Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-5

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
कथंवीर्यः समभवत्स राजा वदतां वरः ।
कथं च जातरूपेण समयुज्यत स द्विज ॥१॥
1. yudhiṣṭhira uvāca ,
kathaṁvīryaḥ samabhavatsa rājā vadatāṁ varaḥ ,
kathaṁ ca jātarūpeṇa samayujyata sa dvija.
क्व च तत्सांप्रतं द्रव्यं भगवन्नवतिष्ठते ।
कथं च शक्यमस्माभिस्तदवाप्तुं तपोधन ॥२॥
2. kva ca tatsāṁprataṁ dravyaṁ bhagavannavatiṣṭhate ,
kathaṁ ca śakyamasmābhistadavāptuṁ tapodhana.
व्यास उवाच ।
असुराश्चैव देवाश्च दक्षस्यासन्प्रजापतेः ।
अपत्यं बहुलं तात तेऽस्पर्धन्त परस्परम् ॥३॥
3. vyāsa uvāca ,
asurāścaiva devāśca dakṣasyāsanprajāpateḥ ,
apatyaṁ bahulaṁ tāta te'spardhanta parasparam.
तथैवाङ्गिरसः पुत्रौ व्रततुल्यौ बभूवतुः ।
बृहस्पतिर्बृहत्तेजाः संवर्तश्च तपोधनः ॥४॥
4. tathaivāṅgirasaḥ putrau vratatulyau babhūvatuḥ ,
bṛhaspatirbṛhattejāḥ saṁvartaśca tapodhanaḥ.
तावपि स्पर्धिनौ राजन्पृथगास्तां परस्परम् ।
बृहस्पतिश्च संवर्तं बाधते स्म पुनः पुनः ॥५॥
5. tāvapi spardhinau rājanpṛthagāstāṁ parasparam ,
bṛhaspatiśca saṁvartaṁ bādhate sma punaḥ punaḥ.
स बाध्यमानः सततं भ्रात्रा ज्येष्ठेन भारत ।
अर्थानुत्सृज्य दिग्वासा वनवासमरोचयत् ॥६॥
6. sa bādhyamānaḥ satataṁ bhrātrā jyeṣṭhena bhārata ,
arthānutsṛjya digvāsā vanavāsamarocayat.
वासवोऽप्यसुरान्सर्वान्निर्जित्य च निहत्य च ।
इन्द्रत्वं प्राप्य लोकेषु ततो वव्रे पुरोहितम् ।
पुत्रमङ्गिरसो ज्येष्ठं विप्रश्रेष्ठं बृहस्पतिम् ॥७॥
7. vāsavo'pyasurānsarvānnirjitya ca nihatya ca ,
indratvaṁ prāpya lokeṣu tato vavre purohitam ,
putramaṅgiraso jyeṣṭhaṁ vipraśreṣṭhaṁ bṛhaspatim.
याज्यस्त्वङ्गिरसः पूर्वमासीद्राजा करंधमः ।
वीर्येणाप्रतिमो लोके वृत्तेन च बलेन च ।
शतक्रतुरिवौजस्वी धर्मात्मा संशितव्रतः ॥८॥
8. yājyastvaṅgirasaḥ pūrvamāsīdrājā karaṁdhamaḥ ,
vīryeṇāpratimo loke vṛttena ca balena ca ,
śatakraturivaujasvī dharmātmā saṁśitavrataḥ.
वाहनं यस्य योधाश्च द्रव्याणि विविधानि च ।
ध्यानादेवाभवद्राजन्मुखवातेन सर्वशः ॥९॥
9. vāhanaṁ yasya yodhāśca dravyāṇi vividhāni ca ,
dhyānādevābhavadrājanmukhavātena sarvaśaḥ.
स गुणैः पार्थिवान्सर्वान्वशे चक्रे नराधिपः ।
संजीव्य कालमिष्टं च सशरीरो दिवं गतः ॥१०॥
10. sa guṇaiḥ pārthivānsarvānvaśe cakre narādhipaḥ ,
saṁjīvya kālamiṣṭaṁ ca saśarīro divaṁ gataḥ.
बभूव तस्य पुत्रस्तु ययातिरिव धर्मवित् ।
अविक्षिन्नाम शत्रुक्षित्स वशे कृतवान्महीम् ।
विक्रमेण गुणैश्चैव पितेवासीत्स पार्थिवः ॥११॥
11. babhūva tasya putrastu yayātiriva dharmavit ,
avikṣinnāma śatrukṣitsa vaśe kṛtavānmahīm ,
vikrameṇa guṇaiścaiva pitevāsītsa pārthivaḥ.
तस्य वासवतुल्योऽभून्मरुत्तो नाम वीर्यवान् ।
पुत्रस्तमनुरक्ताभूत्पृथिवी सागराम्बरा ॥१२॥
12. tasya vāsavatulyo'bhūnmarutto nāma vīryavān ,
putrastamanuraktābhūtpṛthivī sāgarāmbarā.
स्पर्धते सततं स स्म देवराजेन पार्थिवः ।
वासवोऽपि मरुत्तेन स्पर्धते पाण्डुनन्दन ॥१३॥
13. spardhate satataṁ sa sma devarājena pārthivaḥ ,
vāsavo'pi maruttena spardhate pāṇḍunandana.
शुचिः स गुणवानासीन्मरुत्तः पृथिवीपतिः ।
यतमानोऽपि यं शक्रो न विशेषयति स्म ह ॥१४॥
14. śuciḥ sa guṇavānāsīnmaruttaḥ pṛthivīpatiḥ ,
yatamāno'pi yaṁ śakro na viśeṣayati sma ha.
सोऽशक्नुवन्विशेषाय समाहूय बृहस्पतिम् ।
उवाचेदं वचो देवैः सहितो हरिवाहनः ॥१५॥
15. so'śaknuvanviśeṣāya samāhūya bṛhaspatim ,
uvācedaṁ vaco devaiḥ sahito harivāhanaḥ.
बृहस्पते मरुत्तस्य मा स्म कार्षीः कथंचन ।
दैवं कर्माथ वा पित्र्यं कर्तासि मम चेत्प्रियम् ॥१६॥
16. bṛhaspate maruttasya mā sma kārṣīḥ kathaṁcana ,
daivaṁ karmātha vā pitryaṁ kartāsi mama cetpriyam.
अहं हि त्रिषु लोकेषु सुराणां च बृहस्पते ।
इन्द्रत्वं प्राप्तवानेको मरुत्तस्तु महीपतिः ॥१७॥
17. ahaṁ hi triṣu lokeṣu surāṇāṁ ca bṛhaspate ,
indratvaṁ prāptavāneko maruttastu mahīpatiḥ.
कथं ह्यमर्त्यं ब्रह्मंस्त्वं याजयित्वा सुराधिपम् ।
याजयेर्मृत्युसंयुक्तं मरुत्तमविशङ्कया ॥१८॥
18. kathaṁ hyamartyaṁ brahmaṁstvaṁ yājayitvā surādhipam ,
yājayermṛtyusaṁyuktaṁ maruttamaviśaṅkayā.
मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम् ।
परित्यज्य मरुत्तं वा यथाजोषं भजस्व माम् ॥१९॥
19. māṁ vā vṛṇīṣva bhadraṁ te maruttaṁ vā mahīpatim ,
parityajya maruttaṁ vā yathājoṣaṁ bhajasva mām.
एवमुक्तः स कौरव्य देवराज्ञा बृहस्पतिः ।
मुहूर्तमिव संचिन्त्य देवराजानमब्रवीत् ॥२०॥
20. evamuktaḥ sa kauravya devarājñā bṛhaspatiḥ ,
muhūrtamiva saṁcintya devarājānamabravīt.
त्वं भूतानामधिपतिस्त्वयि लोकाः प्रतिष्ठिताः ।
नमुचेर्विश्वरूपस्य निहन्ता त्वं बलस्य च ॥२१॥
21. tvaṁ bhūtānāmadhipatistvayi lokāḥ pratiṣṭhitāḥ ,
namucerviśvarūpasya nihantā tvaṁ balasya ca.
त्वमाजहर्थ देवानामेको वीर श्रियं पराम् ।
त्वं बिभर्षि भुवं द्यां च सदैव बलसूदन ॥२२॥
22. tvamājahartha devānāmeko vīra śriyaṁ parām ,
tvaṁ bibharṣi bhuvaṁ dyāṁ ca sadaiva balasūdana.
पौरोहित्यं कथं कृत्वा तव देवगणेश्वर ।
याजयेयमहं मर्त्यं मरुत्तं पाकशासन ॥२३॥
23. paurohityaṁ kathaṁ kṛtvā tava devagaṇeśvara ,
yājayeyamahaṁ martyaṁ maruttaṁ pākaśāsana.
समाश्वसिहि देवेश नाहं मर्त्याय कर्हिचित् ।
ग्रहीष्यामि स्रुवं यज्ञे शृणु चेदं वचो मम ॥२४॥
24. samāśvasihi deveśa nāhaṁ martyāya karhicit ,
grahīṣyāmi sruvaṁ yajñe śṛṇu cedaṁ vaco mama.
हिरण्यरेतसोऽम्भः स्यात्परिवर्तेत मेदिनी ।
भासं च न रविः कुर्यान्मत्सत्यं विचलेद्यदि ॥२५॥
25. hiraṇyaretaso'mbhaḥ syātparivarteta medinī ,
bhāsaṁ ca na raviḥ kuryānmatsatyaṁ vicaledyadi.
बृहस्पतिवचः श्रुत्वा शक्रो विगतमत्सरः ।
प्रशस्यैनं विवेशाथ स्वमेव भवनं तदा ॥२६॥
26. bṛhaspativacaḥ śrutvā śakro vigatamatsaraḥ ,
praśasyainaṁ viveśātha svameva bhavanaṁ tadā.