महाभारतः
mahābhārataḥ
-
book-12, chapter-133
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
यथा दस्युः समर्यादः प्रेत्यभावे न नश्यति ॥१॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
यथा दस्युः समर्यादः प्रेत्यभावे न नश्यति ॥१॥
1. bhīṣma uvāca ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
yathā dasyuḥ samaryādaḥ pretyabhāve na naśyati.
atrāpyudāharantīmamitihāsaṁ purātanam ,
yathā dasyuḥ samaryādaḥ pretyabhāve na naśyati.
1.
bhīṣmaḥ uvāca atra api udāharanti imam itihāsam
purātanam yathā dasyuḥ sa-maryādaḥ pretyabhāve na naśyati
purātanam yathā dasyuḥ sa-maryādaḥ pretyabhāve na naśyati
1.
bhīṣmaḥ uvāca atra api imam purātanam itihāsam udāharanti
yathā sa-maryādaḥ dasyuḥ pretyabhāve na naśyati
yathā sa-maryādaḥ dasyuḥ pretyabhāve na naśyati
1.
Bhishma said: In this context, they also relate this ancient story (itihāsa) about how even a robber (dasyu), if he maintains proper conduct (maryādā), does not perish in the afterlife (pretyabhāva).
प्रहर्ता मतिमाञ्शूरः श्रुतवाननृशंसवान् ।
रक्षन्नक्षयिणं धर्मं ब्रह्मण्यो गुरुपूजकः ॥२॥
रक्षन्नक्षयिणं धर्मं ब्रह्मण्यो गुरुपूजकः ॥२॥
2. prahartā matimāñśūraḥ śrutavānanṛśaṁsavān ,
rakṣannakṣayiṇaṁ dharmaṁ brahmaṇyo gurupūjakaḥ.
rakṣannakṣayiṇaṁ dharmaṁ brahmaṇyo gurupūjakaḥ.
2.
prahartā matimān śūraḥ śrutavān anṛśaṃsavān
rakṣan akṣayiṇam dharmam brahmaṇyaḥ gurupūjakaḥ
rakṣan akṣayiṇam dharmam brahmaṇyaḥ gurupūjakaḥ
2.
prahartā matimān śūraḥ śrutavān anṛśaṃsavān
akṣayiṇam dharmam rakṣan brahmaṇyaḥ gurupūjakaḥ
akṣayiṇam dharmam rakṣan brahmaṇyaḥ gurupūjakaḥ
2.
He is a protector, intelligent, brave, learned, and compassionate. He safeguards the imperishable natural law (dharma), is devoted to Brahmins, and reveres his teachers.
निषाद्यां क्षत्रियाज्जातः क्षत्रधर्मानुपालकः ।
कापव्यो नाम नैषादिर्दस्युत्वात्सिद्धिमाप्तवान् ॥३॥
कापव्यो नाम नैषादिर्दस्युत्वात्सिद्धिमाप्तवान् ॥३॥
3. niṣādyāṁ kṣatriyājjātaḥ kṣatradharmānupālakaḥ ,
kāpavyo nāma naiṣādirdasyutvātsiddhimāptavān.
kāpavyo nāma naiṣādirdasyutvātsiddhimāptavān.
3.
niṣādyām kṣatriyāt jātaḥ kṣatra-dharma-anupālakaḥ
kāpavyaḥ nāma naiṣādiḥ dasyutvāt siddhim āptavān
kāpavyaḥ nāma naiṣādiḥ dasyutvāt siddhim āptavān
3.
kṣatriyāt niṣādyām jātaḥ kṣatra-dharma-anupālakaḥ
kāpavyaḥ nāma naiṣādiḥ dasyutvāt siddhim āptavān
kāpavyaḥ nāma naiṣādiḥ dasyutvāt siddhim āptavān
3.
Born to a Kṣatriya father and a Niṣādī mother, this individual, named Kāpavya, was a Naiṣādi who observed the intrinsic nature (dharma) of a Kṣatriya. Despite his robber (dasyu) background, he attained spiritual perfection (siddhi).
अरण्ये सायपूर्वाह्णे मृगयूथप्रकोपिता ।
विधिज्ञो मृगजातीनां निपानानां च कोविदः ॥४॥
विधिज्ञो मृगजातीनां निपानानां च कोविदः ॥४॥
4. araṇye sāyapūrvāhṇe mṛgayūthaprakopitā ,
vidhijño mṛgajātīnāṁ nipānānāṁ ca kovidaḥ.
vidhijño mṛgajātīnāṁ nipānānāṁ ca kovidaḥ.
4.
araṇye sāyapūrvāhṇe mṛgayūthaprakopitā
vidhijñaḥ mṛgajātīnām nipānānām ca kovidaḥ
vidhijñaḥ mṛgajātīnām nipānānām ca kovidaḥ
4.
araṇye sāyapūrvāhṇe mṛgayūthaprakopitā
mṛgajātīnām nipānānām ca vidhijñaḥ kovidaḥ
mṛgajātīnām nipānānām ca vidhijñaḥ kovidaḥ
4.
In the forest, in the forenoon and evening, when the herds of deer were provoked, he was an expert in the species of deer and knowledgeable about their watering places.
सर्वकाननदेशज्ञः पारियात्रचरः सदा ।
धर्मज्ञः सर्वभूतानाममोघेषुर्दृढायुधः ॥५॥
धर्मज्ञः सर्वभूतानाममोघेषुर्दृढायुधः ॥५॥
5. sarvakānanadeśajñaḥ pāriyātracaraḥ sadā ,
dharmajñaḥ sarvabhūtānāmamogheṣurdṛḍhāyudhaḥ.
dharmajñaḥ sarvabhūtānāmamogheṣurdṛḍhāyudhaḥ.
5.
sarvakānanadeśajñaḥ pāriyātracaraḥ sadā
dharmajñaḥ sarvabhūtānām amogheṣuḥ dṛḍhāyudhaḥ
dharmajñaḥ sarvabhūtānām amogheṣuḥ dṛḍhāyudhaḥ
5.
sarvakānanadeśajñaḥ sadā pāriyātracaraḥ
sarvabhūtānām dharmajñaḥ amogheṣuḥ dṛḍhāyudhaḥ
sarvabhūtānām dharmajñaḥ amogheṣuḥ dṛḍhāyudhaḥ
5.
He was knowledgeable about all forest regions, always traversing the Pariyātra mountain range. He knew the natural law (dharma) for all beings, possessed unfailing arrows, and had strong weapons.
अप्यनेकशताः सेना एक एव जिगाय सः ।
स वृद्धावन्धपितरौ महारण्येऽभ्यपूजयत् ॥६॥
स वृद्धावन्धपितरौ महारण्येऽभ्यपूजयत् ॥६॥
6. apyanekaśatāḥ senā eka eva jigāya saḥ ,
sa vṛddhāvandhapitarau mahāraṇye'bhyapūjayat.
sa vṛddhāvandhapitarau mahāraṇye'bhyapūjayat.
6.
api anekaśatāḥ senāḥ ekaḥ eva jigāya saḥ | saḥ
vṛddhau andhau pitarau mahāraṇye abhyapūjayat
vṛddhau andhau pitarau mahāraṇye abhyapūjayat
6.
saḥ ekaḥ eva api anekaśatāḥ senāḥ jigāya saḥ
mahāraṇye vṛddhau andhau pitarau abhyapūjayat
mahāraṇye vṛddhau andhau pitarau abhyapūjayat
6.
He alone conquered armies of even many hundreds. In the great forest, he honored his aged and blind parents.
मधुमांसैर्मूलफलैरन्नैरुच्चावचैरपि ।
सत्कृत्य भोजयामास सम्यक्परिचचार च ॥७॥
सत्कृत्य भोजयामास सम्यक्परिचचार च ॥७॥
7. madhumāṁsairmūlaphalairannairuccāvacairapi ,
satkṛtya bhojayāmāsa samyakparicacāra ca.
satkṛtya bhojayāmāsa samyakparicacāra ca.
7.
madhumāṃsaiḥ mūlaphalaiḥ annaiḥ uccāvacaiḥ
api satkṛtya bhojayāmāsa samyak paricacāra ca
api satkṛtya bhojayāmāsa samyak paricacāra ca
7.
satkṛtya madhumāṃsaiḥ mūlaphalaiḥ annaiḥ
uccāvacaiḥ api bhojayāmāsa samyak paricacāra ca
uccāvacaiḥ api bhojayāmāsa samyak paricacāra ca
7.
He honored them and fed them with honey, meat, roots, fruits, and various other foods. He also served them properly.
आरण्यकान्प्रव्रजितान्ब्राह्मणान्परिपालयन् ।
अपि तेभ्यो मृगान्हत्वा निनाय च महावने ॥८॥
अपि तेभ्यो मृगान्हत्वा निनाय च महावने ॥८॥
8. āraṇyakānpravrajitānbrāhmaṇānparipālayan ,
api tebhyo mṛgānhatvā nināya ca mahāvane.
api tebhyo mṛgānhatvā nināya ca mahāvane.
8.
āraṇyakān pravrajitān brāhmaṇān paripālayan
api tebhyaḥ mṛgān hatvā nināya ca mahāvane
api tebhyaḥ mṛgān hatvā nināya ca mahāvane
8.
āraṇyakān pravrajitān brāhmaṇān paripālayan
api tebhyaḥ mṛgān hatvā ca mahāvane nināya
api tebhyaḥ mṛgān hatvā ca mahāvane nināya
8.
Protecting the forest-dwelling Brahmins who had embraced renunciation (pravrajita), he even hunted deer for them and provided them in the great forest.
ये स्म न प्रतिगृह्णन्ति दस्युभोजनशङ्कया ।
तेषामासज्य गेहेषु काल्य एव स गच्छति ॥९॥
तेषामासज्य गेहेषु काल्य एव स गच्छति ॥९॥
9. ye sma na pratigṛhṇanti dasyubhojanaśaṅkayā ,
teṣāmāsajya geheṣu kālya eva sa gacchati.
teṣāmāsajya geheṣu kālya eva sa gacchati.
9.
ye sma na pratigṛhṇanti dasyubhojanaśaṅkayā
teṣām āsajya geheṣu kālyaḥ eva saḥ gacchati
teṣām āsajya geheṣu kālyaḥ eva saḥ gacchati
9.
ye sma dasyubhojanaśaṅkayā na pratigṛhṇanti
saḥ teṣām geheṣu kālyaḥ eva āsajya gacchati
saḥ teṣām geheṣu kālyaḥ eva āsajya gacchati
9.
Those (Brahmins) who would not accept offerings, fearing it was food obtained from robbers, he would go to their homes very early in the morning and place (offerings) for them.
तं बहूनि सहस्राणि ग्रामणित्वेऽभिवव्रिरे ।
निर्मर्यादानि दस्यूनां निरनुक्रोशकारिणाम् ॥१०॥
निर्मर्यादानि दस्यूनां निरनुक्रोशकारिणाम् ॥१०॥
10. taṁ bahūni sahasrāṇi grāmaṇitve'bhivavrire ,
nirmaryādāni dasyūnāṁ niranukrośakāriṇām.
nirmaryādāni dasyūnāṁ niranukrośakāriṇām.
10.
tam bahūni sahasrāṇi grāmaṇitve abhivavrire
nirmaryādāni dasyūnām niranukrośakāriṇām
nirmaryādāni dasyūnām niranukrośakāriṇām
10.
nirmaryādāni niranukrośakāriṇām dasyūnām
bahūni sahasrāṇi tam grāmaṇitve abhivavrire
bahūni sahasrāṇi tam grāmaṇitve abhivavrire
10.
Many thousands of lawless and cruel robbers chose him for the position of village chief.
दस्यव ऊचुः ।
मुहूर्तदेशकालज्ञ प्राज्ञ शीलदृढायुध ।
ग्रामणीर्भव नो मुख्यः सर्वेषामेव संमतः ॥११॥
मुहूर्तदेशकालज्ञ प्राज्ञ शीलदृढायुध ।
ग्रामणीर्भव नो मुख्यः सर्वेषामेव संमतः ॥११॥
11. dasyava ūcuḥ ,
muhūrtadeśakālajña prājña śīladṛḍhāyudha ,
grāmaṇīrbhava no mukhyaḥ sarveṣāmeva saṁmataḥ.
muhūrtadeśakālajña prājña śīladṛḍhāyudha ,
grāmaṇīrbhava no mukhyaḥ sarveṣāmeva saṁmataḥ.
11.
dasyavaḥ ūcuḥ muhūrtadeśakālajña prājña śīladṛḍhāyudha
grāmaṇīḥ bhava naḥ mukhyaḥ sarveṣām eva saṃmataḥ
grāmaṇīḥ bhava naḥ mukhyaḥ sarveṣām eva saṃmataḥ
11.
dasyavaḥ ūcuḥ muhūrtadeśakālajña prājña śīladṛḍhāyudha
naḥ mukhyaḥ sarveṣām eva saṃmataḥ grāmaṇīḥ bhava
naḥ mukhyaḥ sarveṣām eva saṃmataḥ grāmaṇīḥ bhava
11.
The robbers said: 'O knower of the proper time and place, O wise one, O one with firm character and strong weapons! Be our chief leader, indeed, the one approved by all.'
यथा यथा वक्ष्यसि नः करिष्यामस्तथा तथा ।
पालयास्मान्यथान्यायं यथा माता यथा पिता ॥१२॥
पालयास्मान्यथान्यायं यथा माता यथा पिता ॥१२॥
12. yathā yathā vakṣyasi naḥ kariṣyāmastathā tathā ,
pālayāsmānyathānyāyaṁ yathā mātā yathā pitā.
pālayāsmānyathānyāyaṁ yathā mātā yathā pitā.
12.
yathā yathā vakṣyasi naḥ kariṣyāmaḥ tathā tathā
pālayā asmān yathānyāyam yathā mātā yathā pitā
pālayā asmān yathānyāyam yathā mātā yathā pitā
12.
naḥ yathā yathā vakṣyasi tathā tathā kariṣyāmaḥ
asmān yathānyāyam pālayā yathā mātā yathā pitā
asmān yathānyāyam pālayā yathā mātā yathā pitā
12.
Whatever you instruct us, we will do accordingly. Protect us justly, just as a mother and a father would.
कापव्य उवाच ।
मा वधीस्त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम् ।
नायुध्यमानो हन्तव्यो न च ग्राह्या बलात्स्त्रियः ॥१३॥
मा वधीस्त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम् ।
नायुध्यमानो हन्तव्यो न च ग्राह्या बलात्स्त्रियः ॥१३॥
13. kāpavya uvāca ,
mā vadhīstvaṁ striyaṁ bhīruṁ mā śiśuṁ mā tapasvinam ,
nāyudhyamāno hantavyo na ca grāhyā balātstriyaḥ.
mā vadhīstvaṁ striyaṁ bhīruṁ mā śiśuṁ mā tapasvinam ,
nāyudhyamāno hantavyo na ca grāhyā balātstriyaḥ.
13.
kāpavyaḥ uvāca mā vadhīḥ tvam
striyam bhīrum mā śiśum mā
tapasvinam na āyudhyamānaḥ hantavyaḥ
na ca grāhyāḥ balāt striyaḥ
striyam bhīrum mā śiśum mā
tapasvinam na āyudhyamānaḥ hantavyaḥ
na ca grāhyāḥ balāt striyaḥ
13.
kāpavyaḥ uvāca tvam bhīrum striyam
mā vadhīḥ mā śiśum mā tapasvinam
ca na āyudhyamānaḥ hantavyaḥ
na ca striyaḥ balāt grāhyāḥ
mā vadhīḥ mā śiśum mā tapasvinam
ca na āyudhyamānaḥ hantavyaḥ
na ca striyaḥ balāt grāhyāḥ
13.
Kāpavya said: 'You should not kill a timid woman, a child, or an ascetic. One who is not fighting should not be slain, and women should not be forcibly seized.'
सर्वथा स्त्री न हन्तव्या सर्वसत्त्वेषु युध्यता ।
नित्यं गोब्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः ॥१४॥
नित्यं गोब्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः ॥१४॥
14. sarvathā strī na hantavyā sarvasattveṣu yudhyatā ,
nityaṁ gobrāhmaṇe svasti yoddhavyaṁ ca tadarthataḥ.
nityaṁ gobrāhmaṇe svasti yoddhavyaṁ ca tadarthataḥ.
14.
sarvathā strī na hantavyā sarvasattveṣu yudhyatā
nityam gobrāhmaṇe svasti yoddhavyam ca tadarthataḥ
nityam gobrāhmaṇe svasti yoddhavyam ca tadarthataḥ
14.
sarvasattveṣu yudhyatā strī sarvathā na hantavyā
ca nityam gobrāhmaṇe svasti tadarthataḥ yoddhavyam
ca nityam gobrāhmaṇe svasti tadarthataḥ yoddhavyam
14.
In no circumstances should a woman be killed by any combatant among all beings. Always, there should be welfare (svasti) for cows and Brahmins, and one should fight for their protection.
सस्यं च नापहन्तव्यं सीरविघ्नं च मा कृथाः ।
पूज्यन्ते यत्र देवाश्च पितरोऽतिथयस्तथा ॥१५॥
पूज्यन्ते यत्र देवाश्च पितरोऽतिथयस्तथा ॥१५॥
15. sasyaṁ ca nāpahantavyaṁ sīravighnaṁ ca mā kṛthāḥ ,
pūjyante yatra devāśca pitaro'tithayastathā.
pūjyante yatra devāśca pitaro'tithayastathā.
15.
sasyam ca na apahantavyam sīravighnam ca mā kṛthāḥ
pūjyante yatra devāḥ ca pitaraḥ atithayaḥ tathā
pūjyante yatra devāḥ ca pitaraḥ atithayaḥ tathā
15.
sasyam ca na apahantavyam sīravighnam ca mā kṛthāḥ
yatra devāḥ ca pitaraḥ tathā atithayaḥ pūjyante
yatra devāḥ ca pitaraḥ tathā atithayaḥ pūjyante
15.
Furthermore, crops should not be seized, and you should not cause any hindrance to plows. For it is where gods, ancestors (pitṛs), and guests are worshipped.
सर्वभूतेष्वपि च वै ब्राह्मणो मोक्षमर्हति ।
कार्या चापचितिस्तेषां सर्वस्वेनापि या भवेत् ॥१६॥
कार्या चापचितिस्तेषां सर्वस्वेनापि या भवेत् ॥१६॥
16. sarvabhūteṣvapi ca vai brāhmaṇo mokṣamarhati ,
kāryā cāpacitisteṣāṁ sarvasvenāpi yā bhavet.
kāryā cāpacitisteṣāṁ sarvasvenāpi yā bhavet.
16.
sarvabhūteṣu api ca vai brāhmaṇaḥ mokṣam arhati |
kāryā ca apacitiḥ teṣām sarvasvena api yā bhavet
kāryā ca apacitiḥ teṣām sarvasvena api yā bhavet
16.
vai ca sarvabhūteṣu api brāhmaṇaḥ mokṣam arhati
ca yā sarvasvena api apacitiḥ teṣām kāryā bhavet
ca yā sarvasvena api apacitiḥ teṣām kāryā bhavet
16.
Indeed, among all beings, a brahmin is worthy of liberation (mokṣa). And the reverence (apaciti) due to them should be performed, even with all one's possessions, whatever that may entail.
यस्य ह्येते संप्ररुष्टा मन्त्रयन्ति पराभवम् ।
न तस्य त्रिषु लोकेषु त्राता भवति कश्चन ॥१७॥
न तस्य त्रिषु लोकेषु त्राता भवति कश्चन ॥१७॥
17. yasya hyete saṁpraruṣṭā mantrayanti parābhavam ,
na tasya triṣu lokeṣu trātā bhavati kaścana.
na tasya triṣu lokeṣu trātā bhavati kaścana.
17.
yasya hi ete samprarūṣṭāḥ mantrayanti parābhavam
| na tasya triṣu lokeṣu trātā bhavati kaścana
| na tasya triṣu lokeṣu trātā bhavati kaścana
17.
hi yasya ete samprarūṣṭāḥ parābhavam mantrayanti,
tasya triṣu lokeṣu kaścana trātā na bhavati
tasya triṣu lokeṣu kaścana trātā na bhavati
17.
For him by whom these (brahmins) are deeply offended (samprarūṣṭāḥ) and who (then) counsel his defeat, there is no protector for him whatsoever in the three worlds.
यो ब्राह्मणान्परिभवेद्विनाशं वापि रोचयेत् ।
सूर्योदय इवावश्यं ध्रुवं तस्य पराभवः ॥१८॥
सूर्योदय इवावश्यं ध्रुवं तस्य पराभवः ॥१८॥
18. yo brāhmaṇānparibhavedvināśaṁ vāpi rocayet ,
sūryodaya ivāvaśyaṁ dhruvaṁ tasya parābhavaḥ.
sūryodaya ivāvaśyaṁ dhruvaṁ tasya parābhavaḥ.
18.
yaḥ brāhmaṇān paribhavet vināśam vā api rocayet
| sūryodayaḥ iva avaśyam dhruvam tasya parābhavaḥ
| sūryodayaḥ iva avaśyam dhruvam tasya parābhavaḥ
18.
yaḥ brāhmaṇān paribhavet vā api vināśam rocayet,
tasya parābhavaḥ sūryodayaḥ iva avaśyam dhruvam (bhavati)
tasya parābhavaḥ sūryodayaḥ iva avaśyam dhruvam (bhavati)
18.
Whoever insults brahmins or even desires their destruction, his downfall is certainly inevitable, just like the sunrise.
इहैव फलमासीनः प्रत्याकाङ्क्षति शक्तितः ।
ये ये नो न प्रदास्यन्ति तांस्तान्सेनाभियास्यति ॥१९॥
ये ये नो न प्रदास्यन्ति तांस्तान्सेनाभियास्यति ॥१९॥
19. ihaiva phalamāsīnaḥ pratyākāṅkṣati śaktitaḥ ,
ye ye no na pradāsyanti tāṁstānsenābhiyāsyati.
ye ye no na pradāsyanti tāṁstānsenābhiyāsyati.
19.
iha eva phalam āsīnaḥ pratyākāṅkṣati śaktitaḥ |
ye ye naḥ na pradāsyanti tān tān senā abhiyāsyati
ye ye naḥ na pradāsyanti tān tān senā abhiyāsyati
19.
iha eva āsīnaḥ śaktitaḥ phalam pratyākāṅkṣati ye ye naḥ na pradāsyanti,
senā tān tān abhiyāsyati
senā tān tān abhiyāsyati
19.
Sitting right here, he expects the fruit (phala) of his actions according to his capacity. And those people who do not give to us, them the army will certainly attack.
शिष्ट्यर्थं विहितो दण्डो न वधार्थं विनिश्चयः ।
ये च शिष्टान्प्रबाधन्ते धर्मस्तेषां वधः स्मृतः ॥२०॥
ये च शिष्टान्प्रबाधन्ते धर्मस्तेषां वधः स्मृतः ॥२०॥
20. śiṣṭyarthaṁ vihito daṇḍo na vadhārthaṁ viniścayaḥ ,
ye ca śiṣṭānprabādhante dharmasteṣāṁ vadhaḥ smṛtaḥ.
ye ca śiṣṭānprabādhante dharmasteṣāṁ vadhaḥ smṛtaḥ.
20.
śiṣṭyartham vihitaḥ daṇḍaḥ na vadhārtham viniścayaḥ
ye ca śiṣṭān prabādhante dharmaḥ teṣām vadhaḥ smṛtaḥ
ye ca śiṣṭān prabādhante dharmaḥ teṣām vadhaḥ smṛtaḥ
20.
daṇḍaḥ śiṣṭyartham vihitaḥ na vadhārtham viniścayaḥ
ca ye śiṣṭān prabādhante teṣām vadhaḥ dharmaḥ smṛtaḥ
ca ye śiṣṭān prabādhante teṣām vadhaḥ dharmaḥ smṛtaḥ
20.
Punishment (daṇḍa) is prescribed for the sake of discipline and order, not for execution; this is the established principle. And for those who oppress the virtuous, their destruction is considered their natural law (dharma).
ये हि राष्ट्रोपरोधेन वृत्तिं कुर्वन्ति केचन ।
तदेव तेऽनु मीयन्ते कुणपं कृमयो यथा ॥२१॥
तदेव तेऽनु मीयन्ते कुणपं कृमयो यथा ॥२१॥
21. ye hi rāṣṭroparodhena vṛttiṁ kurvanti kecana ,
tadeva te'nu mīyante kuṇapaṁ kṛmayo yathā.
tadeva te'nu mīyante kuṇapaṁ kṛmayo yathā.
21.
ye hi rāṣṭroparodhena vṛttim kurvanti kecana
tat eva te anu mīyante kuṇapam kṛmayaḥ yathā
tat eva te anu mīyante kuṇapam kṛmayaḥ yathā
21.
hi kecana ye rāṣṭroparodhena vṛttim kurvanti
te tat eva kuṇapam kṛmayaḥ yathā anu mīyante
te tat eva kuṇapam kṛmayaḥ yathā anu mīyante
21.
Indeed, some who make their living by obstructing the nation are regarded just like worms on a corpse.
ये पुनर्धर्मशास्त्रेण वर्तेरन्निह दस्यवः ।
अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिमवाप्नुयुः ॥२२॥
अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिमवाप्नुयुः ॥२२॥
22. ye punardharmaśāstreṇa varteranniha dasyavaḥ ,
api te dasyavo bhūtvā kṣipraṁ siddhimavāpnuyuḥ.
api te dasyavo bhūtvā kṣipraṁ siddhimavāpnuyuḥ.
22.
ye punar dharmaśāstreṇa varteran iha dasyavaḥ
api te dasyavaḥ bhūtvā kṣipram siddhim avāpnuyuḥ
api te dasyavaḥ bhūtvā kṣipram siddhim avāpnuyuḥ
22.
punar ye dasyavaḥ iha dharmaśāstreṇa varteran
api te dasyavaḥ bhūtvā kṣipram siddhim avāpnuyuḥ
api te dasyavaḥ bhūtvā kṣipram siddhim avāpnuyuḥ
22.
However, if those bandits here were to act according to the sacred law (dharma-śāstra), even they, despite being bandits, would quickly attain perfection (siddhi).
भीष्म उवाच ।
तत्सर्वमुपचक्रुस्ते कापव्यस्यानुशासनम् ।
वृत्तिं च लेभिरे सर्वे पापेभ्यश्चाप्युपारमन् ॥२३॥
तत्सर्वमुपचक्रुस्ते कापव्यस्यानुशासनम् ।
वृत्तिं च लेभिरे सर्वे पापेभ्यश्चाप्युपारमन् ॥२३॥
23. bhīṣma uvāca ,
tatsarvamupacakruste kāpavyasyānuśāsanam ,
vṛttiṁ ca lebhire sarve pāpebhyaścāpyupāraman.
tatsarvamupacakruste kāpavyasyānuśāsanam ,
vṛttiṁ ca lebhire sarve pāpebhyaścāpyupāraman.
23.
bhīṣmaḥ uvāca tat sarvam upacakruḥ te kāpavyasya anuśāsanam
vṛttim ca lebhire sarve pāpebhyaḥ ca api upāraman
vṛttim ca lebhire sarve pāpebhyaḥ ca api upāraman
23.
bhīṣmaḥ uvāca te sarve tat kāpavyasya anuśāsanam upacakruḥ
ca sarve vṛttim lebhire ca api pāpebhyaḥ upāraman
ca sarve vṛttim lebhire ca api pāpebhyaḥ upāraman
23.
Bhishma said: They all undertook that instruction of Kāpavya. And all of them obtained their livelihood and also abstained from sinful acts.
कापव्यः कर्मणा तेन महतीं सिद्धिमाप्तवान् ।
साधूनामाचरन्क्षेमं दस्यून्पापान्निवर्तयन् ॥२४॥
साधूनामाचरन्क्षेमं दस्यून्पापान्निवर्तयन् ॥२४॥
24. kāpavyaḥ karmaṇā tena mahatīṁ siddhimāptavān ,
sādhūnāmācarankṣemaṁ dasyūnpāpānnivartayan.
sādhūnāmācarankṣemaṁ dasyūnpāpānnivartayan.
24.
Kāpavyaḥ karmaṇā tena mahatīm siddhim āptavān
sādhūnām ācaran kṣemam dasyūn pāpān nivartayan
sādhūnām ācaran kṣemam dasyūn pāpān nivartayan
24.
Kāpavyaḥ tena karmaṇā sādhūnām kṣemam ācaran
pāpān dasyūn nivartayan mahatīm siddhim āptavān
pāpān dasyūn nivartayan mahatīm siddhim āptavān
24.
Kāpavya achieved great success (siddhi) through that action (karma), ensuring the well-being of the virtuous and restraining the wicked bandits.
इदं कापव्यचरितं यो नित्यमनुकीर्तयेत् ।
नारण्येभ्यः स भूतेभ्यो भयमार्छेत्कदाचन ॥२५॥
नारण्येभ्यः स भूतेभ्यो भयमार्छेत्कदाचन ॥२५॥
25. idaṁ kāpavyacaritaṁ yo nityamanukīrtayet ,
nāraṇyebhyaḥ sa bhūtebhyo bhayamārchetkadācana.
nāraṇyebhyaḥ sa bhūtebhyo bhayamārchetkadācana.
25.
idam Kāpavyacaritam yaḥ nityam anukīrtayet na
araṇyebhyaḥ saḥ bhūtebhyaḥ bhayam ārcet kadācana
araṇyebhyaḥ saḥ bhūtebhyaḥ bhayam ārcet kadācana
25.
yaḥ idam Kāpavyacaritam nityam anukīrtayet saḥ
kadācana araṇyebhyaḥ bhūtebhyaḥ bhayam na ārcet
kadācana araṇyebhyaḥ bhūtebhyaḥ bhayam na ārcet
25.
Whoever constantly recites this tale of Kāpavya's deeds will never at any time experience fear from the creatures of the forests.
भयं तस्य न मर्त्येभ्यो नामर्त्येभ्यः कथंचन ।
न सतो नासतो राजन्स ह्यरण्येषु गोपतिः ॥२६॥
न सतो नासतो राजन्स ह्यरण्येषु गोपतिः ॥२६॥
26. bhayaṁ tasya na martyebhyo nāmartyebhyaḥ kathaṁcana ,
na sato nāsato rājansa hyaraṇyeṣu gopatiḥ.
na sato nāsato rājansa hyaraṇyeṣu gopatiḥ.
26.
bhayam tasya na martyebhyaḥ na amartyebhyaḥ kathaṃcana
na sataḥ na asataḥ rājan saḥ hi araṇyeṣu gopatiḥ
na sataḥ na asataḥ rājan saḥ hi araṇyeṣu gopatiḥ
26.
rājan tasya bhayam martyebhyaḥ na amartyebhyaḥ
kathaṃcana na sataḥ na asataḥ hi saḥ araṇyeṣu gopatiḥ
kathaṃcana na sataḥ na asataḥ hi saḥ araṇyeṣu gopatiḥ
26.
O King, he truly has no fear from mortals, nor from immortals, nor by any means from the existent (sat), nor from the non-existent (asat). Indeed, he is the protector (gopati) in the forests.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133 (current chapter)
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47