Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-175

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः ।
प्रययुर्द्रौपदीं द्रष्टुं तं च देवमहोत्सवम् ॥१॥
1. vaiśaṁpāyana uvāca ,
tataste naraśārdūlā bhrātaraḥ pañca pāṇḍavāḥ ,
prayayurdraupadīṁ draṣṭuṁ taṁ ca devamahotsavam.
1. vaiśaṃpāyanaḥ uvāca tataḥ te naraśārdūlāḥ bhrātaraḥ pañca
pāṇḍavāḥ prayayuḥ draupadīṃ draṣṭuṃ taṃ ca devamahotsavam
1. Vaiśaṃpāyana said: "Then, those five Pāṇḍava brothers, who were like tigers among men (naraśārdūlāḥ), set forth to see Draupadī and that great divine festival."
ते प्रयाता नरव्याघ्रा मात्रा सह परंतपाः ।
ब्राह्मणान्ददृशुर्मार्गे गच्छतः सगणान्बहून् ॥२॥
2. te prayātā naravyāghrā mātrā saha paraṁtapāḥ ,
brāhmaṇāndadṛśurmārge gacchataḥ sagaṇānbahūn.
2. te prayātāḥ naravyāghrāḥ mātrā saha paraṃtapāḥ
brāhmaṇān dadṛśuḥ mārge gacchataḥ sagaṇān bahūn
2. Those heroes (naravyāghrāḥ), subduers of foes (paraṃtapāḥ), having set out with their mother, saw many Brahmins, accompanied by their followers (sagaṇān), walking on the road.
तानूचुर्ब्राह्मणा राजन्पाण्डवान्ब्रह्मचारिणः ।
क्व भवन्तो गमिष्यन्ति कुतो वागच्छतेति ह ॥३॥
3. tānūcurbrāhmaṇā rājanpāṇḍavānbrahmacāriṇaḥ ,
kva bhavanto gamiṣyanti kuto vāgacchateti ha.
3. tān ūcuḥ brāhmaṇāḥ rājan pāṇḍavān brahmacāriṇaḥ
kva bhavantaḥ gamiṣyanti kutaḥ vā āgacchata iti ha
3. O King (rājan), the Brahmins addressed those Pāṇḍavas, who were in the guise of religious students (brahmacāriṇaḥ): "Where will you go? Or from where do you come?"
युधिष्ठिर उवाच ।
आगतानेकचक्रायाः सोदर्यान्देवदर्शिनः ।
भवन्तो हि विजानन्तु सहितान्मातृचारिणः ॥४॥
4. yudhiṣṭhira uvāca ,
āgatānekacakrāyāḥ sodaryāndevadarśinaḥ ,
bhavanto hi vijānantu sahitānmātṛcāriṇaḥ.
4. yudhiṣṭhiraḥ uvāca āgatāḥ ekacakrāyāḥ sodaryān
devadarśinaḥ bhavantaḥ hi vijānantu sahitān mātṛcāriṇaḥ
4. Yudhiṣṭhira said: "Indeed, your honors (bhavantaḥ) should know (vijānantu) that we, having come from Ekacakrā, are brothers (sodaryān) and accompanied (sahitān); we are divine seers (devadarśinaḥ) and travel with our mother (mātṛcāriṇaḥ)."
ब्राह्मणा ऊचुः ।
गच्छताद्यैव पाञ्चालान्द्रुपदस्य निवेशनम् ।
स्वयंवरो महांस्तत्र भविता सुमहाधनः ॥५॥
5. brāhmaṇā ūcuḥ ,
gacchatādyaiva pāñcālāndrupadasya niveśanam ,
svayaṁvaro mahāṁstatra bhavitā sumahādhanaḥ.
5. brāhmaṇāḥ ūcuḥ gacchata adya eva pāñcālān drupadasya
niveśanam svayaṃvaraḥ mahān tatra bhavitā sumahādhanaḥ
5. The brahmins said: 'Go today itself to Pañcāla, to the palace of Drupada. A great bridegroom-choice ceremony (svayaṃvara) will take place there, offering immense wealth.'
एकसार्थं प्रयाताः स्मो वयमप्यत्र गामिनः ।
तत्र ह्यद्भुतसंकाशो भविता सुमहोत्सवः ॥६॥
6. ekasārthaṁ prayātāḥ smo vayamapyatra gāminaḥ ,
tatra hyadbhutasaṁkāśo bhavitā sumahotsavaḥ.
6. ekasārtham prayātāḥ smas vayam api atra gāminaḥ
tatra hi adbhutasaṃkāśaḥ bhavitā sumahotsavaḥ
6. We too are travelers going there, having set out together. For there will indeed be a great festival, wondrous to behold.
यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः ।
वेदीमध्यात्समुत्पन्ना पद्मपत्रनिभेक्षणा ॥७॥
7. yajñasenasya duhitā drupadasya mahātmanaḥ ,
vedīmadhyātsamutpannā padmapatranibhekṣaṇā.
7. yajñasenasya duhitā drupadasya mahātmanaḥ
vedīmadhyāt samutpannā padmapatranibhekṣaṇā
7. She is the daughter of Yajñasena, the great-souled (mahātman) Drupada, who arose from the midst of the sacrificial altar, and whose eyes resemble lotus petals.
दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी ।
धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः ॥८॥
8. darśanīyānavadyāṅgī sukumārī manasvinī ,
dhṛṣṭadyumnasya bhaginī droṇaśatroḥ pratāpinaḥ.
8. darśanīyā anavadyāṅgī sukumārī manasvinī
dhṛṣṭadyumnasya bhaginī droṇaśatroḥ pratāpinaḥ
8. She is beautiful, with flawless limbs, very tender, and high-minded; she is the sister of Dhṛṣṭadyumna, the glorious enemy of Droṇa.
यो जातः कवची खड्गी सशरः सशरासनः ।
सुसमिद्धे महाबाहुः पावके पावकप्रभः ॥९॥
9. yo jātaḥ kavacī khaḍgī saśaraḥ saśarāsanaḥ ,
susamiddhe mahābāhuḥ pāvake pāvakaprabhaḥ.
9. yaḥ jātaḥ kavacī khaḍgī saśaraḥ saśarāsanaḥ
susamiddhe mahābāhuḥ pāvake pāvakaprabhaḥ
9. He (Dhṛṣṭadyumna), the mighty-armed, was born from the well-kindled fire, armored, sword-wielding, with arrows and a bow, shining with the brilliance of fire.
स्वसा तस्यानवद्याङ्गी द्रौपदी तनुमध्यमा ।
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति ॥१०॥
10. svasā tasyānavadyāṅgī draupadī tanumadhyamā ,
nīlotpalasamo gandho yasyāḥ krośātpravāyati.
10. svasā tasya anavadyāṅgī draupadī tanumadhyamā
nīlotpalasamaḥ gandhaḥ yasyāḥ krośāt pravāyati
10. His sister, Draupadi, possesses flawless limbs and a slender waist. Her fragrance, resembling a blue lotus, emanates from a distance of a krośa (about two miles).
तां यज्ञसेनस्य सुतां स्वयंवरकृतक्षणाम् ।
गच्छामहे वयं द्रष्टुं तं च देवमहोत्सवम् ॥११॥
11. tāṁ yajñasenasya sutāṁ svayaṁvarakṛtakṣaṇām ,
gacchāmahe vayaṁ draṣṭuṁ taṁ ca devamahotsavam.
11. tām yajñasenasya sutām svayaṃvarakṛtakṣaṇām
gacchāmahe vayam draṣṭum tam ca devamahotsavam
11. We are going to witness her, the daughter of Yajñasena, for whom a self-choice marriage ceremony (svayaṃvara) has been arranged, as well as that grand, divine festival.
राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः ।
स्वाध्यायवन्तः शुचयो महात्मानो यतव्रताः ॥१२॥
12. rājāno rājaputrāśca yajvāno bhūridakṣiṇāḥ ,
svādhyāyavantaḥ śucayo mahātmāno yatavratāḥ.
12. rājānaḥ rājaputrāḥ ca yajvānaḥ bhūridakṣiṇāḥ
svādhyāyavantaḥ śucayaḥ mahātmānaḥ yatavratāḥ
12. Kings, princes, sacrificers who offer plentiful gifts (dakṣiṇā), those devoted to Vedic study (svādhyāya), the pure, the noble-minded (mahātman), and those disciplined in their vows will attend.
तरुणा दर्शनीयाश्च नानादेशसमागताः ।
महारथाः कृतास्त्राश्च समुपैष्यन्ति भूमिपाः ॥१३॥
13. taruṇā darśanīyāśca nānādeśasamāgatāḥ ,
mahārathāḥ kṛtāstrāśca samupaiṣyanti bhūmipāḥ.
13. taruṇā darśanīyāḥ ca nānādeśasamāgatāḥ
mahārathāḥ kṛtāstrāḥ ca samupaiṣyanti bhūmipāḥ
13. Young, handsome rulers (bhūmipā), who are great warriors (maharatha) skilled in weaponry, will arrive from various countries.
ते तत्र विविधान्दायान्विजयार्थं नरेश्वराः ।
प्रदास्यन्ति धनं गाश्च भक्ष्यं भोज्यं च सर्वशः ॥१४॥
14. te tatra vividhāndāyānvijayārthaṁ nareśvarāḥ ,
pradāsyanti dhanaṁ gāśca bhakṣyaṁ bhojyaṁ ca sarvaśaḥ.
14. te tatra vividhān dāyān vijayārtham nareśvarāḥ
pradāsyanti dhanam gāḥ ca bhakṣyam bhojyam ca sarvaśaḥ
14. There, for the sake of victory, those kings will offer various kinds of shares or gifts, including wealth, cows, and all types of food, both chewable and soft.
प्रतिगृह्य च तत्सर्वं दृष्ट्वा चैव स्वयंवरम् ।
अनुभूयोत्सवं चैव गमिष्यामो यथेप्सितम् ॥१५॥
15. pratigṛhya ca tatsarvaṁ dṛṣṭvā caiva svayaṁvaram ,
anubhūyotsavaṁ caiva gamiṣyāmo yathepsitam.
15. pratigṛhya ca tat sarvam dṛṣṭvā ca eva svayaṃvaram
anubhūya utsavam ca eva gamiṣyāmaḥ yathā īpsitam
15. Having received all that, and having witnessed the bride's own choice ceremony (svayaṃvara), and having experienced the festivities, we shall then depart as we desire.
नटा वैतालिकाश्चैव नर्तकाः सूतमागधाः ।
नियोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः ॥१६॥
16. naṭā vaitālikāścaiva nartakāḥ sūtamāgadhāḥ ,
niyodhakāśca deśebhyaḥ sameṣyanti mahābalāḥ.
16. naṭāḥ vaitālikāḥ ca eva nartakāḥ sūtamāgadhāḥ
niyodhakāḥ ca deśebhyaḥ sameṣyanti mahābalāḥ
16. Actors, bards, dancers, charioteers, and panegyrists, along with powerful fighters from various lands, will all assemble.
एवं कौतूहलं कृत्वा दृष्ट्वा च प्रतिगृह्य च ।
सहास्माभिर्महात्मानः पुनः प्रतिनिवर्त्स्यथ ॥१७॥
17. evaṁ kautūhalaṁ kṛtvā dṛṣṭvā ca pratigṛhya ca ,
sahāsmābhirmahātmānaḥ punaḥ pratinivartsyatha.
17. evam kautūhalam kṛtvā dṛṣṭvā ca pratigṛhya ca
saha asmābhiḥ mahātmānaḥ punaḥ pratinivartsyatha
17. Having thus indulged your curiosity, and having seen and received (gifts), O great-souled ones (mahātmans), you will then return with us.
दर्शनीयांश्च वः सर्वान्देवरूपानवस्थितान् ।
समीक्ष्य कृष्णा वरयेत्संगत्यान्यतमं वरम् ॥१८॥
18. darśanīyāṁśca vaḥ sarvāndevarūpānavasthitān ,
samīkṣya kṛṣṇā varayetsaṁgatyānyatamaṁ varam.
18. darśanīyān ca vaḥ sarvān devarūpān avasthitān
samīkṣya kṛṣṇā varayet saṅgatyā anyatamam varam
18. And Kṛṣṇā (Draupadī), after observing all of you, who are handsome and stand like gods, may choose any one of the suitable grooms.
अयं भ्राता तव श्रीमान्दर्शनीयो महाभुजः ।
नियुध्यमानो विजयेत्संगत्या द्रविणं बहु ॥१९॥
19. ayaṁ bhrātā tava śrīmāndarśanīyo mahābhujaḥ ,
niyudhyamāno vijayetsaṁgatyā draviṇaṁ bahu.
19. ayam bhrātā tava śrīmān darśanīyaḥ mahābhujaḥ
niyudhyamānaḥ vijayet saṅgatyā draviṇam bahu
19. This glorious, handsome, and mighty-armed brother of yours, by fighting, may he win abundant wealth appropriately.
युधिष्ठिर उवाच ।
परमं भो गमिष्यामो द्रष्टुं देवमहोत्सवम् ।
भवद्भिः सहिताः सर्वे कन्यायास्तं स्वयंवरम् ॥२०॥
20. yudhiṣṭhira uvāca ,
paramaṁ bho gamiṣyāmo draṣṭuṁ devamahotsavam ,
bhavadbhiḥ sahitāḥ sarve kanyāyāstaṁ svayaṁvaram.
20. yudhiṣṭhira uvāca | paramam bho gamiṣyāmaḥ draṣṭum devamahotsavam
| bhavadbhiḥ sahitāḥ sarve kanyāyāḥ tam svayaṃvaram
20. Yudhiṣṭhira said: "Oh, we shall all go with you to witness that grand festival of the gods (devamahotsava) – the self-choice marriage (svayaṃvara) of the princess."