महाभारतः
mahābhārataḥ
-
book-12, chapter-53
वैशंपायन उवाच ।
ततः प्रविश्य भवनं प्रसुप्तो मधुसूदनः ।
याममात्रावशेषायां यामिन्यां प्रत्यबुध्यत ॥१॥
ततः प्रविश्य भवनं प्रसुप्तो मधुसूदनः ।
याममात्रावशेषायां यामिन्यां प्रत्यबुध्यत ॥१॥
1. vaiśaṁpāyana uvāca ,
tataḥ praviśya bhavanaṁ prasupto madhusūdanaḥ ,
yāmamātrāvaśeṣāyāṁ yāminyāṁ pratyabudhyata.
tataḥ praviśya bhavanaṁ prasupto madhusūdanaḥ ,
yāmamātrāvaśeṣāyāṁ yāminyāṁ pratyabudhyata.
1.
vaiśaṃpāyanaḥ uvāca tataḥ praviśya bhavanam prasuptaḥ
madhusūdanaḥ yāmamātrāvaśeṣāyām yāminyām pratyabudhyata
madhusūdanaḥ yāmamātrāvaśeṣāyām yāminyām pratyabudhyata
1.
vaiśaṃpāyanaḥ uvāca tataḥ bhavanam praviśya prasuptaḥ
madhusūdanaḥ yāmamātrāvaśeṣāyām yāminyām pratyabudhyata
madhusūdanaḥ yāmamātrāvaśeṣāyām yāminyām pratyabudhyata
1.
Vaiśampāyana said: "Then, Madhusūdana (Madhusūdana), having entered the palace and fallen asleep, awoke when only a quarter of the night remained."
स ध्यानपथमाश्रित्य सर्वज्ञानानि माधवः ।
अवलोक्य ततः पश्चाद्दध्यौ ब्रह्म सनातनम् ॥२॥
अवलोक्य ततः पश्चाद्दध्यौ ब्रह्म सनातनम् ॥२॥
2. sa dhyānapathamāśritya sarvajñānāni mādhavaḥ ,
avalokya tataḥ paścāddadhyau brahma sanātanam.
avalokya tataḥ paścāddadhyau brahma sanātanam.
2.
saḥ dhyānapatham āśritya sarvajñānāni mādhavaḥ
avalokya tataḥ paścāt dadhyau brahma sanātanam
avalokya tataḥ paścāt dadhyau brahma sanātanam
2.
saḥ mādhavaḥ dhyānapatham āśritya sarvajñānāni
avalokya tataḥ paścāt sanātanam brahma dadhyau
avalokya tataḥ paścāt sanātanam brahma dadhyau
2.
He, Mādhava (Mādhava), having resorted to the path of meditation (dhyāna), and having perceived all knowledge, then afterwards meditated on the eternal Brahman (brahman).
ततः श्रुतिपुराणज्ञाः शिक्षिता रक्तकण्ठिनः ।
अस्तुवन्विश्वकर्माणं वासुदेवं प्रजापतिम् ॥३॥
अस्तुवन्विश्वकर्माणं वासुदेवं प्रजापतिम् ॥३॥
3. tataḥ śrutipurāṇajñāḥ śikṣitā raktakaṇṭhinaḥ ,
astuvanviśvakarmāṇaṁ vāsudevaṁ prajāpatim.
astuvanviśvakarmāṇaṁ vāsudevaṁ prajāpatim.
3.
tataḥ śruti-purāṇa-jñāḥ śikṣitāḥ rakta-kaṇṭhinaḥ
astuvan viśvakarmāṇam vāsudevam prajāpatim
astuvan viśvakarmāṇam vāsudevam prajāpatim
3.
tataḥ śruti-purāṇa-jñāḥ śikṣitāḥ rakta-kaṇṭhinaḥ
viśvakarmāṇam vāsudevam prajāpatim astuvan
viśvakarmāṇam vāsudevam prajāpatim astuvan
3.
Then, those knowledgeable in sacred texts (śruti) and Puranas, well-trained and possessing melodious voices, praised Viśvakarman, Vāsudeva, and Prajāpati.
पठन्ति पाणिस्वनिकास्तथा गायन्ति गायनाः ।
शङ्खानकमृदङ्गांश्च प्रवाद्यन्त सहस्रशः ॥४॥
शङ्खानकमृदङ्गांश्च प्रवाद्यन्त सहस्रशः ॥४॥
4. paṭhanti pāṇisvanikāstathā gāyanti gāyanāḥ ,
śaṅkhānakamṛdaṅgāṁśca pravādyanta sahasraśaḥ.
śaṅkhānakamṛdaṅgāṁśca pravādyanta sahasraśaḥ.
4.
paṭhanti pāṇi-svanikāḥ tathā gāyanti gāyanāḥ
śaṅkha-ānaka-mṛdaṅgān ca pravādyanta sahasraśaḥ
śaṅkha-ānaka-mṛdaṅgān ca pravādyanta sahasraśaḥ
4.
pāṇi-svanikāḥ paṭhanti tathā gāyanāḥ gāyanti ca
sahasraśaḥ śaṅkha-ānaka-mṛdaṅgān pravādyanta
sahasraśaḥ śaṅkha-ānaka-mṛdaṅgān pravādyanta
4.
Those who clap hands or drum (pāṇi-svanikāḥ) recited, and singers sang. Thousands of conches, kettledrums, and mṛdaṅgas were played.
वीणापणववेणूनां स्वनश्चातिमनोरमः ।
प्रहास इव विस्तीर्णः शुश्रुवे तस्य वेश्मनः ॥५॥
प्रहास इव विस्तीर्णः शुश्रुवे तस्य वेश्मनः ॥५॥
5. vīṇāpaṇavaveṇūnāṁ svanaścātimanoramaḥ ,
prahāsa iva vistīrṇaḥ śuśruve tasya veśmanaḥ.
prahāsa iva vistīrṇaḥ śuśruve tasya veśmanaḥ.
5.
vīṇā-paṇava-veṇūnām svanaḥ ca ati-manoramaḥ
prahāsaḥ iva vistīrṇaḥ śuśruve tasya veśmanaḥ
prahāsaḥ iva vistīrṇaḥ śuśruve tasya veśmanaḥ
5.
vīṇā-paṇava-veṇūnām ati-manoramaḥ ca svanaḥ
prahāsaḥ iva vistīrṇaḥ tasya veśmanaḥ śuśruve
prahāsaḥ iva vistīrṇaḥ tasya veśmanaḥ śuśruve
5.
And the extremely delightful sound of lutes (vīṇā), paṇavas, and flutes (veṇu), widespread like a burst of joy, was heard from his dwelling.
तथा युधिष्ठिरस्यापि राज्ञो मङ्गलसंहिताः ।
उच्चेरुर्मधुरा वाचो गीतवादित्रसंहिताः ॥६॥
उच्चेरुर्मधुरा वाचो गीतवादित्रसंहिताः ॥६॥
6. tathā yudhiṣṭhirasyāpi rājño maṅgalasaṁhitāḥ ,
uccerurmadhurā vāco gītavāditrasaṁhitāḥ.
uccerurmadhurā vāco gītavāditrasaṁhitāḥ.
6.
tathā yudhiṣṭhirasya api rājñaḥ maṅgala-saṃhitāḥ
ucceruḥ madhurāḥ vācaḥ gīta-vāditra-saṃhitāḥ
ucceruḥ madhurāḥ vācaḥ gīta-vāditra-saṃhitāḥ
6.
tathā rājñaḥ yudhiṣṭhirasya api gīta-vāditra-saṃhitāḥ
maṅgala-saṃhitāḥ madhurāḥ vācaḥ ucceruḥ
maṅgala-saṃhitāḥ madhurāḥ vācaḥ ucceruḥ
6.
Similarly, sweet and auspicious voices, accompanied by songs and instrumental music, rose for King Yudhiṣṭhira as well.
तत उत्थाय दाशार्हः स्नातः प्राञ्जलिरच्युतः ।
जप्त्वा गुह्यं महाबाहुरग्नीनाश्रित्य तस्थिवान् ॥७॥
जप्त्वा गुह्यं महाबाहुरग्नीनाश्रित्य तस्थिवान् ॥७॥
7. tata utthāya dāśārhaḥ snātaḥ prāñjaliracyutaḥ ,
japtvā guhyaṁ mahābāhuragnīnāśritya tasthivān.
japtvā guhyaṁ mahābāhuragnīnāśritya tasthivān.
7.
tataḥ utthāya dāśārhaḥ snātaḥ prāñjaliḥ acyutaḥ
japtvā guhyam mahābāhuḥ agnīn āśritya tasthivān
japtvā guhyam mahābāhuḥ agnīn āśritya tasthivān
7.
tataḥ mahābāhuḥ dāśārhaḥ acyutaḥ utthāya snātaḥ
prāñjaliḥ guhyam japtvā agnīn āśritya tasthivān
prāñjaliḥ guhyam japtvā agnīn āśritya tasthivān
7.
Then, the mighty-armed Krishna, the infallible one (Acyuta), a descendant of Daśārha, arose, bathed, and with folded hands. Having recited a secret incantation, he stood, taking refuge in the sacred fires.
ततः सहस्रं विप्राणां चतुर्वेदविदां तथा ।
गवां सहस्रेणैकैकं वाचयामास माधवः ॥८॥
गवां सहस्रेणैकैकं वाचयामास माधवः ॥८॥
8. tataḥ sahasraṁ viprāṇāṁ caturvedavidāṁ tathā ,
gavāṁ sahasreṇaikaikaṁ vācayāmāsa mādhavaḥ.
gavāṁ sahasreṇaikaikaṁ vācayāmāsa mādhavaḥ.
8.
tataḥ sahasram viprāṇām caturvedavidām tathā
gavām sahasreṇa ekaikam vācayāmāsa mādhavaḥ
gavām sahasreṇa ekaikam vācayāmāsa mādhavaḥ
8.
tataḥ mādhavaḥ tathā caturvedavidām viprāṇām
sahasram gavām sahasreṇa ekaikam vācayāmāsa
sahasram gavām sahasreṇa ekaikam vācayāmāsa
8.
Then, Madhava (Krishna) gifted each of a thousand Brahmins, who were knowledgeable in the four Vedas, with a thousand cows.
मङ्गलालम्भनं कृत्वा आत्मानमवलोक्य च ।
आदर्शे विमले कृष्णस्ततः सात्यकिमब्रवीत् ॥९॥
आदर्शे विमले कृष्णस्ततः सात्यकिमब्रवीत् ॥९॥
9. maṅgalālambhanaṁ kṛtvā ātmānamavalokya ca ,
ādarśe vimale kṛṣṇastataḥ sātyakimabravīt.
ādarśe vimale kṛṣṇastataḥ sātyakimabravīt.
9.
maṅgalālambhanam kṛtvā ātmānam avalokya ca
ādarśe vimale kṛṣṇaḥ tataḥ sātyakim abravīt
ādarśe vimale kṛṣṇaḥ tataḥ sātyakim abravīt
9.
maṅgalālambhanam kṛtvā ca vimale ādarśe
ātmānam avalokya tataḥ kṛṣṇaḥ sātyakim abravīt
ātmānam avalokya tataḥ kṛṣṇaḥ sātyakim abravīt
9.
Having performed auspicious rites and observed his own self (ātman) in a clear mirror, Krishna then spoke to Satyaki.
गच्छ शैनेय जानीहि गत्वा राजनिवेशनम् ।
अपि सज्जो महातेजा भीष्मं द्रष्टुं युथिष्ठिरः ॥१०॥
अपि सज्जो महातेजा भीष्मं द्रष्टुं युथिष्ठिरः ॥१०॥
10. gaccha śaineya jānīhi gatvā rājaniveśanam ,
api sajjo mahātejā bhīṣmaṁ draṣṭuṁ yuthiṣṭhiraḥ.
api sajjo mahātejā bhīṣmaṁ draṣṭuṁ yuthiṣṭhiraḥ.
10.
gaccha śaineya jānīhi gatvā rājaniveśanam api
sajjaḥ mahātejā bhīṣmam draṣṭum yudhiṣṭhiraḥ
sajjaḥ mahātejā bhīṣmam draṣṭum yudhiṣṭhiraḥ
10.
śaineya gaccha rājaniveśanam gatvā api mahātejā
yudhiṣṭhiraḥ bhīṣmam draṣṭum sajjaḥ iti jānīhi
yudhiṣṭhiraḥ bhīṣmam draṣṭum sajjaḥ iti jānīhi
10.
“Go, O Śaineya (Satyaki), and after reaching the king's abode, ascertain if the greatly glorious Yudhishthira is ready to see Bhishma.”
ततः कृष्णस्य वचनात्सात्यकिस्त्वरितो ययौ ।
उपगम्य च राजानं युधिष्ठिरमुवाच ह ॥११॥
उपगम्य च राजानं युधिष्ठिरमुवाच ह ॥११॥
11. tataḥ kṛṣṇasya vacanātsātyakistvarito yayau ,
upagamya ca rājānaṁ yudhiṣṭhiramuvāca ha.
upagamya ca rājānaṁ yudhiṣṭhiramuvāca ha.
11.
tataḥ kṛṣṇasya vacanāt sātyakiḥ tvaritaḥ yayau
upagamya ca rājānam yudhiṣṭhiram uvāca ha
upagamya ca rājānam yudhiṣṭhiram uvāca ha
11.
tataḥ kṛṣṇasya vacanāt sātyakiḥ tvaritaḥ yayau
ca rājānam yudhiṣṭhiram upagamya ha uvāca
ca rājānam yudhiṣṭhiram upagamya ha uvāca
11.
Then, at Krishna's (Kṛṣṇa) command, Satyaki (Sātyaki) quickly went, and approaching King Yudhishthira (Yudhiṣṭhira), he spoke to him.
युक्तो रथवरो राजन्वासुदेवस्य धीमतः ।
समीपमापगेयस्य प्रयास्यति जनार्दनः ॥१२॥
समीपमापगेयस्य प्रयास्यति जनार्दनः ॥१२॥
12. yukto rathavaro rājanvāsudevasya dhīmataḥ ,
samīpamāpageyasya prayāsyati janārdanaḥ.
samīpamāpageyasya prayāsyati janārdanaḥ.
12.
yuktaḥ rathavaraḥ rājan vāsudevasya dhīmataḥ
samīpam āpageyasya prayāsyati janārdanaḥ
samīpam āpageyasya prayāsyati janārdanaḥ
12.
rājan vāsudevasya dhīmataḥ rathavaraḥ yuktaḥ
janārdanaḥ āpageyasya samīpam prayāsyati
janārdanaḥ āpageyasya samīpam prayāsyati
12.
O King, the excellent chariot of the wise Vasudeva (Kṛṣṇa) is prepared. Janardana (Kṛṣṇa) will go to the presence of the son of Ganga (Bhīṣma).
भवत्प्रतीक्षः कृष्णोऽसौ धर्मराज महाद्युते ।
यदत्रानन्तरं कृत्यं तद्भवान्कर्तुमर्हति ॥१३॥
यदत्रानन्तरं कृत्यं तद्भवान्कर्तुमर्हति ॥१३॥
13. bhavatpratīkṣaḥ kṛṣṇo'sau dharmarāja mahādyute ,
yadatrānantaraṁ kṛtyaṁ tadbhavānkartumarhati.
yadatrānantaraṁ kṛtyaṁ tadbhavānkartumarhati.
13.
bhavatpratīkṣaḥ kṛṣṇaḥ asau dharmarāja mahādyute
yat atra anantaram kṛtyam tat bhavān kartum arhati
yat atra anantaram kṛtyam tat bhavān kartum arhati
13.
dharmarāja mahādyute asau kṛṣṇaḥ bhavatpratīkṣaḥ
atra yat anantaram kṛtyam tat bhavān kartum arhati
atra yat anantaram kṛtyam tat bhavān kartum arhati
13.
O King of Righteousness (dharma), of great splendor! That Krishna (Kṛṣṇa) is awaiting you. Whatever task is to be done immediately here, you should undertake it.
युधिष्ठिर उवाच ।
युज्यतां मे रथवरः फल्गुनाप्रतिमद्युते ।
न सैनिकैश्च यातव्यं यास्यामो वयमेव हि ॥१४॥
युज्यतां मे रथवरः फल्गुनाप्रतिमद्युते ।
न सैनिकैश्च यातव्यं यास्यामो वयमेव हि ॥१४॥
14. yudhiṣṭhira uvāca ,
yujyatāṁ me rathavaraḥ phalgunāpratimadyute ,
na sainikaiśca yātavyaṁ yāsyāmo vayameva hi.
yujyatāṁ me rathavaraḥ phalgunāpratimadyute ,
na sainikaiśca yātavyaṁ yāsyāmo vayameva hi.
14.
yudhiṣṭhiraḥ uvāca yujyatām me rathavaraḥ phalgunāpratimadyute
na sainikaiḥ ca yātavyam yāsyāmaḥ vayam eva hi
na sainikaiḥ ca yātavyam yāsyāmaḥ vayam eva hi
14.
yudhiṣṭhiraḥ uvāca phalgunāpratimadyute me rathavaraḥ
yujyatām ca sainikaiḥ na yātavyam vayam eva hi yāsyāmaḥ
yujyatām ca sainikaiḥ na yātavyam vayam eva hi yāsyāmaḥ
14.
Yudhishthira (Yudhiṣṭhira) said: "Let my excellent chariot be yoked, O Phalguna (Arjuna), you of unmatched splendor! And it should not be gone by soldiers; indeed, only we ourselves will go."
न च पीडयितव्यो मे भीष्मो धर्मभृतां वरः ।
अतः पुरःसराश्चापि निवर्तन्तु धनंजय ॥१५॥
अतः पुरःसराश्चापि निवर्तन्तु धनंजय ॥१५॥
15. na ca pīḍayitavyo me bhīṣmo dharmabhṛtāṁ varaḥ ,
ataḥ puraḥsarāścāpi nivartantu dhanaṁjaya.
ataḥ puraḥsarāścāpi nivartantu dhanaṁjaya.
15.
na ca pīḍayitavyaḥ me bhīṣmaḥ dharmabhṛtām varaḥ
ataḥ puraḥsarāḥ ca api nivartantu dhanaṃjaya
ataḥ puraḥsarāḥ ca api nivartantu dhanaṃjaya
15.
dhanaṃjaya dharmabhṛtām varaḥ bhīṣmaḥ ca me na
pīḍayitavyaḥ ataḥ puraḥsarāḥ ca api nivartantu
pīḍayitavyaḥ ataḥ puraḥsarāḥ ca api nivartantu
15.
And Bhishma, the best among the upholders of natural law (dharma), should not be tormented by me. Therefore, O Dhananjaya, let the vanguard also turn back.
अद्यप्रभृति गाङ्गेयः परं गुह्यं प्रवक्ष्यति ।
ततो नेच्छामि कौन्तेय पृथग्जनसमागमम् ॥१६॥
ततो नेच्छामि कौन्तेय पृथग्जनसमागमम् ॥१६॥
16. adyaprabhṛti gāṅgeyaḥ paraṁ guhyaṁ pravakṣyati ,
tato necchāmi kaunteya pṛthagjanasamāgamam.
tato necchāmi kaunteya pṛthagjanasamāgamam.
16.
adyaprabhṛti gāṅgeyaḥ param guhyam pravakṣyati
tataḥ na icchāmi kaunteya pṛthagjanasamāgamam
tataḥ na icchāmi kaunteya pṛthagjanasamāgamam
16.
adyaprabhṛti gāṅgeyaḥ param guhyam pravakṣyati
tataḥ kaunteya pṛthagjanasamāgamam na icchāmi
tataḥ kaunteya pṛthagjanasamāgamam na icchāmi
16.
From today onwards, the son of Ganga (Bhishma) will speak the supreme secret. Therefore, O son of Kunti, I do not wish for the assembly of common people.
वैशंपायन उवाच ।
तद्वाक्यमाकर्ण्य तथा कुन्तीपुत्रो धनंजयः ।
युक्तं रथवरं तस्मा आचचक्षे नरर्षभ ॥१७॥
तद्वाक्यमाकर्ण्य तथा कुन्तीपुत्रो धनंजयः ।
युक्तं रथवरं तस्मा आचचक्षे नरर्षभ ॥१७॥
17. vaiśaṁpāyana uvāca ,
tadvākyamākarṇya tathā kuntīputro dhanaṁjayaḥ ,
yuktaṁ rathavaraṁ tasmā ācacakṣe nararṣabha.
tadvākyamākarṇya tathā kuntīputro dhanaṁjayaḥ ,
yuktaṁ rathavaraṁ tasmā ācacakṣe nararṣabha.
17.
vaiśaṃpāyana uvāca tat vākyam ākarṇya tathā kuntīputraḥ
dhanaṃjayaḥ yuktam rathavaram tasmai ācacakshe nararṣabha
dhanaṃjayaḥ yuktam rathavaram tasmai ācacakshe nararṣabha
17.
vaiśaṃpāyana uvāca.
nararṣabha kuntīputraḥ dhanaṃjayaḥ tathā tat vākyam ākarṇya tasmai yuktam rathavaram ācacakshe
nararṣabha kuntīputraḥ dhanaṃjayaḥ tathā tat vākyam ākarṇya tasmai yuktam rathavaram ācacakshe
17.
Vaiśampāyana said: Hearing those words, the son of Kunti (Arjuna), Dhananjaya, who was the best of men, then explained the properly harnessed excellent chariot to him.
ततो युधिष्ठिरो राजा यमौ भीमार्जुनावपि ।
भूतानीव समस्तानि ययुः कृष्णनिवेशनम् ॥१८॥
भूतानीव समस्तानि ययुः कृष्णनिवेशनम् ॥१८॥
18. tato yudhiṣṭhiro rājā yamau bhīmārjunāvapi ,
bhūtānīva samastāni yayuḥ kṛṣṇaniveśanam.
bhūtānīva samastāni yayuḥ kṛṣṇaniveśanam.
18.
tataḥ yudhiṣṭhiraḥ rājā yamau bhīmārjunau api
bhūtāni iva samastāni yayuḥ kṛṣṇaniveśanam
bhūtāni iva samastāni yayuḥ kṛṣṇaniveśanam
18.
tataḥ rājā yudhiṣṭhiraḥ yamau bhīmārjunau api
samastāni bhūtāni iva kṛṣṇaniveśanam yayuḥ
samastāni bhūtāni iva kṛṣṇaniveśanam yayuḥ
18.
Then King Yudhiṣṭhira, the two twins (Nakula and Sahadeva), and Bhima and Arjuna also went to Krishna's abode, just like all living beings (go to the universal controller).
आगच्छत्स्वथ कृष्णोऽपि पाण्डवेषु महात्मसु ।
शैनेयसहितो धीमान्रथमेवान्वपद्यत ॥१९॥
शैनेयसहितो धीमान्रथमेवान्वपद्यत ॥१९॥
19. āgacchatsvatha kṛṣṇo'pi pāṇḍaveṣu mahātmasu ,
śaineyasahito dhīmānrathamevānvapadyata.
śaineyasahito dhīmānrathamevānvapadyata.
19.
āgacchatsu atha kṛṣṇaḥ api pāṇḍaveṣu mahātmasu
śaineyasahitaḥ dhīmān ratham eva anuapadyata
śaineyasahitaḥ dhīmān ratham eva anuapadyata
19.
atha mahātmasu pāṇaveṣu āgacchatsu api dhīmān
śaineyasahitaḥ kṛṣṇaḥ ratham eva anuapadyata
śaineyasahitaḥ kṛṣṇaḥ ratham eva anuapadyata
19.
As the great-souled Pāṇḍavas were approaching, the intelligent Krishna, accompanied by Śaineya, also mounted the chariot.
रथस्थाः संविदं कृत्वा सुखां पृष्ट्वा च शर्वरीम् ।
मेघघोषै रथवरैः प्रययुस्ते महारथाः ॥२०॥
मेघघोषै रथवरैः प्रययुस्ते महारथाः ॥२०॥
20. rathasthāḥ saṁvidaṁ kṛtvā sukhāṁ pṛṣṭvā ca śarvarīm ,
meghaghoṣai rathavaraiḥ prayayuste mahārathāḥ.
meghaghoṣai rathavaraiḥ prayayuste mahārathāḥ.
20.
rathasthāḥ saṃvidam kṛtvā sukhām pṛṣṭvā ca śarvarīm
meghaghoṣaiḥ rathavaraiḥ prayayuḥ te mahārathāḥ
meghaghoṣaiḥ rathavaraiḥ prayayuḥ te mahārathāḥ
20.
rathasthāḥ te mahārathāḥ saṃvidam kṛtvā ca sukhām
śarvarīm pṛṣṭvā meghaghoṣaiḥ rathavaraiḥ prayayuḥ
śarvarīm pṛṣṭvā meghaghoṣaiḥ rathavaraiḥ prayayuḥ
20.
Seated in their chariots, and having conversed and inquired about each other's comfortable night, those great warriors departed with their splendid chariots rumbling like thunderclouds.
मेघपुष्पं बलाहं च सैन्यं सुग्रीवमेव च ।
दारुकश्चोदयामास वासुदेवस्य वाजिनः ॥२१॥
दारुकश्चोदयामास वासुदेवस्य वाजिनः ॥२१॥
21. meghapuṣpaṁ balāhaṁ ca sainyaṁ sugrīvameva ca ,
dārukaścodayāmāsa vāsudevasya vājinaḥ.
dārukaścodayāmāsa vāsudevasya vājinaḥ.
21.
meghapuṣpam balāham ca sainyam sugrīvam eva
ca dārukaḥ codayām āsa vāsudevasya vājinaḥ
ca dārukaḥ codayām āsa vāsudevasya vājinaḥ
21.
dārukaḥ vāsudevasya meghapuṣpam balāham ca
sainyam sugrīvam eva ca vājinaḥ codayām āsa
sainyam sugrīvam eva ca vājinaḥ codayām āsa
21.
Dāruka then drove Vāsudeva's (Krishna's) horses - Meghapuṣpa, Balāha, Saiṃya, and Sugrīva - forward.
ते हया वासुदेवस्य दारुकेण प्रचोदिताः ।
गां खुराग्रैस्तथा राजँल्लिखन्तः प्रययुस्तदा ॥२२॥
गां खुराग्रैस्तथा राजँल्लिखन्तः प्रययुस्तदा ॥२२॥
22. te hayā vāsudevasya dārukeṇa pracoditāḥ ,
gāṁ khurāgraistathā rājaँllikhantaḥ prayayustadā.
gāṁ khurāgraistathā rājaँllikhantaḥ prayayustadā.
22.
te hayāḥ vāsudevasya dārukeṇa pracoditāḥ gām
khurāgraiḥ tathā rājan likhantaḥ prayayuḥ tadā
khurāgraiḥ tathā rājan likhantaḥ prayayuḥ tadā
22.
rājan tadā dārukeṇa pracoditāḥ te vāsudevasya
hayāḥ gām khurāgraiḥ likhantaḥ tathā prayayuḥ
hayāḥ gām khurāgraiḥ likhantaḥ tathā prayayuḥ
22.
Impelled by Dāruka, those horses of Vāsudeva (Krishna) then departed, O King, scraping the earth with the tips of their hooves.
ते ग्रसन्त इवाकाशं वेगवन्तो महाबलाः ।
क्षेत्रं धर्मस्य कृत्स्नस्य कुरुक्षेत्रमवातरन् ॥२३॥
क्षेत्रं धर्मस्य कृत्स्नस्य कुरुक्षेत्रमवातरन् ॥२३॥
23. te grasanta ivākāśaṁ vegavanto mahābalāḥ ,
kṣetraṁ dharmasya kṛtsnasya kurukṣetramavātaran.
kṣetraṁ dharmasya kṛtsnasya kurukṣetramavātaran.
23.
te grasantaḥ iva ākāśam vegavantaḥ mahābalāḥ
kṣetram dharmasya kṛtsnasya kurukṣetram avātaran
kṣetram dharmasya kṛtsnasya kurukṣetram avātaran
23.
te vegavantaḥ mahābalāḥ ākāśam iva grasantaḥ
kṛtsnasya dharmasya kṣetram kurukṣetram avātaran
kṛtsnasya dharmasya kṣetram kurukṣetram avātaran
23.
As if devouring the sky, they, swift and immensely powerful, descended upon Kurukshetra, the field of the entire natural law (dharma).
ततो ययुर्यत्र भीष्मः शरतल्पगतः प्रभुः ।
आस्ते ब्रह्मर्षिभिः सार्धं ब्रह्मा देवगणैर्यथा ॥२४॥
आस्ते ब्रह्मर्षिभिः सार्धं ब्रह्मा देवगणैर्यथा ॥२४॥
24. tato yayuryatra bhīṣmaḥ śaratalpagataḥ prabhuḥ ,
āste brahmarṣibhiḥ sārdhaṁ brahmā devagaṇairyathā.
āste brahmarṣibhiḥ sārdhaṁ brahmā devagaṇairyathā.
24.
tataḥ yayuḥ yatra bhīṣmaḥ śaratpalpagataḥ prabhuḥ
āste brahmarṣibhiḥ sārdham brahmā devagaṇaiḥ yathā
āste brahmarṣibhiḥ sārdham brahmā devagaṇaiḥ yathā
24.
tataḥ yatra śaratpalpagataḥ prabhuḥ bhīṣmaḥ
brahmarṣibhiḥ sārdham āste yathā brahmā devagaṇaiḥ yayuḥ
brahmarṣibhiḥ sārdham āste yathā brahmā devagaṇaiḥ yayuḥ
24.
Then they went to where the venerable Bhishma (prabhu), lying on a bed of arrows, was seated with the Brahmin sages, just as Brahma is seated with the hosts of gods.
ततोऽवतीर्य गोविन्दो रथात्स च युधिष्ठिरः ।
भीमो गाण्डीवधन्वा च यमौ सात्यकिरेव च ।
ऋषीनभ्यर्चयामासुः करानुद्यम्य दक्षिणान् ॥२५॥
भीमो गाण्डीवधन्वा च यमौ सात्यकिरेव च ।
ऋषीनभ्यर्चयामासुः करानुद्यम्य दक्षिणान् ॥२५॥
25. tato'vatīrya govindo rathātsa ca yudhiṣṭhiraḥ ,
bhīmo gāṇḍīvadhanvā ca yamau sātyakireva ca ,
ṛṣīnabhyarcayāmāsuḥ karānudyamya dakṣiṇān.
bhīmo gāṇḍīvadhanvā ca yamau sātyakireva ca ,
ṛṣīnabhyarcayāmāsuḥ karānudyamya dakṣiṇān.
25.
tataḥ avatīrya govindaḥ rathāt saḥ
ca yudhiṣṭhiraḥ bhīmaḥ gāṇḍīvadhanvā
ca yamau sātyakiḥ eva ca ṛṣīn
abhyarcayāmāsuḥ karān udyamya dakṣiṇān
ca yudhiṣṭhiraḥ bhīmaḥ gāṇḍīvadhanvā
ca yamau sātyakiḥ eva ca ṛṣīn
abhyarcayāmāsuḥ karān udyamya dakṣiṇān
25.
tataḥ govindaḥ ca saḥ yudhiṣṭhiraḥ
rathāt avatīrya bhīmaḥ gāṇḍīvadhanvā
ca yamau ca sātyakiḥ eva ca dakṣiṇān
karān udyamya ṛṣīn abhyarcayāmāsuḥ
rathāt avatīrya bhīmaḥ gāṇḍīvadhanvā
ca yamau ca sātyakiḥ eva ca dakṣiṇān
karān udyamya ṛṣīn abhyarcayāmāsuḥ
25.
Then, having dismounted from the chariot, Govinda (Krishna) and Yudhishthira, along with Bhima, Arjuna (the Gandiva-bow-wielder), the twin brothers (Nakula and Sahadeva), and Satyaki, indeed honored the sages by raising their right hands (in salutation).
स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः ।
अभ्याजगाम गाङ्गेयं ब्रह्माणमिव वासवः ॥२६॥
अभ्याजगाम गाङ्गेयं ब्रह्माणमिव वासवः ॥२६॥
26. sa taiḥ parivṛto rājā nakṣatrairiva candramāḥ ,
abhyājagāma gāṅgeyaṁ brahmāṇamiva vāsavaḥ.
abhyājagāma gāṅgeyaṁ brahmāṇamiva vāsavaḥ.
26.
saḥ taiḥ parivṛtaḥ rājā nakṣatraiḥ iva candramāḥ
abhyājagāma gāṅgeyam brahmāṇam iva vāsavaḥ
abhyājagāma gāṅgeyam brahmāṇam iva vāsavaḥ
26.
saḥ rājā nakṣatraiḥ iva candramāḥ taiḥ parivṛtaḥ
vāsavaḥ brahmāṇam iva gāṅgeyam abhyājagāma
vāsavaḥ brahmāṇam iva gāṅgeyam abhyājagāma
26.
The king (Yudhishthira), surrounded by them (his companions) like the moon by the constellations, then approached Bhishma (the son of Ganga), just as Indra (Vāsava) approaches Brahma.
शरतल्पे शयानं तमादित्यं पतितं यथा ।
ददर्श स महाबाहुर्भयादागतसाध्वसः ॥२७॥
ददर्श स महाबाहुर्भयादागतसाध्वसः ॥२७॥
27. śaratalpe śayānaṁ tamādityaṁ patitaṁ yathā ,
dadarśa sa mahābāhurbhayādāgatasādhvasaḥ.
dadarśa sa mahābāhurbhayādāgatasādhvasaḥ.
27.
śaratālpe śayānam tam ādityaṃ patitam yathā
dadarśa saḥ mahābāhuḥ bhayāt āgata-sādhvasaḥ
dadarśa saḥ mahābāhuḥ bhayāt āgata-sādhvasaḥ
27.
saḥ mahābāhuḥ bhayāt āgata-sādhvasaḥ tam
śaratālpe śayānam patitam ādityaṃ yathā dadarśa
śaratālpe śayānam patitam ādityaṃ yathā dadarśa
27.
The mighty-armed one saw him lying on the bed of arrows, resembling a fallen sun, and became overwhelmed with apprehension from fear.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53 (current chapter)
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47