Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-19

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
यदिदं सहधर्मेति प्रोच्यते भरतर्षभ ।
पाणिग्रहणकाले तु स्त्रीणामेतत्कथं स्मृतम् ॥१॥
1. yudhiṣṭhira uvāca ,
yadidaṁ sahadharmeti procyate bharatarṣabha ,
pāṇigrahaṇakāle tu strīṇāmetatkathaṁ smṛtam.
आर्ष एष भवेद्धर्मः प्राजापत्योऽथ वासुरः ।
यदेतत्सहधर्मेति पूर्वमुक्तं महर्षिभिः ॥२॥
2. ārṣa eṣa bhaveddharmaḥ prājāpatyo'tha vāsuraḥ ,
yadetatsahadharmeti pūrvamuktaṁ maharṣibhiḥ.
संदेहः सुमहानेष विरुद्ध इति मे मतिः ।
इह यः सहधर्मो वै प्रेत्यायं विहितः क्व नु ॥३॥
3. saṁdehaḥ sumahāneṣa viruddha iti me matiḥ ,
iha yaḥ sahadharmo vai pretyāyaṁ vihitaḥ kva nu.
स्वर्गे मृतानां भवति सहधर्मः पितामह ।
पूर्वमेकस्तु म्रियते क्व चैकस्तिष्ठते वद ॥४॥
4. svarge mṛtānāṁ bhavati sahadharmaḥ pitāmaha ,
pūrvamekastu mriyate kva caikastiṣṭhate vada.
नानाकर्मफलोपेता नानाकर्मनिवासिनः ।
नानानिरयनिष्ठान्ता मानुषा बहवो यदा ॥५॥
5. nānākarmaphalopetā nānākarmanivāsinaḥ ,
nānānirayaniṣṭhāntā mānuṣā bahavo yadā.
अनृताः स्त्रिय इत्येवं सूत्रकारो व्यवस्यति ।
यदानृताः स्त्रियस्तात सहधर्मः कुतः स्मृतः ॥६॥
6. anṛtāḥ striya ityevaṁ sūtrakāro vyavasyati ,
yadānṛtāḥ striyastāta sahadharmaḥ kutaḥ smṛtaḥ.
अनृताः स्त्रिय इत्येवं वेदेष्वपि हि पठ्यते ।
धर्मोऽयं पौर्विकी संज्ञा उपचारः क्रियाविधिः ॥७॥
7. anṛtāḥ striya ityevaṁ vedeṣvapi hi paṭhyate ,
dharmo'yaṁ paurvikī saṁjñā upacāraḥ kriyāvidhiḥ.
गह्वरं प्रतिभात्येतन्मम चिन्तयतोऽनिशम् ।
निःसंदेहमिदं सर्वं पितामह यथा श्रुतिः ॥८॥
8. gahvaraṁ pratibhātyetanmama cintayato'niśam ,
niḥsaṁdehamidaṁ sarvaṁ pitāmaha yathā śrutiḥ.
यदेतद्यादृशं चैतद्यथा चैतत्प्रवर्तितम् ।
निखिलेन महाप्राज्ञ भवानेतद्ब्रवीतु मे ॥९॥
9. yadetadyādṛśaṁ caitadyathā caitatpravartitam ,
nikhilena mahāprājña bhavānetadbravītu me.
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अष्टावक्रस्य संवादं दिशया सह भारत ॥१०॥
10. bhīṣma uvāca ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
aṣṭāvakrasya saṁvādaṁ diśayā saha bhārata.
निवेष्टुकामस्तु पुरा अष्टावक्रो महातपाः ।
ऋषेरथ वदान्यस्य कन्यां वव्रे महात्मनः ॥११॥
11. niveṣṭukāmastu purā aṣṭāvakro mahātapāḥ ,
ṛṣeratha vadānyasya kanyāṁ vavre mahātmanaḥ.
सुप्रभां नाम वै नाम्ना रूपेणाप्रतिमां भुवि ।
गुणप्रबर्हां शीलेन साध्वीं चारित्रशोभनाम् ॥१२॥
12. suprabhāṁ nāma vai nāmnā rūpeṇāpratimāṁ bhuvi ,
guṇaprabarhāṁ śīlena sādhvīṁ cāritraśobhanām.
सा तस्य दृष्ट्वैव मनो जहार शुभलोचना ।
वनराजी यथा चित्रा वसन्ते कुसुमाचिता ॥१३॥
13. sā tasya dṛṣṭvaiva mano jahāra śubhalocanā ,
vanarājī yathā citrā vasante kusumācitā.
ऋषिस्तमाह देया मे सुता तुभ्यं शृणुष्व मे ।
गच्छ तावद्दिशं पुण्यामुत्तरां द्रक्ष्यसे ततः ॥१४॥
14. ṛṣistamāha deyā me sutā tubhyaṁ śṛṇuṣva me ,
gaccha tāvaddiśaṁ puṇyāmuttarāṁ drakṣyase tataḥ.
अष्टावक्र उवाच ।
किं द्रष्टव्यं मया तत्र वक्तुमर्हति मे भवान् ।
तथेदानीं मया कार्यं यथा वक्ष्यति मां भवान् ॥१५॥
15. aṣṭāvakra uvāca ,
kiṁ draṣṭavyaṁ mayā tatra vaktumarhati me bhavān ,
tathedānīṁ mayā kāryaṁ yathā vakṣyati māṁ bhavān.
वदान्य उवाच ।
धनदं समतिक्रम्य हिमवन्तं तथैव च ।
रुद्रस्यायतनं दृष्ट्वा सिद्धचारणसेवितम् ॥१६॥
16. vadānya uvāca ,
dhanadaṁ samatikramya himavantaṁ tathaiva ca ,
rudrasyāyatanaṁ dṛṣṭvā siddhacāraṇasevitam.
प्रहृष्टैः पार्षदैर्जुष्टं नृत्यद्भिर्विविधाननैः ।
दिव्याङ्गरागैः पैशाचैर्वन्यैर्नानाविधैस्तथा ॥१७॥
17. prahṛṣṭaiḥ pārṣadairjuṣṭaṁ nṛtyadbhirvividhānanaiḥ ,
divyāṅgarāgaiḥ paiśācairvanyairnānāvidhaistathā.
पाणितालसतालैश्च शम्यातालैः समैस्तथा ।
संप्रहृष्टैः प्रनृत्यद्भिः शर्वस्तत्र निषेव्यते ॥१८॥
18. pāṇitālasatālaiśca śamyātālaiḥ samaistathā ,
saṁprahṛṣṭaiḥ pranṛtyadbhiḥ śarvastatra niṣevyate.
इष्टं किल गिरौ स्थानं तद्दिव्यमनुशुश्रुम ।
नित्यं संनिहितो देवस्तथा पारिषदाः शुभाः ॥१९॥
19. iṣṭaṁ kila girau sthānaṁ taddivyamanuśuśruma ,
nityaṁ saṁnihito devastathā pāriṣadāḥ śubhāḥ.
तत्र देव्या तपस्तप्तं शंकरार्थं सुदुश्चरम् ।
अतस्तदिष्टं देवस्य तथोमाया इति श्रुतिः ॥२०॥
20. tatra devyā tapastaptaṁ śaṁkarārthaṁ suduścaram ,
atastadiṣṭaṁ devasya tathomāyā iti śrutiḥ.
तत्र कूपो महान्पार्श्वे देवस्योत्तरतस्तथा ।
ऋतवः कालरात्रिश्च ये दिव्या ये च मानुषाः ॥२१॥
21. tatra kūpo mahānpārśve devasyottaratastathā ,
ṛtavaḥ kālarātriśca ye divyā ye ca mānuṣāḥ.
सर्वे देवमुपासन्ते रूपिणः किल तत्र ह ।
तदतिक्रम्य भवनं त्वया यातव्यमेव हि ॥२२॥
22. sarve devamupāsante rūpiṇaḥ kila tatra ha ,
tadatikramya bhavanaṁ tvayā yātavyameva hi.
ततो नीलं वनोद्देशं द्रक्ष्यसे मेघसंनिभम् ।
रमणीयं मनोग्राहि तत्र द्रक्ष्यसि वै स्त्रियम् ॥२३॥
23. tato nīlaṁ vanoddeśaṁ drakṣyase meghasaṁnibham ,
ramaṇīyaṁ manogrāhi tatra drakṣyasi vai striyam.
तपस्विनीं महाभागां वृद्धां दीक्षामनुष्ठिताम् ।
द्रष्टव्या सा त्वया तत्र संपूज्या चैव यत्नतः ॥२४॥
24. tapasvinīṁ mahābhāgāṁ vṛddhāṁ dīkṣāmanuṣṭhitām ,
draṣṭavyā sā tvayā tatra saṁpūjyā caiva yatnataḥ.
तां दृष्ट्वा विनिवृत्तस्त्वं ततः पाणिं ग्रहीष्यसि ।
यद्येष समयः सत्यः साध्यतां तत्र गम्यताम् ॥२५॥
25. tāṁ dṛṣṭvā vinivṛttastvaṁ tataḥ pāṇiṁ grahīṣyasi ,
yadyeṣa samayaḥ satyaḥ sādhyatāṁ tatra gamyatām.