Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-207

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यः स भारत ।
प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः ॥१॥
1. vaiśaṁpāyana uvāca ,
kathayitvā tu tatsarvaṁ brāhmaṇebhyaḥ sa bhārata ,
prayayau himavatpārśvaṁ tato vajradharātmajaḥ.
1. vaiśaṃpāyanaḥ uvāca | kathayitvā
tu tat sarvam brāhmaṇebhyaḥ
sa bhārata | prayayau himavat
pārśvam tataḥ vajradhara ātmajaḥ
1. Vaiśampayana said: O Bhārata (Janamejaya), having narrated all that to the Brahmins, he (Arjuna), the son of the thunderbolt-bearer (Indra), then departed towards the side of the Himalayas.
अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम् ।
भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः ॥२॥
2. agastyavaṭamāsādya vasiṣṭhasya ca parvatam ,
bhṛgutuṅge ca kaunteyaḥ kṛtavāñśaucamātmanaḥ.
2. agastyavaṭam āsādya vasiṣṭhasya ca parvatam |
bhṛgutuṅge ca kaunteyaḥ kṛtavān śaucam ātmanaḥ
2. Having reached the Agastya-vaṭa (Agastya's banyan tree) and Vasiṣṭha's mountain, Kaunteya (Arjuna) then performed his purification rituals on Bhṛgu-tuṅga (Bhṛgu's peak).
प्रददौ गोसहस्राणि तीर्थेष्वायतनेषु च ।
निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः ॥३॥
3. pradadau gosahasrāṇi tīrtheṣvāyataneṣu ca ,
niveśāṁśca dvijātibhyaḥ so'dadatkurusattamaḥ.
3. pradadau gosahasrāṇi tīrtheṣu āyataneṣu ca
niveśān ca dvijātibhyaḥ saḥ adadat kurusattamaḥ
3. That excellent Kuru chief gave away thousands of cows at holy places (tīrtha) and temples. He also granted dwellings to the twice-born (dvijāti).
हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः ।
दृष्टवान्पर्वतश्रेष्ठं पुण्यान्यायतनानि च ॥४॥
4. hiraṇyabindostīrthe ca snātvā puruṣasattamaḥ ,
dṛṣṭavānparvataśreṣṭhaṁ puṇyānyāyatanāni ca.
4. hiraṇyabindoḥ tīrthe ca snātvā puruṣasattamaḥ
dṛṣṭavān parvataśreṣṭham puṇyāni āyatanāni ca
4. Having bathed at the holy place (tīrtha) of Hiraṇyabindu, that excellent man (puruṣa) saw the foremost mountain and sacred temples.
अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत ।
प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः ॥५॥
5. avatīrya naraśreṣṭho brāhmaṇaiḥ saha bhārata ,
prācīṁ diśamabhiprepsurjagāma bharatarṣabhaḥ.
5. avatīrya naraśreṣṭhaḥ brāhmaṇaiḥ saha bhārata
prācīm diśam abhiprepsuḥ jagāma bharatarṣabhaḥ
5. O Bhārata, that excellent man, the chief among the Bharatas, having dismounted along with the Brahmins, departed, desiring to reach the eastern direction.
आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः ।
नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति ॥६॥
6. ānupūrvyeṇa tīrthāni dṛṣṭavānkurusattamaḥ ,
nadīṁ cotpalinīṁ ramyāmaraṇyaṁ naimiṣaṁ prati.
6. ānupūrvyena tīrthāni dṛṣṭavān kurusattamaḥ
nadīm ca utpalinīm ramyām araṇyam naimiṣam prati
6. The excellent Kuru chief successively saw the holy places (tīrtha) and also the charming, lotus-filled river, and moved towards the Naimiṣa forest (araṇya).
नन्दामपरनन्दां च कौशिकीं च यशस्विनीम् ।
महानदीं गयां चैव गङ्गामपि च भारत ॥७॥
7. nandāmaparanandāṁ ca kauśikīṁ ca yaśasvinīm ,
mahānadīṁ gayāṁ caiva gaṅgāmapi ca bhārata.
7. nandām aparanandām ca kauśikīm ca yaśasvinīm
mahānadīm gayām ca eva gaṅgām api ca bhārata
7. O descendant of Bharata, (he visited) Nandā, Apara-Nandā, the glorious Kauśikī, Mahānadī, Gayā, and also the Gaṅgā.
एवं सर्वाणि तीर्थानि पश्यमानस्तथाश्रमान् ।
आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ वसु ॥८॥
8. evaṁ sarvāṇi tīrthāni paśyamānastathāśramān ,
ātmanaḥ pāvanaṁ kurvanbrāhmaṇebhyo dadau vasu.
8. evam sarvāṇi tīrthāni paśyamānaḥ tathā āśramān
ātmanaḥ pāvanam kurvan brāhmaṇebhyaḥ dadau vasu
8. In this way, as he visited all the sacred bathing places (tīrthas) and hermitages (āśramas), purifying his own self (ātman), he bestowed wealth upon the Brahmins.
अङ्गवङ्गकलिङ्गेषु यानि पुण्यानि कानिचित् ।
जगाम तानि सर्वाणि तीर्थान्यायतनानि च ।
दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः ॥९॥
9. aṅgavaṅgakaliṅgeṣu yāni puṇyāni kānicit ,
jagāma tāni sarvāṇi tīrthānyāyatanāni ca ,
dṛṣṭvā ca vidhivattāni dhanaṁ cāpi dadau tataḥ.
9. aṅga-vaṅga-kaliṅgeṣu yāni puṇyāni
kānicit jagāma tāni sarvāṇi tīrthāni
āyatanāni ca dṛṣṭvā ca vidhivat
tāni dhanam ca api dadau tataḥ
9. He visited all the sacred bathing places (tīrthas) and shrines (āyatanas) that existed in the regions of Aṅga, Vaṅga, and Kaliṅga. Having seen them in accordance with proper rites, he also donated wealth there.
कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः ।
अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत ॥१०॥
10. kaliṅgarāṣṭradvāreṣu brāhmaṇāḥ pāṇḍavānugāḥ ,
abhyanujñāya kaunteyamupāvartanta bhārata.
10. kaliṅga-rāṣṭra-dvāreṣu brāhmaṇāḥ pāṇḍava-anugāḥ
abhyanuñjāya kaunteyam upāvartanta bhārata
10. O descendant of Bharata, the Brahmins who accompanied the Pāṇḍavas, having taken leave of Kunti's son (Yudhiṣṭhira) at the gates of the Kaliṅga kingdom, then returned.
स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनंजयः ।
सहायैरल्पकैः शूरः प्रययौ येन सागरम् ॥११॥
11. sa tu tairabhyanujñātaḥ kuntīputro dhanaṁjayaḥ ,
sahāyairalpakaiḥ śūraḥ prayayau yena sāgaram.
11. saḥ tu taiḥ abhyanujñātaḥ kuntīputraḥ dhanañjayaḥ
sahayaiḥ alpakaiḥ śūraḥ prayayau yena sāgaram
11. Having received permission from them, that heroic son of Kunti (Kuntīputra), Arjuna (Dhanañjaya), set out with a few companions towards the ocean.
स कलिङ्गानतिक्रम्य देशानायतनानि च ।
धर्म्याणि रमणीयानि प्रेक्षमाणो ययौ प्रभुः ॥१२॥
12. sa kaliṅgānatikramya deśānāyatanāni ca ,
dharmyāṇi ramaṇīyāni prekṣamāṇo yayau prabhuḥ.
12. saḥ kalingān atikramya deśān āyatanāni ca
dharmyāṇi ramaṇīyāni prekṣamāṇaḥ yayau prabhuḥ
12. That mighty one (prabhu) proceeded, having traversed the Kalinga country (Kalingān), and, observing its sacred (dharmyāṇi) and charming holy sites (āyatanāni), continued his journey.
महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम् ।
समुद्रतीरेण शनैर्मणलूरं जगाम ह ॥१३॥
13. mahendraparvataṁ dṛṣṭvā tāpasairupaśobhitam ,
samudratīreṇa śanairmaṇalūraṁ jagāma ha.
13. mahendraparvatam dṛṣṭvā tāpasaiḥ upaśobhitam
samudratīreṇa śanaiḥ maṇalūram jagāma ha
13. Having seen the Mahendra mountain, graced by ascetics, he slowly went to Maṇalūra along the seashore.
तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च ।
अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम् ।
मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम् ॥१४॥
14. tatra sarvāṇi tīrthāni puṇyānyāyatanāni ca ,
abhigamya mahābāhurabhyagacchanmahīpatim ,
maṇalūreśvaraṁ rājandharmajñaṁ citravāhanam.
14. tatra sarvāṇi tīrthāni puṇyāni
āyatanāni ca abhigamya mahābāhuḥ
abhyagacchat mahīpatim maṇalūreśvaram
rājan dharmajñam citravāhanam
14. There, the mighty-armed one (Mahābāhu) visited all the holy bathing places (tīrthāni) and meritorious sacred sites (āyatanāni). Then, he approached the king (mahīpati) of Maṇalūra (Maṇalūreśvaram), Citravāhana, who was a knower of natural law (dharma).
तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना ।
तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया ॥१५॥
15. tasya citrāṅgadā nāma duhitā cārudarśanā ,
tāṁ dadarśa pure tasminvicarantīṁ yadṛcchayā.
15. tasya citrāṅgadā nāma duhitā cārudarśanā tām
dadarśa pure tasmin vicarantīm yadṛcchayā
15. He had a daughter named Citrāṅgadā, who was beautiful to behold. He saw her wandering by chance in that city.
दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहिनीम् ।
अभिगम्य च राजानं ज्ञापयत्स्वं प्रयोजनम् ।
तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः ॥१६॥
16. dṛṣṭvā ca tāṁ varārohāṁ cakame caitravāhinīm ,
abhigamya ca rājānaṁ jñāpayatsvaṁ prayojanam ,
tamuvācātha rājā sa sāntvapūrvamidaṁ vacaḥ.
16. dṛṣṭvā ca tām varārohām cakame
caitravāhinīm abhigamya ca rājānam
jñāpayat svam prayojanam tam uvāca
atha rājā saḥ sāntvapūrvam idam vacaḥ
16. And having seen that woman of excellent hips, the daughter of Citravāhana, he desired her. And having approached the king, he made his purpose known. Then, that king spoke these gentle words to him.
राजा प्रभंकरो नाम कुले अस्मिन्बभूव ह ।
अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम् ॥१७॥
17. rājā prabhaṁkaro nāma kule asminbabhūva ha ,
aputraḥ prasavenārthī tapastepe sa uttamam.
17. rājā prabhaṅkaraḥ nāma kule asmin babhūva ha
aputraḥ prasavena arthī tapas tepe saḥ uttamam
17. In this lineage, there was indeed a king named Prabhaṅkara. Childless, and desirous of offspring, he performed excellent austerities (tapas).
उग्रेण तपसा तेन प्रणिपातेन शंकरः ।
ईश्वरस्तोषितस्तेन महादेव उमापतिः ॥१८॥
18. ugreṇa tapasā tena praṇipātena śaṁkaraḥ ,
īśvarastoṣitastena mahādeva umāpatiḥ.
18. ugreṇa tapasā tena praṇipātena śaṅkaraḥ
īśvaraḥ toṣitaḥ tena mahādevaḥ umāpatiḥ
18. By that severe austerity (tapas) and prostration, Śaṅkara, the Lord Mahādeva, husband of Umā, was pleased by him.
स तस्मै भगवान्प्रादादेकैकं प्रसवं कुले ।
एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा ॥१९॥
19. sa tasmai bhagavānprādādekaikaṁ prasavaṁ kule ,
ekaikaḥ prasavastasmādbhavatyasminkule sadā.
19. saḥ tasmai bhagavān prādāt ekaikam prasavam kule
ekaikaḥ prasavaḥ tasmāt bhavati asmin kule sadā
19. The revered one granted him one offspring for each generation in the family. Due to that, a single offspring is always born in this family.
तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे ।
कन्या तु मम जातेयं कुलस्योत्पादनी ध्रुवम् ॥२०॥
20. teṣāṁ kumārāḥ sarveṣāṁ pūrveṣāṁ mama jajñire ,
kanyā tu mama jāteyaṁ kulasyotpādanī dhruvam.
20. teṣām kumārāḥ sarveṣām pūrveṣām mama jajñire
kanyā tu mama jātā iyam kulasya utpādanī dhruvam
20. My sons were born from all those ancestors. But this daughter of mine, who has been born, is certainly the perpetuator of the family (kula).
पुत्रो ममेयमिति मे भावना पुरुषोत्तम ।
पुत्रिका हेतुविधिना संज्ञिता भरतर्षभ ॥२१॥
21. putro mameyamiti me bhāvanā puruṣottama ,
putrikā hetuvidhinā saṁjñitā bharatarṣabha.
21. putraḥ mama iyam iti me bhāvanā puruṣottama
putrikā hetuvidhinā saṃjñitā bharatarṣabha
21. O best of men (puruṣottama), my sentiment (bhāvanā) is that 'This one is my son.' She has been designated as a `putrikā` (an appointed daughter) by legal decree, O best among the Bhāratas.
एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह ।
एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव ॥२२॥
22. etacchulkaṁ bhavatvasyāḥ kulakṛjjāyatāmiha ,
etena samayenemāṁ pratigṛhṇīṣva pāṇḍava.
22. etat śulkam bhavatu asyāḥ kulakṛt jāyatām
iha etena samayena imām pratigṛhṇīṣva pāṇḍava
22. Let this be her bridal price. May a perpetuator of the family (kula) be born here. By this condition, accept her, O Pāṇḍava.
स तथेति प्रतिज्ञाय कन्यां तां प्रतिगृह्य च ।
उवास नगरे तस्मिन्कौन्तेयस्त्रिहिमाः समाः ॥२३॥
23. sa tatheti pratijñāya kanyāṁ tāṁ pratigṛhya ca ,
uvāsa nagare tasminkaunteyastrihimāḥ samāḥ.
23. saḥ tathā iti pratijñāya kanyām tām pratigṛhya
ca uvāsa nagare tasmin kaunteyaḥ trihimāḥ samāḥ
23. Having thus agreed and accepted that maiden, Arjuna (Kaunteya) lived in that city for three years.