Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-8, chapter-34

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
तानभिद्रवतो दृष्ट्वा पाण्डवांस्तावकं बलम् ।
क्रोशतस्तव पुत्रस्य न स्म राजन्न्यवर्तत ॥१॥
1. saṁjaya uvāca ,
tānabhidravato dṛṣṭvā pāṇḍavāṁstāvakaṁ balam ,
krośatastava putrasya na sma rājannyavartata.
1. saṃjaya uvāca tān abhidravataḥ dṛṣṭvā pāṇḍavān tāvakam
balam krośataḥ tava putrasya na sma rājan nyavartata
1. saṃjaya uvāca rājan tān abhidravataḥ pāṇḍavān dṛṣṭvā
tava putrasya krośataḥ tāvakam balam na sma nyavartata
1. Sañjaya said: "O King, having seen those Pāṇḍavas attacking, your army did not retreat, despite your son's cries."
ततः पक्षात्प्रपक्षाच्च प्रपक्षैश्चापि दक्षिणात् ।
उदस्तशस्त्राः कुरवो भीममभ्यद्रवन्रणे ॥२॥
2. tataḥ pakṣātprapakṣācca prapakṣaiścāpi dakṣiṇāt ,
udastaśastrāḥ kuravo bhīmamabhyadravanraṇe.
2. tataḥ pakṣāt prapakṣāt ca prapakṣaiḥ ca api dakṣiṇāt
udastaśastrāḥ kuravaḥ bhīmam abhyadravan raṇe
2. tataḥ pakṣāt prapakṣāt ca dakṣiṇāt api prapakṣaiḥ
udastaśastrāḥ kuravaḥ raṇe bhīmam abhyadravan
2. Then, from the main flank, from the sub-flanks, and also from the right (south) side, the Kurus, having raised their weapons, rushed towards Bhima in the battle.
कर्णोऽपि दृष्ट्वा द्रवतो धार्तराष्ट्रान्पराङ्मुखान् ।
हंसवर्णान्हयाग्र्यांस्तान्प्रैषीद्यत्र वृकोदरम् ॥३॥
3. karṇo'pi dṛṣṭvā dravato dhārtarāṣṭrānparāṅmukhān ,
haṁsavarṇānhayāgryāṁstānpraiṣīdyatra vṛkodaram.
3. karṇaḥ api dṛṣṭvā dravataḥ dhārtarāṣṭrān parāṅmukhān
haṃsavarṇān haya agryān tān praīṣīt yatra vṛkodaram
3. karṇaḥ api dhārtarāṣṭrān parāṅmukhān dravataḥ dṛṣṭvā
tān haṃsavarṇān haya agryān yatra vṛkodaram praīṣīt
3. Karna, upon seeing the sons of Dhritarashtra (Dhārtarāṣṭra) fleeing with their backs turned, also sent those excellent swan-colored horses to where Bhima (Vṛkodara) was.
ते प्रेषिता महाराज शल्येनाहवशोभिना ।
भीमसेनरथं प्राप्य समसज्जन्त वाजिनः ॥४॥
4. te preṣitā mahārāja śalyenāhavaśobhinā ,
bhīmasenarathaṁ prāpya samasajjanta vājinaḥ.
4. te preṣitāḥ mahārāja śalyena āhavashobhinā
bhīmasenaratham prāpya samasañjanta vājinaḥ
4. mahārāja te āhavashobhinā śalyena preṣitāḥ
vājinaḥ bhīmasenaratham prāpya samasañjanta
4. O great king, those horses, dispatched by Salya (Śalya), who shone brightly in battle, upon reaching Bhimasena's chariot, became engaged.
दृष्ट्वा कर्णं समायान्तं भीमः क्रोधसमन्वितः ।
मतिं दध्रे विनाशाय कर्णस्य भरतर्षभ ॥५॥
5. dṛṣṭvā karṇaṁ samāyāntaṁ bhīmaḥ krodhasamanvitaḥ ,
matiṁ dadhre vināśāya karṇasya bharatarṣabha.
5. dṛṣṭvā karṇam samāyāntam bhīmaḥ krodhasamanvitaḥ
matim dadhre vināśāya karṇasya bharatarṣabha
5. bharatarṣabha bhīmaḥ krodhasamanvitaḥ karṇam
samāyāntam dṛṣṭvā karṇasya vināśāya matim dadhre
5. O bull among the Bharatas, Bhima, filled with wrath, upon seeing Karna approaching, resolved upon Karna's destruction.
सोऽब्रवीत्सात्यकिं वीरं धृष्टद्युम्नं च पार्षतम् ।
एनं रक्षत राजानं धर्मात्मानं युधिष्ठिरम् ।
संशयान्महतो मुक्तं कथंचित्प्रेक्षतो मम ॥६॥
6. so'bravītsātyakiṁ vīraṁ dhṛṣṭadyumnaṁ ca pārṣatam ,
enaṁ rakṣata rājānaṁ dharmātmānaṁ yudhiṣṭhiram ,
saṁśayānmahato muktaṁ kathaṁcitprekṣato mama.
6. saḥ abravīt sātyakim vīram dhṛṣṭadyumnam
ca pārṣatam enam rakṣata rājānam
dharmātmānam yudhiṣṭhiram saṃśayāt
mahataḥ muktam kathaṃcit prekṣataḥ mama
6. saḥ vīram sātyakim ca pārṣatam
dhṛṣṭadyumnam abravīt enam dharmātmānam
yudhiṣṭhiram rājānam mama prekṣataḥ
kathaṃcit mahataḥ saṃśayāt muktam rakṣata
6. He said to the heroic Sātyaki and to Dhṛṣṭadyumna, the son of Pṛṣata: "Protect this King Yudhiṣṭhira, whose intrinsic nature (dharma) is righteousness, whom I somehow watched being freed from great danger, even as I looked on."
अग्रतो मे कृतो राजा छिन्नसर्वपरिच्छदः ।
दुर्योधनस्य प्रीत्यर्थं राधेयेन दुरात्मना ॥७॥
7. agrato me kṛto rājā chinnasarvaparicchadaḥ ,
duryodhanasya prītyarthaṁ rādheyena durātmanā.
7. agrataḥ me kṛtaḥ rājā chinna-sarva-paricchadaḥ
duryodhanasya prītyartham rādheyeṇa durātmanā
7. rādheyeṇa durātmanā duryodhanasya prītyartham
chinna-sarva-paricchadaḥ rājā me agrataḥ kṛtaḥ
7. The King was placed before me, stripped of all his possessions, by the evil-minded son of Rādhā (Karṇa) for Duryodhana's pleasure.
अन्तमद्य करिष्यामि तस्य दुःखस्य पार्षत ।
हन्ता वास्मि रणे कर्णं स वा मां निहनिष्यति ।
संग्रामेण सुघोरेण सत्यमेतद्ब्रवीमि वः ॥८॥
8. antamadya kariṣyāmi tasya duḥkhasya pārṣata ,
hantā vāsmi raṇe karṇaṁ sa vā māṁ nihaniṣyati ,
saṁgrāmeṇa sughoreṇa satyametadbravīmi vaḥ.
8. antam adya kariṣyāmi tasya duḥkhasya
pārṣata hantā vā asmi raṇe karṇam
saḥ vā mām nihaniṣyati saṃgrāmeṇa
sughoreṇa satyam etat bravīmi vaḥ
8. pārṣata adya tasya duḥkhasya antam
kariṣyāmi raṇe sughoreṇa saṃgrāmeṇa
karṇam hantā vā asmi saḥ vā mām
nihaniṣyati etat satyam vaḥ bravīmi
8. Today I will put an end to that sorrow, O son of Pṛṣata. Either I will kill Karṇa in a most terrible battle, or he will kill me. I speak this truth to you.
राजानमद्य भवतां न्यासभूतं ददामि वै ।
अस्य संरक्षणे सर्वे यतध्वं विगतज्वराः ॥९॥
9. rājānamadya bhavatāṁ nyāsabhūtaṁ dadāmi vai ,
asya saṁrakṣaṇe sarve yatadhvaṁ vigatajvarāḥ.
9. rājānam adya bhavatām nyāsa-bhūtam dadāmi vai
asya saṃrakṣaṇe sarve yatadhvam vigata-jvarāḥ
9. adya bhavatām rājānam nyāsa-bhūtam vai dadāmi
sarve vigata-jvarāḥ asya saṃrakṣaṇe yatadhvam
9. Today I entrust this King to you as a sacred deposit. All of you, strive for his protection, free from anxiety.
एवमुक्त्वा महाबाहुः प्रायादाधिरथिं प्रति ।
सिंहनादेन महता सर्वाः संनादयन्दिशः ॥१०॥
10. evamuktvā mahābāhuḥ prāyādādhirathiṁ prati ,
siṁhanādena mahatā sarvāḥ saṁnādayandiśaḥ.
10. evam uktvā mahābāhuḥ prāyāt ādhirathim prati
siṃhanādena mahatā sarvāḥ saṃnādayan diśaḥ
10. mahābāhuḥ evam uktvā mahatā siṃhanādena sarvāḥ
diśaḥ saṃnādayan ādhirathim prati prāyāt
10. Having spoken thus, the mighty-armed (Bhīma) proceeded towards the son of Adhiratha (Karṇa), causing all directions to reverberate with a mighty lion's roar.
दृष्ट्वा त्वरितमायान्तं भीमं युद्धाभिनन्दिनम् ।
सूतपुत्रमथोवाच मद्राणामीश्वरो विभुः ॥११॥
11. dṛṣṭvā tvaritamāyāntaṁ bhīmaṁ yuddhābhinandinam ,
sūtaputramathovāca madrāṇāmīśvaro vibhuḥ.
11. dṛṣṭvā tvaritam āyāntam bhīmam yuddhābhinandinam
sūtaputram atha uvāca madrāṇām īśvaraḥ vibhuḥ
11. madrāṇām vibhuḥ īśvaraḥ yuddhābhinandinam tvaritam
āyāntam bhīmam dṛṣṭvā atha sūtaputram uvāca
11. Having seen Bhīma, who was delighting in battle, swiftly approaching, the powerful lord of the Madras then spoke to the son of the charioteer (Karṇa).
पश्य कर्ण महाबाहुं क्रुद्धं पाण्डवनन्दनम् ।
दीर्घकालार्जितं क्रोधं मोक्तुकामं त्वयि ध्रुवम् ॥१२॥
12. paśya karṇa mahābāhuṁ kruddhaṁ pāṇḍavanandanam ,
dīrghakālārjitaṁ krodhaṁ moktukāmaṁ tvayi dhruvam.
12. paśya karṇa mahābāhum kruddham pāṇḍavanandanam
dīrghakālārjitam krodham moktukāmam tvayi dhruvam
12. karṇa,
paśya,
kruddham mahābāhum pāṇḍavanandanam tvayi dīrghakālārjitam krodham moktukāmam (asti) dhruvam
12. Behold, Karṇa, the mighty-armed son of Pāṇḍu, enraged and certainly desirous of unleashing his long-accumulated anger upon you.
ईदृशं नास्य रूपं मे दृष्टपूर्वं कदाचन ।
अभिमन्यौ हते कर्ण राक्षसे वा घटोत्कचे ॥१३॥
13. īdṛśaṁ nāsya rūpaṁ me dṛṣṭapūrvaṁ kadācana ,
abhimanyau hate karṇa rākṣase vā ghaṭotkace.
13. īdṛśam na asya rūpam me dṛṣṭapūrvam kadācana
abhimanyau hate karṇa rākṣase vā ghaṭotkace
13. karṇa,
asya īdṛśam rūpam me kadācana dṛṣṭapūrvam na (āsīt),
abhimanyau hate vā rākṣase ghaṭotkace (hate api na)
13. Karṇa, I have never before seen such an appearance of his, not even when Abhimanyu was slain, or when the Rākṣasa Ghaṭotkaca (was killed).
त्रैलोक्यस्य समस्तस्य शक्तः क्रुद्धो निवारणे ।
बिभर्ति यादृशं रूपं कालाग्निसदृशं शुभम् ॥१४॥
14. trailokyasya samastasya śaktaḥ kruddho nivāraṇe ,
bibharti yādṛśaṁ rūpaṁ kālāgnisadṛśaṁ śubham.
14. trailokyasiya samastasiya śaktaḥ kruddhaḥ nivāraṇe
bibharti yādṛśaṃ rūpaṃ kālāgnisadṛśaṃ śubham
14. kruddhaḥ śaktaḥ trailokyasiya samastasiya nivāraṇe
yādṛśaṃ kālāgnisadṛśaṃ śubham rūpaṃ bibharti
14. When enraged, he assumes a splendid form, resembling the fire of cosmic dissolution, capable of repelling all three worlds.
इति ब्रुवति राधेयं मद्राणामीश्वरे नृप ।
अभ्यवर्तत वै कर्णं क्रोधदीप्तो वृकोदरः ॥१५॥
15. iti bruvati rādheyaṁ madrāṇāmīśvare nṛpa ,
abhyavartata vai karṇaṁ krodhadīpto vṛkodaraḥ.
15. iti bruvati rādheyaṃ madrāṇām īśvare nṛpa
abhyavartata vai karṇaṃ krodhadīptaḥ vṛkodaraḥ
15. nṛpa iti madrāṇām īśvare rādheyaṃ bruvati
krodhadīptaḥ vṛkodaraḥ vai karṇaṃ abhyavartata
15. O King, as the lord of the Madras was speaking thus to Radheya (Karṇa), Vṛkodara (Bhīma), blazing with anger, indeed advanced towards Karṇa.
तथागतं तु संप्रेक्ष्य भीमं युद्धाभिनन्दिनम् ।
अब्रवीद्वचनं शल्यं राधेयः प्रहसन्निव ॥१६॥
16. tathāgataṁ tu saṁprekṣya bhīmaṁ yuddhābhinandinam ,
abravīdvacanaṁ śalyaṁ rādheyaḥ prahasanniva.
16. tathāgataṃ tu samprekṣya bhīmaṃ yuddhābhinandinam
abravīt vacanaṃ śalyaṃ rādheyaḥ prahasan iva
16. tu tathāgataṃ yuddhābhinandinam bhīmaṃ samprekṣya
rādheyaḥ prahasan iva śalyaṃ vacanaṃ abravīt
16. But having seen Bhīma, who had thus arrived eager for battle, Radheya (Karṇa), as if laughing, spoke these words to Śalya.
यदुक्तं वचनं मेऽद्य त्वया मद्रजनेश्वर ।
भीमसेनं प्रति विभो तत्सत्यं नात्र संशयः ॥१७॥
17. yaduktaṁ vacanaṁ me'dya tvayā madrajaneśvara ,
bhīmasenaṁ prati vibho tatsatyaṁ nātra saṁśayaḥ.
17. yat uktaṃ vacanaṃ me adya tvayā madrajaneśvara
bhīmasenaṃ prati vibho tat satyaṃ na atra saṃśayaḥ
17. madrajaneśvara vibho,
adya tvayā me bhīmasenaṃ prati yat vacanaṃ uktaṃ,
tat satyaṃ; atra saṃśayaḥ na
17. O King of the Madras (madrajaneśvara), O powerful one (vibho), what you said to me today concerning Bhīmasena, that is indeed true; there is no doubt about it.
एष शूरश्च वीरश्च क्रोधनश्च वृकोदरः ।
निरपेक्षः शरीरे च प्राणतश्च बलाधिकः ॥१८॥
18. eṣa śūraśca vīraśca krodhanaśca vṛkodaraḥ ,
nirapekṣaḥ śarīre ca prāṇataśca balādhikaḥ.
18. eṣaḥ śūraḥ ca vīraḥ ca krodhanaḥ ca vṛkodaraḥ
nirapekṣaḥ śarīre ca prāṇataḥ ca balādhikaḥ
18. eṣaḥ vṛkodaraḥ śūraḥ ca vīraḥ ca krodhanaḥ ca
śarīre ca prāṇataḥ ca nirapekṣaḥ balādhikaḥ
18. This Vṛkodara (Bhīma) is heroic, brave, and wrathful. He is indifferent to his body and life, and possesses superior strength.
अज्ञातवासं वसता विराटनगरे तदा ।
द्रौपद्याः प्रियकामेन केवलं बाहुसंश्रयात् ।
गूढभावं समाश्रित्य कीचकः सगणो हतः ॥१९॥
19. ajñātavāsaṁ vasatā virāṭanagare tadā ,
draupadyāḥ priyakāmena kevalaṁ bāhusaṁśrayāt ,
gūḍhabhāvaṁ samāśritya kīcakaḥ sagaṇo hataḥ.
19. ajñātavāsam vasatā virāṭanagare
tadā draupadyāḥ priyakāmena
kevalam bāhusaṃśrayāt gūḍhabhāvam
samāśritya kīcakaḥ sagaṇaḥ hataḥ
19. tadā virāṭanagare ajñātavāsam vasatā
(Bhīmena) draupadyāḥ priyakāmena
kevalam bāhusaṃśrayāt gūḍhabhāvam
samāśritya sagaṇaḥ kīcakaḥ hataḥ
19. At that time, while (Bhīma was) dwelling in anonymous exile (ajñātavāsa) in the city of Virāṭa, Kīcaka, along with his followers (sagaṇa), was killed by Bhīma, who desired Draupadī's well-being and, solely relying on the strength of his arms, had adopted a disguised persona.
सोऽद्य संग्रामशिरसि संनद्धः क्रोधमूर्च्छितः ।
किंकरोद्यतदण्डेन मृत्युनापि व्रजेद्रणम् ॥२०॥
20. so'dya saṁgrāmaśirasi saṁnaddhaḥ krodhamūrcchitaḥ ,
kiṁkarodyatadaṇḍena mṛtyunāpi vrajedraṇam.
20. saḥ adya saṃgrāmaśirasi saṃnaddhaḥ krodhamūrcchitaḥ
kiṃkarodyatadaṇḍena mṛtyunā api vrajet raṇam
20. saḥ adya saṃgrāmaśirasi saṃnaddhaḥ krodhamūrcchitaḥ
(san) kiṃkarodyatadaṇḍena mṛtyunā api raṇam vrajet
20. He (Bhīma), arrayed today at the forefront of battle and overcome with rage, would enter the fight even if Death himself, with his servant holding an upraised staff, were present.
चिरकालाभिलषितो ममायं तु मनोरथः ।
अर्जुनं समरे हन्यां मां वा हन्याद्धनंजयः ।
स मे कदाचिदद्यैव भवेद्भीमसमागमात् ॥२१॥
21. cirakālābhilaṣito mamāyaṁ tu manorathaḥ ,
arjunaṁ samare hanyāṁ māṁ vā hanyāddhanaṁjayaḥ ,
sa me kadācidadyaiva bhavedbhīmasamāgamāt.
21. cirakālābhilaṣitaḥ mama ayam tu
manorathaḥ arjunam samare hanyām mām
vā hanyāt dhanaṃjayaḥ saḥ me kadācit
adya eva bhavet bhīmasamāgamāt
21. ayam mama cirakālābhilaṣitaḥ manorathaḥ tu (asti): (yat) arjunam samare hanyām vā dhanaṃjayaḥ mām hanyāt.
saḥ me (manorathaḥ) kadācit adya eva bhīmasamāgamāt bhavet
21. This long-cherished desire of mine is that I either slay Arjuna in battle, or Dhanaṃjaya (Arjuna) slays me. May that wish of mine be fulfilled perhaps even today, owing to this encounter (which Bhīma's presence has brought about).
निहते भीमसेने तु यदि वा विरथीकृते ।
अभियास्यति मां पार्थस्तन्मे साधु भविष्यति ।
अत्र यन्मन्यसे प्राप्तं तच्छीघ्रं संप्रधारय ॥२२॥
22. nihate bhīmasene tu yadi vā virathīkṛte ,
abhiyāsyati māṁ pārthastanme sādhu bhaviṣyati ,
atra yanmanyase prāptaṁ tacchīghraṁ saṁpradhāraya.
22. nihate bhīmasene tu yadi vā virathīkṛte
abhiyāsyati mām pārthaḥ tat
me sādhu bhaviṣyati atra yat manyase
prāptam tat śīghram saṃpradhāraya
22. yadi bhīmasene nihate vā virathīkṛte,
pārthaḥ mām abhiyāsyati.
tat me sādhu bhaviṣyati.
atra yat prāptam manyase,
tat śīghram saṃpradhāraya.
22. If Bhimasena is killed or made chariot-less, then Arjuna (pārtha) will surely attack me. That will be beneficial for me. Whatever you consider suitable in this situation, decide quickly.
एतच्छ्रुत्वा तु वचनं राधेयस्य महात्मनः ।
उवाच वचनं शल्यः सूतपुत्रं तथागतम् ॥२३॥
23. etacchrutvā tu vacanaṁ rādheyasya mahātmanaḥ ,
uvāca vacanaṁ śalyaḥ sūtaputraṁ tathāgatam.
23. etat śrutvā tu vacanam rādheyasya mahātmanaḥ
uvāca vacanam śalyaḥ sūtaputram tathāgatam
23. rādheyasya mahātmanaḥ etat vacanam śrutvā tu,
śalyaḥ tathāgatam sūtaputram vacanam uvāca.
23. Having heard these words of the great-souled (mahātman) son of Radha (Rādheya), Shalya then spoke words to the charioteer's son (sūtaputra) who had spoken in such a manner.
अभियासि महाबाहो भीमसेनं महाबलम् ।
निरस्य भीमसेनं तु ततः प्राप्स्यसि फल्गुनम् ॥२४॥
24. abhiyāsi mahābāho bhīmasenaṁ mahābalam ,
nirasya bhīmasenaṁ tu tataḥ prāpsyasi phalgunam.
24. abhiyāsi mahābāho bhīmasenam mahābalam nirasya
bhīmasenam tu tataḥ prāpsyasi phalgunam
24. mahābāho,
[tvam] mahābalam bhīmasenam abhiyāsi.
bhīmasenam nirasya tu,
tataḥ phalgunam prāpsyasi.
24. O mighty-armed one, you must attack the immensely powerful Bhimasena. Indeed, after overcoming Bhimasena, you will then reach Arjuna (phalguna).
यस्ते कामोऽभिलषितश्चिरात्प्रभृति हृद्गतः ।
स वै संपत्स्यते कर्ण सत्यमेतद्ब्रवीमि ते ॥२५॥
25. yaste kāmo'bhilaṣitaścirātprabhṛti hṛdgataḥ ,
sa vai saṁpatsyate karṇa satyametadbravīmi te.
25. yaḥ te kāmaḥ abhilaṣitaḥ cirātprabhṛti hṛdgataḥ
saḥ vai saṃpatsyate karṇa satyam etat bravīmi te
25. karṇa,
te yaḥ kāmaḥ cirātprabhṛti hṛdgataḥ abhilaṣitaḥ [asti],
saḥ vai saṃpatsyate.
etat satyam te bravīmi.
25. O Karna, that long-cherished desire (kāma) of yours, which has resided in your heart for a long time, will certainly be fulfilled. I tell you this truthfully.
एवमुक्ते ततः कर्णः शल्यं पुनरभाषत ।
हन्ताहमर्जुनं संख्ये मां वा हन्ता धनंजयः ।
युद्धे मनः समाधाय याहि याहीत्यचोदयत् ॥२६॥
26. evamukte tataḥ karṇaḥ śalyaṁ punarabhāṣata ,
hantāhamarjunaṁ saṁkhye māṁ vā hantā dhanaṁjayaḥ ,
yuddhe manaḥ samādhāya yāhi yāhītyacodayat.
26. evam ukte tataḥ karṇaḥ śalyam punaḥ
abhāṣata hantā aham arjunam saṅkhye
mām vā hantā dhanañjayaḥ yuddhe
manaḥ samādhāya yāhi yāhi iti acodayat
26. tataḥ evam ukte karṇaḥ punaḥ śalyam
abhāṣata saṅkhye aham arjunam hantā
vā dhanañjayaḥ mām hantā yuddhe
manaḥ samādhāya yāhi yāhi iti acodayat
26. Upon hearing this, Karna then spoke to Shalya again: "Either I will kill Arjuna in battle, or Dhananjaya will kill me. Fix your mind on the fight and proceed, proceed!" Thus he urged him.
ततः प्रायाद्रथेनाशु शल्यस्तत्र विशां पते ।
यत्र भीमो महेष्वासो व्यद्रावयत वाहिनीम् ॥२७॥
27. tataḥ prāyādrathenāśu śalyastatra viśāṁ pate ,
yatra bhīmo maheṣvāso vyadrāvayata vāhinīm.
27. tataḥ prāyāt rathena āśu śalyaḥ tatra viśām pate
yatra bhīmaḥ mahāīṣvāsaḥ vyadrāvayat vāhinīm
27. tataḥ viśām pate śalyaḥ āśu rathena tatra yatra
mahāīṣvāsaḥ bhīmaḥ vāhinīm vyadrāvayat prāyāt
27. Then, O King, Shalya quickly set off by chariot to the place where Bhima, the great archer, was putting the army to flight.
ततस्तूर्यनिनादश्च भेरीणां च महास्वनः ।
उदतिष्ठत राजेन्द्र कर्णभीमसमागमे ॥२८॥
28. tatastūryaninādaśca bherīṇāṁ ca mahāsvanaḥ ,
udatiṣṭhata rājendra karṇabhīmasamāgame.
28. tataḥ tūryanīnādaḥ ca bherīṇām ca mahāsvanaḥ
udatiṣṭhata rājendra karṇabhīmasamāgame
28. tataḥ rājendra karṇabhīmasamāgame tūryanīnādaḥ
ca bherīṇām ca mahāsvanaḥ udatiṣṭhata
28. Then, O King, a loud sound of trumpets and a great roar of war drums arose at the meeting of Karna and Bhima.
भीमसेनोऽथ संक्रुद्धस्तव सैन्यं दुरासदम् ।
नाराचैर्विमलैस्तीक्ष्णैर्दिशः प्राद्रावयद्बली ॥२९॥
29. bhīmaseno'tha saṁkruddhastava sainyaṁ durāsadam ,
nārācairvimalaistīkṣṇairdiśaḥ prādrāvayadbalī.
29. bhīmasenaḥ atha saṃkruddhaḥ tava sainyam durāsadam
nārācaiḥ vimalaiḥ tīkṣṇaiḥ diśaḥ prādrāvayat balī
29. atha balī saṃkruddhaḥ bhīmasenaḥ tava durāsadam
sainyam vimalaiḥ tīkṣṇaiḥ nārācaiḥ diśaḥ prādrāvayat
29. Then the mighty Bhimasena, greatly enraged, put your impregnable army to flight in all directions with his shining, sharp arrows.
स संनिपातस्तुमुलो भीमरूपो विशां पते ।
आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे ।
ततो मुहूर्ताद्राजेन्द्र पाण्डवः कर्णमाद्रवत् ॥३०॥
30. sa saṁnipātastumulo bhīmarūpo viśāṁ pate ,
āsīdraudro mahārāja karṇapāṇḍavayormṛdhe ,
tato muhūrtādrājendra pāṇḍavaḥ karṇamādravat.
30. saḥ sannipātaḥ tumulaḥ bhīmarūpaḥ
viśām pate āsīt raudraḥ mahārāja
karṇapāṇḍavayoḥ mṛdhe tataḥ muhūrtāt
rājendra pāṇḍavaḥ karṇam ādravat
30. viśām pate mahārāja saḥ tumulaḥ
bhīmarūpaḥ sannipātaḥ karṇapāṇḍavayoḥ
mṛdhe raudraḥ āsīt tataḥ rājendra
muhūrtāt pāṇḍavaḥ karṇam ādravat
30. O lord of men, O great king, that terrible and dreadful clash became fierce in the battle between Karṇa and the Pāṇḍava. Then, O king of kings, after a moment, the Pāṇḍava attacked Karṇa.
तमापतन्तं संप्रेक्ष्य कर्णो वैकर्तनो वृषः ।
आजघानोरसि क्रुद्धो नाराचेन स्तनान्तरे ।
पुनश्चैनममेयात्मा शरवर्षैरवाकिरत् ॥३१॥
31. tamāpatantaṁ saṁprekṣya karṇo vaikartano vṛṣaḥ ,
ājaghānorasi kruddho nārācena stanāntare ,
punaścainamameyātmā śaravarṣairavākirat.
31. tam āpatantam samprekṣya karṇaḥ
vaīkartanaḥ vṛṣaḥ ājaghāna urasi
kruddhaḥ nārācena stanāntare punaḥ ca
enam ameyātmā śaravarṣaiḥ avākirat
31. tam āpatantam samprekṣya vaīkartanaḥ
vṛṣaḥ karṇaḥ kruddhaḥ urasi
stanāntare nārācena ājaghāna ca punaḥ
ameyātmā enam śaravarṣaiḥ avākirat
31. Having seen him approaching, Karṇa, the son of Vīkartana, a bull among men, enraged, struck him on the chest between the breasts with an iron arrow. And again, that one of immeasurable spirit (ātman) covered him with showers of arrows.
स विद्धः सूतपुत्रेण छादयामास पत्रिभिः ।
विव्याध निशितैः कर्ण नवभिर्नतपर्वभिः ॥३२॥
32. sa viddhaḥ sūtaputreṇa chādayāmāsa patribhiḥ ,
vivyādha niśitaiḥ karṇa navabhirnataparvabhiḥ.
32. saḥ viddhaḥ sūtaputreṇa chādayāmāsa patribhiḥ
vivyādha niśitaiḥ karṇam navabhiḥ nataparvabhiḥ
32. sūtaputreṇa viddhaḥ saḥ patribhiḥ chādayāmāsa
niśitaiḥ navabhiḥ nataparvabhiḥ karṇam vivyādha
32. Pierced by the son of the charioteer (Karṇa), he (Arjuna) covered him (Karṇa) with arrows. He then pierced Karṇa with nine sharp arrows that had depressed nodes.
तस्य कर्णो धनुर्मध्ये द्विधा चिच्छेद पत्रिणा ।
अथ तं छिन्नधन्वानमभ्यविध्यत्स्तनान्तरे ।
नाराचेन सुतीक्ष्णेन सर्वावरणभेदिना ॥३३॥
33. tasya karṇo dhanurmadhye dvidhā ciccheda patriṇā ,
atha taṁ chinnadhanvānamabhyavidhyatstanāntare ,
nārācena sutīkṣṇena sarvāvaraṇabhedinā.
33. tasya karṇaḥ dhanuḥ madhye dvidhā
cicheda patrinā atha tam chinnadhanvānam
abhyavidhyat stanāntare
nārācena sutīkṣṇena sarvāvaraṇabhedinā
33. karṇaḥ patrinā tasya dhanuḥ madhye
dvidhā cicheda atha tam chinnadhanvānam
stanāntare sutīkṣṇena
sarvāvaraṇabhedinā nārācena abhyavidhyat
33. Karṇa, with an arrow, cut his (Arjuna's) bow in the middle into two pieces. Then, he (Karṇa) struck that bow-less warrior between the breasts with a very sharp iron arrow, capable of piercing all armor.
सोऽन्यत्कार्मुकमादाय सूतपुत्रं वृकोदरः ।
राजन्मर्मसु मर्मज्ञो विद्ध्वा सुनिशितैः शरैः ।
ननाद बलवन्नादं कम्पयन्निव रोदसी ॥३४॥
34. so'nyatkārmukamādāya sūtaputraṁ vṛkodaraḥ ,
rājanmarmasu marmajño viddhvā suniśitaiḥ śaraiḥ ,
nanāda balavannādaṁ kampayanniva rodasī.
34. saḥ anyat kārmukam ādāya sūtaputram
vṛkodaraḥ rājan marmasu marmajñaḥ
viddhvā suniśitaiḥ śaraiḥ nanāda
balavat nādam kampayan iva rodasī
34. rājan vṛkodaraḥ marmajñaḥ saḥ anyat
kārmukam ādāya sūtaputram marmasu
suniśitaiḥ śaraiḥ viddhvā balavat
nādam nanāda rodasī iva kampayan
34. O King, Bhīma (Vṛkodara), skilled in striking vital spots, took another bow. Having pierced Karṇa, the son of Sūta, in his vital spots with very sharp arrows, he let out a powerful roar, as if making the heavens and earth tremble.
तं कर्णः पञ्चविंशत्या नाराचानां समार्दयत् ।
मदोत्कटं वने दृप्तमुल्काभिरिव कुञ्जरम् ॥३५॥
35. taṁ karṇaḥ pañcaviṁśatyā nārācānāṁ samārdayat ,
madotkaṭaṁ vane dṛptamulkābhiriva kuñjaram.
35. tam karṇaḥ pañcaviṃśatyā nārācānām samārdayat
madotkaṭam vane dṛptam ulkābhiḥ iva kuñjaram
35. karṇaḥ tam pañcaviṃśatyā nārācānām samārdayat
ulkābhiḥ iva vane madotkaṭam dṛptam kuñjaram
35. Karṇa tormented him (Bhīma) with twenty-five iron arrows (nārāca), just as one would torment a proud, rutting elephant in a forest with flaming brands.
ततः सायकभिन्नाङ्गः पाण्डवः क्रोधमूर्च्छितः ।
संरम्भामर्षताम्राक्षः सूतपुत्रवधेच्छया ॥३६॥
36. tataḥ sāyakabhinnāṅgaḥ pāṇḍavaḥ krodhamūrcchitaḥ ,
saṁrambhāmarṣatāmrākṣaḥ sūtaputravadhecchayā.
36. tataḥ sāyakabhinnāṅgaḥ pāṇḍavaḥ krodhamūrcchitaḥ
saṃrambhāmarṣatāmrākṣaḥ sūtaputravadhecchayā
36. tataḥ pāṇḍavaḥ sāyakabhinnāṅgaḥ krodhamūrcchitaḥ
saṃrambhāmarṣatāmrākṣaḥ sūtaputravadhecchayā
36. Then the Pāṇḍava (Bhīma), his limbs pierced by arrows and overcome with rage, had eyes red with fury and indignation, desiring the slaying of Karṇa, the son of Sūta.
स कार्मुके महावेगं भारसाधनमुत्तमम् ।
गिरीणामपि भेत्तारं सायकं समयोजयत् ॥३७॥
37. sa kārmuke mahāvegaṁ bhārasādhanamuttamam ,
girīṇāmapi bhettāraṁ sāyakaṁ samayojayat.
37. saḥ kārmuke mahāvegam bhārasādhanam uttamam
girīṇām api bhettāram sāyakam samayojayat
37. saḥ kārmuke uttamam mahāvegam bhārasādhanam
girīṇām api bhettāram sāyakam samayojayat
37. He (Bhīma) fixed onto his bow an excellent (uttamam) and exceedingly swift (mahāvegam) arrow (sāyakam), which was capable of achieving great feats (bhārasādhanam) and even piercing mountains (girīṇām api bhettāram).
विकृष्य बलवच्चापमा कर्णादतिमारुतिः ।
तं मुमोच महेष्वासः क्रुद्धः कर्णजिघांसया ॥३८॥
38. vikṛṣya balavaccāpamā karṇādatimārutiḥ ,
taṁ mumoca maheṣvāsaḥ kruddhaḥ karṇajighāṁsayā.
38. vikṛṣya balavat cāpam ākarṇāt ati-mārutiḥ tam
mumoca mahā-iṣu-āsaḥ kruddhaḥ karṇa-jighāṃsayā
38. ati-mārutiḥ mahā-iṣu-āsaḥ kruddhaḥ balavat cāpam ākarṇāt vikṛṣya,
karṇa-jighāṃsayā tam mumoca.
38. The great son of Marut (Bhima), a mighty archer, angrily drew his bow forcefully to his ear and released it at him (Karna) with the intent to kill Karna.
स विसृष्टो बलवता बाणो वज्राशनिस्वनः ।
अदारयद्रणे कर्णं वज्रवेग इवाचलम् ॥३९॥
39. sa visṛṣṭo balavatā bāṇo vajrāśanisvanaḥ ,
adārayadraṇe karṇaṁ vajravega ivācalam.
39. sa visṛṣṭaḥ balavatā bāṇaḥ vajra-aśani-svanaḥ
adārayat raṇe karṇam vajra-vegaḥ iva acalam
39. balavatā visṛṣṭaḥ vajra-aśani-svanaḥ sa bāṇaḥ raṇe karṇam adārayat,
vajra-vegaḥ acalam iva.
39. That arrow, released by the mighty one (Bhima) and sounding like a thunderbolt, pierced Karna in battle, just as a mountain is rent by the force of a thunderbolt.
स भीमसेनाभिहतो सूतपुत्रः कुरूद्वह ।
निषसाद रथोपस्थे विसंज्ञः पृतनापतिः ॥४०॥
40. sa bhīmasenābhihato sūtaputraḥ kurūdvaha ,
niṣasāda rathopasthe visaṁjñaḥ pṛtanāpatiḥ.
40. sa bhīmasena-abhihataḥ sūta-putraḥ kuru-udvaha
niṣasāda ratha-upasthe visañjñaḥ pṛtanā-patiḥ
40. kuru-udvaha! bhīmasena-abhihataḥ visañjñaḥ pṛtanā-patiḥ sa sūta-putraḥ ratha-upasthe niṣasāda.
40. O upholder of the Kurus (Dhritarashtra), that son of the charioteer (Karna), struck by Bhima, became unconscious and slumped onto the seat of the chariot, he, the commander of the army.
ततो मद्राधिपो दृष्ट्वा विसंज्ञं सूतनन्दनम् ।
अपोवाह रथेनाजौ कर्णमाहवशोभिनम् ॥४१॥
41. tato madrādhipo dṛṣṭvā visaṁjñaṁ sūtanandanam ,
apovāha rathenājau karṇamāhavaśobhinam.
41. tataḥ madra-adhipaḥ dṛṣṭvā visañjñam sūta-nandanam
apa-uvāha rathena ajau karṇam āhava-śobhinam
41. tataḥ madra-adhipaḥ visañjñam sūta-nandanam dṛṣṭvā,
ajau āhava-śobhinam karṇam rathena apa-uvāha.
41. Then, the king of Madra, seeing the unconscious son of the charioteer (Karna), carried away Karna, who was resplendent in battle, with his chariot during the engagement.
ततः पराजिते कर्णे धार्तराष्ट्रीं महाचमूम् ।
व्यद्रावयद्भीमसेनो यथेन्द्रो दानवीं चमूम् ॥४२॥
42. tataḥ parājite karṇe dhārtarāṣṭrīṁ mahācamūm ,
vyadrāvayadbhīmaseno yathendro dānavīṁ camūm.
42. tataḥ parājite karṇe dhārtarāṣṭrīm mahācamūm
vyadrāvayat bhīmasenaḥ yathā indraḥ dānavīm camūm
42. tataḥ karṇe parājite bhīmasenaḥ dhārtarāṣṭrīm
mahācamūm vyadrāvayat yathā indraḥ dānavīm camūm
42. Then, after Karna was defeated, Bhīmasena routed the great army of Dhṛtarāṣṭra's sons, just as Indra routed the army of the Danavas.