महाभारतः
mahābhārataḥ
-
book-14, chapter-71
वैशंपायन उवाच ।
एवमुक्तस्तु कृष्णेन धर्मपुत्रो युधिष्ठिरः ।
व्यासमामन्त्र्य मेधावी ततो वचनमब्रवीत् ॥१॥
एवमुक्तस्तु कृष्णेन धर्मपुत्रो युधिष्ठिरः ।
व्यासमामन्त्र्य मेधावी ततो वचनमब्रवीत् ॥१॥
1. vaiśaṁpāyana uvāca ,
evamuktastu kṛṣṇena dharmaputro yudhiṣṭhiraḥ ,
vyāsamāmantrya medhāvī tato vacanamabravīt.
evamuktastu kṛṣṇena dharmaputro yudhiṣṭhiraḥ ,
vyāsamāmantrya medhāvī tato vacanamabravīt.
1.
vaiśaṃpāyanaḥ uvāca evam uktaḥ tu kṛṣṇena dharmaputraḥ
yudhiṣṭhiraḥ vyāsam āmantrya medhāvī tataḥ vacanam abravīt
yudhiṣṭhiraḥ vyāsam āmantrya medhāvī tataḥ vacanam abravīt
1.
vaiśaṃpāyanaḥ uvāca.
kṛṣṇena evam uktaḥ dharmaputraḥ yudhiṣṭhiraḥ,
medhāvī,
vyāsam āmantrya,
tataḥ vacanam abravīt.
kṛṣṇena evam uktaḥ dharmaputraḥ yudhiṣṭhiraḥ,
medhāvī,
vyāsam āmantrya,
tataḥ vacanam abravīt.
1.
Vaiśampāyana said: Addressed thus by Kṛṣṇa, Yudhiṣṭhira, the son of dharma (dharma), the intelligent one, then having consulted Vyāsa, spoke these words.
यथा कालं भवान्वेत्ति हयमेधस्य तत्त्वतः ।
दीक्षयस्व तदा मा त्वं त्वय्यायत्तो हि मे क्रतुः ॥२॥
दीक्षयस्व तदा मा त्वं त्वय्यायत्तो हि मे क्रतुः ॥२॥
2. yathā kālaṁ bhavānvetti hayamedhasya tattvataḥ ,
dīkṣayasva tadā mā tvaṁ tvayyāyatto hi me kratuḥ.
dīkṣayasva tadā mā tvaṁ tvayyāyatto hi me kratuḥ.
2.
yathā kālam bhavān vetti hayamedhasya tattvataḥ
dīkṣayasva tadā mā tvam tvayi āyattaḥ hi me kratuḥ
dīkṣayasva tadā mā tvam tvayi āyattaḥ hi me kratuḥ
2.
bhavān yathā kālam hayamedhasya tattvataḥ vetti,
tadā tvam mā dīkṣayasva hi me kratuḥ tvayi āyattaḥ
tadā tvam mā dīkṣayasva hi me kratuḥ tvayi āyattaḥ
2.
Since you truly know the essence of the horse-Vedic ritual (yajña) and its proper timing, please initiate me then, for my ritual (kratu) indeed depends on you.
व्यास उवाच ।
अहं पैलोऽथ कौन्तेय याज्ञवल्क्यस्तथैव च ।
विधानं यद्यथाकालं तत्कर्तारो न संशयः ॥३॥
अहं पैलोऽथ कौन्तेय याज्ञवल्क्यस्तथैव च ।
विधानं यद्यथाकालं तत्कर्तारो न संशयः ॥३॥
3. vyāsa uvāca ,
ahaṁ pailo'tha kaunteya yājñavalkyastathaiva ca ,
vidhānaṁ yadyathākālaṁ tatkartāro na saṁśayaḥ.
ahaṁ pailo'tha kaunteya yājñavalkyastathaiva ca ,
vidhānaṁ yadyathākālaṁ tatkartāro na saṁśayaḥ.
3.
vyāsa uvāca aham pelaḥ atha kaunteya yājñavalkyaḥ tathā
eva ca vidhānam yat yathā kālam tat kartāraḥ na saṃśayaḥ
eva ca vidhānam yat yathā kālam tat kartāraḥ na saṃśayaḥ
3.
vyāsa uvāca: kaunteya,
aham pelaḥ atha yājñavalkyaḥ tathā eva ca (āvaṃ sthaḥ).
yat vidhānam yathā kālam tat kartāraḥ na saṃśayaḥ.
aham pelaḥ atha yājñavalkyaḥ tathā eva ca (āvaṃ sthaḥ).
yat vidhānam yathā kālam tat kartāraḥ na saṃśayaḥ.
3.
Vyāsa said: 'O Kaunteya, I am Paila, and Yājñavalkya is also here. We are certainly the performers of whatever procedures are required at the proper time; there is no doubt about this.'
चैत्र्यां हि पौर्णमास्यां च तव दीक्षा भविष्यति ।
संभाराः संभ्रियन्तां ते यज्ञार्थं पुरुषर्षभ ॥४॥
संभाराः संभ्रियन्तां ते यज्ञार्थं पुरुषर्षभ ॥४॥
4. caitryāṁ hi paurṇamāsyāṁ ca tava dīkṣā bhaviṣyati ,
saṁbhārāḥ saṁbhriyantāṁ te yajñārthaṁ puruṣarṣabha.
saṁbhārāḥ saṁbhriyantāṁ te yajñārthaṁ puruṣarṣabha.
4.
caitryām hi paurṇamāsyām ca tava dīkṣā bhaviṣyati
saṃbhārāḥ saṃbhriyantām te yajñārtham puruṣarṣabha
saṃbhārāḥ saṃbhriyantām te yajñārtham puruṣarṣabha
4.
hi caitryām paurṇamāsyām ca tava dīkṣā bhaviṣyati.
puruṣarṣabha,
te yajñārtham saṃbhārāḥ saṃbhriyantām.
puruṣarṣabha,
te yajñārtham saṃbhārāḥ saṃbhriyantām.
4.
Indeed, your initiation will take place on the full moon day of the month of Caitra. O best among men, let your provisions for the Vedic ritual (yajña) be gathered.
अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः ।
मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये ॥५॥
मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये ॥५॥
5. aśvavidyāvidaścaiva sūtā viprāśca tadvidaḥ ,
medhyamaśvaṁ parīkṣantāṁ tava yajñārthasiddhaye.
medhyamaśvaṁ parīkṣantāṁ tava yajñārthasiddhaye.
5.
aśvavidyāvidaḥ ca eva sūtāḥ viprāḥ ca tadvidaḥ
medhyam aśvam parīkṣantām tava yajñārthasiddhaye
medhyam aśvam parīkṣantām tava yajñārthasiddhaye
5.
aśvavidyāvidaḥ ca eva sūtāḥ ca tadvidaḥ viprāḥ medhyam aśvam tava yajñārthasiddhaye parīkṣantām.
5.
Let the experts in horse-knowledge, the charioteers, and the Brahmins who understand these matters examine the sacred horse for the successful completion of your Vedic ritual (yajña).
तमुत्सृज्य यथाशास्त्रं पृथिवीं सागराम्बराम् ।
स पर्येतु यशो नाम्ना तव पार्थिव वर्धयन् ॥६॥
स पर्येतु यशो नाम्ना तव पार्थिव वर्धयन् ॥६॥
6. tamutsṛjya yathāśāstraṁ pṛthivīṁ sāgarāmbarām ,
sa paryetu yaśo nāmnā tava pārthiva vardhayan.
sa paryetu yaśo nāmnā tava pārthiva vardhayan.
6.
tam utsṛjya yathāśāstram pṛthivīm sāgarāmbarām
saḥ paryetu yaśaḥ nāmnā tava pārthiva vardhayan
saḥ paryetu yaśaḥ nāmnā tava pārthiva vardhayan
6.
O King, having given up the ocean-girdled earth according to the scriptures, may he travel around, increasing your fame by name.
वैशंपायन उवाच ।
इत्युक्तः स तथेत्युक्त्वा पाण्डवः पृथिवीपतिः ।
चकार सर्वं राजेन्द्र यथोक्तं ब्रह्मवादिना ।
संभाराश्चैव राजेन्द्र सर्वे संकल्पिताभवन् ॥७॥
इत्युक्तः स तथेत्युक्त्वा पाण्डवः पृथिवीपतिः ।
चकार सर्वं राजेन्द्र यथोक्तं ब्रह्मवादिना ।
संभाराश्चैव राजेन्द्र सर्वे संकल्पिताभवन् ॥७॥
7. vaiśaṁpāyana uvāca ,
ityuktaḥ sa tathetyuktvā pāṇḍavaḥ pṛthivīpatiḥ ,
cakāra sarvaṁ rājendra yathoktaṁ brahmavādinā ,
saṁbhārāścaiva rājendra sarve saṁkalpitābhavan.
ityuktaḥ sa tathetyuktvā pāṇḍavaḥ pṛthivīpatiḥ ,
cakāra sarvaṁ rājendra yathoktaṁ brahmavādinā ,
saṁbhārāścaiva rājendra sarve saṁkalpitābhavan.
7.
vaiśampāyanaḥ uvāca iti uktaḥ saḥ tathā iti
uktvā pāṇḍavaḥ pṛthivīpatiḥ cakāra sarvam
rājendra yathā uktam brahmavādinā sambhārāḥ
ca eva rājendra sarve saṅkalpitāḥ abhavan
uktvā pāṇḍavaḥ pṛthivīpatiḥ cakāra sarvam
rājendra yathā uktam brahmavādinā sambhārāḥ
ca eva rājendra sarve saṅkalpitāḥ abhavan
7.
Vaiśampāyana said: Thus addressed, that Pāṇḍava, the lord of the earth, saying, "So be it," did everything as instructed by the speaker of (brahman). And indeed, O King, all the preparations were arranged.
स संभारान्समाहृत्य नृपो धर्मात्मजस्तदा ।
न्यवेदयदमेयात्मा कृष्णद्वैपायनाय वै ॥८॥
न्यवेदयदमेयात्मा कृष्णद्वैपायनाय वै ॥८॥
8. sa saṁbhārānsamāhṛtya nṛpo dharmātmajastadā ,
nyavedayadameyātmā kṛṣṇadvaipāyanāya vai.
nyavedayadameyātmā kṛṣṇadvaipāyanāya vai.
8.
saḥ sambhārān samāhṛtya nṛpaḥ dharmātmajaḥ
tadā nyavedayat ameyātmā kṛṣṇadvaipāyanāya vai
tadā nyavedayat ameyātmā kṛṣṇadvaipāyanāya vai
8.
Then, that king, the son of (dharma), of immeasurable spirit (ātman), having collected all the preparations, indeed presented them to Kṛṣṇadvaipāyana (Vyāsa).
ततोऽब्रवीन्महातेजा व्यासो धर्मात्मजं नृपम् ।
यथाकालं यथायोगं सज्जाः स्म तव दीक्षणे ॥९॥
यथाकालं यथायोगं सज्जाः स्म तव दीक्षणे ॥९॥
9. tato'bravīnmahātejā vyāso dharmātmajaṁ nṛpam ,
yathākālaṁ yathāyogaṁ sajjāḥ sma tava dīkṣaṇe.
yathākālaṁ yathāyogaṁ sajjāḥ sma tava dīkṣaṇe.
9.
tataḥ abravīt mahātejāḥ vyāsaḥ dharmātmajam nṛpam
yathākālam yathāyogam sajjāḥ smaḥ tava dīkṣaṇe
yathākālam yathāyogam sajjāḥ smaḥ tava dīkṣaṇe
9.
Then, the greatly effulgent Vyāsa spoke to the king, the son of (dharma): "We are ready, at the appropriate time and in the proper manner, for your initiation (dīkṣā)."
स्फ्यश्च कूर्चश्च सौवर्णो यच्चान्यदपि कौरव ।
तत्र योग्यं भवेत्किंचित्तद्रौक्मं क्रियतामिति ॥१०॥
तत्र योग्यं भवेत्किंचित्तद्रौक्मं क्रियतामिति ॥१०॥
10. sphyaśca kūrcaśca sauvarṇo yaccānyadapi kaurava ,
tatra yogyaṁ bhavetkiṁcittadraukmaṁ kriyatāmiti.
tatra yogyaṁ bhavetkiṁcittadraukmaṁ kriyatāmiti.
10.
sphyaḥ ca kūrcaḥ ca sauvarṇaḥ yat ca anyat api kaurava
tatra yogyaṃ bhavet kiṃcit tat raukmaṃ kriyatām iti
tatra yogyaṃ bhavet kiṃcit tat raukmaṃ kriyatām iti
10.
kaurava sphyaḥ ca kūrcaḥ ca sauvarṇaḥ bhavet ca yat
anyat api tatra kiṃcit yogyaṃ tat raukmaṃ kriyatām iti
anyat api tatra kiṃcit yogyaṃ tat raukmaṃ kriyatām iti
10.
O Kaurava, the ritual wooden sword and the darbha grass brush should be golden. Whatever else is suitable there, let that too be made of gold.
अश्वश्चोत्सृज्यतामद्य पृथ्व्यामथ यथाक्रमम् ।
सुगुप्तश्च चरत्वेष यथाशास्त्रं युधिष्ठिर ॥११॥
सुगुप्तश्च चरत्वेष यथाशास्त्रं युधिष्ठिर ॥११॥
11. aśvaścotsṛjyatāmadya pṛthvyāmatha yathākramam ,
suguptaśca caratveṣa yathāśāstraṁ yudhiṣṭhira.
suguptaśca caratveṣa yathāśāstraṁ yudhiṣṭhira.
11.
aśvaḥ ca utsṛjyatām adya pṛthvyām atha yathākramam
suguptaḥ ca caratu eṣaḥ yathāśāstram yudhiṣṭhira
suguptaḥ ca caratu eṣaḥ yathāśāstram yudhiṣṭhira
11.
yudhiṣṭhira adya ca aśvaḥ pṛthvyām utsṛjyatām atha
yathākramam ca eṣaḥ suguptaḥ yathāśāstram caratu
yathākramam ca eṣaḥ suguptaḥ yathāśāstram caratu
11.
O Yudhiṣṭhira, let the horse be released onto the earth today, in due order. And let this horse wander well-guarded, in accordance with the scriptures.
युधिष्ठिर उवाच ।
अयमश्वो मया ब्रह्मन्नुत्सृष्टः पृथिवीमिमाम् ।
चरिष्यति यथाकामं तत्र वै संविधीयताम् ॥१२॥
अयमश्वो मया ब्रह्मन्नुत्सृष्टः पृथिवीमिमाम् ।
चरिष्यति यथाकामं तत्र वै संविधीयताम् ॥१२॥
12. yudhiṣṭhira uvāca ,
ayamaśvo mayā brahmannutsṛṣṭaḥ pṛthivīmimām ,
cariṣyati yathākāmaṁ tatra vai saṁvidhīyatām.
ayamaśvo mayā brahmannutsṛṣṭaḥ pṛthivīmimām ,
cariṣyati yathākāmaṁ tatra vai saṁvidhīyatām.
12.
yudhiṣṭhiraḥ uvāca ayam aśvaḥ mayā brahman utsṛṣṭaḥ
pṛthivīm imām cariṣyati yathākāmam tatra vai saṃvidhīyatām
pṛthivīm imām cariṣyati yathākāmam tatra vai saṃvidhīyatām
12.
yudhiṣṭhiraḥ uvāca: brahman mayā ayam aśvaḥ imām pṛthivīm utsṛṣṭaḥ.
yathākāmam cariṣyati.
tatra vai saṃvidhīyatām.
yathākāmam cariṣyati.
tatra vai saṃvidhīyatām.
12.
Yudhiṣṭhira said: 'O brahmin (brahman), this horse has been released by me onto this earth. It will wander as it pleases. Therefore, let arrangements be made accordingly.'
पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम् ।
कः पालयेदिति मुने तद्भवान्वक्तुमर्हति ॥१३॥
कः पालयेदिति मुने तद्भवान्वक्तुमर्हति ॥१३॥
13. pṛthivīṁ paryaṭantaṁ hi turagaṁ kāmacāriṇam ,
kaḥ pālayediti mune tadbhavānvaktumarhati.
kaḥ pālayediti mune tadbhavānvaktumarhati.
13.
pṛthivīm paryaṭantam hi turagam kāmacāriṇam
kaḥ pālayet iti mune tat bhavān vaktum arhati
kaḥ pālayet iti mune tat bhavān vaktum arhati
13.
mune kaḥ hi pṛthivīm paryaṭantam kāmacāriṇam turagam pālayet? iti tat bhavān vaktum arhati.
13.
O sage (muni), who indeed should protect this horse that wanders the earth at will? You ought to tell me that.
वैशंपायन उवाच ।
इत्युक्तः स तु राजेन्द्र कृष्णद्वैपायनोऽब्रवीत् ।
भीमसेनादवरजः श्रेष्ठः सर्वधनुष्मताम् ॥१४॥
इत्युक्तः स तु राजेन्द्र कृष्णद्वैपायनोऽब्रवीत् ।
भीमसेनादवरजः श्रेष्ठः सर्वधनुष्मताम् ॥१४॥
14. vaiśaṁpāyana uvāca ,
ityuktaḥ sa tu rājendra kṛṣṇadvaipāyano'bravīt ,
bhīmasenādavarajaḥ śreṣṭhaḥ sarvadhanuṣmatām.
ityuktaḥ sa tu rājendra kṛṣṇadvaipāyano'bravīt ,
bhīmasenādavarajaḥ śreṣṭhaḥ sarvadhanuṣmatām.
14.
vaiśaṃpāyanaḥ uvāca | iti uktaḥ saḥ tu rājendra kṛṣṇadvaipāyanaḥ
abravīt | bhīmasenāt avarajaḥ śreṣṭhaḥ sarvadhanuṣmatām
abravīt | bhīmasenāt avarajaḥ śreṣṭhaḥ sarvadhanuṣmatām
14.
vaiśaṃpāyanaḥ uvāca iti uktaḥ saḥ tu rājendra kṛṣṇadvaipāyanaḥ
abravīt bhīmasenāt avarajaḥ sarvadhanuṣmatām śreṣṭhaḥ
abravīt bhīmasenāt avarajaḥ sarvadhanuṣmatām śreṣṭhaḥ
14.
Vaiśaṃpāyana said: "Thus addressed, O sovereign king, Kṛṣṇa Dvaipāyana (Vyāsa) replied: 'He is the younger brother of Bhīmasena, and the foremost among all wielders of bows.'"
जिष्णुः सहिष्णुर्धृष्णुश्च स एनं पालयिष्यति ।
शक्तः स हि महीं जेतुं निवातकवचान्तकः ॥१५॥
शक्तः स हि महीं जेतुं निवातकवचान्तकः ॥१५॥
15. jiṣṇuḥ sahiṣṇurdhṛṣṇuśca sa enaṁ pālayiṣyati ,
śaktaḥ sa hi mahīṁ jetuṁ nivātakavacāntakaḥ.
śaktaḥ sa hi mahīṁ jetuṁ nivātakavacāntakaḥ.
15.
jiṣṇuḥ sahiṣṇuḥ dhṛṣṇuḥ ca saḥ enam pālayiṣyati
| śaktaḥ saḥ hi mahīm jetum nivātakavacāntakaḥ
| śaktaḥ saḥ hi mahīm jetum nivātakavacāntakaḥ
15.
jiṣṇuḥ sahiṣṇuḥ dhṛṣṇuḥ ca saḥ enam pālayiṣyati
saḥ hi mahīm jetum śaktaḥ nivātakavacāntakaḥ
saḥ hi mahīm jetum śaktaḥ nivātakavacāntakaḥ
15.
He, who is victorious, enduring, and bold, will protect him. Indeed, he is capable of conquering the earth, being the annihilator of the Nivātakavacas.
तस्मिन्ह्यस्त्राणि दिव्यानि दिव्यं संहननं तथा ।
दिव्यं धनुश्चेषुधी च स एनमनुयास्यति ॥१६॥
दिव्यं धनुश्चेषुधी च स एनमनुयास्यति ॥१६॥
16. tasminhyastrāṇi divyāni divyaṁ saṁhananaṁ tathā ,
divyaṁ dhanuśceṣudhī ca sa enamanuyāsyati.
divyaṁ dhanuśceṣudhī ca sa enamanuyāsyati.
16.
tasmin hi astrāṇi divyāni divyam saṃhananam tathā
| divyam dhanuḥ ca iṣudhī ca saḥ enam anuyāsyati
| divyam dhanuḥ ca iṣudhī ca saḥ enam anuyāsyati
16.
tasmin hi divyāni astrāṇi tathā divyam saṃhananam
ca divyam dhanuḥ ca iṣudhī saḥ enam anuyāsyati
ca divyam dhanuḥ ca iṣudhī saḥ enam anuyāsyati
16.
For in him are divine weapons, and also a divine physique, as well as a divine bow and quivers. He will follow him (the horse).
स हि धर्मार्थकुशलः सर्वविद्याविशारदः ।
यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम् ॥१७॥
यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम् ॥१७॥
17. sa hi dharmārthakuśalaḥ sarvavidyāviśāradaḥ ,
yathāśāstraṁ nṛpaśreṣṭha cārayiṣyati te hayam.
yathāśāstraṁ nṛpaśreṣṭha cārayiṣyati te hayam.
17.
saḥ hi dharmārthakuśalaḥ sarvavidyāviśāradaḥ |
yathāśāstram nṛpaśreṣṭha cārayiṣyati te hayam
yathāśāstram nṛpaśreṣṭha cārayiṣyati te hayam
17.
saḥ hi dharmārthakuśalaḥ sarvavidyāviśāradaḥ
nṛpaśreṣṭha te hayam yathāśāstram cārayiṣyati
nṛpaśreṣṭha te hayam yathāśāstram cārayiṣyati
17.
For he is adept in both natural law (dharma) and material prosperity (artha), and an expert in all branches of knowledge. O best of kings, he will guide your horse according to the scriptures.
राजपुत्रो महाबाहुः श्यामो राजीवलोचनः ।
अभिमन्योः पिता वीरः स एनमनुयास्यति ॥१८॥
अभिमन्योः पिता वीरः स एनमनुयास्यति ॥१८॥
18. rājaputro mahābāhuḥ śyāmo rājīvalocanaḥ ,
abhimanyoḥ pitā vīraḥ sa enamanuyāsyati.
abhimanyoḥ pitā vīraḥ sa enamanuyāsyati.
18.
rājaputraḥ mahābāhuḥ śyāmaḥ rājīvalocanaḥ
abhimanyoḥ pitā vīraḥ saḥ enam anuyāsyati
abhimanyoḥ pitā vīraḥ saḥ enam anuyāsyati
18.
saḥ rājaputraḥ mahābāhuḥ śyāmaḥ rājīvalocanaḥ
vīraḥ abhimanyoḥ pitā enam anuyāsyati
vīraḥ abhimanyoḥ pitā enam anuyāsyati
18.
The prince, mighty-armed, dark-complexioned, and lotus-eyed, the hero who is Abhimanyu's father, will follow him.
भीमसेनोऽपि तेजस्वी कौन्तेयोऽमितविक्रमः ।
समर्थो रक्षितुं राष्ट्रं नकुलश्च विशां पते ॥१९॥
समर्थो रक्षितुं राष्ट्रं नकुलश्च विशां पते ॥१९॥
19. bhīmaseno'pi tejasvī kaunteyo'mitavikramaḥ ,
samartho rakṣituṁ rāṣṭraṁ nakulaśca viśāṁ pate.
samartho rakṣituṁ rāṣṭraṁ nakulaśca viśāṁ pate.
19.
bhīmasenaḥ api tejasvī kaunteyaḥ amitavikramaḥ
samarthaḥ rakṣitum rāṣṭram nakulaḥ ca viśām pate
samarthaḥ rakṣitum rāṣṭram nakulaḥ ca viśām pate
19.
pate viśām,
tejasvī amitavikramaḥ kaunteyaḥ bhīmasenaḥ api rāṣṭram rakṣitum samarthaḥ,
nakulaḥ ca
tejasvī amitavikramaḥ kaunteyaḥ bhīmasenaḥ api rāṣṭram rakṣitum samarthaḥ,
nakulaḥ ca
19.
O lord of the people, the brilliant Bhimasena, Kaunteya of immeasurable valor, is capable of protecting the kingdom, and Nakula also.
सहदेवस्तु कौरव्य समाधास्यति बुद्धिमान् ।
कुटुम्बतन्त्रं विधिवत्सर्वमेव महायशाः ॥२०॥
कुटुम्बतन्त्रं विधिवत्सर्वमेव महायशाः ॥२०॥
20. sahadevastu kauravya samādhāsyati buddhimān ,
kuṭumbatantraṁ vidhivatsarvameva mahāyaśāḥ.
kuṭumbatantraṁ vidhivatsarvameva mahāyaśāḥ.
20.
sahadevaḥ tu kauravya samādhāsyati buddhimān
kuṭumbatantram vidhivat sarvam eva mahāyaśāḥ
kuṭumbatantram vidhivat sarvam eva mahāyaśāḥ
20.
kauravya,
sahadevaḥ tu buddhimān mahāyaśāḥ sarvam eva kuṭumbatantram vidhivat samādhāsyati
sahadevaḥ tu buddhimān mahāyaśāḥ sarvam eva kuṭumbatantram vidhivat samādhāsyati
20.
O descendant of Kuru, the intelligent and very famous Sahadeva, however, will properly manage all the family affairs.
तत्तु सर्वं यथान्यायमुक्तं कुरुकुलोद्वहः ।
चकार फल्गुनं चापि संदिदेश हयं प्रति ॥२१॥
चकार फल्गुनं चापि संदिदेश हयं प्रति ॥२१॥
21. tattu sarvaṁ yathānyāyamuktaṁ kurukulodvahaḥ ,
cakāra phalgunaṁ cāpi saṁdideśa hayaṁ prati.
cakāra phalgunaṁ cāpi saṁdideśa hayaṁ prati.
21.
tat tu sarvam yathānyāyamuktam kurukulodvahaḥ
cakāra phalgunam ca api saṃdideśa hayam prati
cakāra phalgunam ca api saṃdideśa hayam prati
21.
kurukulodvahaḥ,
tat sarvam yathānyāyamuktam cakāra,
ca api phalgunam hayam prati saṃdideśa
tat sarvam yathānyāyamuktam cakāra,
ca api phalgunam hayam prati saṃdideśa
21.
O upholder of the Kuru lineage, he carried out all that was properly stated; and he also gave instructions to Phalguna concerning the horse.
युधिष्ठिर उवाच ।
एह्यर्जुन त्वया वीर हयोऽयं परिपाल्यताम् ।
त्वमर्हो रक्षितुं ह्येनं नान्यः कश्चन मानवः ॥२२॥
एह्यर्जुन त्वया वीर हयोऽयं परिपाल्यताम् ।
त्वमर्हो रक्षितुं ह्येनं नान्यः कश्चन मानवः ॥२२॥
22. yudhiṣṭhira uvāca ,
ehyarjuna tvayā vīra hayo'yaṁ paripālyatām ,
tvamarho rakṣituṁ hyenaṁ nānyaḥ kaścana mānavaḥ.
ehyarjuna tvayā vīra hayo'yaṁ paripālyatām ,
tvamarho rakṣituṁ hyenaṁ nānyaḥ kaścana mānavaḥ.
22.
yudhiṣṭhira uvāca ehi arjuna tvayā vīra hayaḥ ayam paripālyatām
tvam arhaḥ rakṣitum hi enam na anyaḥ kaścana mānavaḥ
tvam arhaḥ rakṣitum hi enam na anyaḥ kaścana mānavaḥ
22.
yudhiṣṭhira uvāca arjuna vīra ehi ayam hayaḥ tvayā paripālyatām
hi tvam enam rakṣitum arhaḥ anyaḥ kaścana mānavaḥ na
hi tvam enam rakṣitum arhaḥ anyaḥ kaścana mānavaḥ na
22.
Yudhishthira said: "Come, Arjuna, O hero! This horse must be guarded by you. Indeed, you alone are capable of protecting it; no other human being is."
ये चापि त्वां महाबाहो प्रत्युदीयुर्नराधिपाः ।
तैर्विग्रहो यथा न स्यात्तथा कार्यं त्वयानघ ॥२३॥
तैर्विग्रहो यथा न स्यात्तथा कार्यं त्वयानघ ॥२३॥
23. ye cāpi tvāṁ mahābāho pratyudīyurnarādhipāḥ ,
tairvigraho yathā na syāttathā kāryaṁ tvayānagha.
tairvigraho yathā na syāttathā kāryaṁ tvayānagha.
23.
ye ca api tvām mahābāho prati udīyuḥ narādhipāḥ taiḥ
vigrahaḥ yathā na syāt tathā kāryam tvayā anagha
vigrahaḥ yathā na syāt tathā kāryam tvayā anagha
23.
mahābāho anagha ye ca api narādhipāḥ tvām prati udīyuḥ,
taiḥ vigrahaḥ yathā na syāt,
tathā tvayā kāryam
taiḥ vigrahaḥ yathā na syāt,
tathā tvayā kāryam
23.
O mighty-armed (mahābāho) one, O sinless one, should any kings confront you, then you must act in such a way that there is no conflict with them.
आख्यातव्यश्च भवता यज्ञोऽयं मम सर्वशः ।
पार्थिवेभ्यो महाबाहो समये गम्यतामिति ॥२४॥
पार्थिवेभ्यो महाबाहो समये गम्यतामिति ॥२४॥
24. ākhyātavyaśca bhavatā yajño'yaṁ mama sarvaśaḥ ,
pārthivebhyo mahābāho samaye gamyatāmiti.
pārthivebhyo mahābāho samaye gamyatāmiti.
24.
ākhyātavyaḥ ca bhavatā yajñaḥ ayam mama sarvaśaḥ
pārthivebhyaḥ mahābāho samaye gamyatām iti
pārthivebhyaḥ mahābāho samaye gamyatām iti
24.
mahābāho ca bhavatā ayam mama yajñaḥ pārthivebhyaḥ
sarvaśaḥ ākhyātavyaḥ iti samaye gamyatām
sarvaśaḥ ākhyātavyaḥ iti samaye gamyatām
24.
O mighty-armed (mahābāho) one, you must announce this Vedic ritual (yajña) of mine comprehensively to the kings, informing them, 'Let them come at the appointed time.'
एवमुक्त्वा स धर्मात्मा भ्रातरं सव्यसाचिनम् ।
भीमं च नकुलं चैव पुरगुप्तौ समादधत् ॥२५॥
भीमं च नकुलं चैव पुरगुप्तौ समादधत् ॥२५॥
25. evamuktvā sa dharmātmā bhrātaraṁ savyasācinam ,
bhīmaṁ ca nakulaṁ caiva puraguptau samādadhat.
bhīmaṁ ca nakulaṁ caiva puraguptau samādadhat.
25.
evam uktvā saḥ dharmātmā bhrātaram savyasācinam
bhīmam ca nakulam ca eva puraguptau samādadhāt
bhīmam ca nakulam ca eva puraguptau samādadhāt
25.
evam uktvā saḥ dharmātmā bhrātaram savyasācinam
bhīmam ca nakulam ca eva puraguptau samādadhāt
bhīmam ca nakulam ca eva puraguptau samādadhāt
25.
Having spoken thus to his brother Savyasachin (Arjuna), that righteous one (dharmātmā) then appointed Bhima and Nakula as protectors of the city.
कुटुम्बतन्त्रे च तथा सहदेवं युधां पतिम् ।
अनुमान्य महीपालं धृतराष्ट्रं युधिष्ठिरः ॥२६॥
अनुमान्य महीपालं धृतराष्ट्रं युधिष्ठिरः ॥२६॥
26. kuṭumbatantre ca tathā sahadevaṁ yudhāṁ patim ,
anumānya mahīpālaṁ dhṛtarāṣṭraṁ yudhiṣṭhiraḥ.
anumānya mahīpālaṁ dhṛtarāṣṭraṁ yudhiṣṭhiraḥ.
26.
kuṭumbatantre ca tathā sahadevam yudhām patim
| anumānya mahīpālam dhṛtarāṣṭram yudhiṣṭhiraḥ
| anumānya mahīpālam dhṛtarāṣṭram yudhiṣṭhiraḥ
26.
Yudhiṣṭhira, having secured the approval of King Dhṛtarāṣṭra, likewise attended to the family administration and (the matters concerning) Sahadeva, the commander of forces.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71 (current chapter)
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47