महाभारतः
mahābhārataḥ
-
book-2, chapter-8
नारद उवाच ।
कथयिष्ये सभां दिव्यां युधिष्ठिर निबोध ताम् ।
वैवस्वतस्य यामर्थे विश्वकर्मा चकार ह ॥१॥
कथयिष्ये सभां दिव्यां युधिष्ठिर निबोध ताम् ।
वैवस्वतस्य यामर्थे विश्वकर्मा चकार ह ॥१॥
1. nārada uvāca ,
kathayiṣye sabhāṁ divyāṁ yudhiṣṭhira nibodha tām ,
vaivasvatasya yāmarthe viśvakarmā cakāra ha.
kathayiṣye sabhāṁ divyāṁ yudhiṣṭhira nibodha tām ,
vaivasvatasya yāmarthe viśvakarmā cakāra ha.
1.
nārada uvāca kathayiṣye sabhām divyām yudhiṣṭhira
nibodha tām vaivasvatasya yām arthe viśvakarmā cakāra ha
nibodha tām vaivasvatasya yām arthe viśvakarmā cakāra ha
1.
Nārada said: 'O Yudhiṣṭhira, I will describe the divine assembly hall; listen carefully to that, which Viśvakarmā indeed built for Vaivasvata (Yama).'
तैजसी सा सभा राजन्बभूव शतयोजना ।
विस्तारायामसंपन्ना भूयसी चापि पाण्डव ॥२॥
विस्तारायामसंपन्ना भूयसी चापि पाण्डव ॥२॥
2. taijasī sā sabhā rājanbabhūva śatayojanā ,
vistārāyāmasaṁpannā bhūyasī cāpi pāṇḍava.
vistārāyāmasaṁpannā bhūyasī cāpi pāṇḍava.
2.
taijasī sā sabhā rājan babhūva śatayojanā
vistārāyāmasaṃpannā bhūyasī ca api pāṇḍava
vistārāyāmasaṃpannā bhūyasī ca api pāṇḍava
2.
O King, that luminous assembly hall measured a hundred yojanas. And, O Pāṇḍava, it was endowed with immense breadth and length.
अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामचारिणी ।
नैवातिशीता नात्युष्णा मनसश्च प्रहर्षिणी ॥३॥
नैवातिशीता नात्युष्णा मनसश्च प्रहर्षिणी ॥३॥
3. arkaprakāśā bhrājiṣṇuḥ sarvataḥ kāmacāriṇī ,
naivātiśītā nātyuṣṇā manasaśca praharṣiṇī.
naivātiśītā nātyuṣṇā manasaśca praharṣiṇī.
3.
arkaprakāśā bhrājiṣṇuḥ sarvataḥ kāmacāriṇī na
eva atiśītā na atyuṣṇā manasaḥ ca praharṣiṇī
eva atiśītā na atyuṣṇā manasaḥ ca praharṣiṇī
3.
It is as radiant as the sun, glittering brightly, and moving freely everywhere. It is neither too cold nor too hot, and it delights the mind.
न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम् ।
न च दैन्यं क्लमो वापि प्रतिकूलं न चाप्युत ॥४॥
न च दैन्यं क्लमो वापि प्रतिकूलं न चाप्युत ॥४॥
4. na śoko na jarā tasyāṁ kṣutpipāse na cāpriyam ,
na ca dainyaṁ klamo vāpi pratikūlaṁ na cāpyuta.
na ca dainyaṁ klamo vāpi pratikūlaṁ na cāpyuta.
4.
na śokaḥ na jarā tasyāṃ kṣutpipāse na ca apriyam na
ca dainyaṃ klamaḥ vā api pratikūlaṃ na ca api uta
ca dainyaṃ klamaḥ vā api pratikūlaṃ na ca api uta
4.
In it, there is no sorrow, no old age, no hunger or thirst, nor any unpleasantness. Neither is there misery, nor fatigue, nor even anything adverse.
सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः ।
रसवच्च प्रभूतं च भक्ष्यभोज्यमरिंदम ॥५॥
रसवच्च प्रभूतं च भक्ष्यभोज्यमरिंदम ॥५॥
5. sarve kāmāḥ sthitāstasyāṁ ye divyā ye ca mānuṣāḥ ,
rasavacca prabhūtaṁ ca bhakṣyabhojyamariṁdama.
rasavacca prabhūtaṁ ca bhakṣyabhojyamariṁdama.
5.
sarve kāmāḥ sthitāḥ tasyāṃ ye divyāḥ ye ca mānuṣāḥ
rasavat ca prabhūtaṃ ca bhakṣyabhojyam ariṃdama
rasavat ca prabhūtaṃ ca bhakṣyabhojyam ariṃdama
5.
O subduer of enemies (ariṃdama), all desires—both divine and human—are present in it. And there is also delicious and abundant food and drink.
पुण्यगन्धाः स्रजस्तत्र नित्यपुष्पफलद्रुमाः ।
रसवन्ति च तोयानि शीतान्युष्णानि चैव ह ॥६॥
रसवन्ति च तोयानि शीतान्युष्णानि चैव ह ॥६॥
6. puṇyagandhāḥ srajastatra nityapuṣpaphaladrumāḥ ,
rasavanti ca toyāni śītānyuṣṇāni caiva ha.
rasavanti ca toyāni śītānyuṣṇāni caiva ha.
6.
puṇyagandhāḥ srajaḥ tatra nityapuṣpaphaladrumāḥ
rasavanti ca toyāni śītāni uṣṇāni ca eva ha
rasavanti ca toyāni śītāni uṣṇāni ca eva ha
6.
There are fragrant garlands, and trees that perpetually bear flowers and fruits. Also present are waters, both cold and hot, that are tasteful.
तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः ।
यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते ॥७॥
यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते ॥७॥
7. tasyāṁ rājarṣayaḥ puṇyāstathā brahmarṣayo'malāḥ ,
yamaṁ vaivasvataṁ tāta prahṛṣṭāḥ paryupāsate.
yamaṁ vaivasvataṁ tāta prahṛṣṭāḥ paryupāsate.
7.
tasyām rājarṣayaḥ puṇyāḥ tathā brahmarṣayaḥ amalāḥ
yamam vaivasvatam tāta prahr̥ṣṭāḥ paryupāsate
yamam vaivasvatam tāta prahr̥ṣṭāḥ paryupāsate
7.
O dear one, in that very place, pure royal sages and spotless brahmin sages joyfully worship Yama, the son of Vivasvat.
ययातिर्नहुषः पूरुर्मान्धाता सोमको नृगः ।
त्रसदस्युश्च तुरयः कृतवीर्यः श्रुतश्रवाः ॥८॥
त्रसदस्युश्च तुरयः कृतवीर्यः श्रुतश्रवाः ॥८॥
8. yayātirnahuṣaḥ pūrurmāndhātā somako nṛgaḥ ,
trasadasyuśca turayaḥ kṛtavīryaḥ śrutaśravāḥ.
trasadasyuśca turayaḥ kṛtavīryaḥ śrutaśravāḥ.
8.
yayātiḥ nahuṣaḥ pūruḥ māndhātā somakaḥ nṛgaḥ
trasadasyuḥ ca turayaḥ kr̥tavīryaḥ śrutaśravāḥ
trasadasyuḥ ca turayaḥ kr̥tavīryaḥ śrutaśravāḥ
8.
(Among them are) Yayāti, Nahuṣa, Pūru, Māndhātā, Somaka, Nṛga, and Trasadasyu, Turaya, Kṛtavīrya, and Śrutaśravāḥ.
अरिप्रणुत्सुसिंहश्च कृतवेगः कृतिर्निमिः ।
प्रतर्दनः शिबिर्मत्स्यः पृथ्वक्षोऽथ बृहद्रथः ॥९॥
प्रतर्दनः शिबिर्मत्स्यः पृथ्वक्षोऽथ बृहद्रथः ॥९॥
9. aripraṇutsusiṁhaśca kṛtavegaḥ kṛtirnimiḥ ,
pratardanaḥ śibirmatsyaḥ pṛthvakṣo'tha bṛhadrathaḥ.
pratardanaḥ śibirmatsyaḥ pṛthvakṣo'tha bṛhadrathaḥ.
9.
aripraṇut susiṃhaḥ ca kṛtavegaḥ kṛtiḥ nimiḥ
pratardanaḥ śibiḥ matsyaḥ pṛthvakṣaḥ atha bṛhadrathaḥ
pratardanaḥ śibiḥ matsyaḥ pṛthvakṣaḥ atha bṛhadrathaḥ
9.
Aripranut, Susimha, Krtavēga, Krti, Nimi, Pratardana, Shibi, Matsya, Pṛthvakṣa, and then Bṛhadratha.
ऐडो मरुत्तः कुशिकः सांकाश्यः सांकृतिर्भवः ।
चतुरश्वः सदश्वोर्मिः कार्तवीर्यश्च पार्थिवः ॥१०॥
चतुरश्वः सदश्वोर्मिः कार्तवीर्यश्च पार्थिवः ॥१०॥
10. aiḍo maruttaḥ kuśikaḥ sāṁkāśyaḥ sāṁkṛtirbhavaḥ ,
caturaśvaḥ sadaśvormiḥ kārtavīryaśca pārthivaḥ.
caturaśvaḥ sadaśvormiḥ kārtavīryaśca pārthivaḥ.
10.
aiḍaḥ maruttaḥ kuśikaḥ sāṃkāśyaḥ sāṃkṛtiḥ bhavaḥ
caturāśvaḥ sadaśvormiḥ kārtavīryaḥ ca pārthivaḥ
caturāśvaḥ sadaśvormiḥ kārtavīryaḥ ca pārthivaḥ
10.
Aiḍa, Marutta, Kuśika, Sāṃkāśya, Sāṃkṛti, Bhava, Caturāśva, Sadaśvormi, Kārtavīrya, and Pārthiva.
भरतस्तथा सुरथः सुनीथो नैषधो नलः ।
दिवोदासोऽथ सुमना अम्बरीषो भगीरथः ॥११॥
दिवोदासोऽथ सुमना अम्बरीषो भगीरथः ॥११॥
11. bharatastathā surathaḥ sunītho naiṣadho nalaḥ ,
divodāso'tha sumanā ambarīṣo bhagīrathaḥ.
divodāso'tha sumanā ambarīṣo bhagīrathaḥ.
11.
bharataḥ tathā surathaḥ sunīthaḥ naiṣadhaḥ nalaḥ
divodāsaḥ atha sumanā ambarīṣaḥ bhagīrathaḥ
divodāsaḥ atha sumanā ambarīṣaḥ bhagīrathaḥ
11.
Bharata, similarly Suratha, Sunītha, Naiṣadha, Nala, Divodāsa, then Sumana, Ambarīṣa, and Bhagīratha.
व्यश्वः सदश्वो वध्र्यश्वः पञ्चहस्तः पृथुश्रवाः ।
रुषद्गुर्वृषसेनश्च क्षुपश्च सुमहाबलः ॥१२॥
रुषद्गुर्वृषसेनश्च क्षुपश्च सुमहाबलः ॥१२॥
12. vyaśvaḥ sadaśvo vadhryaśvaḥ pañcahastaḥ pṛthuśravāḥ ,
ruṣadgurvṛṣasenaśca kṣupaśca sumahābalaḥ.
ruṣadgurvṛṣasenaśca kṣupaśca sumahābalaḥ.
12.
vyāśvaḥ sadaśvaḥ vadhryaśvaḥ pañcahastaḥ pṛthuśravāḥ
ruṣadguḥ vṛṣasenaḥ ca kṣupaḥ ca sumahābalaḥ
ruṣadguḥ vṛṣasenaḥ ca kṣupaḥ ca sumahābalaḥ
12.
Vyāśva, Sadaśva, Vadhryaśva, Pañcahasta, Pṛthuśravāḥ, Ruṣadgu, Vṛṣasena, Kṣupa, and the very mighty Sumahābala.
रुषदश्वो वसुमनाः पुरुकुत्सो ध्वजी रथी ।
आर्ष्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः ॥१३॥
आर्ष्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः ॥१३॥
13. ruṣadaśvo vasumanāḥ purukutso dhvajī rathī ,
ārṣṭiṣeṇo dilīpaśca mahātmā cāpyuśīnaraḥ.
ārṣṭiṣeṇo dilīpaśca mahātmā cāpyuśīnaraḥ.
13.
ruṣadaśvaḥ vasumanāḥ purukutsaḥ dhvajī rathī
ārṣṭiṣeṇaḥ dilīpaḥ mahātmā ca api uśīnaraḥ
ārṣṭiṣeṇaḥ dilīpaḥ mahātmā ca api uśīnaraḥ
13.
Ruṣadaśva, Vasumanāḥ, Purukutsa, Dhvajī, Rathī, Ārṣṭiṣeṇa, Dilīpa, and also the great-souled (mahātmā) Uśīnara.
औशीनरः पुण्डरीकः शर्यातिः शरभः शुचिः ।
अङ्गोऽरिष्टश्च वेनश्च दुःषन्तः संजयो जयः ॥१४॥
अङ्गोऽरिष्टश्च वेनश्च दुःषन्तः संजयो जयः ॥१४॥
14. auśīnaraḥ puṇḍarīkaḥ śaryātiḥ śarabhaḥ śuciḥ ,
aṅgo'riṣṭaśca venaśca duḥṣantaḥ saṁjayo jayaḥ.
aṅgo'riṣṭaśca venaśca duḥṣantaḥ saṁjayo jayaḥ.
14.
auśīnaraḥ puṇḍarīkaḥ śaryātiḥ śarabhaḥ śuciḥ
aṅgaḥ ariṣṭaḥ ca venaḥ ca duḥṣantaḥ saṃjayaḥ jayaḥ
aṅgaḥ ariṣṭaḥ ca venaḥ ca duḥṣantaḥ saṃjayaḥ jayaḥ
14.
Auśīnara, Puṇḍarīka, Śaryāti, Śarabha, Śuci, Aṅga, Ariṣṭa, Vena, Duḥṣanta, Saṃjaya, and Jaya.
भाङ्गास्वरिः सुनीथश्च निषधोऽथ त्विषीरथः ।
करंधमो बाह्लिकश्च सुद्युम्नो बलवान्मधुः ॥१५॥
करंधमो बाह्लिकश्च सुद्युम्नो बलवान्मधुः ॥१५॥
15. bhāṅgāsvariḥ sunīthaśca niṣadho'tha tviṣīrathaḥ ,
karaṁdhamo bāhlikaśca sudyumno balavānmadhuḥ.
karaṁdhamo bāhlikaśca sudyumno balavānmadhuḥ.
15.
bhāṅgāsvaraḥ sunīthaḥ ca niṣadhaḥ atha tviṣīrathaḥ
karamdhamaḥ bāhlikaḥ ca sudyumnaḥ balavān madhuḥ
karamdhamaḥ bāhlikaḥ ca sudyumnaḥ balavān madhuḥ
15.
Bhāṅgāsvara, Sunītha, and Niṣadha, then Tviṣīratha; Karaṃdhama, Bāhlika, Sudyumna, Balavān, and Madhu are mentioned.
कपोतरोमा तृणकः सहदेवार्जुनौ तथा ।
रामो दाशरथिश्चैव लक्ष्मणोऽथ प्रतर्दनः ॥१६॥
रामो दाशरथिश्चैव लक्ष्मणोऽथ प्रतर्दनः ॥१६॥
16. kapotaromā tṛṇakaḥ sahadevārjunau tathā ,
rāmo dāśarathiścaiva lakṣmaṇo'tha pratardanaḥ.
rāmo dāśarathiścaiva lakṣmaṇo'tha pratardanaḥ.
16.
kapotaroma tṛṇakaḥ sahadevārjunau tathā rāmaḥ
dāśarathiḥ ca eva lakṣmaṇaḥ atha pratardanaḥ
dāśarathiḥ ca eva lakṣmaṇaḥ atha pratardanaḥ
16.
Kapotaroma, Tṛṇaka, Sahadeva and Arjuna, and also Rāma, Dāśarathi, and Lakṣmaṇa, then Pratardana are mentioned.
अलर्कः कक्षसेनश्च गयो गौराश्व एव च ।
जामदग्न्योऽथ रामोऽत्र नाभागसगरौ तथा ॥१७॥
जामदग्न्योऽथ रामोऽत्र नाभागसगरौ तथा ॥१७॥
17. alarkaḥ kakṣasenaśca gayo gaurāśva eva ca ,
jāmadagnyo'tha rāmo'tra nābhāgasagarau tathā.
jāmadagnyo'tha rāmo'tra nābhāgasagarau tathā.
17.
alarkaḥ kakṣasenaḥ ca gayaḥ gaurāśvaḥ eva ca
jāmadagnyaḥ atha rāmaḥ atra nābhāgasagarau tathā
jāmadagnyaḥ atha rāmaḥ atra nābhāgasagarau tathā
17.
Alarka, and Kakṣasena, Gaya, and also Gaurāśva. Then Jāmadagnya and Rāma are mentioned here, as well as Nābhāga and Sagara.
भूरिद्युम्नो महाश्वश्च पृथ्वश्वो जनकस्तथा ।
वैन्यो राजा वारिषेणः पुरुजो जनमेजयः ॥१८॥
वैन्यो राजा वारिषेणः पुरुजो जनमेजयः ॥१८॥
18. bhūridyumno mahāśvaśca pṛthvaśvo janakastathā ,
vainyo rājā vāriṣeṇaḥ purujo janamejayaḥ.
vainyo rājā vāriṣeṇaḥ purujo janamejayaḥ.
18.
bhūridyumnaḥ mahāśvaḥ ca pṛthvaśvaḥ janakaḥ
tathā vainyaḥ rājā vāriṣeṇaḥ purujaḥ janamejayaḥ
tathā vainyaḥ rājā vāriṣeṇaḥ purujaḥ janamejayaḥ
18.
Bhūridyumna, Mahāśva, Pṛthvaśva, and Janaka; Vainya, King Vāriṣeṇa, Puruja, and Janamejaya (are mentioned here).
ब्रह्मदत्तस्त्रिगर्तश्च राजोपरिचरस्तथा ।
इन्द्रद्युम्नो भीमजानुर्गयः पृष्ठो नयोऽनघः ॥१९॥
इन्द्रद्युम्नो भीमजानुर्गयः पृष्ठो नयोऽनघः ॥१९॥
19. brahmadattastrigartaśca rājoparicarastathā ,
indradyumno bhīmajānurgayaḥ pṛṣṭho nayo'naghaḥ.
indradyumno bhīmajānurgayaḥ pṛṣṭho nayo'naghaḥ.
19.
brahmadattaḥ trigartaḥ ca rājā uparicaraḥ tathā
indradyumnaḥ bhīmajānuḥ gayaḥ pṛṣṭhaḥ nayaḥ anaghaḥ
indradyumnaḥ bhīmajānuḥ gayaḥ pṛṣṭhaḥ nayaḥ anaghaḥ
19.
Brahmadatta, Trigarta, and King Uparicara; Indradyumna, Bhīmajānu, Gaya, Pṛṣṭha, Naya, and Anagha (are also listed).
पद्मोऽथ मुचुकुन्दश्च भूरिद्युम्नः प्रसेनजित् ।
अरिष्टनेमिः प्रद्युम्नः पृथगश्वोऽजकस्तथा ॥२०॥
अरिष्टनेमिः प्रद्युम्नः पृथगश्वोऽजकस्तथा ॥२०॥
20. padmo'tha mucukundaśca bhūridyumnaḥ prasenajit ,
ariṣṭanemiḥ pradyumnaḥ pṛthagaśvo'jakastathā.
ariṣṭanemiḥ pradyumnaḥ pṛthagaśvo'jakastathā.
20.
padmaḥ atha mucukundaḥ ca bhūridyumnaḥ prasenajit
ariṣṭanemiḥ pradyumnaḥ pṛthagaśvaḥ ajakaḥ tathā
ariṣṭanemiḥ pradyumnaḥ pṛthagaśvaḥ ajakaḥ tathā
20.
Padma, and then Mucukunda; Bhūridyumna, Prasenajit; Ariṣṭanemi, Pradyumna, Pṛthagaśva, and Ajaka (are also enumerated here).
शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः ।
धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः ॥२१॥
धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः ॥२१॥
21. śataṁ matsyā nṛpatayaḥ śataṁ nīpāḥ śataṁ hayāḥ ,
dhṛtarāṣṭrāścaikaśatamaśītirjanamejayāḥ.
dhṛtarāṣṭrāścaikaśatamaśītirjanamejayāḥ.
21.
śatam matsyāḥ nṛpatayaḥ śatam nīpāḥ śatam hayāḥ
dhṛtarāṣṭrāḥ ca ekaśatam aśītiḥ janamejayāḥ
dhṛtarāṣṭrāḥ ca ekaśatam aśītiḥ janamejayāḥ
21.
There were a hundred Matsya kings, a hundred Nipas, a hundred Hayas, a hundred Dhṛtarāṣṭras, and eighty Janamejayas.
शतं च ब्रह्मदत्तानामीरिणां वैरिणां शतम् ।
शंतनुश्चैव राजर्षिः पाण्डुश्चैव पिता तव ॥२२॥
शंतनुश्चैव राजर्षिः पाण्डुश्चैव पिता तव ॥२२॥
22. śataṁ ca brahmadattānāmīriṇāṁ vairiṇāṁ śatam ,
śaṁtanuścaiva rājarṣiḥ pāṇḍuścaiva pitā tava.
śaṁtanuścaiva rājarṣiḥ pāṇḍuścaiva pitā tava.
22.
śatam ca brahmadattānām īriṇām vairiṇām śatam
śantanuḥ ca eva rājarṣiḥ pāṇḍuḥ ca eva pitā tava
śantanuḥ ca eva rājarṣiḥ pāṇḍuḥ ca eva pitā tava
22.
And there were a hundred Brahmasdattas, a hundred Īriṇas, and a hundred Vairinas. Also, the royal sage Śantanu and your father Pāṇḍu.
उशद्गवः शतरथो देवराजो जयद्रथः ।
वृषादर्भिश्च राजर्षिर्धाम्ना सह समन्त्रिणा ॥२३॥
वृषादर्भिश्च राजर्षिर्धाम्ना सह समन्त्रिणा ॥२३॥
23. uśadgavaḥ śataratho devarājo jayadrathaḥ ,
vṛṣādarbhiśca rājarṣirdhāmnā saha samantriṇā.
vṛṣādarbhiśca rājarṣirdhāmnā saha samantriṇā.
23.
uśadgavaḥ śatarathaḥ devarājaḥ jayadrathaḥ
vṛṣādarbhiḥ ca rājarṣiḥ dhāmnā saha samantriṇā
vṛṣādarbhiḥ ca rājarṣiḥ dhāmnā saha samantriṇā
23.
Uśadgava, Śataratha, Devarāja, Jayadratha, and Vṛṣādarbhi, the royal sage, accompanied by Dhāman along with his minister.
अथापरे सहस्राणि ये गताः शशबिन्दवः ।
इष्ट्वाश्वमेधैर्बहुभिर्महद्भिर्भूरिदक्षिणैः ॥२४॥
इष्ट्वाश्वमेधैर्बहुभिर्महद्भिर्भूरिदक्षिणैः ॥२४॥
24. athāpare sahasrāṇi ye gatāḥ śaśabindavaḥ ,
iṣṭvāśvamedhairbahubhirmahadbhirbhūridakṣiṇaiḥ.
iṣṭvāśvamedhairbahubhirmahadbhirbhūridakṣiṇaiḥ.
24.
atha apare sahasrāṇi ye gatāḥ śaśabindavaḥ | iṣṭvā
aśvamedhaiḥ bahubhiḥ mahadbhiḥ bhūridakṣiṇaiḥ
aśvamedhaiḥ bahubhiḥ mahadbhiḥ bhūridakṣiṇaiḥ
24.
atha apare sahasrāṇi śaśabindavaḥ ye bahubhiḥ
mahadbhiḥ bhūridakṣiṇaiḥ aśvamedhaiḥ iṣṭvā gatāḥ
mahadbhiḥ bhūridakṣiṇaiḥ aśvamedhaiḥ iṣṭvā gatāḥ
24.
Then, thousands of others, like Śaśabindu, attained [greatness] after performing many magnificent horse (Aśvamedha) Vedic rituals (yajña) that involved lavish donations.
एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः ।
तस्यां सभायां राजर्षे वैवस्वतमुपासते ॥२५॥
तस्यां सभायां राजर्षे वैवस्वतमुपासते ॥२५॥
25. ete rājarṣayaḥ puṇyāḥ kīrtimanto bahuśrutāḥ ,
tasyāṁ sabhāyāṁ rājarṣe vaivasvatamupāsate.
tasyāṁ sabhāyāṁ rājarṣe vaivasvatamupāsate.
25.
ete rājarṣayaḥ puṇyāḥ kīrtimantaḥ bahuśrutāḥ
tasyām sabhāyām rājarṣe vaivasvatam upāsate
tasyām sabhāyām rājarṣe vaivasvatam upāsate
25.
O royal sage, these meritorious, renowned, and highly learned royal sages (rājarṣi) attend upon Yama, the son of Vivasvān, in that assembly.
अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च ।
यज्वानश्चैव सिद्धाश्च ये च योगशरीरिणः ॥२६॥
यज्वानश्चैव सिद्धाश्च ये च योगशरीरिणः ॥२६॥
26. agastyo'tha mataṅgaśca kālo mṛtyustathaiva ca ,
yajvānaścaiva siddhāśca ye ca yogaśarīriṇaḥ.
yajvānaścaiva siddhāśca ye ca yogaśarīriṇaḥ.
26.
agastyaḥ atha mataṅgaḥ ca kālaḥ mṛtyuḥ tathā eva
ca yajvānaḥ ca eva siddhāḥ ca ye ca yogaśarīriṇaḥ
ca yajvānaḥ ca eva siddhāḥ ca ye ca yogaśarīriṇaḥ
26.
Agastya, Mataṅga, Kāla (Time), and Mṛtyu (Death) are there, as are sacrificers (yajvan), perfected beings (siddha), and those who possess bodies created through the power of yoga (yoga).
अग्निष्वात्ताश्च पितरः फेनपाश्चोष्मपाश्च ये ।
स्वधावन्तो बर्हिषदो मूर्तिमन्तस्तथापरे ॥२७॥
स्वधावन्तो बर्हिषदो मूर्तिमन्तस्तथापरे ॥२७॥
27. agniṣvāttāśca pitaraḥ phenapāścoṣmapāśca ye ,
svadhāvanto barhiṣado mūrtimantastathāpare.
svadhāvanto barhiṣado mūrtimantastathāpare.
27.
agniṣvāttāḥ ca pitaraḥ phenapāḥ ca uṣmapāḥ ca ye
svadhāvantaḥ barhiṣadaḥ mūrtimantaḥ tathā apare
svadhāvantaḥ barhiṣadaḥ mūrtimantaḥ tathā apare
27.
There are ancestors (Pitṛs) such as the Agniṣvāttas, the foam-drinkers, and the vapor-drinkers. Similarly, there are others who partake of the svadhā offerings and those who sit on the sacrificial grass; all these are embodied.
कालचक्रं च साक्षाच्च भगवान्हव्यवाहनः ।
नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः ॥२८॥
नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः ॥२८॥
28. kālacakraṁ ca sākṣācca bhagavānhavyavāhanaḥ ,
narā duṣkṛtakarmāṇo dakṣiṇāyanamṛtyavaḥ.
narā duṣkṛtakarmāṇo dakṣiṇāyanamṛtyavaḥ.
28.
kālacakram ca sākṣāt ca bhagavān havyavāhanaḥ
narāḥ duṣkṛtakarmāṇaḥ dakṣiṇāyanamṛtyavaḥ
narāḥ duṣkṛtakarmāṇaḥ dakṣiṇāyanamṛtyavaḥ
28.
The wheel of time (kālacakra) and the divine lord Agni, who directly carries oblations, are present. Additionally, wicked men who perform evil deeds (karma) meet their deaths during the southern course of the sun (dakṣiṇāyana).
कालस्य नयने युक्ता यमस्य पुरुषाश्च ये ।
तस्यां शिंशपपालाशास्तथा काशकुशादयः ।
उपासते धर्मराजं मूर्तिमन्तो निरामयाः ॥२९॥
तस्यां शिंशपपालाशास्तथा काशकुशादयः ।
उपासते धर्मराजं मूर्तिमन्तो निरामयाः ॥२९॥
29. kālasya nayane yuktā yamasya puruṣāśca ye ,
tasyāṁ śiṁśapapālāśāstathā kāśakuśādayaḥ ,
upāsate dharmarājaṁ mūrtimanto nirāmayāḥ.
tasyāṁ śiṁśapapālāśāstathā kāśakuśādayaḥ ,
upāsate dharmarājaṁ mūrtimanto nirāmayāḥ.
29.
kālasya nayane yuktāḥ yamasya
puruṣāḥ ca ye tasyām śiṃśapāpalāśāḥ
tathā kāśakuśādayaḥ upāsate
dharmarājam mūrtimantaḥ nirāmayāḥ
puruṣāḥ ca ye tasyām śiṃśapāpalāśāḥ
tathā kāśakuśādayaḥ upāsate
dharmarājam mūrtimantaḥ nirāmayāḥ
29.
And those who are engaged in the governance of time, along with the servants of Yama, and similarly, the śiṃśapā and palāśa trees, as well as kāśa grass, kuśa grass, and others — all these, being embodied and free from illness, serve Dharmarāja (Yama, the king of natural law).
एते चान्ये च बहवः पितृराजसभासदः ।
अशक्याः परिसंख्यातुं नामभिः कर्मभिस्तथा ॥३०॥
अशक्याः परिसंख्यातुं नामभिः कर्मभिस्तथा ॥३०॥
30. ete cānye ca bahavaḥ pitṛrājasabhāsadaḥ ,
aśakyāḥ parisaṁkhyātuṁ nāmabhiḥ karmabhistathā.
aśakyāḥ parisaṁkhyātuṁ nāmabhiḥ karmabhistathā.
30.
ete ca anye ca bahavaḥ pitṛrājasabhāsadaḥ
aśakyāḥ parisaṃkhyātuṃ nāmabhiḥ karmabhiḥ tathā
aśakyāḥ parisaṃkhyātuṃ nāmabhiḥ karmabhiḥ tathā
30.
These and many other members of the assembly of Yama, the King of the Ancestors, are impossible to fully enumerate by their names or by their actions (karma).
असंबाधा हि सा पार्थ रम्या कामगमा सभा ।
दीर्घकालं तपस्तप्त्वा निर्मिता विश्वकर्मणा ॥३१॥
दीर्घकालं तपस्तप्त्वा निर्मिता विश्वकर्मणा ॥३१॥
31. asaṁbādhā hi sā pārtha ramyā kāmagamā sabhā ,
dīrghakālaṁ tapastaptvā nirmitā viśvakarmaṇā.
dīrghakālaṁ tapastaptvā nirmitā viśvakarmaṇā.
31.
asaṃbādhā hi sā pārtha ramyā kāmagamā sabhā
dīrghakālaṃ tapaḥ taptvā nirmitā viśvakarmaṇā
dīrghakālaṃ tapaḥ taptvā nirmitā viśvakarmaṇā
31.
Indeed, O Pārtha, that unobstructed, beautiful assembly hall, which can go anywhere at will, was constructed by Viśvakarma after he had performed arduous austerities (tapas) for a long time.
प्रभासन्ती ज्वलन्तीव तेजसा स्वेन भारत ।
तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः ॥३२॥
तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः ॥३२॥
32. prabhāsantī jvalantīva tejasā svena bhārata ,
tāmugratapaso yānti suvratāḥ satyavādinaḥ.
tāmugratapaso yānti suvratāḥ satyavādinaḥ.
32.
prabhāsantī jvalantī iva tejasā svena bhārata
tām ugratapasaḥ yānti suvratāḥ satyavādinaḥ
tām ugratapasaḥ yānti suvratāḥ satyavādinaḥ
32.
Shining and as if blazing with its own brilliance, O Bhārata, to that assembly go those who have performed severe austerities (tapas), who keep good vows, and who speak the truth.
शान्ताः संन्यासिनः सिद्धाः पूताः पुण्येन कर्मणा ।
सर्वे भास्वरदेहाश्च सर्वे च विरजोम्बराः ॥३३॥
सर्वे भास्वरदेहाश्च सर्वे च विरजोम्बराः ॥३३॥
33. śāntāḥ saṁnyāsinaḥ siddhāḥ pūtāḥ puṇyena karmaṇā ,
sarve bhāsvaradehāśca sarve ca virajombarāḥ.
sarve bhāsvaradehāśca sarve ca virajombarāḥ.
33.
śāntāḥ saṃnyāsinaḥ siddhāḥ pūtāḥ puṇyena karmaṇā
sarve bhāsvaradehāḥ ca sarve ca virajombarāḥ
sarve bhāsvaradehāḥ ca sarve ca virajombarāḥ
33.
The serene renunciates (saṃnyāsinaḥ) and perfected beings (siddhāḥ), purified by their virtuous actions (karma), all possessed radiant bodies and wore spotless garments.
चित्राङ्गदाश्चित्रमाल्याः सर्वे ज्वलितकुण्डलाः ।
सुकृतैः कर्मभिः पुण्यैः परिबर्हैर्विभूषिताः ॥३४॥
सुकृतैः कर्मभिः पुण्यैः परिबर्हैर्विभूषिताः ॥३४॥
34. citrāṅgadāścitramālyāḥ sarve jvalitakuṇḍalāḥ ,
sukṛtaiḥ karmabhiḥ puṇyaiḥ paribarhairvibhūṣitāḥ.
sukṛtaiḥ karmabhiḥ puṇyaiḥ paribarhairvibhūṣitāḥ.
34.
citrāṅgadāḥ citramālyāḥ sarve jvalitakuṇḍalāḥ
sukṛtaiḥ karmabhiḥ puṇyaiḥ paribarhaiḥ vibhūṣitāḥ
sukṛtaiḥ karmabhiḥ puṇyaiḥ paribarhaiḥ vibhūṣitāḥ
34.
All of them wore colorful armlets, variegated garlands, and shining earrings. They were adorned by their good and meritorious deeds (karma), which served as their ornaments.
गन्धर्वाश्च महात्मानः शतशश्चाप्सरोगणाः ।
वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः ॥३५॥
वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः ॥३५॥
35. gandharvāśca mahātmānaḥ śataśaścāpsarogaṇāḥ ,
vāditraṁ nṛttagītaṁ ca hāsyaṁ lāsyaṁ ca sarvaśaḥ.
vāditraṁ nṛttagītaṁ ca hāsyaṁ lāsyaṁ ca sarvaśaḥ.
35.
gandharvāḥ ca mahātmānaḥ śataśaḥ ca apsarogaṇāḥ
vāditram nṛttagītam ca hāsyam lāṣyam ca sarvaśaḥ
vāditram nṛttagītam ca hāsyam lāṣyam ca sarvaśaḥ
35.
There were also hundreds of Gandharvas (gandharvāḥ), great-souled beings, and hosts of Apsaras. Everywhere there was music from instruments, dance and song, laughter, and graceful dancing.
पुण्याश्च गन्धाः शब्दाश्च तस्यां पार्थ समन्ततः ।
दिव्यानि माल्यानि च तामुपतिष्ठन्ति सर्वशः ॥३६॥
दिव्यानि माल्यानि च तामुपतिष्ठन्ति सर्वशः ॥३६॥
36. puṇyāśca gandhāḥ śabdāśca tasyāṁ pārtha samantataḥ ,
divyāni mālyāni ca tāmupatiṣṭhanti sarvaśaḥ.
divyāni mālyāni ca tāmupatiṣṭhanti sarvaśaḥ.
36.
puṇyāḥ ca gandhāḥ śabdāḥ ca tasyām pārtha samantataḥ
divyāni mālyāni ca tām upatiṣṭhanti sarvaśaḥ
divyāni mālyāni ca tām upatiṣṭhanti sarvaśaḥ
36.
O Partha, auspicious fragrances and sounds are present everywhere in that assembly. Furthermore, divine garlands attend to it from all directions.
शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम् ।
उपासते महात्मानं रूपयुक्ता मनस्विनः ॥३७॥
उपासते महात्मानं रूपयुक्ता मनस्विनः ॥३७॥
37. śataṁ śatasahasrāṇi dharmiṇāṁ taṁ prajeśvaram ,
upāsate mahātmānaṁ rūpayuktā manasvinaḥ.
upāsate mahātmānaṁ rūpayuktā manasvinaḥ.
37.
śatam śatasahasrāṇi dharmiṇām tam prajeśvaram
upāsate mahātmānam rūpayuktāḥ manasvinaḥ
upāsate mahātmānam rūpayuktāḥ manasvinaḥ
37.
Ten million individuals devoted to natural law (dharma), endowed with beautiful forms and noble minds, worship that great-souled (mahātman) lord of creatures.
ईदृशी सा सभा राजन्पितृराज्ञो महात्मनः ।
वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम् ॥३८॥
वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम् ॥३८॥
38. īdṛśī sā sabhā rājanpitṛrājño mahātmanaḥ ,
varuṇasyāpi vakṣyāmi sabhāṁ puṣkaramālinīm.
varuṇasyāpi vakṣyāmi sabhāṁ puṣkaramālinīm.
38.
īdṛśī sā sabhā rājan pitṛrājñaḥ mahātmanaḥ
varuṇasya api vakṣyāmi sabhām puṣkaramālinīm
varuṇasya api vakṣyāmi sabhām puṣkaramālinīm
38.
O King, that is the nature of the assembly belonging to the great-souled (mahātman) king of the ancestors. I will now also describe the assembly of Varuna, which is adorned with lotus garlands.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8 (current chapter)
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47