महाभारतः
mahābhārataḥ
-
book-13, chapter-19
युधिष्ठिर उवाच ।
यदिदं सहधर्मेति प्रोच्यते भरतर्षभ ।
पाणिग्रहणकाले तु स्त्रीणामेतत्कथं स्मृतम् ॥१॥
यदिदं सहधर्मेति प्रोच्यते भरतर्षभ ।
पाणिग्रहणकाले तु स्त्रीणामेतत्कथं स्मृतम् ॥१॥
1. yudhiṣṭhira uvāca ,
yadidaṁ sahadharmeti procyate bharatarṣabha ,
pāṇigrahaṇakāle tu strīṇāmetatkathaṁ smṛtam.
yadidaṁ sahadharmeti procyate bharatarṣabha ,
pāṇigrahaṇakāle tu strīṇāmetatkathaṁ smṛtam.
1.
yudhiṣṭhira uvāca yat idam sahadharmā iti procyate
bharatarṣabha pāṇigrahaṇakāle tu strīṇām etat katham smṛtam
bharatarṣabha pāṇigrahaṇakāle tu strīṇām etat katham smṛtam
1.
yudhiṣṭhira uvāca bharatarṣabha yat idam sahadharmā iti
procyate tat strīṇām pāṇigrahaṇakāle tu etat katham smṛtam
procyate tat strīṇām pāṇigrahaṇakāle tu etat katham smṛtam
1.
Yudhiṣṭhira said: "O best of the Bhāratas, that which is referred to as 'joint participation in (dharma)', how is this principle applied to women at the time of their marriage (pāṇigrahaṇa)?"
आर्ष एष भवेद्धर्मः प्राजापत्योऽथ वासुरः ।
यदेतत्सहधर्मेति पूर्वमुक्तं महर्षिभिः ॥२॥
यदेतत्सहधर्मेति पूर्वमुक्तं महर्षिभिः ॥२॥
2. ārṣa eṣa bhaveddharmaḥ prājāpatyo'tha vāsuraḥ ,
yadetatsahadharmeti pūrvamuktaṁ maharṣibhiḥ.
yadetatsahadharmeti pūrvamuktaṁ maharṣibhiḥ.
2.
ārṣa eṣaḥ bhavet dharmaḥ prājāpatyaḥ atha vā āsuraḥ
yat etat sahadharmā iti pūrvam uktam maharṣibhiḥ
yat etat sahadharmā iti pūrvam uktam maharṣibhiḥ
2.
maharṣibhiḥ pūrvam yat etat sahadharmā iti uktam eṣaḥ
dharmaḥ ārṣaḥ bhavet atha vā prājāpatyaḥ vā āsuraḥ
dharmaḥ ārṣaḥ bhavet atha vā prājāpatyaḥ vā āsuraḥ
2.
Is this (dharma), which was formerly declared as 'joint participation in (dharma)' by the great sages, a Vedic (ārṣa), a Prajāpati (prājāpatya), or an Asura (āsura) type of marriage (dharma)?
संदेहः सुमहानेष विरुद्ध इति मे मतिः ।
इह यः सहधर्मो वै प्रेत्यायं विहितः क्व नु ॥३॥
इह यः सहधर्मो वै प्रेत्यायं विहितः क्व नु ॥३॥
3. saṁdehaḥ sumahāneṣa viruddha iti me matiḥ ,
iha yaḥ sahadharmo vai pretyāyaṁ vihitaḥ kva nu.
iha yaḥ sahadharmo vai pretyāyaṁ vihitaḥ kva nu.
3.
saṃdehaḥ sumahān eṣaḥ viruddhaḥ iti me matiḥ iha
yaḥ sahadharmaḥ vai pretyā ayam vihitaḥ kva nu
yaḥ sahadharmaḥ vai pretyā ayam vihitaḥ kva nu
3.
eṣaḥ sumahān saṃdehaḥ me matiḥ iti viruddhaḥ iha
yaḥ sahadharmaḥ vai ayam pretyā kva nu vihitaḥ
yaḥ sahadharmaḥ vai ayam pretyā kva nu vihitaḥ
3.
This is indeed a very great doubt, and in my opinion, it is contradictory. The 'joint participation in (dharma)' that exists in this life, where then is this prescribed for the afterlife?
स्वर्गे मृतानां भवति सहधर्मः पितामह ।
पूर्वमेकस्तु म्रियते क्व चैकस्तिष्ठते वद ॥४॥
पूर्वमेकस्तु म्रियते क्व चैकस्तिष्ठते वद ॥४॥
4. svarge mṛtānāṁ bhavati sahadharmaḥ pitāmaha ,
pūrvamekastu mriyate kva caikastiṣṭhate vada.
pūrvamekastu mriyate kva caikastiṣṭhate vada.
4.
svarge mṛtānām bhavati sahadharmaḥ pitāmaha
pūrvam ekaḥ tu mriyate kva ca ekaḥ tiṣṭhate vada
pūrvam ekaḥ tu mriyate kva ca ekaḥ tiṣṭhate vada
4.
pitāmaha mṛtānām sahadharmaḥ svarge bhavati
pūrvam ekaḥ tu mriyate ca ekaḥ kva tiṣṭhate vada
pūrvam ekaḥ tu mriyate ca ekaḥ kva tiṣṭhate vada
4.
O Grandfather, the 'joint participation in (dharma)' of those who have died is said to exist in heaven. But if one person dies first, where does the other one remain? Please tell me.
नानाकर्मफलोपेता नानाकर्मनिवासिनः ।
नानानिरयनिष्ठान्ता मानुषा बहवो यदा ॥५॥
नानानिरयनिष्ठान्ता मानुषा बहवो यदा ॥५॥
5. nānākarmaphalopetā nānākarmanivāsinaḥ ,
nānānirayaniṣṭhāntā mānuṣā bahavo yadā.
nānānirayaniṣṭhāntā mānuṣā bahavo yadā.
5.
nānākarma-phalopetāḥ nānākarma-nivāsinaḥ
nānāniraya-niṣṭhāntāḥ mānuṣāḥ bahavaḥ yadā
nānāniraya-niṣṭhāntāḥ mānuṣāḥ bahavaḥ yadā
5.
yadā bahavaḥ mānuṣāḥ nānākarma-phalopetāḥ
nānākarma-nivāsinaḥ nānāniraya-niṣṭhāntāḥ
nānākarma-nivāsinaḥ nānāniraya-niṣṭhāntāḥ
5.
When many human beings are endowed with the results of various actions (karma), reside within diverse actions (karma), and ultimately find their end in various hells.
अनृताः स्त्रिय इत्येवं सूत्रकारो व्यवस्यति ।
यदानृताः स्त्रियस्तात सहधर्मः कुतः स्मृतः ॥६॥
यदानृताः स्त्रियस्तात सहधर्मः कुतः स्मृतः ॥६॥
6. anṛtāḥ striya ityevaṁ sūtrakāro vyavasyati ,
yadānṛtāḥ striyastāta sahadharmaḥ kutaḥ smṛtaḥ.
yadānṛtāḥ striyastāta sahadharmaḥ kutaḥ smṛtaḥ.
6.
anṛtāḥ striyaḥ iti evam sūtrakāraḥ vyavasyati
yadā anṛtāḥ striyaḥ tāta sahadharmaḥ kutaḥ smṛtaḥ
yadā anṛtāḥ striyaḥ tāta sahadharmaḥ kutaḥ smṛtaḥ
6.
sūtrakāraḥ iti evam striyaḥ anṛtāḥ vyavasyati
yadā tāta striyaḥ anṛtāḥ kutaḥ sahadharmaḥ smṛtaḥ
yadā tāta striyaḥ anṛtāḥ kutaḥ sahadharmaḥ smṛtaḥ
6.
Thus, the aphorist (sūtrakāra) concludes that women are untruthful. O dear one, if women are indeed untruthful, how can a shared duty (sahadharma) be ordained?
अनृताः स्त्रिय इत्येवं वेदेष्वपि हि पठ्यते ।
धर्मोऽयं पौर्विकी संज्ञा उपचारः क्रियाविधिः ॥७॥
धर्मोऽयं पौर्विकी संज्ञा उपचारः क्रियाविधिः ॥७॥
7. anṛtāḥ striya ityevaṁ vedeṣvapi hi paṭhyate ,
dharmo'yaṁ paurvikī saṁjñā upacāraḥ kriyāvidhiḥ.
dharmo'yaṁ paurvikī saṁjñā upacāraḥ kriyāvidhiḥ.
7.
anṛtāḥ striyaḥ iti evam vedeṣu api hi paṭhyate
dharmaḥ ayam paurvikī saṃjñā upacāraḥ kriyāvidhiḥ
dharmaḥ ayam paurvikī saṃjñā upacāraḥ kriyāvidhiḥ
7.
hi vedeṣu api iti evam striyaḥ anṛtāḥ paṭhyate
ayam dharmaḥ paurvikī saṃjñā upacāraḥ kriyāvidhiḥ
ayam dharmaḥ paurvikī saṃjñā upacāraḥ kriyāvidhiḥ
7.
Indeed, it is also read in the Vedas that women are untruthful. This (dharma) is an ancient designation, a conventional usage, and a rule for actions.
गह्वरं प्रतिभात्येतन्मम चिन्तयतोऽनिशम् ।
निःसंदेहमिदं सर्वं पितामह यथा श्रुतिः ॥८॥
निःसंदेहमिदं सर्वं पितामह यथा श्रुतिः ॥८॥
8. gahvaraṁ pratibhātyetanmama cintayato'niśam ,
niḥsaṁdehamidaṁ sarvaṁ pitāmaha yathā śrutiḥ.
niḥsaṁdehamidaṁ sarvaṁ pitāmaha yathā śrutiḥ.
8.
gahvaraṃ pratibhāti etat mama cintayataḥ aniśam
niḥsaṃdeham idam sarvam pitāmaha yathā śrutiḥ
niḥsaṃdeham idam sarvam pitāmaha yathā śrutiḥ
8.
mama aniśam cintayataḥ etat gahvaraṃ pratibhāti
pitāmaha idam sarvam niḥsaṃdeham yathā śrutiḥ
pitāmaha idam sarvam niḥsaṃdeham yathā śrutiḥ
8.
This appears profound to me as I ponder ceaselessly. All this is undoubtedly in accordance with the Vedic revelation (śruti), O grandfather.
यदेतद्यादृशं चैतद्यथा चैतत्प्रवर्तितम् ।
निखिलेन महाप्राज्ञ भवानेतद्ब्रवीतु मे ॥९॥
निखिलेन महाप्राज्ञ भवानेतद्ब्रवीतु मे ॥९॥
9. yadetadyādṛśaṁ caitadyathā caitatpravartitam ,
nikhilena mahāprājña bhavānetadbravītu me.
nikhilena mahāprājña bhavānetadbravītu me.
9.
yat etat yādṛśam ca etat yathā ca etat pravartitam
| nikhilena mahāprājña bhavān etat bravītu me
| nikhilena mahāprājña bhavān etat bravītu me
9.
mahāprājña bhavān etat yat etat ca yādṛśam etat
ca yathā pravartitam etat nikhilena me bravītu
ca yathā pravartitam etat nikhilena me bravītu
9.
O greatly wise one, please tell me completely what this is, what kind it is, and how it is manifested.
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अष्टावक्रस्य संवादं दिशया सह भारत ॥१०॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अष्टावक्रस्य संवादं दिशया सह भारत ॥१०॥
10. bhīṣma uvāca ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
aṣṭāvakrasya saṁvādaṁ diśayā saha bhārata.
atrāpyudāharantīmamitihāsaṁ purātanam ,
aṣṭāvakrasya saṁvādaṁ diśayā saha bhārata.
10.
bhīṣma uvāca | atra api udāharanti imam itihāsam
purātanam | aṣṭāvakrasya saṃvādam diśayā saha bhārata
purātanam | aṣṭāvakrasya saṃvādam diśayā saha bhārata
10.
bhīṣma uvāca bhārata atra api imam purātanam itihāsam
aṣṭāvakrasya diśayā saha saṃvādam udāharanti
aṣṭāvakrasya diśayā saha saṃvādam udāharanti
10.
Bhishma said: O descendant of Bharata, in this regard, they also recount this ancient story: the dialogue of Aṣṭāvakra with Diśā.
निवेष्टुकामस्तु पुरा अष्टावक्रो महातपाः ।
ऋषेरथ वदान्यस्य कन्यां वव्रे महात्मनः ॥११॥
ऋषेरथ वदान्यस्य कन्यां वव्रे महात्मनः ॥११॥
11. niveṣṭukāmastu purā aṣṭāvakro mahātapāḥ ,
ṛṣeratha vadānyasya kanyāṁ vavre mahātmanaḥ.
ṛṣeratha vadānyasya kanyāṁ vavre mahātmanaḥ.
11.
niveṣṭukāmaḥ tu purā aṣṭāvakraḥ mahātapaḥ |
ṛṣeḥ atha vadānyasya kanyām vavre mahātmanaḥ
ṛṣeḥ atha vadānyasya kanyām vavre mahātmanaḥ
11.
purā tu niveṣṭukāmaḥ mahātapaḥ aṣṭāvakraḥ
atha vadānyasya mahātmanaḥ ṛṣeḥ kanyām vavre
atha vadānyasya mahātmanaḥ ṛṣeḥ kanyām vavre
11.
Once, Aṣṭāvakra, a great ascetic (tapasvin) desirous of marrying, then asked for the daughter of the generous, high-souled sage.
सुप्रभां नाम वै नाम्ना रूपेणाप्रतिमां भुवि ।
गुणप्रबर्हां शीलेन साध्वीं चारित्रशोभनाम् ॥१२॥
गुणप्रबर्हां शीलेन साध्वीं चारित्रशोभनाम् ॥१२॥
12. suprabhāṁ nāma vai nāmnā rūpeṇāpratimāṁ bhuvi ,
guṇaprabarhāṁ śīlena sādhvīṁ cāritraśobhanām.
guṇaprabarhāṁ śīlena sādhvīṁ cāritraśobhanām.
12.
suprabhām nāma vai nāmnā rūpeṇa apratimām bhuvi
| guṇaprabarhām śīlena sādhvīm cāritraśobhanām
| guṇaprabarhām śīlena sādhvīm cāritraśobhanām
12.
nāmnā vai suprabhām nāma rūpeṇa bhuvi apratimām
guṇaprabarhām śīlena sādhvīm cāritraśobhanām
guṇaprabarhām śīlena sādhvīm cāritraśobhanām
12.
Her name was Suprabhā, indeed, unequalled in beauty on earth, distinguished by virtues, righteous in character, and adorned with good conduct.
सा तस्य दृष्ट्वैव मनो जहार शुभलोचना ।
वनराजी यथा चित्रा वसन्ते कुसुमाचिता ॥१३॥
वनराजी यथा चित्रा वसन्ते कुसुमाचिता ॥१३॥
13. sā tasya dṛṣṭvaiva mano jahāra śubhalocanā ,
vanarājī yathā citrā vasante kusumācitā.
vanarājī yathā citrā vasante kusumācitā.
13.
sā tasya dṛṣṭvā eva manaḥ jahāra śubhālocanā
yathā vanarājī citrā vasante kusumācitā
yathā vanarājī citrā vasante kusumācitā
13.
śubhālocanā sā tasya dṛṣṭvā eva manaḥ jahāra
yathā vasante kusumācitā citrā vanarājī
yathā vasante kusumācitā citrā vanarājī
13.
The beautiful-eyed woman, just by seeing him, captivated his mind, just as a vibrant forest grove covered with flowers in spring.
ऋषिस्तमाह देया मे सुता तुभ्यं शृणुष्व मे ।
गच्छ तावद्दिशं पुण्यामुत्तरां द्रक्ष्यसे ततः ॥१४॥
गच्छ तावद्दिशं पुण्यामुत्तरां द्रक्ष्यसे ततः ॥१४॥
14. ṛṣistamāha deyā me sutā tubhyaṁ śṛṇuṣva me ,
gaccha tāvaddiśaṁ puṇyāmuttarāṁ drakṣyase tataḥ.
gaccha tāvaddiśaṁ puṇyāmuttarāṁ drakṣyase tataḥ.
14.
ṛṣiḥ tam āha deyā me sutā tubhyam śṛṇuṣva me
gaccha tāvat diśam puṇyām uttarām drakṣyase tataḥ
gaccha tāvat diśam puṇyām uttarām drakṣyase tataḥ
14.
ṛṣiḥ tam āha me sutā tubhyam deyā me śṛṇuṣva
tāvat puṇyām uttarām diśam gaccha tataḥ drakṣyase
tāvat puṇyām uttarām diśam gaccha tataḥ drakṣyase
14.
The sage said to him, "My daughter will be given to you. But first, listen to me: Go now to the sacred northern direction. You will see something there."
अष्टावक्र उवाच ।
किं द्रष्टव्यं मया तत्र वक्तुमर्हति मे भवान् ।
तथेदानीं मया कार्यं यथा वक्ष्यति मां भवान् ॥१५॥
किं द्रष्टव्यं मया तत्र वक्तुमर्हति मे भवान् ।
तथेदानीं मया कार्यं यथा वक्ष्यति मां भवान् ॥१५॥
15. aṣṭāvakra uvāca ,
kiṁ draṣṭavyaṁ mayā tatra vaktumarhati me bhavān ,
tathedānīṁ mayā kāryaṁ yathā vakṣyati māṁ bhavān.
kiṁ draṣṭavyaṁ mayā tatra vaktumarhati me bhavān ,
tathedānīṁ mayā kāryaṁ yathā vakṣyati māṁ bhavān.
15.
aṣṭāvakraḥ uvāca kim draṣṭavyam mayā tatra vaktum arhati me
bhavān tathā idānīm mayā kāryam yathā vakṣyati mām bhavān
bhavān tathā idānīm mayā kāryam yathā vakṣyati mām bhavān
15.
aṣṭāvakraḥ uvāca kim draṣṭavyam mayā tatra bhavān me vaktum
arhati idānīm mayā tathā kāryam yathā bhavān mām vakṣyati
arhati idānīm mayā tathā kāryam yathā bhavān mām vakṣyati
15.
Aṣṭāvakra said, "What is there for me to see? You should tell me. I will act exactly as you instruct me now."
वदान्य उवाच ।
धनदं समतिक्रम्य हिमवन्तं तथैव च ।
रुद्रस्यायतनं दृष्ट्वा सिद्धचारणसेवितम् ॥१६॥
धनदं समतिक्रम्य हिमवन्तं तथैव च ।
रुद्रस्यायतनं दृष्ट्वा सिद्धचारणसेवितम् ॥१६॥
16. vadānya uvāca ,
dhanadaṁ samatikramya himavantaṁ tathaiva ca ,
rudrasyāyatanaṁ dṛṣṭvā siddhacāraṇasevitam.
dhanadaṁ samatikramya himavantaṁ tathaiva ca ,
rudrasyāyatanaṁ dṛṣṭvā siddhacāraṇasevitam.
16.
vadānyaḥ uvāca dhanadam samatikramya himavantam tathā
eva ca rudrasya āyatanam dṛṣṭvā siddhacāraṇasevitam
eva ca rudrasya āyatanam dṛṣṭvā siddhacāraṇasevitam
16.
vadānyaḥ uvāca dhanadam himavantam ca tathā eva
samatikramya siddhacāraṇasevitam rudrasya āyatanam dṛṣṭvā
samatikramya siddhacāraṇasevitam rudrasya āyatanam dṛṣṭvā
16.
Vadānya said, "After passing by Dhanada (Kubera) and also the Himālayas, and having seen the abode of Rudra, which is frequented by Siddhas and Chāraṇas..."
प्रहृष्टैः पार्षदैर्जुष्टं नृत्यद्भिर्विविधाननैः ।
दिव्याङ्गरागैः पैशाचैर्वन्यैर्नानाविधैस्तथा ॥१७॥
दिव्याङ्गरागैः पैशाचैर्वन्यैर्नानाविधैस्तथा ॥१७॥
17. prahṛṣṭaiḥ pārṣadairjuṣṭaṁ nṛtyadbhirvividhānanaiḥ ,
divyāṅgarāgaiḥ paiśācairvanyairnānāvidhaistathā.
divyāṅgarāgaiḥ paiśācairvanyairnānāvidhaistathā.
17.
prahṛṣṭaiḥ pārṣadaiḥ juṣṭam nṛtyadbhiḥ vividhānanaiḥ
divyāṅgarāgaiḥ paiśācaiḥ vanyaiḥ nānāvidhaiḥ tathā
divyāṅgarāgaiḥ paiśācaiḥ vanyaiḥ nānāvidhaiḥ tathā
17.
prahṛṣṭaiḥ vividhānanaiḥ nṛtyadbhiḥ pārṣadaiḥ
divyāṅgarāgaiḥ paiśācaiḥ vanyaiḥ nānāvidhaiḥ tathā juṣṭam
divyāṅgarāgaiḥ paiśācaiḥ vanyaiḥ nānāvidhaiḥ tathā juṣṭam
17.
He is attended by his delighted followers (pārṣada), who are dancing with various expressions, and adorned with divine unguents, ghoulish substances, wild materials, and other diverse kinds of things.
पाणितालसतालैश्च शम्यातालैः समैस्तथा ।
संप्रहृष्टैः प्रनृत्यद्भिः शर्वस्तत्र निषेव्यते ॥१८॥
संप्रहृष्टैः प्रनृत्यद्भिः शर्वस्तत्र निषेव्यते ॥१८॥
18. pāṇitālasatālaiśca śamyātālaiḥ samaistathā ,
saṁprahṛṣṭaiḥ pranṛtyadbhiḥ śarvastatra niṣevyate.
saṁprahṛṣṭaiḥ pranṛtyadbhiḥ śarvastatra niṣevyate.
18.
pāṇitālasatālaiḥ ca śamyātālaiḥ samaiḥ tathā
samprahṛṣṭaiḥ pranṛtyadbhiḥ śarvaḥ tatra niṣevyate
samprahṛṣṭaiḥ pranṛtyadbhiḥ śarvaḥ tatra niṣevyate
18.
ca samaiḥ pāṇitālasatālaiḥ śamyātālaiḥ tathā
samprahṛṣṭaiḥ pranṛtyadbhiḥ tatra śarvaḥ niṣevyate
samprahṛṣṭaiḥ pranṛtyadbhiḥ tatra śarvaḥ niṣevyate
18.
And with rhythmic hand-clapping and synchronized staff-clapping, there Shiva (Śarva) is worshipped by his extremely joyful and intensely dancing devotees.
इष्टं किल गिरौ स्थानं तद्दिव्यमनुशुश्रुम ।
नित्यं संनिहितो देवस्तथा पारिषदाः शुभाः ॥१९॥
नित्यं संनिहितो देवस्तथा पारिषदाः शुभाः ॥१९॥
19. iṣṭaṁ kila girau sthānaṁ taddivyamanuśuśruma ,
nityaṁ saṁnihito devastathā pāriṣadāḥ śubhāḥ.
nityaṁ saṁnihito devastathā pāriṣadāḥ śubhāḥ.
19.
iṣṭam kila girau sthānam tat divyam anuśuśruma
nityam saṃnihitaḥ devaḥ tathā pāriṣadāḥ śubhāḥ
nityam saṃnihitaḥ devaḥ tathā pāriṣadāḥ śubhāḥ
19.
kila girau tat divyam iṣṭam sthānam anuśuśruma
nityam devaḥ saṃnihitaḥ tathā śubhāḥ pāriṣadāḥ
nityam devaḥ saṃnihitaḥ tathā śubhāḥ pāriṣadāḥ
19.
Indeed, we have heard that a divine place on the mountain is his beloved abode. The god (deva) is eternally present there, and his auspicious attendants (pāriṣada) are likewise.
तत्र देव्या तपस्तप्तं शंकरार्थं सुदुश्चरम् ।
अतस्तदिष्टं देवस्य तथोमाया इति श्रुतिः ॥२०॥
अतस्तदिष्टं देवस्य तथोमाया इति श्रुतिः ॥२०॥
20. tatra devyā tapastaptaṁ śaṁkarārthaṁ suduścaram ,
atastadiṣṭaṁ devasya tathomāyā iti śrutiḥ.
atastadiṣṭaṁ devasya tathomāyā iti śrutiḥ.
20.
tatra devyā tapaḥ taptam śaṅkarārtham suduścaram
ataḥ tat iṣṭam devasya tathā umāyāḥ iti śrutiḥ
ataḥ tat iṣṭam devasya tathā umāyāḥ iti śrutiḥ
20.
tatra devyā suduścaram tapaḥ śaṅkarārtham taptam
ataḥ tat devasya tathā umāyāḥ iṣṭam iti śrutiḥ
ataḥ tat devasya tathā umāyāḥ iṣṭam iti śrutiḥ
20.
There, the Goddess (Devī) performed extremely arduous spiritual austerities (tapas) for the sake of Śaṅkara (Shiva). Therefore, according to tradition (śruti), that place is beloved by the god (deva) and likewise by Umā.
तत्र कूपो महान्पार्श्वे देवस्योत्तरतस्तथा ।
ऋतवः कालरात्रिश्च ये दिव्या ये च मानुषाः ॥२१॥
ऋतवः कालरात्रिश्च ये दिव्या ये च मानुषाः ॥२१॥
21. tatra kūpo mahānpārśve devasyottaratastathā ,
ṛtavaḥ kālarātriśca ye divyā ye ca mānuṣāḥ.
ṛtavaḥ kālarātriśca ye divyā ye ca mānuṣāḥ.
21.
tatra kūpaḥ mahān pārśve devasya uttarataḥ tathā
ṛtavaḥ kālarātriḥ ca ye divyāḥ ye ca mānuṣāḥ
ṛtavaḥ kālarātriḥ ca ye divyāḥ ye ca mānuṣāḥ
21.
tatra devasya pārśve uttarataḥ tathā mahān kūpaḥ
ṛtavaḥ kālarātriḥ ca ye divyāḥ ye ca mānuṣāḥ
ṛtavaḥ kālarātriḥ ca ye divyāḥ ye ca mānuṣāḥ
21.
There is a great well located nearby, to the north of the deity. The seasons, Kalaratri, and all beings, both divine and human, are present there.
सर्वे देवमुपासन्ते रूपिणः किल तत्र ह ।
तदतिक्रम्य भवनं त्वया यातव्यमेव हि ॥२२॥
तदतिक्रम्य भवनं त्वया यातव्यमेव हि ॥२२॥
22. sarve devamupāsante rūpiṇaḥ kila tatra ha ,
tadatikramya bhavanaṁ tvayā yātavyameva hi.
tadatikramya bhavanaṁ tvayā yātavyameva hi.
22.
sarve devam upāsante rūpiṇaḥ kila tatra ha
tat atikramya bhavanam tvayā yātavyam eva hi
tat atikramya bhavanam tvayā yātavyam eva hi
22.
kila tatra ha sarve rūpiṇaḥ devam upāsante
tvayā tat bhavanam atikramya eva hi yātavyam
tvayā tat bhavanam atikramya eva hi yātavyam
22.
Indeed, all embodied beings worship the deity there. You must certainly pass beyond that abode.
ततो नीलं वनोद्देशं द्रक्ष्यसे मेघसंनिभम् ।
रमणीयं मनोग्राहि तत्र द्रक्ष्यसि वै स्त्रियम् ॥२३॥
रमणीयं मनोग्राहि तत्र द्रक्ष्यसि वै स्त्रियम् ॥२३॥
23. tato nīlaṁ vanoddeśaṁ drakṣyase meghasaṁnibham ,
ramaṇīyaṁ manogrāhi tatra drakṣyasi vai striyam.
ramaṇīyaṁ manogrāhi tatra drakṣyasi vai striyam.
23.
tataḥ nīlam vanoddeśam drakṣyase meghasaṃnibham
ramaṇīyam manogrāhi tatra drakṣyasi vai striyam
ramaṇīyam manogrāhi tatra drakṣyasi vai striyam
23.
tataḥ nīlam meghasaṃnibham ramaṇīyam manogrāhi
vanoddeśam drakṣyase tatra vai striyam drakṣyasi
vanoddeśam drakṣyase tatra vai striyam drakṣyasi
23.
Then you will see a blue forest region, resembling a cloud, which is charming and captivating. There, indeed, you will see a woman.
तपस्विनीं महाभागां वृद्धां दीक्षामनुष्ठिताम् ।
द्रष्टव्या सा त्वया तत्र संपूज्या चैव यत्नतः ॥२४॥
द्रष्टव्या सा त्वया तत्र संपूज्या चैव यत्नतः ॥२४॥
24. tapasvinīṁ mahābhāgāṁ vṛddhāṁ dīkṣāmanuṣṭhitām ,
draṣṭavyā sā tvayā tatra saṁpūjyā caiva yatnataḥ.
draṣṭavyā sā tvayā tatra saṁpūjyā caiva yatnataḥ.
24.
tapasvinīm mahābhāgām vṛddhām dīkṣām anuṣṭhitām
draṣṭavyā sā tvayā tatra sampūjyā ca eva yatnataḥ
draṣṭavyā sā tvayā tatra sampūjyā ca eva yatnataḥ
24.
tapasvinīm mahābhāgām vṛddhām dīkṣām anuṣṭhitām
sā tvayā tatra draṣṭavyā ca eva yatnataḥ sampūjyā
sā tvayā tatra draṣṭavyā ca eva yatnataḥ sampūjyā
24.
You will see a female ascetic, greatly fortunate, old, and engaged in a spiritual vow. She must be seen by you there, and diligently worshipped.
तां दृष्ट्वा विनिवृत्तस्त्वं ततः पाणिं ग्रहीष्यसि ।
यद्येष समयः सत्यः साध्यतां तत्र गम्यताम् ॥२५॥
यद्येष समयः सत्यः साध्यतां तत्र गम्यताम् ॥२५॥
25. tāṁ dṛṣṭvā vinivṛttastvaṁ tataḥ pāṇiṁ grahīṣyasi ,
yadyeṣa samayaḥ satyaḥ sādhyatāṁ tatra gamyatām.
yadyeṣa samayaḥ satyaḥ sādhyatāṁ tatra gamyatām.
25.
tām dṛṣṭvā vinivṛttaḥ tvam tataḥ pāṇim grahīṣyasi
| yadi eṣaḥ samayaḥ satyaḥ sādhyatām tatra gamyatām
| yadi eṣaḥ samayaḥ satyaḥ sādhyatām tatra gamyatām
25.
If this condition is true, you will turn back upon seeing her, and then you will take her hand. Go there to fulfill it.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19 (current chapter)
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47