महाभारतः
mahābhārataḥ
-
book-3, chapter-180
वैशंपायन उवाच ।
काम्यकं प्राप्य कौन्तेया युधिष्ठिरपुरोगमाः ।
कृतातिथ्या मुनिगणैर्निषेदुः सह कृष्णया ॥१॥
काम्यकं प्राप्य कौन्तेया युधिष्ठिरपुरोगमाः ।
कृतातिथ्या मुनिगणैर्निषेदुः सह कृष्णया ॥१॥
1. vaiśaṁpāyana uvāca ,
kāmyakaṁ prāpya kaunteyā yudhiṣṭhirapurogamāḥ ,
kṛtātithyā munigaṇairniṣeduḥ saha kṛṣṇayā.
kāmyakaṁ prāpya kaunteyā yudhiṣṭhirapurogamāḥ ,
kṛtātithyā munigaṇairniṣeduḥ saha kṛṣṇayā.
1.
vaiśaṃpāyana uvāca kāmyakam prāpya kaunteyāḥ
yudhiṣṭhirapuragamāḥ kṛtātithyāḥ munigaṇaiḥ niṣeduḥ saha kṛṣṇayā
yudhiṣṭhirapuragamāḥ kṛtātithyāḥ munigaṇaiḥ niṣeduḥ saha kṛṣṇayā
1.
Vaiśaṃpāyana said: Having reached Kāmyaka, the sons of Kuntī, led by Yudhiṣṭhira and having received hospitality from groups of sages, sat down with Kṛṣṇā.
ततस्तान्परिविश्वस्तान्वसतः पाण्डुनन्दनान् ।
ब्राह्मणा बहवस्तत्र समन्तात्पर्यवारयन् ॥२॥
ब्राह्मणा बहवस्तत्र समन्तात्पर्यवारयन् ॥२॥
2. tatastānpariviśvastānvasataḥ pāṇḍunandanān ,
brāhmaṇā bahavastatra samantātparyavārayan.
brāhmaṇā bahavastatra samantātparyavārayan.
2.
tataḥ tān pariviśvastān vasataḥ pāṇḍunandanān
brāhmaṇāḥ bahavaḥ tatra samantāt paryavārayan
brāhmaṇāḥ bahavaḥ tatra samantāt paryavārayan
2.
Then, many Brahmins from all sides surrounded those sons of Pāṇḍu who were dwelling there in complete trust.
अथाब्रवीद्द्विजः कश्चिदर्जुनस्य प्रियः सखा ।
एष्यतीह महाबाहुर्वशी शौरिरुदारधीः ॥३॥
एष्यतीह महाबाहुर्वशी शौरिरुदारधीः ॥३॥
3. athābravīddvijaḥ kaścidarjunasya priyaḥ sakhā ,
eṣyatīha mahābāhurvaśī śaurirudāradhīḥ.
eṣyatīha mahābāhurvaśī śaurirudāradhīḥ.
3.
atha abrāvīt dvijaḥ kaścit arjunasya priyaḥ
sakhā eṣyati iha mahābāhuḥ vaśī śauriḥ udāradhīḥ
sakhā eṣyati iha mahābāhuḥ vaśī śauriḥ udāradhīḥ
3.
Then a certain brahmin (dvija), a dear friend of Arjuna, spoke, saying, "The mighty-armed, self-controlled Śauri (Krishna), who possesses a noble mind, will come here."
विदिता हि हरेर्यूयमिहायाताः कुरूद्वहाः ।
सदा हि दर्शनाकाङ्क्षी श्रेयोऽन्वेषी च वो हरिः ॥४॥
सदा हि दर्शनाकाङ्क्षी श्रेयोऽन्वेषी च वो हरिः ॥४॥
4. viditā hi hareryūyamihāyātāḥ kurūdvahāḥ ,
sadā hi darśanākāṅkṣī śreyo'nveṣī ca vo hariḥ.
sadā hi darśanākāṅkṣī śreyo'nveṣī ca vo hariḥ.
4.
viditā hi hareḥ yūyam iha āyātāḥ kurūdvahāḥ sadā
hi darśanākāṅkṣī śreyaḥ anveṣī ca vaḥ hariḥ
hi darśanākāṅkṣī śreyaḥ anveṣī ca vaḥ hariḥ
4.
Indeed, you, the prominent Kuru warriors, have arrived here, and your situation is known to Hari (Krishna). Hari is always eager for your sight and seeks your welfare.
बहुवत्सरजीवी च मार्कण्डेयो महातपाः ।
स्वाध्यायतपसा युक्तः क्षिप्रं युष्मान्समेष्यति ॥५॥
स्वाध्यायतपसा युक्तः क्षिप्रं युष्मान्समेष्यति ॥५॥
5. bahuvatsarajīvī ca mārkaṇḍeyo mahātapāḥ ,
svādhyāyatapasā yuktaḥ kṣipraṁ yuṣmānsameṣyati.
svādhyāyatapasā yuktaḥ kṣipraṁ yuṣmānsameṣyati.
5.
bahuvatsarajīvī ca mārkaṇḍeyaḥ mahātapāḥ
svādhyāyatapasā yuktaḥ kṣipram yuṣmān sameṣyati
svādhyāyatapasā yuktaḥ kṣipram yuṣmān sameṣyati
5.
And Mārkaṇḍeya, who has lived for many years and performed great austerity (tapas), devoted to Vedic study and asceticism (tapas), will quickly come to meet you.
तथैव तस्य ब्रुवतः प्रत्यदृश्यत केशवः ।
सैन्यसुग्रीवयुक्तेन रथेन रथिनां वरः ॥६॥
सैन्यसुग्रीवयुक्तेन रथेन रथिनां वरः ॥६॥
6. tathaiva tasya bruvataḥ pratyadṛśyata keśavaḥ ,
sainyasugrīvayuktena rathena rathināṁ varaḥ.
sainyasugrīvayuktena rathena rathināṁ varaḥ.
6.
tathā eva tasya bruvataḥ pratyadṛśyata keśavaḥ
sainyāsugrīvayuktena rathena rathinām varaḥ
sainyāsugrīvayuktena rathena rathinām varaḥ
6.
Just as he was speaking thus, Keśava (Krishna), the best of charioteers, appeared, riding in his chariot, which was yoked with the horses Śainya and Sugrīva.
मघवानिव पौलोम्या सहितः सत्यभामया ।
उपायाद्देवकीपुत्रो दिदृक्षुः कुरुसत्तमान् ॥७॥
उपायाद्देवकीपुत्रो दिदृक्षुः कुरुसत्तमान् ॥७॥
7. maghavāniva paulomyā sahitaḥ satyabhāmayā ,
upāyāddevakīputro didṛkṣuḥ kurusattamān.
upāyāddevakīputro didṛkṣuḥ kurusattamān.
7.
maghavān iva paulomyā sahitaḥ satyabhāmayā
upāyāt devakīputraḥ didṛkṣuḥ kurusattamān
upāyāt devakīputraḥ didṛkṣuḥ kurusattamān
7.
Devakī's son (Krishna), accompanied by Satyabhāmā - just as Indra is accompanied by Paulomī - approached, desiring to see the best among the Kurus.
अवतीर्य रथात्कृष्णो धर्मराजं यथाविधि ।
ववन्दे मुदितो धीमान्भीमं च बलिनां वरम् ॥८॥
ववन्दे मुदितो धीमान्भीमं च बलिनां वरम् ॥८॥
8. avatīrya rathātkṛṣṇo dharmarājaṁ yathāvidhi ,
vavande mudito dhīmānbhīmaṁ ca balināṁ varam.
vavande mudito dhīmānbhīmaṁ ca balināṁ varam.
8.
avatīrya rathāt kṛṣṇaḥ dharmarājaṃ yathāvidhi
vavande muditaḥ dhīmān bhīmaṃ ca balinām varam
vavande muditaḥ dhīmān bhīmaṃ ca balinām varam
8.
The intelligent and joyful Krishna, having dismounted from his chariot, saluted King Yudhiṣṭhira (dharmarāja) according to proper custom, and also Bhīma, the best among the strong.
पूजयामास धौम्यं च यमाभ्यामभिवादितः ।
परिष्वज्य गुडाकेशं द्रौपदीं पर्यसान्त्वयत् ॥९॥
परिष्वज्य गुडाकेशं द्रौपदीं पर्यसान्त्वयत् ॥९॥
9. pūjayāmāsa dhaumyaṁ ca yamābhyāmabhivāditaḥ ,
pariṣvajya guḍākeśaṁ draupadīṁ paryasāntvayat.
pariṣvajya guḍākeśaṁ draupadīṁ paryasāntvayat.
9.
pūjayāmāsa dhaumyaṃ ca yamābhyām abhivāditaḥ
pariṣvajya guḍākeśaṃ draupadīṃ paryasāntvayat
pariṣvajya guḍākeśaṃ draupadīṃ paryasāntvayat
9.
Having been respectfully greeted by the two Yamas (Nakula and Sahadeva), he honored Dhaumya. Then, embracing Arjuna (guḍākeśa), he consoled Draupadī.
स दृष्ट्वा फल्गुनं वीरं चिरस्य प्रियमागतम् ।
पर्यष्वजत दाशार्हः पुनः पुनररिंदमम् ॥१०॥
पर्यष्वजत दाशार्हः पुनः पुनररिंदमम् ॥१०॥
10. sa dṛṣṭvā phalgunaṁ vīraṁ cirasya priyamāgatam ,
paryaṣvajata dāśārhaḥ punaḥ punarariṁdamam.
paryaṣvajata dāśārhaḥ punaḥ punarariṁdamam.
10.
sa dṛṣṭvā phalgunaṃ vīraṃ cirasya priyam āgatam
paryaṣvajata dāśārhaḥ punaḥ punaḥ ariṃdamam
paryaṣvajata dāśārhaḥ punaḥ punaḥ ariṃdamam
10.
Having seen the dear hero Arjuna (phalguna), who had arrived after a long time, Krishna (dāśārha) embraced the subduer of enemies (ariṃdama) repeatedly.
तथैव सत्यभामापि द्रौपदीं परिषस्वजे ।
पाण्डवानां प्रियां भार्यां कृष्णस्य महिषी प्रिया ॥११॥
पाण्डवानां प्रियां भार्यां कृष्णस्य महिषी प्रिया ॥११॥
11. tathaiva satyabhāmāpi draupadīṁ pariṣasvaje ,
pāṇḍavānāṁ priyāṁ bhāryāṁ kṛṣṇasya mahiṣī priyā.
pāṇḍavānāṁ priyāṁ bhāryāṁ kṛṣṇasya mahiṣī priyā.
11.
tathā eva satyabhāmā api draupadīm pariṣasvaje
pāṇḍavānām priyām bhāryām kṛṣṇasya mahiṣī priyā
pāṇḍavānām priyām bhāryām kṛṣṇasya mahiṣī priyā
11.
Just so, Satyabhama, Krishna's beloved queen, also embraced Draupadi, the beloved wife of the Pandavas.
ततस्ते पाण्डवाः सर्वे सभार्याः सपुरोहिताः ।
आनर्चुः पुण्डरीकाक्षं परिवव्रुश्च सर्वशः ॥१२॥
आनर्चुः पुण्डरीकाक्षं परिवव्रुश्च सर्वशः ॥१२॥
12. tataste pāṇḍavāḥ sarve sabhāryāḥ sapurohitāḥ ,
ānarcuḥ puṇḍarīkākṣaṁ parivavruśca sarvaśaḥ.
ānarcuḥ puṇḍarīkākṣaṁ parivavruśca sarvaśaḥ.
12.
tataḥ te pāṇḍavāḥ sarve sa-bhāryāḥ sa-purohitāḥ
ānarcuḥ puṇḍarīkākṣam parivavruḥ ca sarvaśaḥ
ānarcuḥ puṇḍarīkākṣam parivavruḥ ca sarvaśaḥ
12.
Then, all those Pandavas, along with their wives and priests, worshipped the lotus-eyed (Krishna) and surrounded him from all sides.
कृष्णस्तु पार्थेन समेत्य विद्वान्धनंजयेनासुरतर्जनेन ।
बभौ यथा भूतपतिर्महात्मा समेत्य साक्षाद्भगवान्गुहेन ॥१३॥
बभौ यथा भूतपतिर्महात्मा समेत्य साक्षाद्भगवान्गुहेन ॥१३॥
13. kṛṣṇastu pārthena sametya vidvā;ndhanaṁjayenāsuratarjanena ,
babhau yathā bhūtapatirmahātmā; sametya sākṣādbhagavānguhena.
babhau yathā bhūtapatirmahātmā; sametya sākṣādbhagavānguhena.
13.
kṛṣṇaḥ tu pārthena sametya vidvān
dhanaṃjayena asura-tarjanena
babhau yathā bhūtapatiḥ mahā-ātmā
sametya sākṣāt bhagavān guhena
dhanaṃjayena asura-tarjanena
babhau yathā bhūtapatiḥ mahā-ātmā
sametya sākṣāt bhagavān guhena
13.
But the wise Krishna, having met with Partha (Arjuna), the intimidator of asuras, shone brightly, just as the great-souled, divine lord of beings (Shiva) shines when he directly meets Guha (Kartikeya).
ततः समस्तानि किरीटमाली वनेषु वृत्तानि गदाग्रजाय ।
उक्त्वा यथावत्पुनरन्वपृच्छत्कथं सुभद्रा च तथाभिमन्युः ॥१४॥
उक्त्वा यथावत्पुनरन्वपृच्छत्कथं सुभद्रा च तथाभिमन्युः ॥१४॥
14. tataḥ samastāni kirīṭamālī; vaneṣu vṛttāni gadāgrajāya ,
uktvā yathāvatpunaranvapṛccha;tkathaṁ subhadrā ca tathābhimanyuḥ.
uktvā yathāvatpunaranvapṛccha;tkathaṁ subhadrā ca tathābhimanyuḥ.
14.
tataḥ samastāni kirīṭa-mālī
vaneṣu vṛttāni gadāgrajāya uktvā
yathāvat punaḥ anvapṛcchat
katham subhadrā ca tathā abhimanyuḥ
vaneṣu vṛttāni gadāgrajāya uktvā
yathāvat punaḥ anvapṛcchat
katham subhadrā ca tathā abhimanyuḥ
14.
Then, the one wearing the diadem (Arjuna), having duly recounted all the events that occurred in the forests to the elder brother of Gada (Krishna), again inquired about Subhadra and Abhimanyu.
स पूजयित्वा मधुहा यथावत्पार्थांश्च कृष्णां च पुरोहितं च ।
उवाच राजानमभिप्रशंसन्युधिष्ठिरं तत्र सहोपविश्य ॥१५॥
उवाच राजानमभिप्रशंसन्युधिष्ठिरं तत्र सहोपविश्य ॥१५॥
15. sa pūjayitvā madhuhā yathāva;tpārthāṁśca kṛṣṇāṁ ca purohitaṁ ca ,
uvāca rājānamabhipraśaṁsa;nyudhiṣṭhiraṁ tatra sahopaviśya.
uvāca rājānamabhipraśaṁsa;nyudhiṣṭhiraṁ tatra sahopaviśya.
15.
sa pūjayitvā madhuhā yathāvat
pārthān ca kṛṣṇām ca purohitam ca
uvāca rājānam abhipraśaṃsan
yudhiṣṭhiram tatra saha upaviśya
pārthān ca kṛṣṇām ca purohitam ca
uvāca rājānam abhipraśaṃsan
yudhiṣṭhiram tatra saha upaviśya
15.
Kṛṣṇa (Madhuha), after duly honoring the Pāṇḍavas, Draupadī (Kṛṣṇā), and the priest, then sat down there with King Yudhiṣṭhira and spoke, greatly praising him.
धर्मः परः पाण्डव राज्यलाभात्तस्यार्थमाहुस्तप एव राजन् ।
सत्यार्जवाभ्यां चरता स्वधर्मं जितस्तवायं च परश्च लोकः ॥१६॥
सत्यार्जवाभ्यां चरता स्वधर्मं जितस्तवायं च परश्च लोकः ॥१६॥
16. dharmaḥ paraḥ pāṇḍava rājyalābhā;ttasyārthamāhustapa eva rājan ,
satyārjavābhyāṁ caratā svadharmaṁ; jitastavāyaṁ ca paraśca lokaḥ.
satyārjavābhyāṁ caratā svadharmaṁ; jitastavāyaṁ ca paraśca lokaḥ.
16.
dharmaḥ paraḥ pāṇḍava rājyalābhāt
tasya artham āhuḥ tapaḥ eva rājan
satya ārjavābhyām caratā svadharmam
jitaḥ tava ayam ca paraḥ ca lokaḥ
tasya artham āhuḥ tapaḥ eva rājan
satya ārjavābhyām caratā svadharmam
jitaḥ tava ayam ca paraḥ ca lokaḥ
16.
O Pāṇḍava, upholding the natural law (dharma) is supreme, even more so than acquiring a kingdom. O King, for that purpose, they declare that austerity (tapas) is indeed the means. By following your own intrinsic nature (svadharma) with truth and straightforwardness, you have conquered both this world and the other.
अधीतमग्रे चरता व्रतानि सम्यग्धनुर्वेदमवाप्य कृत्स्नम् ।
क्षात्रेण धर्मेण वसूनि लब्ध्वा सर्वे ह्यवाप्ताः क्रतवः पुराणाः ॥१७॥
क्षात्रेण धर्मेण वसूनि लब्ध्वा सर्वे ह्यवाप्ताः क्रतवः पुराणाः ॥१७॥
17. adhītamagre caratā vratāni; samyagdhanurvedamavāpya kṛtsnam ,
kṣātreṇa dharmeṇa vasūni labdhvā; sarve hyavāptāḥ kratavaḥ purāṇāḥ.
kṣātreṇa dharmeṇa vasūni labdhvā; sarve hyavāptāḥ kratavaḥ purāṇāḥ.
17.
adhītam agre caratā vratāni samyak
dhanurvedam avāpya kṛtsnam
kṣātreṇa dharmeṇa vasūni labdhvā
sarve hi avāptāḥ kratavaḥ purāṇāḥ
dhanurvedam avāpya kṛtsnam
kṣātreṇa dharmeṇa vasūni labdhvā
sarve hi avāptāḥ kratavaḥ purāṇāḥ
17.
By first observing the prescribed vows and perfectly mastering the entire Dhanurveda (the science of archery), and by acquiring wealth through the intrinsic nature (dharma) of a warrior (kṣātra), you have indeed accomplished all the ancient sacrifices.
न ग्राम्यधर्मेषु रतिस्तवास्ति कामान्न किंचित्कुरुषे नरेन्द्र ।
न चार्थलोभात्प्रजहासि धर्मं तस्मात्स्वभावादसि धर्मराजः ॥१८॥
न चार्थलोभात्प्रजहासि धर्मं तस्मात्स्वभावादसि धर्मराजः ॥१८॥
18. na grāmyadharmeṣu ratistavāsti; kāmānna kiṁcitkuruṣe narendra ,
na cārthalobhātprajahāsi dharmaṁ; tasmātsvabhāvādasi dharmarājaḥ.
na cārthalobhātprajahāsi dharmaṁ; tasmātsvabhāvādasi dharmarājaḥ.
18.
na grāmyadharmeṣu ratiḥ tava asti
kāmāt na kiṃcit kuruṣe narendra
na ca arthalobhāt prajahāsi dharmam
tasmāt svabhāvāt asi dharmarājaḥ
kāmāt na kiṃcit kuruṣe narendra
na ca arthalobhāt prajahāsi dharmam
tasmāt svabhāvāt asi dharmarājaḥ
18.
O King (Narendra), you have no delight in worldly pleasures, nor do you do anything driven by desire. You do not abandon your intrinsic nature (dharma) out of greed for wealth. Therefore, by your very character, you are a true King of natural law (Dharmarāja).
दानं च सत्यं च तपश्च राजञ्श्रद्धा च शान्तिश्च धृतिः क्षमा च ।
अवाप्य राष्ट्राणि वसूनि भोगानेषा परा पार्थ सदा रतिस्ते ॥१९॥
अवाप्य राष्ट्राणि वसूनि भोगानेषा परा पार्थ सदा रतिस्ते ॥१९॥
19. dānaṁ ca satyaṁ ca tapaśca rāja;ñśraddhā ca śāntiśca dhṛtiḥ kṣamā ca ,
avāpya rāṣṭrāṇi vasūni bhogā;neṣā parā pārtha sadā ratiste.
avāpya rāṣṭrāṇi vasūni bhogā;neṣā parā pārtha sadā ratiste.
19.
dānam ca satyam ca tapaḥ ca rājan
śraddhā ca śāntiḥ ca dhṛtiḥ
kṣamā ca avāpya rāṣṭrāṇi vasūni
bhogān eṣā parā pārtha sadā ratiḥ te
śraddhā ca śāntiḥ ca dhṛtiḥ
kṣamā ca avāpya rāṣṭrāṇi vasūni
bhogān eṣā parā pārtha sadā ratiḥ te
19.
Oh King, charity (dāna), truth, austerity (tapas), faith (śraddhā), peace, fortitude (dhṛti), and forgiveness (kṣamā) – having acquired kingdoms, riches, and pleasures, O son of Pṛthā, these qualities are always your supreme joy.
यदा जनौघः कुरुजाङ्गलानां कृष्णां सभायामवशामपश्यत् ।
अपेतधर्मव्यवहारवृत्तं सहेत तत्पाण्डव कस्त्वदन्यः ॥२०॥
अपेतधर्मव्यवहारवृत्तं सहेत तत्पाण्डव कस्त्वदन्यः ॥२०॥
20. yadā janaughaḥ kurujāṅgalānāṁ; kṛṣṇāṁ sabhāyāmavaśāmapaśyat ,
apetadharmavyavahāravṛttaṁ; saheta tatpāṇḍava kastvadanyaḥ.
apetadharmavyavahāravṛttaṁ; saheta tatpāṇḍava kastvadanyaḥ.
20.
yadā janaughaḥ kurujāṅgalānām
kṛṣṇām sabhāyām avaśām apaśyat
apetadharmavyavahāravṛttam
saheta tat pāṇḍava kaḥ tvat anyaḥ
kṛṣṇām sabhāyām avaśām apaśyat
apetadharmavyavahāravṛttam
saheta tat pāṇḍava kaḥ tvat anyaḥ
20.
When the multitude of people from Kuru-Jangala saw Kṛṣṇā (Draupadī) helpless in the assembly, where the natural law (dharma), customs, and proper conduct had disappeared, O Pāṇḍava, who else but you would have tolerated that?
असंशयं सर्वसमृद्धकामः क्षिप्रं प्रजाः पालयितासि सम्यक् ।
इमे वयं निग्रहणे कुरूणां यदि प्रतिज्ञा भवतः समाप्ता ॥२१॥
इमे वयं निग्रहणे कुरूणां यदि प्रतिज्ञा भवतः समाप्ता ॥२१॥
21. asaṁśayaṁ sarvasamṛddhakāmaḥ; kṣipraṁ prajāḥ pālayitāsi samyak ,
ime vayaṁ nigrahaṇe kurūṇāṁ; yadi pratijñā bhavataḥ samāptā.
ime vayaṁ nigrahaṇe kurūṇāṁ; yadi pratijñā bhavataḥ samāptā.
21.
asaṃśayam sarvasamṛddhakāmaḥ
kṣipram prajāḥ pālayitā asi samyak
ime vayam nigrahaṇe kurūṇām
yadi pratijñā bhavataḥ samāptā
kṣipram prajāḥ pālayitā asi samyak
ime vayam nigrahaṇe kurūṇām
yadi pratijñā bhavataḥ samāptā
21.
Undoubtedly, all your wishes will be fulfilled, and you will swiftly and properly protect the people. We are ready for the subjugation of the Kurus, provided your vow is completed.
धौम्यं च कृष्णां च युधिष्ठिरं च यमौ च भीमं च दशार्हसिंहः ।
उवाच दिष्ट्या भवतां शिवेन प्राप्तः किरीटी मुदितः कृतास्त्रः ॥२२॥
उवाच दिष्ट्या भवतां शिवेन प्राप्तः किरीटी मुदितः कृतास्त्रः ॥२२॥
22. dhaumyaṁ ca kṛṣṇāṁ ca yudhiṣṭhiraṁ ca; yamau ca bhīmaṁ ca daśārhasiṁhaḥ ,
uvāca diṣṭyā bhavatāṁ śivena; prāptaḥ kirīṭī muditaḥ kṛtāstraḥ.
uvāca diṣṭyā bhavatāṁ śivena; prāptaḥ kirīṭī muditaḥ kṛtāstraḥ.
22.
dhaumyam ca kṛṣṇām ca yudhiṣṭhiram
ca yamau ca bhīmam ca daśārhasiṃhaḥ
uvāca diṣṭyā bhavatām śivena
prāptaḥ kirīṭī muditaḥ kṛtāstraḥ
ca yamau ca bhīmam ca daśārhasiṃhaḥ
uvāca diṣṭyā bhavatām śivena
prāptaḥ kirīṭī muditaḥ kṛtāstraḥ
22.
The lion among the Daśārhas (Kṛṣṇa) said to Dhaumya, Kṛṣṇā (Draupadī), Yudhiṣṭhira, the two Yamau (Nakula and Sahadeva), and Bhīma: 'By good fortune, auspiciously for you all, Kiriṭī (Arjuna) has arrived, joyful and accomplished in the use of weapons.'
प्रोवाच कृष्णामपि याज्ञसेनीं दशार्हभर्ता सहितः सुहृद्भिः ।
कृष्णे धनुर्वेदरतिप्रधानाः सत्यव्रतास्ते शिशवः सुशीलाः ।
सद्भिः सदैवाचरितं समाधिं चरन्ति पुत्रास्तव याज्ञसेनि ॥२३॥
कृष्णे धनुर्वेदरतिप्रधानाः सत्यव्रतास्ते शिशवः सुशीलाः ।
सद्भिः सदैवाचरितं समाधिं चरन्ति पुत्रास्तव याज्ञसेनि ॥२३॥
23. provāca kṛṣṇāmapi yājñasenīṁ; daśārhabhartā sahitaḥ suhṛdbhiḥ ,
kṛṣṇe dhanurvedaratipradhānāḥ; satyavratāste śiśavaḥ suśīlāḥ ,
sadbhiḥ sadaivācaritaṁ samādhiṁ; caranti putrāstava yājñaseni.
kṛṣṇe dhanurvedaratipradhānāḥ; satyavratāste śiśavaḥ suśīlāḥ ,
sadbhiḥ sadaivācaritaṁ samādhiṁ; caranti putrāstava yājñaseni.
23.
provāca kṛṣṇām api yājñasenīm daśārhbhartā
sahitaḥ suhṛdbhiḥ kṛṣṇe dhanurvedaratipradhānāḥ
satyavratāḥ te śiśavaḥ suśīlāḥ sadbhiḥ sadā eva
ācaritam samādhim caranti putrāḥ tava yājñaseni
sahitaḥ suhṛdbhiḥ kṛṣṇe dhanurvedaratipradhānāḥ
satyavratāḥ te śiśavaḥ suśīlāḥ sadbhiḥ sadā eva
ācaritam samādhim caranti putrāḥ tava yājñaseni
23.
The lord of the Daśārhas (Kṛṣṇa), accompanied by his friends, spoke also to Draupadi (Yājñasenī Kṛṣṇā): "O Draupadi (Kṛṣṇe), your sons are pre-eminent in their devotion to archery, truthful in their vows, and virtuous. O Draupadi (Yājñaseni), they practice the profound meditation (samādhi) that has always been cultivated by the virtuous."
राज्येन राष्ट्रैश्च निमन्त्र्यमाणाः पित्रा च कृष्णे तव सोदरैश्च ।
न यज्ञसेनस्य न मातुलानां गृहेषु बाला रतिमाप्नुवन्ति ॥२४॥
न यज्ञसेनस्य न मातुलानां गृहेषु बाला रतिमाप्नुवन्ति ॥२४॥
24. rājyena rāṣṭraiśca nimantryamāṇāḥ; pitrā ca kṛṣṇe tava sodaraiśca ,
na yajñasenasya na mātulānāṁ; gṛheṣu bālā ratimāpnuvanti.
na yajñasenasya na mātulānāṁ; gṛheṣu bālā ratimāpnuvanti.
24.
rājyena rāṣṭraiḥ ca nimantryamāṇāḥ
pitrā ca kṛṣṇe tava sodaraiḥ
ca na yajñasenasya na mātulānām
gṛheṣu bālāḥ ratim āpnuvanti
pitrā ca kṛṣṇe tava sodaraiḥ
ca na yajñasenasya na mātulānām
gṛheṣu bālāḥ ratim āpnuvanti
24.
O Draupadi (Kṛṣṇe), even though your sons are invited by kingdoms and nations, as well as by their father and your brothers, these young men (bālāḥ) do not find delight in the homes of Yajnasena (Drupada), nor in those of their maternal uncles.
आनर्तमेवाभिमुखाः शिवेन गत्वा धनुर्वेदरतिप्रधानाः ।
तवात्मजा वृष्णिपुरं प्रविश्य न दैवतेभ्यः स्पृहयन्ति कृष्णे ॥२५॥
तवात्मजा वृष्णिपुरं प्रविश्य न दैवतेभ्यः स्पृहयन्ति कृष्णे ॥२५॥
25. ānartamevābhimukhāḥ śivena; gatvā dhanurvedaratipradhānāḥ ,
tavātmajā vṛṣṇipuraṁ praviśya; na daivatebhyaḥ spṛhayanti kṛṣṇe.
tavātmajā vṛṣṇipuraṁ praviśya; na daivatebhyaḥ spṛhayanti kṛṣṇe.
25.
ānartam eva abhimukhāḥ śivena
gatvā dhanurvedaratipradhānāḥ tava
ātmajāḥ vṛṣṇipuram praviśya
na daivatebhyaḥ spṛhayanti kṛṣṇe
gatvā dhanurvedaratipradhānāḥ tava
ātmajāḥ vṛṣṇipuram praviśya
na daivatebhyaḥ spṛhayanti kṛṣṇe
25.
O Draupadi (Kṛṣṇe), your sons, who are pre-eminent in their devotion to archery, have traveled safely towards the Anarta region. Having entered the city of the Vrishnis (Vṛṣṇipura), they do not even long for the company of the gods.
यथा त्वमेवार्हसि तेषु वृत्तिं प्रयोक्तुमार्या च यथैव कुन्ती ।
तेष्वप्रमादेन सदा करोति तथा च भूयश्च तथा सुभद्रा ॥२६॥
तेष्वप्रमादेन सदा करोति तथा च भूयश्च तथा सुभद्रा ॥२६॥
26. yathā tvamevārhasi teṣu vṛttiṁ; prayoktumāryā ca yathaiva kuntī ,
teṣvapramādena sadā karoti; tathā ca bhūyaśca tathā subhadrā.
teṣvapramādena sadā karoti; tathā ca bhūyaśca tathā subhadrā.
26.
yathā tvam eva arhasi teṣu vṛttim
prayoktum āryā ca yathā eva
kuntī teṣu apramādena sadā karoti
tathā ca bhūyaḥ ca tathā subhadrā
prayoktum āryā ca yathā eva
kuntī teṣu apramādena sadā karoti
tathā ca bhūyaḥ ca tathā subhadrā
26.
Just as you are certainly capable of demonstrating the right attitude (vṛtti) towards them, and just as the noble Kunti always acts towards them with diligence (apramādena), so too does Subhadra, and even more so.
यथानिरुद्धस्य यथाभिमन्योर्यथा सुनीथस्य यथैव भानोः ।
तथा विनेता च गतिश्च कृष्णे तवात्मजानामपि रौक्मिणेयः ॥२७॥
तथा विनेता च गतिश्च कृष्णे तवात्मजानामपि रौक्मिणेयः ॥२७॥
27. yathāniruddhasya yathābhimanyo;ryathā sunīthasya yathaiva bhānoḥ ,
tathā vinetā ca gatiśca kṛṣṇe; tavātmajānāmapi raukmiṇeyaḥ.
tathā vinetā ca gatiśca kṛṣṇe; tavātmajānāmapi raukmiṇeyaḥ.
27.
yathā aniruddhasya yathā abhimanyoḥ
yathā sunīthasya yathā eva bhānoḥ
| tathā vinetā ca gatiḥ ca
kṛṣṇe tava ātmajānām api raukmiṇeyaḥ
yathā sunīthasya yathā eva bhānoḥ
| tathā vinetā ca gatiḥ ca
kṛṣṇe tava ātmajānām api raukmiṇeyaḥ
27.
Just as Aniruddha, just as Abhimanyu, just as Sunītha, and just as Bhānu (were skilled), so also, O Kṛṣṇā (Draupadī), Pradyumna (Raukmiṇeya) is the instructor and guide for your sons.
गदासिचर्मग्रहणेषु शूरानस्त्रेषु शिक्षासु रथाश्वयाने ।
सम्यग्विनेता विनयत्यतन्द्रीस्तांश्चाभिमन्युः सततं कुमारः ॥२८॥
सम्यग्विनेता विनयत्यतन्द्रीस्तांश्चाभिमन्युः सततं कुमारः ॥२८॥
28. gadāsicarmagrahaṇeṣu śūrā;nastreṣu śikṣāsu rathāśvayāne ,
samyagvinetā vinayatyatandrī;stāṁścābhimanyuḥ satataṁ kumāraḥ.
samyagvinetā vinayatyatandrī;stāṁścābhimanyuḥ satataṁ kumāraḥ.
28.
gadāsicarmagrahaṇeṣu śūrān
astreṣu śikṣāsu rathāśvayāne |
samyak vinetā vinayati atandrīḥ
tān ca abhimanyuḥ satatam kumāraḥ
astreṣu śikṣāsu rathāśvayāne |
samyak vinetā vinayati atandrīḥ
tān ca abhimanyuḥ satatam kumāraḥ
28.
In the handling of maces, swords, and shields, in the knowledge of various weapons (astra), in other training, and in charioteering and horsemanship, Abhimanyu, the ever-diligent young prince, constantly instructs them properly as their teacher.
स चापि सम्यक्प्रणिधाय शिक्षामस्त्राणि चैषां गुरुवत्प्रदाय ।
तवात्मजानां च तथाभिमन्योः पराक्रमैस्तुष्यति रौक्मिणेयः ॥२९॥
तवात्मजानां च तथाभिमन्योः पराक्रमैस्तुष्यति रौक्मिणेयः ॥२९॥
29. sa cāpi samyakpraṇidhāya śikṣā;mastrāṇi caiṣāṁ guruvatpradāya ,
tavātmajānāṁ ca tathābhimanyoḥ; parākramaistuṣyati raukmiṇeyaḥ.
tavātmajānāṁ ca tathābhimanyoḥ; parākramaistuṣyati raukmiṇeyaḥ.
29.
saḥ ca api samyak praṇidhāya śikṣām
astrāṇi ca eṣām guru vat pradāya
| tava ātmajānām ca tathā abhimanyoḥ
parākramaiḥ tuṣyati raukmiṇeyaḥ
astrāṇi ca eṣām guru vat pradāya
| tava ātmajānām ca tathā abhimanyoḥ
parākramaiḥ tuṣyati raukmiṇeyaḥ
29.
And he (Pradyumna), having properly imparted the teachings and having bestowed upon them weapons (astra) like a (guru), is pleased by the valor of your (Draupadī's) sons, as well as by Abhimanyu's valor.
यदा विहारं प्रसमीक्षमाणाः प्रयान्ति पुत्रास्तव याज्ञसेनि ।
एकैकमेषामनुयान्ति तत्र रथाश्च यानानि च दन्तिनश्च ॥३०॥
एकैकमेषामनुयान्ति तत्र रथाश्च यानानि च दन्तिनश्च ॥३०॥
30. yadā vihāraṁ prasamīkṣamāṇāḥ; prayānti putrāstava yājñaseni ,
ekaikameṣāmanuyānti tatra; rathāśca yānāni ca dantinaśca.
ekaikameṣāmanuyānti tatra; rathāśca yānāni ca dantinaśca.
30.
yadā vihāram prasamīkṣamāṇāḥ
prayānti putrāḥ tava yājñaseni
| eka ekam eṣām anuyānti tatra
rathāḥ ca yānāni ca dantinaḥ ca
prayānti putrāḥ tava yājñaseni
| eka ekam eṣām anuyānti tatra
rathāḥ ca yānāni ca dantinaḥ ca
30.
When your sons, O Yājñasenī (Draupadī), proceed, observing the pleasure grounds, then chariots, other conveyances, and elephants follow each one of them there.
अथाब्रवीद्धर्मराजं तु कृष्णो दशार्हयोधाः कुकुरान्धकाश्च ।
एते निदेशं तव पालयन्ति तिष्ठन्ति यत्रेच्छसि तत्र राजन् ॥३१॥
एते निदेशं तव पालयन्ति तिष्ठन्ति यत्रेच्छसि तत्र राजन् ॥३१॥
31. athābravīddharmarājaṁ tu kṛṣṇo; daśārhayodhāḥ kukurāndhakāśca ,
ete nideśaṁ tava pālayanti; tiṣṭhanti yatrecchasi tatra rājan.
ete nideśaṁ tava pālayanti; tiṣṭhanti yatrecchasi tatra rājan.
31.
atha abrāvīt dharmarājam tu kṛṣṇaḥ
daśārha-yodhāḥ kukurāndhakāḥ
ca ete nideśam tava pālayanti
tiṣṭhanti yatra icchasi tatra rājan
daśārha-yodhāḥ kukurāndhakāḥ
ca ete nideśam tava pālayanti
tiṣṭhanti yatra icchasi tatra rājan
31.
Then Krishna spoke to King Yudhisthira (dharmarāja): "O King, these warriors of the Daśārhas, along with the Kukuras and Andhakas, obey your command. They will remain wherever you wish."
आवर्ततां कार्मुकवेगवाता हलायुधप्रग्रहणा मधूनाम् ।
सेना तवार्थेषु नरेन्द्र यत्ता ससादिपत्त्यश्वरथा सनागा ॥३२॥
सेना तवार्थेषु नरेन्द्र यत्ता ससादिपत्त्यश्वरथा सनागा ॥३२॥
32. āvartatāṁ kārmukavegavātā; halāyudhapragrahaṇā madhūnām ,
senā tavārtheṣu narendra yattā; sasādipattyaśvarathā sanāgā.
senā tavārtheṣu narendra yattā; sasādipattyaśvarathā sanāgā.
32.
āvartatām kārmukavegavātā halāyudhapragrahaṇā madhūnām senā
tava artheṣu narendra yattā sasādipattyaśvarathā sanāgā
tava artheṣu narendra yattā sasādipattyaśvarathā sanāgā
32.
O King, let the army of the Madhus, whose winds are the speed of bows and whose restraints are Balarama, be prepared for your purposes. It is equipped with cavalry, infantry, horses, chariots, and elephants.
प्रस्थाप्यतां पाण्डव धार्तराष्ट्रः सुयोधनः पापकृतां वरिष्ठः ।
स सानुबन्धः ससुहृद्गणश्च सौभस्य सौभाधिपतेश्च मार्गम् ॥३३॥
स सानुबन्धः ससुहृद्गणश्च सौभस्य सौभाधिपतेश्च मार्गम् ॥३३॥
33. prasthāpyatāṁ pāṇḍava dhārtarāṣṭraḥ; suyodhanaḥ pāpakṛtāṁ variṣṭhaḥ ,
sa sānubandhaḥ sasuhṛdgaṇaśca; saubhasya saubhādhipateśca mārgam.
sa sānubandhaḥ sasuhṛdgaṇaśca; saubhasya saubhādhipateśca mārgam.
33.
prasthāpyatām pāṇḍava dhārtarāṣṭraḥ
suyodhanaḥ pāpakṛtām variṣṭhaḥ sa
sa-anubandhaḥ sa-suhṛdgaṇaḥ ca
saubhasya saubha-adhipateḥ ca mārgam
suyodhanaḥ pāpakṛtām variṣṭhaḥ sa
sa-anubandhaḥ sa-suhṛdgaṇaḥ ca
saubhasya saubha-adhipateḥ ca mārgam
33.
O son of Pāṇḍu, let that Dhārtarāṣṭra, Suyodhana, the foremost of evildoers, depart. Let him, along with his kinsmen and his host of friends, follow the path of Saubha and its lord.
कामं तथा तिष्ठ नरेन्द्र तस्मिन्यथा कृतस्ते समयः सभायाम् ।
दाशार्हयोधैस्तु ससादियोधं प्रतीक्षतां नागपुरं भवन्तम् ॥३४॥
दाशार्हयोधैस्तु ससादियोधं प्रतीक्षतां नागपुरं भवन्तम् ॥३४॥
34. kāmaṁ tathā tiṣṭha narendra tasmi;nyathā kṛtaste samayaḥ sabhāyām ,
dāśārhayodhaistu sasādiyodhaṁ; pratīkṣatāṁ nāgapuraṁ bhavantam.
dāśārhayodhaistu sasādiyodhaṁ; pratīkṣatāṁ nāgapuraṁ bhavantam.
34.
kāmam tathā tiṣṭha narendra tasmin
yathā kṛtaḥ te samayaḥ sabhāyām
dāśārha-yodhaiḥ tu sa-sādi-yodham
pratīkṣatām nāgapuram bhavantam
yathā kṛtaḥ te samayaḥ sabhāyām
dāśārha-yodhaiḥ tu sa-sādi-yodham
pratīkṣatām nāgapuram bhavantam
34.
O King, indeed, you should remain there according to the agreement (samaya) made by you in the assembly. Let Nāgapura, with its cavalry warriors, await you, along with the Daśārha warriors.
व्यपेतमन्युर्व्यपनीतपाप्मा विहृत्य यत्रेच्छसि तत्र कामम् ।
ततः समृद्धं प्रथमं विशोकः प्रपत्स्यसे नागपुरं सराष्ट्रम् ॥३५॥
ततः समृद्धं प्रथमं विशोकः प्रपत्स्यसे नागपुरं सराष्ट्रम् ॥३५॥
35. vyapetamanyurvyapanītapāpmā; vihṛtya yatrecchasi tatra kāmam ,
tataḥ samṛddhaṁ prathamaṁ viśokaḥ; prapatsyase nāgapuraṁ sarāṣṭram.
tataḥ samṛddhaṁ prathamaṁ viśokaḥ; prapatsyase nāgapuraṁ sarāṣṭram.
35.
vyapeta-manyuḥ vyapanīta-pāpmā
vihṛtya yatra icchasi tatra kāmam
tataḥ samṛddham prathamam viśokaḥ
prapatsyase nāgapuram sarāṣṭram
vihṛtya yatra icchasi tatra kāmam
tataḥ samṛddham prathamam viśokaḥ
prapatsyase nāgapuram sarāṣṭram
35.
With anger (manyu) dispelled and all sin (pāpman) removed, after wandering wherever you desire, you will then, free from sorrow, reach the prosperous capital of the Nāgas (Nāgapura) along with its kingdom (rāṣṭra) as the foremost among them.
ततस्तदाज्ञाय मतं महात्मा यथावदुक्तं पुरुषोत्तमेन ।
प्रशस्य विप्रेक्ष्य च धर्मराजः कृताञ्जलिः केशवमित्युवाच ॥३६॥
प्रशस्य विप्रेक्ष्य च धर्मराजः कृताञ्जलिः केशवमित्युवाच ॥३६॥
36. tatastadājñāya mataṁ mahātmā; yathāvaduktaṁ puruṣottamena ,
praśasya viprekṣya ca dharmarājaḥ; kṛtāñjaliḥ keśavamityuvāca.
praśasya viprekṣya ca dharmarājaḥ; kṛtāñjaliḥ keśavamityuvāca.
36.
tataḥ tat ājñāya matam mahā-ātmā
yathāvat uktam puruṣa-uttamena
praśasya viprekṣya ca dharma-rājaḥ
kṛta-añjaliḥ keśavam iti uvāca
yathāvat uktam puruṣa-uttamena
praśasya viprekṣya ca dharma-rājaḥ
kṛta-añjaliḥ keśavam iti uvāca
36.
Then, the great-souled (mahātman) King Yudhiṣṭhira (dharmarāja), having understood that opinion (mata) which was properly spoken by the Supreme Person (puruṣottama), and having praised and fully considered it, joined his hands (kṛtañjali) and spoke to Keśava (Krishna) as follows.
असंशयं केशव पाण्डवानां भवान्गतिस्त्वच्छरणा हि पार्थाः ।
कालोदये तच्च ततश्च भूयः कर्ता भवान्कर्म न संशयोऽस्ति ॥३७॥
कालोदये तच्च ततश्च भूयः कर्ता भवान्कर्म न संशयोऽस्ति ॥३७॥
37. asaṁśayaṁ keśava pāṇḍavānāṁ; bhavāngatistvaccharaṇā hi pārthāḥ ,
kālodaye tacca tataśca bhūyaḥ; kartā bhavānkarma na saṁśayo'sti.
kālodaye tacca tataśca bhūyaḥ; kartā bhavānkarma na saṁśayo'sti.
37.
asaṃśayam keśava pāṇḍavānām bhavān
gatiḥ tvat-śaraṇāḥ hi pārthāḥ
kāla-udaye tat ca tataḥ ca bhūyaḥ
kartā bhavān karma na saṃśayaḥ asti
gatiḥ tvat-śaraṇāḥ hi pārthāḥ
kāla-udaye tat ca tataḥ ca bhūyaḥ
kartā bhavān karma na saṃśayaḥ asti
37.
"Without a doubt, Keśava, you are the ultimate resort (gati) for the Pāṇḍavas; indeed, the sons of Pṛthā (Pārthas) have sought refuge (śaraṇa) in you. At the appropriate time (kālodaye), you will perform that act (karma) and then even more; there is no doubt about this."
यथाप्रतिज्ञं विहृतश्च कालः सर्वाः समा द्वादश निर्जनेषु ।
अज्ञातचर्यां विधिवत्समाप्य भवद्गताः केशव पाण्डवेयाः ॥३८॥
अज्ञातचर्यां विधिवत्समाप्य भवद्गताः केशव पाण्डवेयाः ॥३८॥
38. yathāpratijñaṁ vihṛtaśca kālaḥ; sarvāḥ samā dvādaśa nirjaneṣu ,
ajñātacaryāṁ vidhivatsamāpya; bhavadgatāḥ keśava pāṇḍaveyāḥ.
ajñātacaryāṁ vidhivatsamāpya; bhavadgatāḥ keśava pāṇḍaveyāḥ.
38.
yathā-pratijñam vihṛtaḥ ca kālaḥ
sarvāḥ samāḥ dvādaśa nirjaneṣu
ajñāta-caryām vidhivat samāpya
bhavat-gatāḥ keśava pāṇḍaveyāḥ
sarvāḥ samāḥ dvādaśa nirjaneṣu
ajñāta-caryām vidhivat samāpya
bhavat-gatāḥ keśava pāṇḍaveyāḥ
38.
"According to their vow (pratijñā), the Pāṇḍavas have spent the entire twelve years (samāḥ) in desolate places (nirjaneṣu). Having duly completed their period of incognito (ajñātacaryā), the sons of Pāṇḍu (Pāṇḍaveyāḥ) have now come to you (bhavat-gatāḥ), Keśava."
वैशंपायन उवाच ।
तथा वदति वार्ष्णेये धर्मराजे च भारत ।
अथ पश्चात्तपोवृद्धो बहुवर्षसहस्रधृक् ।
प्रत्यदृश्यत धर्मात्मा मार्कण्डेयो महातपाः ॥३९॥
तथा वदति वार्ष्णेये धर्मराजे च भारत ।
अथ पश्चात्तपोवृद्धो बहुवर्षसहस्रधृक् ।
प्रत्यदृश्यत धर्मात्मा मार्कण्डेयो महातपाः ॥३९॥
39. vaiśaṁpāyana uvāca ,
tathā vadati vārṣṇeye dharmarāje ca bhārata ,
atha paścāttapovṛddho bahuvarṣasahasradhṛk ,
pratyadṛśyata dharmātmā mārkaṇḍeyo mahātapāḥ.
tathā vadati vārṣṇeye dharmarāje ca bhārata ,
atha paścāttapovṛddho bahuvarṣasahasradhṛk ,
pratyadṛśyata dharmātmā mārkaṇḍeyo mahātapāḥ.
39.
vaiśaṃpāyana uvāca | tathā vadati vārṣṇeye
dharmarāje ca bhārata | atha paścāt
tapovṛddhaḥ bahuvarṣasahastradhṛk | prati
adṛśyata dharmātmā mārkaṇḍeyaḥ mahātapāḥ
dharmarāje ca bhārata | atha paścāt
tapovṛddhaḥ bahuvarṣasahastradhṛk | prati
adṛśyata dharmātmā mārkaṇḍeyaḥ mahātapāḥ
39.
Vaiśampāyana said: O Bhārata, while Vārṣṇeya (Krishna) and Dharmarāja (Yudhiṣṭhira) were speaking thus, then afterwards, the great ascetic (mahātapāḥ) Mārkaṇḍeya, whose soul was aligned with righteousness (dharmātmā), and who was advanced in age due to his ascetic practices (tapas) and had lived for many thousands of years, appeared.
तमागतमृषिं वृद्धं बहुवर्षसहस्रिणम् ।
आनर्चुर्ब्राह्मणाः सर्वे कृष्णश्च सह पाण्डवैः ॥४०॥
आनर्चुर्ब्राह्मणाः सर्वे कृष्णश्च सह पाण्डवैः ॥४०॥
40. tamāgatamṛṣiṁ vṛddhaṁ bahuvarṣasahasriṇam ,
ānarcurbrāhmaṇāḥ sarve kṛṣṇaśca saha pāṇḍavaiḥ.
ānarcurbrāhmaṇāḥ sarve kṛṣṇaśca saha pāṇḍavaiḥ.
40.
tam āgatam ṛṣim vṛddham bahuvarṣasahastriṇam |
ānarcuḥ brāhmaṇāḥ sarve kṛṣṇaḥ ca saha pāṇḍavaiḥ
ānarcuḥ brāhmaṇāḥ sarve kṛṣṇaḥ ca saha pāṇḍavaiḥ
40.
All the brāhmaṇas, along with Krishna and the Pāṇḍavas, duly honored that old sage, who had arrived and lived for many thousands of years.
तमर्चितं सुविश्वस्तमासीनमृषिसत्तमम् ।
ब्राह्मणानां मतेनाह पाण्डवानां च केशवः ॥४१॥
ब्राह्मणानां मतेनाह पाण्डवानां च केशवः ॥४१॥
41. tamarcitaṁ suviśvastamāsīnamṛṣisattamam ,
brāhmaṇānāṁ matenāha pāṇḍavānāṁ ca keśavaḥ.
brāhmaṇānāṁ matenāha pāṇḍavānāṁ ca keśavaḥ.
41.
tam arcitam suviśvastam āsīnam ṛṣisattamam |
brāhmaṇānām matena āha pāṇḍavānām ca keśavaḥ
brāhmaṇānām matena āha pāṇḍavānām ca keśavaḥ
41.
Then Keśava (Krishna) spoke to that honored, comfortable, and seated best of sages, with the approval of both the brāhmaṇas and the Pāṇḍavas.
शुश्रूषवः पाण्डवास्ते ब्राह्मणाश्च समागताः ।
द्रौपदी सत्यभामा च तथाहं परमं वचः ॥४२॥
द्रौपदी सत्यभामा च तथाहं परमं वचः ॥४२॥
42. śuśrūṣavaḥ pāṇḍavāste brāhmaṇāśca samāgatāḥ ,
draupadī satyabhāmā ca tathāhaṁ paramaṁ vacaḥ.
draupadī satyabhāmā ca tathāhaṁ paramaṁ vacaḥ.
42.
śuśrūṣavaḥ pāṇḍavāḥ te brāhmaṇāḥ ca samāgatāḥ |
draupadī satyabhāmā ca tathā aham paramam vacaḥ
draupadī satyabhāmā ca tathā aham paramam vacaḥ
42.
Those Pāṇḍavas who were eager to listen, along with the assembled brāhmaṇas, and Draupadī, Satyabhāmā, and I (Vaiśampāyana) listened to the excellent discourse.
पुरावृत्ताः कथाः पुण्याः सदाचाराः सनातनाः ।
राज्ञां स्त्रीणामृषीणां च मार्कण्डेय विचक्ष्व नः ॥४३॥
राज्ञां स्त्रीणामृषीणां च मार्कण्डेय विचक्ष्व नः ॥४३॥
43. purāvṛttāḥ kathāḥ puṇyāḥ sadācārāḥ sanātanāḥ ,
rājñāṁ strīṇāmṛṣīṇāṁ ca mārkaṇḍeya vicakṣva naḥ.
rājñāṁ strīṇāmṛṣīṇāṁ ca mārkaṇḍeya vicakṣva naḥ.
43.
purāvṛttāḥ kathāḥ puṇyāḥ sadācārāḥ sanātanāḥ
rājñām strīṇām ṛṣīṇām ca Mārkaṇḍeya vicakṣva naḥ
rājñām strīṇām ṛṣīṇām ca Mārkaṇḍeya vicakṣva naḥ
43.
O Mārkaṇḍeya, please narrate to us the sacred ancient stories and the eternal virtuous conduct (dharma) of kings, women, and sages.
तेषु तत्रोपविष्टेषु देवर्षिरपि नारदः ।
आजगाम विशुद्धात्मा पाण्डवानवलोककः ॥४४॥
आजगाम विशुद्धात्मा पाण्डवानवलोककः ॥४४॥
44. teṣu tatropaviṣṭeṣu devarṣirapi nāradaḥ ,
ājagāma viśuddhātmā pāṇḍavānavalokakaḥ.
ājagāma viśuddhātmā pāṇḍavānavalokakaḥ.
44.
teṣu tatra upaviṣṭeṣu devarṣiḥ api Nāradaḥ
ājagāma viśuddha ātmā Pāṇḍavān avalokakaḥ
ājagāma viśuddha ātmā Pāṇḍavān avalokakaḥ
44.
While they were seated there, the divine sage (devarṣi) Nārada, who was pure in spirit (ātman), also arrived, observing the Pāṇḍavas.
तमप्यथ महात्मानं सर्वे तु पुरुषर्षभाः ।
पाद्यार्घ्याभ्यां यथान्यायमुपतस्थुर्मनीषिणम् ॥४५॥
पाद्यार्घ्याभ्यां यथान्यायमुपतस्थुर्मनीषिणम् ॥४५॥
45. tamapyatha mahātmānaṁ sarve tu puruṣarṣabhāḥ ,
pādyārghyābhyāṁ yathānyāyamupatasthurmanīṣiṇam.
pādyārghyābhyāṁ yathānyāyamupatasthurmanīṣiṇam.
45.
tam api atha mahātmānam sarve tu puruṣarṣabhāḥ
pādyārghyābhyām yathānyāyam upatasthuḥ manīṣiṇam
pādyārghyābhyām yathānyāyam upatasthuḥ manīṣiṇam
45.
Then, all those leading men (puruṣarṣabha) honored that great-souled (mahā-ātman) and wise one properly, with water for the feet and a respectful offering.
नारदस्त्वथ देवर्षिर्ज्ञात्वा तांस्तु कृतक्षणान् ।
मार्कण्डेयस्य वदतस्तां कथामन्वमोदत ॥४६॥
मार्कण्डेयस्य वदतस्तां कथामन्वमोदत ॥४६॥
46. nāradastvatha devarṣirjñātvā tāṁstu kṛtakṣaṇān ,
mārkaṇḍeyasya vadatastāṁ kathāmanvamodata.
mārkaṇḍeyasya vadatastāṁ kathāmanvamodata.
46.
Nāradaḥ tu atha devarṣiḥ jñātvā tān tu kṛtakṣaṇān
Mārkaṇḍeyasya vadataḥ tām kathām anvamodata
Mārkaṇḍeyasya vadataḥ tām kathām anvamodata
46.
Then, the divine sage (devarṣi) Nārada, perceiving them to be attentive, approved of Mārkaṇḍeya narrating that story.
उवाच चैनं कालज्ञः स्मयन्निव स नारदः ।
ब्रह्मर्षे कथ्यतां यत्ते पाण्डवेषु विवक्षितम् ॥४७॥
ब्रह्मर्षे कथ्यतां यत्ते पाण्डवेषु विवक्षितम् ॥४७॥
47. uvāca cainaṁ kālajñaḥ smayanniva sa nāradaḥ ,
brahmarṣe kathyatāṁ yatte pāṇḍaveṣu vivakṣitam.
brahmarṣe kathyatāṁ yatte pāṇḍaveṣu vivakṣitam.
47.
uvāca ca enam kālajñaḥ smayan iva sa nāradaḥ
brahmarṣe kathyatām yat te pāṇḍaveṣu vivakṣitam
brahmarṣe kathyatām yat te pāṇḍaveṣu vivakṣitam
47.
And Narada, who knew the right moment (kālajña), addressed him with a faint smile, saying, "O brahmin sage (brahmarṣe), please speak what you wish to say concerning the Pandavas."
एवमुक्तः प्रत्युवाच मार्कण्डेयो महातपाः ।
क्षणं कुरुध्वं विपुलमाख्यातव्यं भविष्यति ॥४८॥
क्षणं कुरुध्वं विपुलमाख्यातव्यं भविष्यति ॥४८॥
48. evamuktaḥ pratyuvāca mārkaṇḍeyo mahātapāḥ ,
kṣaṇaṁ kurudhvaṁ vipulamākhyātavyaṁ bhaviṣyati.
kṣaṇaṁ kurudhvaṁ vipulamākhyātavyaṁ bhaviṣyati.
48.
evam uktaḥ pratyuvāca mārkaṇḍeyaḥ mahātapaḥ
kṣaṇam kurudhvam vipulam ākhyātavyam bhaviṣyati
kṣaṇam kurudhvam vipulam ākhyātavyam bhaviṣyati
48.
Addressed thus, Markandeya, the great ascetic (mahātapas), responded, "Please grant a considerable amount of time, as something significant is to be narrated."
एवमुक्ताः क्षणं चक्रुः पाण्डवाः सह तैर्द्विजैः ।
मध्यंदिने यथादित्यं प्रेक्षन्तस्तं महामुनिम् ॥४९॥
मध्यंदिने यथादित्यं प्रेक्षन्तस्तं महामुनिम् ॥४९॥
49. evamuktāḥ kṣaṇaṁ cakruḥ pāṇḍavāḥ saha tairdvijaiḥ ,
madhyaṁdine yathādityaṁ prekṣantastaṁ mahāmunim.
madhyaṁdine yathādityaṁ prekṣantastaṁ mahāmunim.
49.
evam uktāḥ kṣaṇam cakruḥ pāṇḍavāḥ saha taiḥ dvijaiḥ
madhyaṃdine yathā ādityam prekṣantaḥ tam mahāmunim
madhyaṃdine yathā ādityam prekṣantaḥ tam mahāmunim
49.
Addressed thus, the Pandavas, along with those brahmins, paused for a moment, gazing intently at that great sage (mahāmuni) as one would behold the sun at midday.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180 (current chapter)
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47