Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-180

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
काम्यकं प्राप्य कौन्तेया युधिष्ठिरपुरोगमाः ।
कृतातिथ्या मुनिगणैर्निषेदुः सह कृष्णया ॥१॥
1. vaiśaṁpāyana uvāca ,
kāmyakaṁ prāpya kaunteyā yudhiṣṭhirapurogamāḥ ,
kṛtātithyā munigaṇairniṣeduḥ saha kṛṣṇayā.
1. vaiśaṃpāyana uvāca kāmyakam prāpya kaunteyāḥ
yudhiṣṭhirapuragamāḥ kṛtātithyāḥ munigaṇaiḥ niṣeduḥ saha kṛṣṇayā
1. Vaiśaṃpāyana said: Having reached Kāmyaka, the sons of Kuntī, led by Yudhiṣṭhira and having received hospitality from groups of sages, sat down with Kṛṣṇā.
ततस्तान्परिविश्वस्तान्वसतः पाण्डुनन्दनान् ।
ब्राह्मणा बहवस्तत्र समन्तात्पर्यवारयन् ॥२॥
2. tatastānpariviśvastānvasataḥ pāṇḍunandanān ,
brāhmaṇā bahavastatra samantātparyavārayan.
2. tataḥ tān pariviśvastān vasataḥ pāṇḍunandanān
brāhmaṇāḥ bahavaḥ tatra samantāt paryavārayan
2. Then, many Brahmins from all sides surrounded those sons of Pāṇḍu who were dwelling there in complete trust.
अथाब्रवीद्द्विजः कश्चिदर्जुनस्य प्रियः सखा ।
एष्यतीह महाबाहुर्वशी शौरिरुदारधीः ॥३॥
3. athābravīddvijaḥ kaścidarjunasya priyaḥ sakhā ,
eṣyatīha mahābāhurvaśī śaurirudāradhīḥ.
3. atha abrāvīt dvijaḥ kaścit arjunasya priyaḥ
sakhā eṣyati iha mahābāhuḥ vaśī śauriḥ udāradhīḥ
3. Then a certain brahmin (dvija), a dear friend of Arjuna, spoke, saying, "The mighty-armed, self-controlled Śauri (Krishna), who possesses a noble mind, will come here."
विदिता हि हरेर्यूयमिहायाताः कुरूद्वहाः ।
सदा हि दर्शनाकाङ्क्षी श्रेयोऽन्वेषी च वो हरिः ॥४॥
4. viditā hi hareryūyamihāyātāḥ kurūdvahāḥ ,
sadā hi darśanākāṅkṣī śreyo'nveṣī ca vo hariḥ.
4. viditā hi hareḥ yūyam iha āyātāḥ kurūdvahāḥ sadā
hi darśanākāṅkṣī śreyaḥ anveṣī ca vaḥ hariḥ
4. Indeed, you, the prominent Kuru warriors, have arrived here, and your situation is known to Hari (Krishna). Hari is always eager for your sight and seeks your welfare.
बहुवत्सरजीवी च मार्कण्डेयो महातपाः ।
स्वाध्यायतपसा युक्तः क्षिप्रं युष्मान्समेष्यति ॥५॥
5. bahuvatsarajīvī ca mārkaṇḍeyo mahātapāḥ ,
svādhyāyatapasā yuktaḥ kṣipraṁ yuṣmānsameṣyati.
5. bahuvatsarajīvī ca mārkaṇḍeyaḥ mahātapāḥ
svādhyāyatapasā yuktaḥ kṣipram yuṣmān sameṣyati
5. And Mārkaṇḍeya, who has lived for many years and performed great austerity (tapas), devoted to Vedic study and asceticism (tapas), will quickly come to meet you.
तथैव तस्य ब्रुवतः प्रत्यदृश्यत केशवः ।
सैन्यसुग्रीवयुक्तेन रथेन रथिनां वरः ॥६॥
6. tathaiva tasya bruvataḥ pratyadṛśyata keśavaḥ ,
sainyasugrīvayuktena rathena rathināṁ varaḥ.
6. tathā eva tasya bruvataḥ pratyadṛśyata keśavaḥ
sainyāsugrīvayuktena rathena rathinām varaḥ
6. Just as he was speaking thus, Keśava (Krishna), the best of charioteers, appeared, riding in his chariot, which was yoked with the horses Śainya and Sugrīva.
मघवानिव पौलोम्या सहितः सत्यभामया ।
उपायाद्देवकीपुत्रो दिदृक्षुः कुरुसत्तमान् ॥७॥
7. maghavāniva paulomyā sahitaḥ satyabhāmayā ,
upāyāddevakīputro didṛkṣuḥ kurusattamān.
7. maghavān iva paulomyā sahitaḥ satyabhāmayā
upāyāt devakīputraḥ didṛkṣuḥ kurusattamān
7. Devakī's son (Krishna), accompanied by Satyabhāmā - just as Indra is accompanied by Paulomī - approached, desiring to see the best among the Kurus.
अवतीर्य रथात्कृष्णो धर्मराजं यथाविधि ।
ववन्दे मुदितो धीमान्भीमं च बलिनां वरम् ॥८॥
8. avatīrya rathātkṛṣṇo dharmarājaṁ yathāvidhi ,
vavande mudito dhīmānbhīmaṁ ca balināṁ varam.
8. avatīrya rathāt kṛṣṇaḥ dharmarājaṃ yathāvidhi
vavande muditaḥ dhīmān bhīmaṃ ca balinām varam
8. The intelligent and joyful Krishna, having dismounted from his chariot, saluted King Yudhiṣṭhira (dharmarāja) according to proper custom, and also Bhīma, the best among the strong.
पूजयामास धौम्यं च यमाभ्यामभिवादितः ।
परिष्वज्य गुडाकेशं द्रौपदीं पर्यसान्त्वयत् ॥९॥
9. pūjayāmāsa dhaumyaṁ ca yamābhyāmabhivāditaḥ ,
pariṣvajya guḍākeśaṁ draupadīṁ paryasāntvayat.
9. pūjayāmāsa dhaumyaṃ ca yamābhyām abhivāditaḥ
pariṣvajya guḍākeśaṃ draupadīṃ paryasāntvayat
9. Having been respectfully greeted by the two Yamas (Nakula and Sahadeva), he honored Dhaumya. Then, embracing Arjuna (guḍākeśa), he consoled Draupadī.
स दृष्ट्वा फल्गुनं वीरं चिरस्य प्रियमागतम् ।
पर्यष्वजत दाशार्हः पुनः पुनररिंदमम् ॥१०॥
10. sa dṛṣṭvā phalgunaṁ vīraṁ cirasya priyamāgatam ,
paryaṣvajata dāśārhaḥ punaḥ punarariṁdamam.
10. sa dṛṣṭvā phalgunaṃ vīraṃ cirasya priyam āgatam
paryaṣvajata dāśārhaḥ punaḥ punaḥ ariṃdamam
10. Having seen the dear hero Arjuna (phalguna), who had arrived after a long time, Krishna (dāśārha) embraced the subduer of enemies (ariṃdama) repeatedly.
तथैव सत्यभामापि द्रौपदीं परिषस्वजे ।
पाण्डवानां प्रियां भार्यां कृष्णस्य महिषी प्रिया ॥११॥
11. tathaiva satyabhāmāpi draupadīṁ pariṣasvaje ,
pāṇḍavānāṁ priyāṁ bhāryāṁ kṛṣṇasya mahiṣī priyā.
11. tathā eva satyabhāmā api draupadīm pariṣasvaje
pāṇḍavānām priyām bhāryām kṛṣṇasya mahiṣī priyā
11. Just so, Satyabhama, Krishna's beloved queen, also embraced Draupadi, the beloved wife of the Pandavas.
ततस्ते पाण्डवाः सर्वे सभार्याः सपुरोहिताः ।
आनर्चुः पुण्डरीकाक्षं परिवव्रुश्च सर्वशः ॥१२॥
12. tataste pāṇḍavāḥ sarve sabhāryāḥ sapurohitāḥ ,
ānarcuḥ puṇḍarīkākṣaṁ parivavruśca sarvaśaḥ.
12. tataḥ te pāṇḍavāḥ sarve sa-bhāryāḥ sa-purohitāḥ
ānarcuḥ puṇḍarīkākṣam parivavruḥ ca sarvaśaḥ
12. Then, all those Pandavas, along with their wives and priests, worshipped the lotus-eyed (Krishna) and surrounded him from all sides.
कृष्णस्तु पार्थेन समेत्य विद्वान्धनंजयेनासुरतर्जनेन ।
बभौ यथा भूतपतिर्महात्मा समेत्य साक्षाद्भगवान्गुहेन ॥१३॥
13. kṛṣṇastu pārthena sametya vidvā;ndhanaṁjayenāsuratarjanena ,
babhau yathā bhūtapatirmahātmā; sametya sākṣādbhagavānguhena.
13. kṛṣṇaḥ tu pārthena sametya vidvān
dhanaṃjayena asura-tarjanena
babhau yathā bhūtapatiḥ mahā-ātmā
sametya sākṣāt bhagavān guhena
13. But the wise Krishna, having met with Partha (Arjuna), the intimidator of asuras, shone brightly, just as the great-souled, divine lord of beings (Shiva) shines when he directly meets Guha (Kartikeya).
ततः समस्तानि किरीटमाली वनेषु वृत्तानि गदाग्रजाय ।
उक्त्वा यथावत्पुनरन्वपृच्छत्कथं सुभद्रा च तथाभिमन्युः ॥१४॥
14. tataḥ samastāni kirīṭamālī; vaneṣu vṛttāni gadāgrajāya ,
uktvā yathāvatpunaranvapṛccha;tkathaṁ subhadrā ca tathābhimanyuḥ.
14. tataḥ samastāni kirīṭa-mālī
vaneṣu vṛttāni gadāgrajāya uktvā
yathāvat punaḥ anvapṛcchat
katham subhadrā ca tathā abhimanyuḥ
14. Then, the one wearing the diadem (Arjuna), having duly recounted all the events that occurred in the forests to the elder brother of Gada (Krishna), again inquired about Subhadra and Abhimanyu.
स पूजयित्वा मधुहा यथावत्पार्थांश्च कृष्णां च पुरोहितं च ।
उवाच राजानमभिप्रशंसन्युधिष्ठिरं तत्र सहोपविश्य ॥१५॥
15. sa pūjayitvā madhuhā yathāva;tpārthāṁśca kṛṣṇāṁ ca purohitaṁ ca ,
uvāca rājānamabhipraśaṁsa;nyudhiṣṭhiraṁ tatra sahopaviśya.
15. sa pūjayitvā madhuhā yathāvat
pārthān ca kṛṣṇām ca purohitam ca
uvāca rājānam abhipraśaṃsan
yudhiṣṭhiram tatra saha upaviśya
15. Kṛṣṇa (Madhuha), after duly honoring the Pāṇḍavas, Draupadī (Kṛṣṇā), and the priest, then sat down there with King Yudhiṣṭhira and spoke, greatly praising him.
धर्मः परः पाण्डव राज्यलाभात्तस्यार्थमाहुस्तप एव राजन् ।
सत्यार्जवाभ्यां चरता स्वधर्मं जितस्तवायं च परश्च लोकः ॥१६॥
16. dharmaḥ paraḥ pāṇḍava rājyalābhā;ttasyārthamāhustapa eva rājan ,
satyārjavābhyāṁ caratā svadharmaṁ; jitastavāyaṁ ca paraśca lokaḥ.
16. dharmaḥ paraḥ pāṇḍava rājyalābhāt
tasya artham āhuḥ tapaḥ eva rājan
satya ārjavābhyām caratā svadharmam
jitaḥ tava ayam ca paraḥ ca lokaḥ
16. O Pāṇḍava, upholding the natural law (dharma) is supreme, even more so than acquiring a kingdom. O King, for that purpose, they declare that austerity (tapas) is indeed the means. By following your own intrinsic nature (svadharma) with truth and straightforwardness, you have conquered both this world and the other.
अधीतमग्रे चरता व्रतानि सम्यग्धनुर्वेदमवाप्य कृत्स्नम् ।
क्षात्रेण धर्मेण वसूनि लब्ध्वा सर्वे ह्यवाप्ताः क्रतवः पुराणाः ॥१७॥
17. adhītamagre caratā vratāni; samyagdhanurvedamavāpya kṛtsnam ,
kṣātreṇa dharmeṇa vasūni labdhvā; sarve hyavāptāḥ kratavaḥ purāṇāḥ.
17. adhītam agre caratā vratāni samyak
dhanurvedam avāpya kṛtsnam
kṣātreṇa dharmeṇa vasūni labdhvā
sarve hi avāptāḥ kratavaḥ purāṇāḥ
17. By first observing the prescribed vows and perfectly mastering the entire Dhanurveda (the science of archery), and by acquiring wealth through the intrinsic nature (dharma) of a warrior (kṣātra), you have indeed accomplished all the ancient sacrifices.
न ग्राम्यधर्मेषु रतिस्तवास्ति कामान्न किंचित्कुरुषे नरेन्द्र ।
न चार्थलोभात्प्रजहासि धर्मं तस्मात्स्वभावादसि धर्मराजः ॥१८॥
18. na grāmyadharmeṣu ratistavāsti; kāmānna kiṁcitkuruṣe narendra ,
na cārthalobhātprajahāsi dharmaṁ; tasmātsvabhāvādasi dharmarājaḥ.
18. na grāmyadharmeṣu ratiḥ tava asti
kāmāt na kiṃcit kuruṣe narendra
na ca arthalobhāt prajahāsi dharmam
tasmāt svabhāvāt asi dharmarājaḥ
18. O King (Narendra), you have no delight in worldly pleasures, nor do you do anything driven by desire. You do not abandon your intrinsic nature (dharma) out of greed for wealth. Therefore, by your very character, you are a true King of natural law (Dharmarāja).
दानं च सत्यं च तपश्च राजञ्श्रद्धा च शान्तिश्च धृतिः क्षमा च ।
अवाप्य राष्ट्राणि वसूनि भोगानेषा परा पार्थ सदा रतिस्ते ॥१९॥
19. dānaṁ ca satyaṁ ca tapaśca rāja;ñśraddhā ca śāntiśca dhṛtiḥ kṣamā ca ,
avāpya rāṣṭrāṇi vasūni bhogā;neṣā parā pārtha sadā ratiste.
19. dānam ca satyam ca tapaḥ ca rājan
śraddhā ca śāntiḥ ca dhṛtiḥ
kṣamā ca avāpya rāṣṭrāṇi vasūni
bhogān eṣā parā pārtha sadā ratiḥ te
19. Oh King, charity (dāna), truth, austerity (tapas), faith (śraddhā), peace, fortitude (dhṛti), and forgiveness (kṣamā) – having acquired kingdoms, riches, and pleasures, O son of Pṛthā, these qualities are always your supreme joy.
यदा जनौघः कुरुजाङ्गलानां कृष्णां सभायामवशामपश्यत् ।
अपेतधर्मव्यवहारवृत्तं सहेत तत्पाण्डव कस्त्वदन्यः ॥२०॥
20. yadā janaughaḥ kurujāṅgalānāṁ; kṛṣṇāṁ sabhāyāmavaśāmapaśyat ,
apetadharmavyavahāravṛttaṁ; saheta tatpāṇḍava kastvadanyaḥ.
20. yadā janaughaḥ kurujāṅgalānām
kṛṣṇām sabhāyām avaśām apaśyat
apetadharmavyavahāravṛttam
saheta tat pāṇḍava kaḥ tvat anyaḥ
20. When the multitude of people from Kuru-Jangala saw Kṛṣṇā (Draupadī) helpless in the assembly, where the natural law (dharma), customs, and proper conduct had disappeared, O Pāṇḍava, who else but you would have tolerated that?
असंशयं सर्वसमृद्धकामः क्षिप्रं प्रजाः पालयितासि सम्यक् ।
इमे वयं निग्रहणे कुरूणां यदि प्रतिज्ञा भवतः समाप्ता ॥२१॥
21. asaṁśayaṁ sarvasamṛddhakāmaḥ; kṣipraṁ prajāḥ pālayitāsi samyak ,
ime vayaṁ nigrahaṇe kurūṇāṁ; yadi pratijñā bhavataḥ samāptā.
21. asaṃśayam sarvasamṛddhakāmaḥ
kṣipram prajāḥ pālayitā asi samyak
ime vayam nigrahaṇe kurūṇām
yadi pratijñā bhavataḥ samāptā
21. Undoubtedly, all your wishes will be fulfilled, and you will swiftly and properly protect the people. We are ready for the subjugation of the Kurus, provided your vow is completed.
धौम्यं च कृष्णां च युधिष्ठिरं च यमौ च भीमं च दशार्हसिंहः ।
उवाच दिष्ट्या भवतां शिवेन प्राप्तः किरीटी मुदितः कृतास्त्रः ॥२२॥
22. dhaumyaṁ ca kṛṣṇāṁ ca yudhiṣṭhiraṁ ca; yamau ca bhīmaṁ ca daśārhasiṁhaḥ ,
uvāca diṣṭyā bhavatāṁ śivena; prāptaḥ kirīṭī muditaḥ kṛtāstraḥ.
22. dhaumyam ca kṛṣṇām ca yudhiṣṭhiram
ca yamau ca bhīmam ca daśārhasiṃhaḥ
uvāca diṣṭyā bhavatām śivena
prāptaḥ kirīṭī muditaḥ kṛtāstraḥ
22. The lion among the Daśārhas (Kṛṣṇa) said to Dhaumya, Kṛṣṇā (Draupadī), Yudhiṣṭhira, the two Yamau (Nakula and Sahadeva), and Bhīma: 'By good fortune, auspiciously for you all, Kiriṭī (Arjuna) has arrived, joyful and accomplished in the use of weapons.'
प्रोवाच कृष्णामपि याज्ञसेनीं दशार्हभर्ता सहितः सुहृद्भिः ।
कृष्णे धनुर्वेदरतिप्रधानाः सत्यव्रतास्ते शिशवः सुशीलाः ।
सद्भिः सदैवाचरितं समाधिं चरन्ति पुत्रास्तव याज्ञसेनि ॥२३॥
23. provāca kṛṣṇāmapi yājñasenīṁ; daśārhabhartā sahitaḥ suhṛdbhiḥ ,
kṛṣṇe dhanurvedaratipradhānāḥ; satyavratāste śiśavaḥ suśīlāḥ ,
sadbhiḥ sadaivācaritaṁ samādhiṁ; caranti putrāstava yājñaseni.
23. provāca kṛṣṇām api yājñasenīm daśārhbhartā
sahitaḥ suhṛdbhiḥ kṛṣṇe dhanurvedaratipradhānāḥ
satyavratāḥ te śiśavaḥ suśīlāḥ sadbhiḥ sadā eva
ācaritam samādhim caranti putrāḥ tava yājñaseni
23. The lord of the Daśārhas (Kṛṣṇa), accompanied by his friends, spoke also to Draupadi (Yājñasenī Kṛṣṇā): "O Draupadi (Kṛṣṇe), your sons are pre-eminent in their devotion to archery, truthful in their vows, and virtuous. O Draupadi (Yājñaseni), they practice the profound meditation (samādhi) that has always been cultivated by the virtuous."
राज्येन राष्ट्रैश्च निमन्त्र्यमाणाः पित्रा च कृष्णे तव सोदरैश्च ।
न यज्ञसेनस्य न मातुलानां गृहेषु बाला रतिमाप्नुवन्ति ॥२४॥
24. rājyena rāṣṭraiśca nimantryamāṇāḥ; pitrā ca kṛṣṇe tava sodaraiśca ,
na yajñasenasya na mātulānāṁ; gṛheṣu bālā ratimāpnuvanti.
24. rājyena rāṣṭraiḥ ca nimantryamāṇāḥ
pitrā ca kṛṣṇe tava sodaraiḥ
ca na yajñasenasya na mātulānām
gṛheṣu bālāḥ ratim āpnuvanti
24. O Draupadi (Kṛṣṇe), even though your sons are invited by kingdoms and nations, as well as by their father and your brothers, these young men (bālāḥ) do not find delight in the homes of Yajnasena (Drupada), nor in those of their maternal uncles.
आनर्तमेवाभिमुखाः शिवेन गत्वा धनुर्वेदरतिप्रधानाः ।
तवात्मजा वृष्णिपुरं प्रविश्य न दैवतेभ्यः स्पृहयन्ति कृष्णे ॥२५॥
25. ānartamevābhimukhāḥ śivena; gatvā dhanurvedaratipradhānāḥ ,
tavātmajā vṛṣṇipuraṁ praviśya; na daivatebhyaḥ spṛhayanti kṛṣṇe.
25. ānartam eva abhimukhāḥ śivena
gatvā dhanurvedaratipradhānāḥ tava
ātmajāḥ vṛṣṇipuram praviśya
na daivatebhyaḥ spṛhayanti kṛṣṇe
25. O Draupadi (Kṛṣṇe), your sons, who are pre-eminent in their devotion to archery, have traveled safely towards the Anarta region. Having entered the city of the Vrishnis (Vṛṣṇipura), they do not even long for the company of the gods.
यथा त्वमेवार्हसि तेषु वृत्तिं प्रयोक्तुमार्या च यथैव कुन्ती ।
तेष्वप्रमादेन सदा करोति तथा च भूयश्च तथा सुभद्रा ॥२६॥
26. yathā tvamevārhasi teṣu vṛttiṁ; prayoktumāryā ca yathaiva kuntī ,
teṣvapramādena sadā karoti; tathā ca bhūyaśca tathā subhadrā.
26. yathā tvam eva arhasi teṣu vṛttim
prayoktum āryā ca yathā eva
kuntī teṣu apramādena sadā karoti
tathā ca bhūyaḥ ca tathā subhadrā
26. Just as you are certainly capable of demonstrating the right attitude (vṛtti) towards them, and just as the noble Kunti always acts towards them with diligence (apramādena), so too does Subhadra, and even more so.
यथानिरुद्धस्य यथाभिमन्योर्यथा सुनीथस्य यथैव भानोः ।
तथा विनेता च गतिश्च कृष्णे तवात्मजानामपि रौक्मिणेयः ॥२७॥
27. yathāniruddhasya yathābhimanyo;ryathā sunīthasya yathaiva bhānoḥ ,
tathā vinetā ca gatiśca kṛṣṇe; tavātmajānāmapi raukmiṇeyaḥ.
27. yathā aniruddhasya yathā abhimanyoḥ
yathā sunīthasya yathā eva bhānoḥ
| tathā vinetā ca gatiḥ ca
kṛṣṇe tava ātmajānām api raukmiṇeyaḥ
27. Just as Aniruddha, just as Abhimanyu, just as Sunītha, and just as Bhānu (were skilled), so also, O Kṛṣṇā (Draupadī), Pradyumna (Raukmiṇeya) is the instructor and guide for your sons.
गदासिचर्मग्रहणेषु शूरानस्त्रेषु शिक्षासु रथाश्वयाने ।
सम्यग्विनेता विनयत्यतन्द्रीस्तांश्चाभिमन्युः सततं कुमारः ॥२८॥
28. gadāsicarmagrahaṇeṣu śūrā;nastreṣu śikṣāsu rathāśvayāne ,
samyagvinetā vinayatyatandrī;stāṁścābhimanyuḥ satataṁ kumāraḥ.
28. gadāsicarmagrahaṇeṣu śūrān
astreṣu śikṣāsu rathāśvayāne |
samyak vinetā vinayati atandrīḥ
tān ca abhimanyuḥ satatam kumāraḥ
28. In the handling of maces, swords, and shields, in the knowledge of various weapons (astra), in other training, and in charioteering and horsemanship, Abhimanyu, the ever-diligent young prince, constantly instructs them properly as their teacher.
स चापि सम्यक्प्रणिधाय शिक्षामस्त्राणि चैषां गुरुवत्प्रदाय ।
तवात्मजानां च तथाभिमन्योः पराक्रमैस्तुष्यति रौक्मिणेयः ॥२९॥
29. sa cāpi samyakpraṇidhāya śikṣā;mastrāṇi caiṣāṁ guruvatpradāya ,
tavātmajānāṁ ca tathābhimanyoḥ; parākramaistuṣyati raukmiṇeyaḥ.
29. saḥ ca api samyak praṇidhāya śikṣām
astrāṇi ca eṣām guru vat pradāya
| tava ātmajānām ca tathā abhimanyoḥ
parākramaiḥ tuṣyati raukmiṇeyaḥ
29. And he (Pradyumna), having properly imparted the teachings and having bestowed upon them weapons (astra) like a (guru), is pleased by the valor of your (Draupadī's) sons, as well as by Abhimanyu's valor.
यदा विहारं प्रसमीक्षमाणाः प्रयान्ति पुत्रास्तव याज्ञसेनि ।
एकैकमेषामनुयान्ति तत्र रथाश्च यानानि च दन्तिनश्च ॥३०॥
30. yadā vihāraṁ prasamīkṣamāṇāḥ; prayānti putrāstava yājñaseni ,
ekaikameṣāmanuyānti tatra; rathāśca yānāni ca dantinaśca.
30. yadā vihāram prasamīkṣamāṇāḥ
prayānti putrāḥ tava yājñaseni
| eka ekam eṣām anuyānti tatra
rathāḥ ca yānāni ca dantinaḥ ca
30. When your sons, O Yājñasenī (Draupadī), proceed, observing the pleasure grounds, then chariots, other conveyances, and elephants follow each one of them there.
अथाब्रवीद्धर्मराजं तु कृष्णो दशार्हयोधाः कुकुरान्धकाश्च ।
एते निदेशं तव पालयन्ति तिष्ठन्ति यत्रेच्छसि तत्र राजन् ॥३१॥
31. athābravīddharmarājaṁ tu kṛṣṇo; daśārhayodhāḥ kukurāndhakāśca ,
ete nideśaṁ tava pālayanti; tiṣṭhanti yatrecchasi tatra rājan.
31. atha abrāvīt dharmarājam tu kṛṣṇaḥ
daśārha-yodhāḥ kukurāndhakāḥ
ca ete nideśam tava pālayanti
tiṣṭhanti yatra icchasi tatra rājan
31. Then Krishna spoke to King Yudhisthira (dharmarāja): "O King, these warriors of the Daśārhas, along with the Kukuras and Andhakas, obey your command. They will remain wherever you wish."
आवर्ततां कार्मुकवेगवाता हलायुधप्रग्रहणा मधूनाम् ।
सेना तवार्थेषु नरेन्द्र यत्ता ससादिपत्त्यश्वरथा सनागा ॥३२॥
32. āvartatāṁ kārmukavegavātā; halāyudhapragrahaṇā madhūnām ,
senā tavārtheṣu narendra yattā; sasādipattyaśvarathā sanāgā.
32. āvartatām kārmukavegavātā halāyudhapragrahaṇā madhūnām senā
tava artheṣu narendra yattā sasādipattyaśvarathā sanāgā
32. O King, let the army of the Madhus, whose winds are the speed of bows and whose restraints are Balarama, be prepared for your purposes. It is equipped with cavalry, infantry, horses, chariots, and elephants.
प्रस्थाप्यतां पाण्डव धार्तराष्ट्रः सुयोधनः पापकृतां वरिष्ठः ।
स सानुबन्धः ससुहृद्गणश्च सौभस्य सौभाधिपतेश्च मार्गम् ॥३३॥
33. prasthāpyatāṁ pāṇḍava dhārtarāṣṭraḥ; suyodhanaḥ pāpakṛtāṁ variṣṭhaḥ ,
sa sānubandhaḥ sasuhṛdgaṇaśca; saubhasya saubhādhipateśca mārgam.
33. prasthāpyatām pāṇḍava dhārtarāṣṭraḥ
suyodhanaḥ pāpakṛtām variṣṭhaḥ sa
sa-anubandhaḥ sa-suhṛdgaṇaḥ ca
saubhasya saubha-adhipateḥ ca mārgam
33. O son of Pāṇḍu, let that Dhārtarāṣṭra, Suyodhana, the foremost of evildoers, depart. Let him, along with his kinsmen and his host of friends, follow the path of Saubha and its lord.
कामं तथा तिष्ठ नरेन्द्र तस्मिन्यथा कृतस्ते समयः सभायाम् ।
दाशार्हयोधैस्तु ससादियोधं प्रतीक्षतां नागपुरं भवन्तम् ॥३४॥
34. kāmaṁ tathā tiṣṭha narendra tasmi;nyathā kṛtaste samayaḥ sabhāyām ,
dāśārhayodhaistu sasādiyodhaṁ; pratīkṣatāṁ nāgapuraṁ bhavantam.
34. kāmam tathā tiṣṭha narendra tasmin
yathā kṛtaḥ te samayaḥ sabhāyām
dāśārha-yodhaiḥ tu sa-sādi-yodham
pratīkṣatām nāgapuram bhavantam
34. O King, indeed, you should remain there according to the agreement (samaya) made by you in the assembly. Let Nāgapura, with its cavalry warriors, await you, along with the Daśārha warriors.
व्यपेतमन्युर्व्यपनीतपाप्मा विहृत्य यत्रेच्छसि तत्र कामम् ।
ततः समृद्धं प्रथमं विशोकः प्रपत्स्यसे नागपुरं सराष्ट्रम् ॥३५॥
35. vyapetamanyurvyapanītapāpmā; vihṛtya yatrecchasi tatra kāmam ,
tataḥ samṛddhaṁ prathamaṁ viśokaḥ; prapatsyase nāgapuraṁ sarāṣṭram.
35. vyapeta-manyuḥ vyapanīta-pāpmā
vihṛtya yatra icchasi tatra kāmam
tataḥ samṛddham prathamam viśokaḥ
prapatsyase nāgapuram sarāṣṭram
35. With anger (manyu) dispelled and all sin (pāpman) removed, after wandering wherever you desire, you will then, free from sorrow, reach the prosperous capital of the Nāgas (Nāgapura) along with its kingdom (rāṣṭra) as the foremost among them.
ततस्तदाज्ञाय मतं महात्मा यथावदुक्तं पुरुषोत्तमेन ।
प्रशस्य विप्रेक्ष्य च धर्मराजः कृताञ्जलिः केशवमित्युवाच ॥३६॥
36. tatastadājñāya mataṁ mahātmā; yathāvaduktaṁ puruṣottamena ,
praśasya viprekṣya ca dharmarājaḥ; kṛtāñjaliḥ keśavamityuvāca.
36. tataḥ tat ājñāya matam mahā-ātmā
yathāvat uktam puruṣa-uttamena
praśasya viprekṣya ca dharma-rājaḥ
kṛta-añjaliḥ keśavam iti uvāca
36. Then, the great-souled (mahātman) King Yudhiṣṭhira (dharmarāja), having understood that opinion (mata) which was properly spoken by the Supreme Person (puruṣottama), and having praised and fully considered it, joined his hands (kṛtañjali) and spoke to Keśava (Krishna) as follows.
असंशयं केशव पाण्डवानां भवान्गतिस्त्वच्छरणा हि पार्थाः ।
कालोदये तच्च ततश्च भूयः कर्ता भवान्कर्म न संशयोऽस्ति ॥३७॥
37. asaṁśayaṁ keśava pāṇḍavānāṁ; bhavāngatistvaccharaṇā hi pārthāḥ ,
kālodaye tacca tataśca bhūyaḥ; kartā bhavānkarma na saṁśayo'sti.
37. asaṃśayam keśava pāṇḍavānām bhavān
gatiḥ tvat-śaraṇāḥ hi pārthāḥ
kāla-udaye tat ca tataḥ ca bhūyaḥ
kartā bhavān karma na saṃśayaḥ asti
37. "Without a doubt, Keśava, you are the ultimate resort (gati) for the Pāṇḍavas; indeed, the sons of Pṛthā (Pārthas) have sought refuge (śaraṇa) in you. At the appropriate time (kālodaye), you will perform that act (karma) and then even more; there is no doubt about this."
यथाप्रतिज्ञं विहृतश्च कालः सर्वाः समा द्वादश निर्जनेषु ।
अज्ञातचर्यां विधिवत्समाप्य भवद्गताः केशव पाण्डवेयाः ॥३८॥
38. yathāpratijñaṁ vihṛtaśca kālaḥ; sarvāḥ samā dvādaśa nirjaneṣu ,
ajñātacaryāṁ vidhivatsamāpya; bhavadgatāḥ keśava pāṇḍaveyāḥ.
38. yathā-pratijñam vihṛtaḥ ca kālaḥ
sarvāḥ samāḥ dvādaśa nirjaneṣu
ajñāta-caryām vidhivat samāpya
bhavat-gatāḥ keśava pāṇḍaveyāḥ
38. "According to their vow (pratijñā), the Pāṇḍavas have spent the entire twelve years (samāḥ) in desolate places (nirjaneṣu). Having duly completed their period of incognito (ajñātacaryā), the sons of Pāṇḍu (Pāṇḍaveyāḥ) have now come to you (bhavat-gatāḥ), Keśava."
वैशंपायन उवाच ।
तथा वदति वार्ष्णेये धर्मराजे च भारत ।
अथ पश्चात्तपोवृद्धो बहुवर्षसहस्रधृक् ।
प्रत्यदृश्यत धर्मात्मा मार्कण्डेयो महातपाः ॥३९॥
39. vaiśaṁpāyana uvāca ,
tathā vadati vārṣṇeye dharmarāje ca bhārata ,
atha paścāttapovṛddho bahuvarṣasahasradhṛk ,
pratyadṛśyata dharmātmā mārkaṇḍeyo mahātapāḥ.
39. vaiśaṃpāyana uvāca | tathā vadati vārṣṇeye
dharmarāje ca bhārata | atha paścāt
tapovṛddhaḥ bahuvarṣasahastradhṛk | prati
adṛśyata dharmātmā mārkaṇḍeyaḥ mahātapāḥ
39. Vaiśampāyana said: O Bhārata, while Vārṣṇeya (Krishna) and Dharmarāja (Yudhiṣṭhira) were speaking thus, then afterwards, the great ascetic (mahātapāḥ) Mārkaṇḍeya, whose soul was aligned with righteousness (dharmātmā), and who was advanced in age due to his ascetic practices (tapas) and had lived for many thousands of years, appeared.
तमागतमृषिं वृद्धं बहुवर्षसहस्रिणम् ।
आनर्चुर्ब्राह्मणाः सर्वे कृष्णश्च सह पाण्डवैः ॥४०॥
40. tamāgatamṛṣiṁ vṛddhaṁ bahuvarṣasahasriṇam ,
ānarcurbrāhmaṇāḥ sarve kṛṣṇaśca saha pāṇḍavaiḥ.
40. tam āgatam ṛṣim vṛddham bahuvarṣasahastriṇam |
ānarcuḥ brāhmaṇāḥ sarve kṛṣṇaḥ ca saha pāṇḍavaiḥ
40. All the brāhmaṇas, along with Krishna and the Pāṇḍavas, duly honored that old sage, who had arrived and lived for many thousands of years.
तमर्चितं सुविश्वस्तमासीनमृषिसत्तमम् ।
ब्राह्मणानां मतेनाह पाण्डवानां च केशवः ॥४१॥
41. tamarcitaṁ suviśvastamāsīnamṛṣisattamam ,
brāhmaṇānāṁ matenāha pāṇḍavānāṁ ca keśavaḥ.
41. tam arcitam suviśvastam āsīnam ṛṣisattamam |
brāhmaṇānām matena āha pāṇḍavānām ca keśavaḥ
41. Then Keśava (Krishna) spoke to that honored, comfortable, and seated best of sages, with the approval of both the brāhmaṇas and the Pāṇḍavas.
शुश्रूषवः पाण्डवास्ते ब्राह्मणाश्च समागताः ।
द्रौपदी सत्यभामा च तथाहं परमं वचः ॥४२॥
42. śuśrūṣavaḥ pāṇḍavāste brāhmaṇāśca samāgatāḥ ,
draupadī satyabhāmā ca tathāhaṁ paramaṁ vacaḥ.
42. śuśrūṣavaḥ pāṇḍavāḥ te brāhmaṇāḥ ca samāgatāḥ |
draupadī satyabhāmā ca tathā aham paramam vacaḥ
42. Those Pāṇḍavas who were eager to listen, along with the assembled brāhmaṇas, and Draupadī, Satyabhāmā, and I (Vaiśampāyana) listened to the excellent discourse.
पुरावृत्ताः कथाः पुण्याः सदाचाराः सनातनाः ।
राज्ञां स्त्रीणामृषीणां च मार्कण्डेय विचक्ष्व नः ॥४३॥
43. purāvṛttāḥ kathāḥ puṇyāḥ sadācārāḥ sanātanāḥ ,
rājñāṁ strīṇāmṛṣīṇāṁ ca mārkaṇḍeya vicakṣva naḥ.
43. purāvṛttāḥ kathāḥ puṇyāḥ sadācārāḥ sanātanāḥ
rājñām strīṇām ṛṣīṇām ca Mārkaṇḍeya vicakṣva naḥ
43. O Mārkaṇḍeya, please narrate to us the sacred ancient stories and the eternal virtuous conduct (dharma) of kings, women, and sages.
तेषु तत्रोपविष्टेषु देवर्षिरपि नारदः ।
आजगाम विशुद्धात्मा पाण्डवानवलोककः ॥४४॥
44. teṣu tatropaviṣṭeṣu devarṣirapi nāradaḥ ,
ājagāma viśuddhātmā pāṇḍavānavalokakaḥ.
44. teṣu tatra upaviṣṭeṣu devarṣiḥ api Nāradaḥ
ājagāma viśuddha ātmā Pāṇḍavān avalokakaḥ
44. While they were seated there, the divine sage (devarṣi) Nārada, who was pure in spirit (ātman), also arrived, observing the Pāṇḍavas.
तमप्यथ महात्मानं सर्वे तु पुरुषर्षभाः ।
पाद्यार्घ्याभ्यां यथान्यायमुपतस्थुर्मनीषिणम् ॥४५॥
45. tamapyatha mahātmānaṁ sarve tu puruṣarṣabhāḥ ,
pādyārghyābhyāṁ yathānyāyamupatasthurmanīṣiṇam.
45. tam api atha mahātmānam sarve tu puruṣarṣabhāḥ
pādyārghyābhyām yathānyāyam upatasthuḥ manīṣiṇam
45. Then, all those leading men (puruṣarṣabha) honored that great-souled (mahā-ātman) and wise one properly, with water for the feet and a respectful offering.
नारदस्त्वथ देवर्षिर्ज्ञात्वा तांस्तु कृतक्षणान् ।
मार्कण्डेयस्य वदतस्तां कथामन्वमोदत ॥४६॥
46. nāradastvatha devarṣirjñātvā tāṁstu kṛtakṣaṇān ,
mārkaṇḍeyasya vadatastāṁ kathāmanvamodata.
46. Nāradaḥ tu atha devarṣiḥ jñātvā tān tu kṛtakṣaṇān
Mārkaṇḍeyasya vadataḥ tām kathām anvamodata
46. Then, the divine sage (devarṣi) Nārada, perceiving them to be attentive, approved of Mārkaṇḍeya narrating that story.
उवाच चैनं कालज्ञः स्मयन्निव स नारदः ।
ब्रह्मर्षे कथ्यतां यत्ते पाण्डवेषु विवक्षितम् ॥४७॥
47. uvāca cainaṁ kālajñaḥ smayanniva sa nāradaḥ ,
brahmarṣe kathyatāṁ yatte pāṇḍaveṣu vivakṣitam.
47. uvāca ca enam kālajñaḥ smayan iva sa nāradaḥ
brahmarṣe kathyatām yat te pāṇḍaveṣu vivakṣitam
47. And Narada, who knew the right moment (kālajña), addressed him with a faint smile, saying, "O brahmin sage (brahmarṣe), please speak what you wish to say concerning the Pandavas."
एवमुक्तः प्रत्युवाच मार्कण्डेयो महातपाः ।
क्षणं कुरुध्वं विपुलमाख्यातव्यं भविष्यति ॥४८॥
48. evamuktaḥ pratyuvāca mārkaṇḍeyo mahātapāḥ ,
kṣaṇaṁ kurudhvaṁ vipulamākhyātavyaṁ bhaviṣyati.
48. evam uktaḥ pratyuvāca mārkaṇḍeyaḥ mahātapaḥ
kṣaṇam kurudhvam vipulam ākhyātavyam bhaviṣyati
48. Addressed thus, Markandeya, the great ascetic (mahātapas), responded, "Please grant a considerable amount of time, as something significant is to be narrated."
एवमुक्ताः क्षणं चक्रुः पाण्डवाः सह तैर्द्विजैः ।
मध्यंदिने यथादित्यं प्रेक्षन्तस्तं महामुनिम् ॥४९॥
49. evamuktāḥ kṣaṇaṁ cakruḥ pāṇḍavāḥ saha tairdvijaiḥ ,
madhyaṁdine yathādityaṁ prekṣantastaṁ mahāmunim.
49. evam uktāḥ kṣaṇam cakruḥ pāṇḍavāḥ saha taiḥ dvijaiḥ
madhyaṃdine yathā ādityam prekṣantaḥ tam mahāmunim
49. Addressed thus, the Pandavas, along with those brahmins, paused for a moment, gazing intently at that great sage (mahāmuni) as one would behold the sun at midday.