानोरसि क्रुद्धो वज्रवेगो दुरासदः ॥१९॥
आजघानोरसि क्रुद्धो वज्रवेगो दुरासदः ॥१९॥
19. tato yudhiṣṭhiro rājā tava putraṁ tribhiḥ śaraiḥ ,
ājaghānorasi kruddho vajravego durāsadaḥ.
ājaghānorasi kruddho vajravego durāsadaḥ.
19.
tataḥ yudhiṣṭhiraḥ rājā tava putram tribhiḥ śaraiḥ
ājaghāna urasi kruddhaḥ vajravegaḥ durāsadaḥ
ājaghāna urasi kruddhaḥ vajravegaḥ durāsadaḥ
19.
tataḥ kruddhaḥ vajravegaḥ durāsadaḥ rājā yudhiṣṭhiraḥ
tribhiḥ śaraiḥ tava putram urasi ājaghāna
tribhiḥ śaraiḥ tava putram urasi ājaghāna
19.
Then King Yudhiṣṭhira, enraged and having the speed of a thunderbolt, difficult to approach (or irresistible), struck your son on the chest with three arrows.
प्रतिविव्याध तं तूर्णं तव पुत्रो महीपतिम् ।
पञ्चभिर्निशितैर्बाणैर्हेमपुङ्खैः शिलाशितैः ॥२०॥
पञ्चभिर्निशितैर्बाणैर्हेमपुङ्खैः शिलाशितैः ॥२०॥
20. prativivyādha taṁ tūrṇaṁ tava putro mahīpatim ,
pañcabhirniśitairbāṇairhemapuṅkhaiḥ śilāśitaiḥ.
pañcabhirniśitairbāṇairhemapuṅkhaiḥ śilāśitaiḥ.
20.
prativivyādha tam tūrṇam tava putraḥ mahīpatim
pañcabhiḥ niśitaiḥ bāṇaiḥ hemapuṅkhaiḥ śilāśitaiḥ
pañcabhiḥ niśitaiḥ bāṇaiḥ hemapuṅkhaiḥ śilāśitaiḥ
20.
tava putraḥ tūrṇam tam mahīpatim pañcabhiḥ niśitaiḥ
hemapuṅkhaiḥ śilāśitaiḥ bāṇaiḥ prativivyādha
hemapuṅkhaiḥ śilāśitaiḥ bāṇaiḥ prativivyādha
20.
Your son quickly retaliated, piercing that king (Yudhiṣṭhira) with five sharp arrows, which had golden shafts and were honed on stone.
ततो दुर्योधनो राजा शक्तिं चिक्षेप भारत ।
सर्वपारशवीं तीक्ष्णां महोल्काप्रतिमां तदा ॥२१॥
सर्वपारशवीं तीक्ष्णां महोल्काप्रतिमां तदा ॥२१॥
21. tato duryodhano rājā śaktiṁ cikṣepa bhārata ,
sarvapāraśavīṁ tīkṣṇāṁ maholkāpratimāṁ tadā.
sarvapāraśavīṁ tīkṣṇāṁ maholkāpratimāṁ tadā.
21.
tataḥ duryodhanaḥ rājā śaktim cikṣepa bhārata
sarvapāraśavīm tīkṣṇām maholkāpratimām tadā
sarvapāraśavīm tīkṣṇām maholkāpratimām tadā
21.
tataḥ bhārata rājā duryodhanaḥ tadā sarvapāraśavīm
tīkṣṇām maholkāpratimām śaktim cikṣepa
tīkṣṇām maholkāpratimām śaktim cikṣepa
21.
Then, O Bhārata, King Duryodhana hurled a sharp, entirely iron spear (śakti) that resembled a great meteor, at that time.
तामापतन्तीं सहसा धर्मराजः शिलाशितैः ।
त्रिभिश्चिच्छेद सहसा तं च विव्याध सप्तभिः ॥२२॥
त्रिभिश्चिच्छेद सहसा तं च विव्याध सप्तभिः ॥२२॥
22. tāmāpatantīṁ sahasā dharmarājaḥ śilāśitaiḥ ,
tribhiściccheda sahasā taṁ ca vivyādha saptabhiḥ.
tribhiściccheda sahasā taṁ ca vivyādha saptabhiḥ.
22.
tām āpatantīm sahasā dharmarājaḥ śilāśitaiḥ
tribhiḥ ciccheda sahasā tam ca vivyādha saptabhiḥ
tribhiḥ ciccheda sahasā tam ca vivyādha saptabhiḥ
22.
dharmarājaḥ sahasā śilāśitaiḥ tribhiḥ tām
āpatantīm sahasā ciccheda ca saptabhiḥ tam vivyādha
āpatantīm sahasā ciccheda ca saptabhiḥ tam vivyādha
22.
Dharmarāja (Dharmarāja) quickly cut down that rapidly approaching (weapon) with three arrows sharpened on stone, and then swiftly pierced him with seven (arrows).
निपपात ततः साथ हेमदण्डा महाघना ।
निपतन्ती महोल्केव व्यराजच्छिखिसंनिभा ॥२३॥
निपतन्ती महोल्केव व्यराजच्छिखिसंनिभा ॥२३॥
23. nipapāta tataḥ sātha hemadaṇḍā mahāghanā ,
nipatantī maholkeva vyarājacchikhisaṁnibhā.
nipatantī maholkeva vyarājacchikhisaṁnibhā.
23.
nipapāta tataḥ sā atha hemadaṇḍā mahāghanā
nipatantī mahā ulkā iva vyarājat śikhisaṃnibhā
nipatantī mahā ulkā iva vyarājat śikhisaṃnibhā
23.
tataḥ sā atha hemadaṇḍā mahāghanā nipapāta
nipatantī mahā ulkā iva śikhisaṃnibhā vyarājat
nipatantī mahā ulkā iva śikhisaṃnibhā vyarājat
23.
Then, that golden-shafted and exceedingly heavy (weapon) fell down. As it fell, it blazed like a great meteor (maholkā), resembling fire.
शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पते ।
नवभिर्निशितैर्भल्लैर्निजघान युधिष्ठिरम् ॥२४॥
नवभिर्निशितैर्भल्लैर्निजघान युधिष्ठिरम् ॥२४॥
24. śaktiṁ vinihatāṁ dṛṣṭvā putrastava viśāṁ pate ,
navabhirniśitairbhallairnijaghāna yudhiṣṭhiram.
navabhirniśitairbhallairnijaghāna yudhiṣṭhiram.
24.
śaktim vinihatām dṛṣṭvā putraḥ tava viśām pate
navabhiḥ niśitaiḥ bhallaiḥ nijaghāna yudhiṣṭhiram
navabhiḥ niśitaiḥ bhallaiḥ nijaghāna yudhiṣṭhiram
24.
viśām pate tava putraḥ śaktim vinihatām dṛṣṭvā
navabhiḥ niśitaiḥ bhallaiḥ yudhiṣṭhiram nijaghāna
navabhiḥ niśitaiḥ bhallaiḥ yudhiṣṭhiram nijaghāna
24.
O lord of people (viśām pati), your son, having seen the spear (śakti) destroyed, struck Yudhiṣṭhira with nine sharpened arrows.
सोऽतिविद्धो बलवतामग्रणीः शत्रुतापनः ।
दुर्योधनं समुद्दिश्य बाणं जग्राह सत्वरः ॥२५॥
दुर्योधनं समुद्दिश्य बाणं जग्राह सत्वरः ॥२५॥
25. so'tividdho balavatāmagraṇīḥ śatrutāpanaḥ ,
duryodhanaṁ samuddiśya bāṇaṁ jagrāha satvaraḥ.
duryodhanaṁ samuddiśya bāṇaṁ jagrāha satvaraḥ.
25.
saḥ atividdhaḥ balavatām agraṇīḥ śatrutāpanaḥ
duryodhanam samuddiśya bāṇam jagrāha satvaraḥ
duryodhanam samuddiśya bāṇam jagrāha satvaraḥ
25.
saḥ atividdhaḥ balavatām agraṇīḥ śatrutāpanaḥ
satvaraḥ duryodhanam samuddiśya bāṇam jagrāha
satvaraḥ duryodhanam samuddiśya bāṇam jagrāha
25.
Though severely wounded, he, the foremost among the strong and the tormentor of enemies, quickly took an arrow, aiming it at Duryodhana.
समाधत्त च तं बाणं धनुष्युग्रं महाबलः ।
चिक्षेप च ततो राजा राज्ञः क्रुद्धः पराक्रमी ॥२६॥
चिक्षेप च ततो राजा राज्ञः क्रुद्धः पराक्रमी ॥२६॥
26. samādhatta ca taṁ bāṇaṁ dhanuṣyugraṁ mahābalaḥ ,
cikṣepa ca tato rājā rājñaḥ kruddhaḥ parākramī.
cikṣepa ca tato rājā rājñaḥ kruddhaḥ parākramī.
26.
samādhatta ca tam bāṇam dhanuṣi ugram mahābalaḥ
| cikṣepa ca tataḥ rājā rājñaḥ kruddhaḥ parākramī
| cikṣepa ca tataḥ rājā rājñaḥ kruddhaḥ parākramī
26.
mahābalaḥ rājā kruddhaḥ parākramī ca tam ugram
bāṇam dhanuṣi samādhatta ca tataḥ rājñaḥ cikṣepa
bāṇam dhanuṣi samādhatta ca tataḥ rājñaḥ cikṣepa
26.
The greatly powerful king fixed that fierce arrow on his bow. Then, enraged and valorous, he shot it at the (other) king.
स तु बाणः समासाद्य तव पुत्रं महारथम् ।
व्यमोहयत राजानं धरणीं च जगाम ह ॥२७॥
व्यमोहयत राजानं धरणीं च जगाम ह ॥२७॥
27. sa tu bāṇaḥ samāsādya tava putraṁ mahāratham ,
vyamohayata rājānaṁ dharaṇīṁ ca jagāma ha.
vyamohayata rājānaṁ dharaṇīṁ ca jagāma ha.
27.
saḥ tu bāṇaḥ samāsādya tava putram mahāratham
| vyamohayat rājānam dharaṇīm ca jagāma ha
| vyamohayat rājānam dharaṇīm ca jagāma ha
27.
saḥ bāṇaḥ tu tava mahāratham putram samāsādya
rājānam vyamohayat ca dharaṇīm jagāma ha
rājānam vyamohayat ca dharaṇīm jagāma ha
27.
That arrow, indeed, having struck your son, the great warrior, rendered the king unconscious and then penetrated the earth.
ततो दुर्योधनः क्रुद्धो गदामुद्यम्य वेगितः ।
विधित्सुः कलहस्यान्तमभिदुद्राव पाण्डवम् ॥२८॥
विधित्सुः कलहस्यान्तमभिदुद्राव पाण्डवम् ॥२८॥
28. tato duryodhanaḥ kruddho gadāmudyamya vegitaḥ ,
vidhitsuḥ kalahasyāntamabhidudrāva pāṇḍavam.
vidhitsuḥ kalahasyāntamabhidudrāva pāṇḍavam.
28.
tataḥ duryodhanaḥ kruddhaḥ gadām udyamya vegitaḥ
| vidhitsuḥ kalahasya antam abhidudrāva pāṇḍavam
| vidhitsuḥ kalahasya antam abhidudrāva pāṇḍavam
28.
tataḥ kruddhaḥ vegitaḥ gadām udyamya kalahasya
antam vidhitsuḥ duryodhanaḥ pāṇḍavam abhidudrāva
antam vidhitsuḥ duryodhanaḥ pāṇḍavam abhidudrāva
28.
Then Duryodhana, enraged and swift, having lifted his mace, and intending to bring an end to the quarrel, ran towards the Pāṇḍava.
तमालक्ष्योद्यतगदं दण्डहस्तमिवान्तकम् ।
धर्मराजो महाशक्तिं प्राहिणोत्तव सूनवे ।
दीप्यमानां महावेगां महोल्कां ज्वलितामिव ॥२९॥
धर्मराजो महाशक्तिं प्राहिणोत्तव सूनवे ।
दीप्यमानां महावेगां महोल्कां ज्वलितामिव ॥२९॥
29. tamālakṣyodyatagadaṁ daṇḍahastamivāntakam ,
dharmarājo mahāśaktiṁ prāhiṇottava sūnave ,
dīpyamānāṁ mahāvegāṁ maholkāṁ jvalitāmiva.
dharmarājo mahāśaktiṁ prāhiṇottava sūnave ,
dīpyamānāṁ mahāvegāṁ maholkāṁ jvalitāmiva.
29.
tam ālakṣya udyatagadam daṇḍahastam
iva antakam | dharmarājaḥ mahāśaktim
prāhiṇot tava sūnave | dīpyamānām
mahāvegām maholkām jvalitām iva
iva antakam | dharmarājaḥ mahāśaktim
prāhiṇot tava sūnave | dīpyamānām
mahāvegām maholkām jvalitām iva
29.
dharmarājaḥ tam udyatagadam daṇḍahastam antakam iva ālakṣya,
tava sūnave dīpyamānām mahāvegām jvalitām maholkām iva mahāśaktim prāhiṇot
tava sūnave dīpyamānām mahāvegām jvalitām maholkām iva mahāśaktim prāhiṇot
29.
Having perceived him (Duryodhana) with his mace upraised, resembling Death (Antaka) holding his staff, the King of natural law (dharma), Yudhiṣṭhira, dispatched a great spear (śakti) towards your son, blazing brightly and tremendously swift, like a flaming meteor.
रथस्थः स तया विद्धो वर्म भित्त्वा महाहवे ।
भृशं संविग्नहृदयः पपात च मुमोह च ॥३०॥
भृशं संविग्नहृदयः पपात च मुमोह च ॥३०॥
30. rathasthaḥ sa tayā viddho varma bhittvā mahāhave ,
bhṛśaṁ saṁvignahṛdayaḥ papāta ca mumoha ca.
bhṛśaṁ saṁvignahṛdayaḥ papāta ca mumoha ca.
30.
rathasthaḥ sa tayā viddhaḥ varma bhittvā mahāhave
bhṛśam saṃvignahṛdayaḥ papāta ca mumoha ca
bhṛśam saṃvignahṛdayaḥ papāta ca mumoha ca
30.
sa mahāhave rathasthaḥ tayā varma bhittvā viddhaḥ
bhṛśam saṃvignahṛdayaḥ papāta ca mumoha ca
bhṛśam saṃvignahṛdayaḥ papāta ca mumoha ca
30.
In the great battle, standing on his chariot, he was struck by that (arrow) which had pierced his armor. With a greatly agitated heart, he fell and fainted.
ततस्त्वरितमागत्य कृतवर्मा तवात्मजम् ।
प्रत्यपद्यत राजानं मग्नं वै व्यसनार्णवे ॥३१॥
प्रत्यपद्यत राजानं मग्नं वै व्यसनार्णवे ॥३१॥
31. tatastvaritamāgatya kṛtavarmā tavātmajam ,
pratyapadyata rājānaṁ magnaṁ vai vyasanārṇave.
pratyapadyata rājānaṁ magnaṁ vai vyasanārṇave.
31.
tataḥ tvaritam āgatya kṛtavarmā tava ātmajam
pratyapadyata rājānam magnam vai vyasanārṇave
pratyapadyata rājānam magnam vai vyasanārṇave
31.
tataḥ kṛtavarmā tvaritam āgatya vyasanārṇave
magnam tava ātmajam rājānam vai pratyapadyata
magnam tava ātmajam rājānam vai pratyapadyata
31.
Then, Kṛtavarmā, having quickly arrived, came to the aid of your son, the king, who was truly submerged in an ocean of distress.
भीमोऽपि महतीं गृह्य गदां हेमपरिष्कृताम् ।
अभिदुद्राव वेगेन कृतवर्माणमाहवे ।
एवं तदभवद्युद्धं त्वदीयानां परैः सह ॥३२॥
अभिदुद्राव वेगेन कृतवर्माणमाहवे ।
एवं तदभवद्युद्धं त्वदीयानां परैः सह ॥३२॥
32. bhīmo'pi mahatīṁ gṛhya gadāṁ hemapariṣkṛtām ,
abhidudrāva vegena kṛtavarmāṇamāhave ,
evaṁ tadabhavadyuddhaṁ tvadīyānāṁ paraiḥ saha.
abhidudrāva vegena kṛtavarmāṇamāhave ,
evaṁ tadabhavadyuddhaṁ tvadīyānāṁ paraiḥ saha.
32.
bhīmaḥ api mahatīm gṛhya gadām
hemapariṣkṛtām abhidudrāva vegena
kṛtavarmāṇam āhave evam tad
abhavat yuddham tvadīyānām paraiḥ saha
hemapariṣkṛtām abhidudrāva vegena
kṛtavarmāṇam āhave evam tad
abhavat yuddham tvadīyānām paraiḥ saha
32.
bhīmaḥ api hemapariṣkṛtām mahatīm
gadām gṛhya āhave vegena
kṛtavarmāṇam abhidudrāva evam tvadīyānām
paraiḥ saha tat yuddham abhavat
gadām gṛhya āhave vegena
kṛtavarmāṇam abhidudrāva evam tvadīyānām
paraiḥ saha tat yuddham abhavat
32.
Bhīma also, seizing his great mace adorned with gold, swiftly rushed towards Kṛtavarmā in the battle. Thus, the combat unfolded between your warriors and the enemies.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20 (current chapter)
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47