Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-105

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
नारद उवाच ।
एवमुक्तस्तदा तेन विश्वामित्रेण धीमता ।
नास्ते न शेते नाहारं कुरुते गालवस्तदा ॥१॥
1. nārada uvāca ,
evamuktastadā tena viśvāmitreṇa dhīmatā ,
nāste na śete nāhāraṁ kurute gālavastadā.
1. nārada uvāca evam uktaḥ tadā tena viśvāmitreṇa
dhīmatā na āste na śete na āhāram kurute gālavaḥ tadā
1. Nārada said: Thus spoken to by the intelligent Viśvāmitra, Gālava then neither sat, nor slept, nor took food.
त्वगस्थिभूतो हरिणश्चिन्ताशोकपरायणः ।
शोचमानोऽतिमात्रं स दह्यमानश्च मन्युना ॥२॥
2. tvagasthibhūto hariṇaścintāśokaparāyaṇaḥ ,
śocamāno'timātraṁ sa dahyamānaśca manyunā.
2. tvagasthibhūtaḥ hariṇaḥ cintāśokaparāyaṇaḥ
śocamānaḥ atimātram saḥ dahyamānaḥ ca manyunā
2. Having become merely skin and bones, that Gālava (like) a deer, absorbed in worry and sorrow, grieved excessively and was consumed by anguish.
कुतः पुष्टानि मित्राणि कुतोऽर्थाः संचयः कुतः ।
हयानां चन्द्रशुभ्राणां शतान्यष्टौ कुतो मम ॥३॥
3. kutaḥ puṣṭāni mitrāṇi kuto'rthāḥ saṁcayaḥ kutaḥ ,
hayānāṁ candraśubhrāṇāṁ śatānyaṣṭau kuto mama.
3. kutaḥ puṣṭāni mitrāṇi kutaḥ arthāḥ sañcayaḥ kutaḥ
hayānām candraśubhrāṇām śatāni aṣṭau kutaḥ mama
3. Where will I find prosperous friends? From where will I get wealth and resources? And where are eight hundred moon-white horses for me?
कुतो मे भोजनश्रद्धा सुखश्रद्धा कुतश्च मे ।
श्रद्धा मे जीवितस्यापि छिन्ना किं जीवितेन मे ॥४॥
4. kuto me bhojanaśraddhā sukhaśraddhā kutaśca me ,
śraddhā me jīvitasyāpi chinnā kiṁ jīvitena me.
4. kutaḥ me bhojanaśraddhā sukhaśraddhā kutaḥ ca me
śraddhā me jīvitasya api chinnā kim jīvitena me
4. How can I have any desire for food, or any desire for happiness? My conviction (śraddhā) in life itself has been severed. What use is this life to me?
अहं पारं समुद्रस्य पृथिव्या वा परं परात् ।
गत्वात्मानं विमुञ्चामि किं फलं जीवितेन मे ॥५॥
5. ahaṁ pāraṁ samudrasya pṛthivyā vā paraṁ parāt ,
gatvātmānaṁ vimuñcāmi kiṁ phalaṁ jīvitena me.
5. aham pāram samudrasya pṛthivyā vā param parāt
gatvā ātmanam vimuñcāmi kim phalam jīvitena me
5. Having gone to the farthest shore of the ocean, or even beyond the farthest reaches of the earth, I will abandon myself (ātman). What purpose does life serve for me?
अधनस्याकृतार्थस्य त्यक्तस्य विविधैः फलैः ।
ऋणं धारयमाणस्य कुतः सुखमनीहया ॥६॥
6. adhanasyākṛtārthasya tyaktasya vividhaiḥ phalaiḥ ,
ṛṇaṁ dhārayamāṇasya kutaḥ sukhamanīhayā.
6. adhanasya akṛtārthasya tyaktasya vividhaiḥ
phalaiḥ ṛṇam dhārayamāṇasya kutaḥ sukham anīhayā
6. For one who is without wealth, whose life's purpose remains unachieved, who has been forsaken by various positive outcomes, and who carries debt, how can there be any happiness (sukham) when there is no longer any desire or hope (anīhayā)?
सुहृदां हि धनं भुक्त्वा कृत्वा प्रणयमीप्सितम् ।
प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम् ॥७॥
7. suhṛdāṁ hi dhanaṁ bhuktvā kṛtvā praṇayamīpsitam ,
pratikartumaśaktasya jīvitānmaraṇaṁ varam.
7. suhṛdām hi dhanam bhuktvā kṛtvā praṇayam īpsitam
pratikartum aśaktasya jīvitāt maraṇam varam
7. Indeed, for one who has enjoyed the wealth of friends and had their desired requests (praṇaya) fulfilled, but who is unable to return the favor (pratikartum), death is preferable to life.
प्रतिश्रुत्य करिष्येति कर्तव्यं तदकुर्वतः ।
मिथ्यावचनदग्धस्य इष्टापूर्तं प्रणश्यति ॥८॥
8. pratiśrutya kariṣyeti kartavyaṁ tadakurvataḥ ,
mithyāvacanadagdhasya iṣṭāpūrtaṁ praṇaśyati.
8. pratiśrutya kariṣye iti kartavyam tat akurvataḥ
mithyāvacanadagdhasya iṣṭāpūrtam praṇaśyati
8. If someone promises, 'I will do this duty (kartavya),' but then fails to perform it, their merits from religious sacrifices (iṣṭa) and charitable deeds (pūrta) are consumed by their false words and thus utterly lost.
न रूपमनृतस्यास्ति नानृतस्यास्ति संततिः ।
नानृतस्याधिपत्यं च कुत एव गतिः शुभा ॥९॥
9. na rūpamanṛtasyāsti nānṛtasyāsti saṁtatiḥ ,
nānṛtasyādhipatyaṁ ca kuta eva gatiḥ śubhā.
9. na rūpam anṛtasya asti na anṛtasya asti saṃtatiḥ
na anṛtasya ādhipatyam ca kutaḥ eva gatiḥ śubhā
9. Untruth (anṛta) has no real form or essence, nor does it have any progeny or lasting continuation. It also holds no dominion. From where, then, could it ever achieve an auspicious destiny or a good outcome?
कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् ।
अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः ॥१०॥
10. kutaḥ kṛtaghnasya yaśaḥ kutaḥ sthānaṁ kutaḥ sukham ,
aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ.
10. kutaḥ kṛtaghnasya yaśaḥ kutaḥ sthānam kutaḥ sukham
aśraddheyaḥ kṛtaghnaḥ hi kṛtaghne na asti niṣkṛtiḥ
10. How can an ungrateful person (kṛtaghna) achieve fame, or attain a good position, or find happiness? Indeed, an ungrateful person (kṛtaghna) is utterly untrustworthy, and there is no atonement (niṣkṛti) or remedy for such ingratitude.
न जीवत्यधनः पापः कुतः पापस्य तन्त्रणम् ।
पापो ध्रुवमवाप्नोति विनाशं नाशयन्कृतम् ॥११॥
11. na jīvatyadhanaḥ pāpaḥ kutaḥ pāpasya tantraṇam ,
pāpo dhruvamavāpnoti vināśaṁ nāśayankṛtam.
11. na jīvati adhanaḥ pāpaḥ kutaḥ pāpasya tantraṇam
pāpaḥ dhruvam avāpnoti vināśam nāśayan kṛtam
11. A poor and wicked person does not truly thrive. How can such a sinful person (pāpa) maintain their life or find support (tantraṇam)? A wicked person certainly incurs destruction by destroying the good deeds (kṛtam) done for them.
सोऽहं पापः कृतघ्नश्च कृपणश्चानृतोऽपि च ।
गुरोर्यः कृतकार्यः संस्तत्करोमि न भाषितम् ।
सोऽहं प्राणान्विमोक्ष्यामि कृत्वा यत्नमनुत्तमम् ॥१२॥
12. so'haṁ pāpaḥ kṛtaghnaśca kṛpaṇaścānṛto'pi ca ,
guroryaḥ kṛtakāryaḥ saṁstatkaromi na bhāṣitam ,
so'haṁ prāṇānvimokṣyāmi kṛtvā yatnamanuttamam.
12. saḥ aham pāpaḥ kṛtaghnaḥ ca kṛpaṇaḥ ca
anṛtaḥ api ca guroḥ yaḥ kṛtakāryaḥ
san tat karomi na bhāṣitam saḥ aham
prāṇān vimokṣyāmi kṛtvā yatnam anuttamam
12. I am sinful, ungrateful, wretched, and also deceitful. I, who have fulfilled the task of my preceptor (guru), do not act according to his words. Therefore, I will abandon my life after making the utmost effort.
अर्थना न मया काचित्कृतपूर्वा दिवौकसाम् ।
मानयन्ति च मां सर्वे त्रिदशा यज्ञसंस्तरे ॥१३॥
13. arthanā na mayā kācitkṛtapūrvā divaukasām ,
mānayanti ca māṁ sarve tridaśā yajñasaṁstare.
13. arthanā na mayā kācit kṛtapūrvā divaukasām
mānayanti ca mām sarve tridaśāḥ yajñasaṃstare
13. No request (arthanā) has ever been made by me to the dwellers of heaven (divaukas). And all the gods (tridaśā) honor me on the sacrificial altar (yajña-saṃstara).
अहं तु विबुधश्रेष्ठं देवं त्रिभुवनेश्वरम् ।
विष्णुं गच्छाम्यहं कृष्णं गतिं गतिमतां वरम् ॥१४॥
14. ahaṁ tu vibudhaśreṣṭhaṁ devaṁ tribhuvaneśvaram ,
viṣṇuṁ gacchāmyahaṁ kṛṣṇaṁ gatiṁ gatimatāṁ varam.
14. aham tu vibudhaśreṣṭham devam tribhuvaneśvaram
viṣṇum gacchāmi aham kṛṣṇam gatim gatimatām varam
14. But I approach Viṣṇu, who is Kṛṣṇa, the best among the wise, the Lord of the three worlds, and the supreme goal for those who seek refuge.
भोगा यस्मात्प्रतिष्ठन्ते व्याप्य सर्वान्सुरासुरान् ।
प्रयतो द्रष्टुमिच्छामि महायोगिनमव्ययम् ॥१५॥
15. bhogā yasmātpratiṣṭhante vyāpya sarvānsurāsurān ,
prayato draṣṭumicchāmi mahāyoginamavyayam.
15. bhogāḥ yasmāt pratiṣṭhante vyāpya sarvān surāsurān
prayataḥ draṣṭum icchāmi mahāyoginam avyayam
15. From whom all enjoyments (bhoga) are established, pervading all gods (sura) and demons (asura) — I, with effort (prayata), wish to see that great master of yoga (mahāyogin), the imperishable one.
एवमुक्ते सखा तस्य गरुडो विनतात्मजः ।
दर्शयामास तं प्राह संहृष्टः प्रियकाम्यया ॥१६॥
16. evamukte sakhā tasya garuḍo vinatātmajaḥ ,
darśayāmāsa taṁ prāha saṁhṛṣṭaḥ priyakāmyayā.
16. evam ukte sakhā tasya garuḍaḥ vinatātmajaḥ
darśayāmāsa tam prāha saṃhṛṣṭaḥ priyakāmyayā
16. After Gālava had spoken thus, his friend Garuda, the son of Vinata, greatly delighted and wishing him well, appeared before him and spoke.
सुहृद्भवान्मम मतः सुहृदां च मतः सुहृत् ।
ईप्सितेनाभिलाषेण योक्तव्यो विभवे सति ॥१७॥
17. suhṛdbhavānmama mataḥ suhṛdāṁ ca mataḥ suhṛt ,
īpsitenābhilāṣeṇa yoktavyo vibhave sati.
17. suhṛt bhavān mama mataḥ suhṛdām ca mataḥ suhṛt
īpsitena abhilāṣeṇa yoktavyaḥ vibhave sati
17. You are indeed regarded as my friend, and a friend to all friends. When one possesses the means (vibhava), one's desired aspiration should be fulfilled.
विभवश्चास्ति मे विप्र वासवावरजो द्विज ।
पूर्वमुक्तस्त्वदर्थं च कृतः कामश्च तेन मे ॥१८॥
18. vibhavaścāsti me vipra vāsavāvarajo dvija ,
pūrvamuktastvadarthaṁ ca kṛtaḥ kāmaśca tena me.
18. vibhavaḥ ca asti me vipra vāsavāvarajaḥ dvija
pūrvam uktaḥ tvadartham ca kṛtaḥ kāmaḥ ca tena me
18. O Brahmin, O twice-born (dvija), I do indeed have the means (vibhava), thanks to the younger brother of Vāsava (Viṣṇu). Moreover, my wish for your sake has already been expressed and fulfilled by him.
स भवानेतु गच्छाव नयिष्ये त्वां यथासुखम् ।
देशं पारं पृथिव्या वा गच्छ गालव माचिरम् ॥१९॥
19. sa bhavānetu gacchāva nayiṣye tvāṁ yathāsukham ,
deśaṁ pāraṁ pṛthivyā vā gaccha gālava māciram.
19. saḥ bhavān etu gacchāva nayiṣye tvām yathāsukham
deśam pāram pṛthivyāḥ vā gaccha gālava māciram
19. So, honored sir, please come, let us go! I will comfortably lead you to the desired region, or even to the farthest reaches of the earth. O Gālava, do not delay!