महाभारतः
mahābhārataḥ
-
book-7, chapter-34
संजय उवाच ।
तदनीकमनाधृष्यं भारद्वाजेन रक्षितम् ।
पार्थाः समभ्यवर्तन्त भीमसेनपुरोगमाः ॥१॥
तदनीकमनाधृष्यं भारद्वाजेन रक्षितम् ।
पार्थाः समभ्यवर्तन्त भीमसेनपुरोगमाः ॥१॥
1. saṁjaya uvāca ,
tadanīkamanādhṛṣyaṁ bhāradvājena rakṣitam ,
pārthāḥ samabhyavartanta bhīmasenapurogamāḥ.
tadanīkamanādhṛṣyaṁ bhāradvājena rakṣitam ,
pārthāḥ samabhyavartanta bhīmasenapurogamāḥ.
1.
saṃjaya uvāca tat anīkam anādhṛṣyam bhāradvājena
rakṣitam pārthāḥ samabhyavartanta bhīmasenapurogamāḥ
rakṣitam pārthāḥ samabhyavartanta bhīmasenapurogamāḥ
1.
saṃjaya uvāca bhīmasenapurogamāḥ pārthāḥ bhāradvājena
rakṣitam anādhṛṣyam tat anīkam samabhyavartanta
rakṣitam anādhṛṣyam tat anīkam samabhyavartanta
1.
Sanjaya said: The Pārthas (sons of Pritha), led by Bhīmasena, advanced towards that unassailable army, which was protected by Bhāradvāja (Drona).
सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः ।
कुन्तिभोजश्च विक्रान्तो द्रुपदश्च महारथः ॥२॥
कुन्तिभोजश्च विक्रान्तो द्रुपदश्च महारथः ॥२॥
2. sātyakiścekitānaśca dhṛṣṭadyumnaśca pārṣataḥ ,
kuntibhojaśca vikrānto drupadaśca mahārathaḥ.
kuntibhojaśca vikrānto drupadaśca mahārathaḥ.
2.
sātyakiḥ ca cekitānaḥ ca dhṛṣṭadyumnaḥ ca pārṣataḥ
kuntibhojaḥ ca vikrāntaḥ drupadaḥ ca mahārathaḥ
kuntibhojaḥ ca vikrāntaḥ drupadaḥ ca mahārathaḥ
2.
sātyakiḥ ca cekitānaḥ ca pārṣataḥ dhṛṣṭadyumnaḥ ca
vikrāntaḥ kuntibhojaḥ ca mahārathaḥ drupadaḥ ca
vikrāntaḥ kuntibhojaḥ ca mahārathaḥ drupadaḥ ca
2.
Satyaki, Chekitana, Dhrishtadyumna (the son of Prishata), the valiant Kuntibhoja, and Drupada, the great chariot-warrior, [were present].
आर्जुनिः क्षत्रधर्मा च बृहत्क्षत्रश्च वीर्यवान् ।
चेदिपो धृष्टकेतुश्च माद्रीपुत्रौ घटोत्कचः ॥३॥
चेदिपो धृष्टकेतुश्च माद्रीपुत्रौ घटोत्कचः ॥३॥
3. ārjuniḥ kṣatradharmā ca bṛhatkṣatraśca vīryavān ,
cedipo dhṛṣṭaketuśca mādrīputrau ghaṭotkacaḥ.
cedipo dhṛṣṭaketuśca mādrīputrau ghaṭotkacaḥ.
3.
Ārjuniḥ kṣatradharmā ca Bṛhatkṣatraḥ ca vīryavān
Cedipaḥ Dhṛṣṭaketuḥ ca Mādrīputrau Ghaṭotkacaḥ
Cedipaḥ Dhṛṣṭaketuḥ ca Mādrīputrau Ghaṭotkacaḥ
3.
Ārjuniḥ kṣatradharmā ca Bṛhatkṣatraḥ ca vīryavān
Cedipaḥ Dhṛṣṭaketuḥ ca Mādrīputrau Ghaṭotkacaḥ
Cedipaḥ Dhṛṣṭaketuḥ ca Mādrīputrau Ghaṭotkacaḥ
3.
Abhimanyu, Kṣatradharman, and the mighty Bṛhatkṣatra; Dhṛṣṭaketu, the King of Cedi, and the two sons of Mādrī, and Ghaṭotkaca.
युधामन्युश्च विक्रान्तः शिखण्डी चापराजितः ।
उत्तमौजाश्च दुर्धर्षो विराटश्च महारथः ॥४॥
उत्तमौजाश्च दुर्धर्षो विराटश्च महारथः ॥४॥
4. yudhāmanyuśca vikrāntaḥ śikhaṇḍī cāparājitaḥ ,
uttamaujāśca durdharṣo virāṭaśca mahārathaḥ.
uttamaujāśca durdharṣo virāṭaśca mahārathaḥ.
4.
Yudhāmanyuḥ ca vikrāntaḥ Śikhaṇḍī ca aparājitaḥ
Uttamaujāḥ ca durdharṣaḥ Virāṭaḥ ca mahārathaḥ
Uttamaujāḥ ca durdharṣaḥ Virāṭaḥ ca mahārathaḥ
4.
Yudhāmanyuḥ ca vikrāntaḥ Śikhaṇḍī ca aparājitaḥ
Uttamaujāḥ ca durdharṣaḥ Virāṭaḥ ca mahārathaḥ
Uttamaujāḥ ca durdharṣaḥ Virāṭaḥ ca mahārathaḥ
4.
The mighty Yudhāmanyu, the unconquered Śikhaṇḍī, the invincible Uttamaujā, and Virāṭa, a great chariot-warrior.
द्रौपदेयाश्च संरब्धाः शैशुपालिश्च वीर्यवान् ।
केकयाश्च महावीर्याः सृञ्जयाश्च सहस्रशः ॥५॥
केकयाश्च महावीर्याः सृञ्जयाश्च सहस्रशः ॥५॥
5. draupadeyāśca saṁrabdhāḥ śaiśupāliśca vīryavān ,
kekayāśca mahāvīryāḥ sṛñjayāśca sahasraśaḥ.
kekayāśca mahāvīryāḥ sṛñjayāśca sahasraśaḥ.
5.
Draupadeyāḥ ca saṃrabdhāḥ Śaiśupāliḥ ca vīryavān
Kekayāḥ ca mahāvīryāḥ Sṛñjayāḥ ca sahasraśaḥ
Kekayāḥ ca mahāvīryāḥ Sṛñjayāḥ ca sahasraśaḥ
5.
Draupadeyāḥ ca saṃrabdhāḥ Śaiśupāliḥ ca vīryavān
Kekayāḥ ca mahāvīryāḥ Sṛñjayāḥ ca sahasraśaḥ
Kekayāḥ ca mahāvīryāḥ Sṛñjayāḥ ca sahasraśaḥ
5.
The enraged sons of Draupadī, and the valorous son of Śiśupāla; the exceedingly mighty Kekayas, and the Sṛñjayas by the thousands.
एते चान्ये च सगणाः कृतास्त्रा युद्धदुर्मदाः ।
समभ्यधावन्सहसा भारद्वाजं युयुत्सवः ॥६॥
समभ्यधावन्सहसा भारद्वाजं युयुत्सवः ॥६॥
6. ete cānye ca sagaṇāḥ kṛtāstrā yuddhadurmadāḥ ,
samabhyadhāvansahasā bhāradvājaṁ yuyutsavaḥ.
samabhyadhāvansahasā bhāradvājaṁ yuyutsavaḥ.
6.
ete ca anye ca sagaṇāḥ kṛtāstrāḥ yuddhadurmadāḥ
samabhyadhāvan sahasā Bhāradvājam yuyutsavaḥ
samabhyadhāvan sahasā Bhāradvājam yuyutsavaḥ
6.
ete ca anye ca sagaṇāḥ kṛtāstrāḥ yuddhadurmadāḥ
yuyutsavaḥ sahasā Bhāradvājam samabhyadhāvan
yuyutsavaḥ sahasā Bhāradvājam samabhyadhāvan
6.
These and other warriors, along with their retinues, skilled in weaponry and fierce in battle, suddenly rushed with eagerness to fight towards Drona (Bhāradvāja).
समवेतांस्तु तान्सर्वान्भारद्वाजोऽपि वीर्यवान् ।
असंभ्रान्तः शरौघेण महता समवारयत् ॥७॥
असंभ्रान्तः शरौघेण महता समवारयत् ॥७॥
7. samavetāṁstu tānsarvānbhāradvājo'pi vīryavān ,
asaṁbhrāntaḥ śaraugheṇa mahatā samavārayat.
asaṁbhrāntaḥ śaraugheṇa mahatā samavārayat.
7.
samavetān tu tān sarvān bhāradvājaḥ api vīryavān
asaṃbhrāntaḥ śaraugheṇa mahatā samavārayat
asaṃbhrāntaḥ śaraugheṇa mahatā samavārayat
7.
vīryavān bhāradvājaḥ api asaṃbhrāntaḥ tān sarvān
samavetān tu mahatā śaraugheṇa samavārayat
samavetān tu mahatā śaraugheṇa samavārayat
7.
The mighty Bhāradvāja (Droṇa) also, without being flustered, held back all those who had assembled with a great volley of arrows.
महौघाः सलिलस्येव गिरिमासाद्य दुर्भिदम् ।
द्रोणं ते नाभ्यवर्तन्त वेलामिव जलाशयाः ॥८॥
द्रोणं ते नाभ्यवर्तन्त वेलामिव जलाशयाः ॥८॥
8. mahaughāḥ salilasyeva girimāsādya durbhidam ,
droṇaṁ te nābhyavartanta velāmiva jalāśayāḥ.
droṇaṁ te nābhyavartanta velāmiva jalāśayāḥ.
8.
mahaughāḥ salilasya iva girim āsādya durbhidam
droṇam te na abhyavartanta velām iva jalāśayāḥ
droṇam te na abhyavartanta velām iva jalāśayāḥ
8.
salilasya mahaughāḥ iva durbhidam girim āsādya,
te droṇam na abhyavartanta,
jalāśayāḥ velām iva.
te droṇam na abhyavartanta,
jalāśayāḥ velām iva.
8.
Like mighty torrents of water reaching an impassable mountain, they could not overcome Droṇa, just as rivers do not transgress their banks.
पीड्यमानाः शरै राजन्द्रोणचापविनिःसृतैः ।
न शेकुः प्रमुखे स्थातुं भारद्वाजस्य पाण्डवाः ॥९॥
न शेकुः प्रमुखे स्थातुं भारद्वाजस्य पाण्डवाः ॥९॥
9. pīḍyamānāḥ śarai rājandroṇacāpaviniḥsṛtaiḥ ,
na śekuḥ pramukhe sthātuṁ bhāradvājasya pāṇḍavāḥ.
na śekuḥ pramukhe sthātuṁ bhāradvājasya pāṇḍavāḥ.
9.
pīḍyamānāḥ śaraiḥ rājan droṇacāpaviniḥsṛtaiḥ na
śekuḥ pramukhe sthātum bhāradvājasya pāṇḍavāḥ
śekuḥ pramukhe sthātum bhāradvājasya pāṇḍavāḥ
9.
rājan,
droṇacāpaviniḥsṛtaiḥ śaraiḥ pīḍyamānāḥ pāṇḍavāḥ bhāradvājasya pramukhe sthātum na śekuḥ.
droṇacāpaviniḥsṛtaiḥ śaraiḥ pīḍyamānāḥ pāṇḍavāḥ bhāradvājasya pramukhe sthātum na śekuḥ.
9.
O King, the Pāṇḍavas, being tormented by arrows unleashed from Droṇa's bow, were unable to stand firm before Bhāradvāja (Droṇa).
तदद्भुतमपश्याम द्रोणस्य भुजयोर्बलम् ।
यदेनं नाभ्यवर्तन्त पाञ्चालाः सृञ्जयैः सह ॥१०॥
यदेनं नाभ्यवर्तन्त पाञ्चालाः सृञ्जयैः सह ॥१०॥
10. tadadbhutamapaśyāma droṇasya bhujayorbalam ,
yadenaṁ nābhyavartanta pāñcālāḥ sṛñjayaiḥ saha.
yadenaṁ nābhyavartanta pāñcālāḥ sṛñjayaiḥ saha.
10.
tat adbhutam apaśyāma droṇasya bhujayoḥ balam
yat enam na abhyavartanta pāñcālāḥ sṛñjayaiḥ saha
yat enam na abhyavartanta pāñcālāḥ sṛñjayaiḥ saha
10.
tat adbhutam droṇasya bhujayoḥ balam apaśyāma,
yat sṛñjayaiḥ saha pāñcālāḥ enam na abhyavartanta.
yat sṛñjayaiḥ saha pāñcālāḥ enam na abhyavartanta.
10.
We then witnessed that marvel: the immense strength of Droṇa's two arms, for the Pāñcālas, along with the Sṛñjayas, were unable to overcome him.
तमायान्तमभिक्रुद्धं द्रोणं दृष्ट्वा युधिष्ठिरः ।
बहुधा चिन्तयामास द्रोणस्य प्रतिवारणम् ॥११॥
बहुधा चिन्तयामास द्रोणस्य प्रतिवारणम् ॥११॥
11. tamāyāntamabhikruddhaṁ droṇaṁ dṛṣṭvā yudhiṣṭhiraḥ ,
bahudhā cintayāmāsa droṇasya prativāraṇam.
bahudhā cintayāmāsa droṇasya prativāraṇam.
11.
tam āyāntam abhikruddham droṇam dṛṣṭvā yudhiṣṭhiraḥ
bahudhā cintayāmāsa droṇasya prativāraṇam
bahudhā cintayāmāsa droṇasya prativāraṇam
11.
yudhiṣṭhiraḥ tam abhikruddham droṇam āyāntam
dṛṣṭvā droṇasya prativāraṇam bahudhā cintayāmāsa
dṛṣṭvā droṇasya prativāraṇam bahudhā cintayāmāsa
11.
Seeing Drona approaching, greatly enraged, Yudhishthira pondered in many ways about how to counteract Drona.
अशक्यं तु तमन्येन द्रोणं मत्वा युधिष्ठिरः ।
अविषह्यं गुरुं भारं सौभद्रे समवासृजत् ॥१२॥
अविषह्यं गुरुं भारं सौभद्रे समवासृजत् ॥१२॥
12. aśakyaṁ tu tamanyena droṇaṁ matvā yudhiṣṭhiraḥ ,
aviṣahyaṁ guruṁ bhāraṁ saubhadre samavāsṛjat.
aviṣahyaṁ guruṁ bhāraṁ saubhadre samavāsṛjat.
12.
aśakyam tu tam anyena droṇam matvā yudhiṣṭhiraḥ
aviṣahyam gurum bhāram saubhadre samavāsṛjat
aviṣahyam gurum bhāram saubhadre samavāsṛjat
12.
yudhiṣṭhiraḥ droṇam anyena aśakyam tu tam matvā
aviṣahyam gurum bhāram saubhadre samavāsṛjat
aviṣahyam gurum bhāram saubhadre samavāsṛjat
12.
Considering that Drona was unconquerable by any other, Yudhishthira assigned the unbearable, grave task to the son of Subhadra (Abhimanyu).
वासुदेवादनवरं फल्गुनाच्चामितौजसम् ।
अब्रवीत्परवीरघ्नमभिमन्युमिदं वचः ॥१३॥
अब्रवीत्परवीरघ्नमभिमन्युमिदं वचः ॥१३॥
13. vāsudevādanavaraṁ phalgunāccāmitaujasam ,
abravītparavīraghnamabhimanyumidaṁ vacaḥ.
abravītparavīraghnamabhimanyumidaṁ vacaḥ.
13.
vāsudevāt anavaram phalgunāt ca amitaujasam
abravīt paravīraghnam abhimanyum idam vacaḥ
abravīt paravīraghnam abhimanyum idam vacaḥ
13.
(yudhiṣṭhiraḥ) vāsudevāt anavaram phalgunāt ca
amitaujasam paravīraghnam abhimanyum idam vacaḥ abravīt
amitaujasam paravīraghnam abhimanyum idam vacaḥ abravīt
13.
He spoke these words to Abhimanyu, the slayer of enemy heroes, who was not inferior to Vasudeva (Krishna) and possessed immeasurable energy like Phalguna (Arjuna).
एत्य नो नार्जुनो गर्हेद्यथा तात तथा कुरु ।
चक्रव्यूहस्य न वयं विद्म भेदं कथंचन ॥१४॥
चक्रव्यूहस्य न वयं विद्म भेदं कथंचन ॥१४॥
14. etya no nārjuno garhedyathā tāta tathā kuru ,
cakravyūhasya na vayaṁ vidma bhedaṁ kathaṁcana.
cakravyūhasya na vayaṁ vidma bhedaṁ kathaṁcana.
14.
etya naḥ na arjunaḥ garhet yathā tāta tathā kuru
cakravyūhasya na vayam vidma bhedam kathañcana
cakravyūhasya na vayam vidma bhedam kathañcana
14.
tāta,
arjunaḥ etya naḥ na garhet yathā,
tathā kuru vayam cakravyūhasya bhedam kathañcana na vidma
arjunaḥ etya naḥ na garhet yathā,
tathā kuru vayam cakravyūhasya bhedam kathañcana na vidma
14.
"My dear son (tāta), act in such a way that Arjuna does not blame us when he returns. For we ourselves do not know at all how to penetrate the Chakra Vyuha formation."
त्वं वार्जुनो वा कृष्णो वा भिन्द्यात्प्रद्युम्न एव वा ।
चक्रव्यूहं महाबाहो पञ्चमोऽन्यो न विद्यते ॥१५॥
चक्रव्यूहं महाबाहो पञ्चमोऽन्यो न विद्यते ॥१५॥
15. tvaṁ vārjuno vā kṛṣṇo vā bhindyātpradyumna eva vā ,
cakravyūhaṁ mahābāho pañcamo'nyo na vidyate.
cakravyūhaṁ mahābāho pañcamo'nyo na vidyate.
15.
tvam vā arjunaḥ vā kṛṣṇaḥ vā bhindyāt pradyumnaḥ eva
vā cakravyūham mahābāho pañcamaḥ anyaḥ na vidyate
vā cakravyūham mahābāho pañcamaḥ anyaḥ na vidyate
15.
mahābāho tvam vā arjunaḥ vā kṛṣṇaḥ vā pradyumnaḥ eva
vā cakravyūham bhindyāt pañcamaḥ anyaḥ na vidyate
vā cakravyūham bhindyāt pañcamaḥ anyaḥ na vidyate
15.
O mighty-armed one, only you, Arjuna, Krishna, or Pradyumna himself can break the circular battle array (cakra-vyūha); no fifth person exists who can.
अभिमन्यो वरं तात याचतां दातुमर्हसि ।
पितॄणां मातुलानां च सैन्यानां चैव सर्वशः ॥१६॥
पितॄणां मातुलानां च सैन्यानां चैव सर्वशः ॥१६॥
16. abhimanyo varaṁ tāta yācatāṁ dātumarhasi ,
pitṝṇāṁ mātulānāṁ ca sainyānāṁ caiva sarvaśaḥ.
pitṝṇāṁ mātulānāṁ ca sainyānāṁ caiva sarvaśaḥ.
16.
abhimanyo varam tāta yācatām dātum arhasi
pitṝṇām mātulānām ca sainyānām ca eva sarvaśaḥ
pitṝṇām mātulānām ca sainyānām ca eva sarvaśaḥ
16.
abhimanyo tāta tvaṃ pitṝṇām mātulānām ca sainyānām
ca eva sarvaśaḥ yācatām varam dātum arhasi
ca eva sarvaśaḥ yācatām varam dātum arhasi
16.
O Abhimanyu, dear son, you should grant the request of your fathers, maternal uncles, and indeed, of all the armies.
धनंजयो हि नस्तात गर्हयेदेत्य संयुगात् ।
क्षिप्रमस्त्रं समादाय द्रोणानीकं विशातय ॥१७॥
क्षिप्रमस्त्रं समादाय द्रोणानीकं विशातय ॥१७॥
17. dhanaṁjayo hi nastāta garhayedetya saṁyugāt ,
kṣipramastraṁ samādāya droṇānīkaṁ viśātaya.
kṣipramastraṁ samādāya droṇānīkaṁ viśātaya.
17.
dhanañjayaḥ hi naḥ tāta garhayet etya saṃyugāt
kṣipram astram samādāya droṇānīkam viśātaya
kṣipram astram samādāya droṇānīkam viśātaya
17.
tāta dhanañjayaḥ hi saṃyugāt etya naḥ garhayet
(ataḥ) kṣipram astram samādāya droṇānīkam viśātaya
(ataḥ) kṣipram astram samādāya droṇānīkam viśātaya
17.
Dear son, Dhananjaya (Arjuna) would surely reproach us if he were to return from battle. Therefore, quickly take up your weapon and shatter Drona's army!
अभिमन्युरुवाच ।
द्रोणस्य दृढमव्यग्रमनीकप्रवरं युधि ।
पितॄणां जयमाकाङ्क्षन्नवगाहे भिनद्मि च ॥१८॥
द्रोणस्य दृढमव्यग्रमनीकप्रवरं युधि ।
पितॄणां जयमाकाङ्क्षन्नवगाहे भिनद्मि च ॥१८॥
18. abhimanyuruvāca ,
droṇasya dṛḍhamavyagramanīkapravaraṁ yudhi ,
pitṝṇāṁ jayamākāṅkṣannavagāhe bhinadmi ca.
droṇasya dṛḍhamavyagramanīkapravaraṁ yudhi ,
pitṝṇāṁ jayamākāṅkṣannavagāhe bhinadmi ca.
18.
abhimanyuḥ uvāca droṇasya dṛḍham avyagram anīkapravaram
yudhi pitṝṇām jayam ākaṅkṣan avagāhe bhinadmi ca
yudhi pitṝṇām jayam ākaṅkṣan avagāhe bhinadmi ca
18.
abhimanyuḥ uvāca (aham) pitṝṇām jayam ākaṅkṣan yudhi
droṇasya dṛḍham avyagram anīkapravaram avagāhe ca bhinadmi
droṇasya dṛḍham avyagram anīkapravaram avagāhe ca bhinadmi
18.
Abhimanyu said: 'Desiring the victory of my fathers, I shall penetrate and break Drona's firm, steady, and foremost army in battle.'
उपदिष्टो हि मे पित्रा योगोऽनीकस्य भेदने ।
नोत्सहे तु विनिर्गन्तुमहं कस्यांचिदापदि ॥१९॥
नोत्सहे तु विनिर्गन्तुमहं कस्यांचिदापदि ॥१९॥
19. upadiṣṭo hi me pitrā yogo'nīkasya bhedane ,
notsahe tu vinirgantumahaṁ kasyāṁcidāpadi.
notsahe tu vinirgantumahaṁ kasyāṁcidāpadi.
19.
upadiṣṭaḥ hi me pitrā yogaḥ anīkasya bhedane |
na utsahe tu vinirgantum aham kasyāñcid āpadi
na utsahe tu vinirgantum aham kasyāñcid āpadi
19.
pitrā me anīkasya bhedane yogaḥ upadiṣṭaḥ hi
tu aham kasyāñcid āpadi vinirgantum na utsahe
tu aham kasyāñcid āpadi vinirgantum na utsahe
19.
Indeed, my father instructed me in the method (yoga) for penetrating the army (anīka). However, I am not able to exit (vinirgantum) in any calamity (āpad).
युधिष्ठिर उवाच ।
भिन्ध्यनीकं युधा श्रेष्ठ द्वारं संजनयस्व नः ।
वयं त्वानुगमिष्यामो येन त्वं तात यास्यसि ॥२०॥
भिन्ध्यनीकं युधा श्रेष्ठ द्वारं संजनयस्व नः ।
वयं त्वानुगमिष्यामो येन त्वं तात यास्यसि ॥२०॥
20. yudhiṣṭhira uvāca ,
bhindhyanīkaṁ yudhā śreṣṭha dvāraṁ saṁjanayasva naḥ ,
vayaṁ tvānugamiṣyāmo yena tvaṁ tāta yāsyasi.
bhindhyanīkaṁ yudhā śreṣṭha dvāraṁ saṁjanayasva naḥ ,
vayaṁ tvānugamiṣyāmo yena tvaṁ tāta yāsyasi.
20.
yudhiṣṭhira uvāca | bhindhi
anīkam yudhā śreṣṭha dvāram
saṃjanayasva naḥ | vayam tvā
anugamiṣyāmaḥ yena tvam tāta yāsyasi
anīkam yudhā śreṣṭha dvāram
saṃjanayasva naḥ | vayam tvā
anugamiṣyāmaḥ yena tvam tāta yāsyasi
20.
yudhiṣṭhira uvāca yudhā śreṣṭha anīkam bhindhi naḥ dvāram
saṃjanayasva tāta tvam yena yāsyasi vayam tvā anugamiṣyāmaḥ
saṃjanayasva tāta tvam yena yāsyasi vayam tvā anugamiṣyāmaḥ
20.
Yudhiṣṭhira said: "O best of fighters, break open the army (anīka) and create an opening for us! We shall follow you, dear one (tāta), by the way you go."
धनंजयसमं युद्धे त्वां वयं तात संयुगे ।
प्रणिधायानुयास्यामो रक्षन्तः सर्वतोमुखाः ॥२१॥
प्रणिधायानुयास्यामो रक्षन्तः सर्वतोमुखाः ॥२१॥
21. dhanaṁjayasamaṁ yuddhe tvāṁ vayaṁ tāta saṁyuge ,
praṇidhāyānuyāsyāmo rakṣantaḥ sarvatomukhāḥ.
praṇidhāyānuyāsyāmo rakṣantaḥ sarvatomukhāḥ.
21.
dhanañjayasamam yuddhe tvām vayam tāta saṃyuge
| praṇidhāya anuyāsyāmaḥ rakṣantaḥ sarvatomukhāḥ
| praṇidhāya anuyāsyāmaḥ rakṣantaḥ sarvatomukhāḥ
21.
tāta vayam yuddhe saṃyuge dhanañjayasamam tvām
praṇidhāya sarvatomukhāḥ rakṣantaḥ अनुयास्यामः
praṇidhāya sarvatomukhāḥ rakṣantaḥ अनुयास्यामः
21.
Dear one (tāta), considering you equal to Dhananjaya (Arjuna) in battle (yuddha) and combat (saṃyuga), we shall follow you, protecting from all directions (sarvatomukhāḥ).
भीम उवाच ।
अहं त्वानुगमिष्यामि धृष्टद्युम्नोऽथ सात्यकिः ।
पाञ्चालाः केकया मत्स्यास्तथा सर्वे प्रभद्रकाः ॥२२॥
अहं त्वानुगमिष्यामि धृष्टद्युम्नोऽथ सात्यकिः ।
पाञ्चालाः केकया मत्स्यास्तथा सर्वे प्रभद्रकाः ॥२२॥
22. bhīma uvāca ,
ahaṁ tvānugamiṣyāmi dhṛṣṭadyumno'tha sātyakiḥ ,
pāñcālāḥ kekayā matsyāstathā sarve prabhadrakāḥ.
ahaṁ tvānugamiṣyāmi dhṛṣṭadyumno'tha sātyakiḥ ,
pāñcālāḥ kekayā matsyāstathā sarve prabhadrakāḥ.
22.
bhīma uvāca | aham tvā anugamiṣyāmi dhṛṣṭadyumnaḥ atha
sātyakiḥ | pāñcālāḥ kekayāḥ matsyāḥ tathā sarve prabhadrakāḥ
sātyakiḥ | pāñcālāḥ kekayāḥ matsyāḥ tathā sarve prabhadrakāḥ
22.
bhīma uvāca aham tvā anugamiṣyāmi atha dhṛṣṭadyumnaḥ
sātyakiḥ pāñcālāḥ kekayāḥ matsyāḥ tathā sarve प्रभद्रकाः
sātyakiḥ pāñcālāḥ kekayāḥ matsyāḥ tathā sarve प्रभद्रकाः
22.
Bhīma said: "I shall follow you, and after me, Dhṛṣṭadyumna, Sātyaki, the Pāñcālas, the Kekayas, the Matsyas, and all the Prabhadrakas will (follow) too."
सकृद्भिन्नं त्वया व्यूहं तत्र तत्र पुनः पुनः ।
वयं प्रध्वंसयिष्यामो निघ्नमाना वरान्वरान् ॥२३॥
वयं प्रध्वंसयिष्यामो निघ्नमाना वरान्वरान् ॥२३॥
23. sakṛdbhinnaṁ tvayā vyūhaṁ tatra tatra punaḥ punaḥ ,
vayaṁ pradhvaṁsayiṣyāmo nighnamānā varānvarān.
vayaṁ pradhvaṁsayiṣyāmo nighnamānā varānvarān.
23.
sakṛt bhinnam tvayā vyūham tatra tatra punaḥ punaḥ
vayam pradhvaṃsayiṣyāmaḥ nighnamānāḥ varān varān
vayam pradhvaṃsayiṣyāmaḥ nighnamānāḥ varān varān
23.
tvayā sakṛt bhinnam vyūham tatra tatra punaḥ punaḥ
vayam varān varān nighnamānāḥ pradhvaṃsayiṣyāmaḥ
vayam varān varān nighnamānāḥ pradhvaṃsayiṣyāmaḥ
23.
We will repeatedly destroy the battle formation (vyūha) that has been broken by you, striking down the most prominent warriors again and again.
अभिमन्युरुवाच ।
अहमेतत्प्रवेक्ष्यामि द्रोणानीकं दुरासदम् ।
पतंग इव संक्रुद्धो ज्वलितं जातवेदसम् ॥२४॥
अहमेतत्प्रवेक्ष्यामि द्रोणानीकं दुरासदम् ।
पतंग इव संक्रुद्धो ज्वलितं जातवेदसम् ॥२४॥
24. abhimanyuruvāca ,
ahametatpravekṣyāmi droṇānīkaṁ durāsadam ,
pataṁga iva saṁkruddho jvalitaṁ jātavedasam.
ahametatpravekṣyāmi droṇānīkaṁ durāsadam ,
pataṁga iva saṁkruddho jvalitaṁ jātavedasam.
24.
abhimanyuḥ uvāca aham etat pravekṣyāmi droṇānīkam
durāsadam pataṅgaḥ iva saṃkruddhaḥ jvalitam jātavedasam
durāsadam pataṅgaḥ iva saṃkruddhaḥ jvalitam jātavedasam
24.
abhimanyuḥ uvāca aham etat durāsadam droṇānīkam jvalitam
jātavedasam saṃkruddhaḥ pataṅgaḥ iva pravekṣyāmi
jātavedasam saṃkruddhaḥ pataṅgaḥ iva pravekṣyāmi
24.
Abhimanyu said, "I will enter this formidable army of Droṇa, just as a furious moth plunges into a blazing fire."
तत्कर्माद्य करिष्यामि हितं यद्वंशयोर्द्वयोः ।
मातुलस्य च या प्रीतिर्भविष्यति पितुश्च मे ॥२५॥
मातुलस्य च या प्रीतिर्भविष्यति पितुश्च मे ॥२५॥
25. tatkarmādya kariṣyāmi hitaṁ yadvaṁśayordvayoḥ ,
mātulasya ca yā prītirbhaviṣyati pituśca me.
mātulasya ca yā prītirbhaviṣyati pituśca me.
25.
tat karma adya kariṣyāmi hitam yat vaṃśayoḥ dvayoḥ
mātulasya ca yā prītiḥ bhaviṣyati pituḥ ca me
mātulasya ca yā prītiḥ bhaviṣyati pituḥ ca me
25.
adya tat karma kariṣyāmi yat dvayoḥ vaṃśayoḥ hitam
ca mātulasya me pituḥ ca yā prītiḥ bhaviṣyati
ca mātulasya me pituḥ ca yā prītiḥ bhaviṣyati
25.
Today I will perform that action (karma) which is beneficial for both lineages, and which will bring joy to my maternal uncle and my father.
शिशुनैकेन संग्रामे काल्यमानानि संघशः ।
अद्य द्रक्ष्यन्ति भूतानि द्विषत्सैन्यानि वै मया ॥२६॥
अद्य द्रक्ष्यन्ति भूतानि द्विषत्सैन्यानि वै मया ॥२६॥
26. śiśunaikena saṁgrāme kālyamānāni saṁghaśaḥ ,
adya drakṣyanti bhūtāni dviṣatsainyāni vai mayā.
adya drakṣyanti bhūtāni dviṣatsainyāni vai mayā.
26.
śiśunā ekena saṃgrāme kālyamānāni saṃghaśaḥ
adya drakṣyanti bhūtāni dviṣatsainyāni vai mayā
adya drakṣyanti bhūtāni dviṣatsainyāni vai mayā
26.
adya bhūtāni vai drakṣyanti mayā ekena śiśunā
saṃgrāme saṃghaśaḥ kālyamānāni dviṣatsainyāni
saṃgrāme saṃghaśaḥ kālyamānāni dviṣatsainyāni
26.
Today, all beings will surely see the enemy armies being driven away in multitudes on the battlefield by me, a single child.
युधिष्ठिर उवाच ।
एवं ते भाषमाणस्य बलं सौभद्र वर्धताम् ।
यस्त्वमुत्सहसे भेत्तुं द्रोणानीकं सुदुर्भिदम् ॥२७॥
एवं ते भाषमाणस्य बलं सौभद्र वर्धताम् ।
यस्त्वमुत्सहसे भेत्तुं द्रोणानीकं सुदुर्भिदम् ॥२७॥
27. yudhiṣṭhira uvāca ,
evaṁ te bhāṣamāṇasya balaṁ saubhadra vardhatām ,
yastvamutsahase bhettuṁ droṇānīkaṁ sudurbhidam.
evaṁ te bhāṣamāṇasya balaṁ saubhadra vardhatām ,
yastvamutsahase bhettuṁ droṇānīkaṁ sudurbhidam.
27.
yudhiṣṭhiraḥ uvāca | evam te bhāṣamāṇasya balam saubhadra
vardhatām | yaḥ tvam utsahase bhettum droṇānīkam sudurbhidam
vardhatām | yaḥ tvam utsahase bhettum droṇānīkam sudurbhidam
27.
yudhiṣṭhiraḥ uvāca saubhadra,
evam bhāṣamāṇasya te balam vardhatām yaḥ tvam sudurbhidam droṇānīkam bhettum utsahase.
evam bhāṣamāṇasya te balam vardhatām yaḥ tvam sudurbhidam droṇānīkam bhettum utsahase.
27.
Yuḍhiṣṭhira said: "May your strength increase, O son of Subhadrā, as you speak thus, for you undertake to pierce Droṇa's army, which is exceedingly difficult to penetrate."
रक्षितं पुरुषव्याघ्रैर्महेष्वासैः प्रहारिभिः ।
साध्यरुद्रमरुत्कल्पैर्वस्वग्न्यादित्यविक्रमैः ॥२८॥
साध्यरुद्रमरुत्कल्पैर्वस्वग्न्यादित्यविक्रमैः ॥२८॥
28. rakṣitaṁ puruṣavyāghrairmaheṣvāsaiḥ prahāribhiḥ ,
sādhyarudramarutkalpairvasvagnyādityavikramaiḥ.
sādhyarudramarutkalpairvasvagnyādityavikramaiḥ.
28.
rakṣitam puruṣavyāghraiḥ maheṣvāsaiḥ prahāribhiḥ
| sādhyarudramarutkalpaiḥ vasvagnādityavikramaiḥ
| sādhyarudramarutkalpaiḥ vasvagnādityavikramaiḥ
28.
(droṇānīkam) puruṣavyāghraiḥ maheṣvāsaiḥ prahāribhiḥ,
sādhyarudramarutkalpaiḥ vasvagnādityavikramaiḥ (ca) rakṣitam.
sādhyarudramarutkalpaiḥ vasvagnādityavikramaiḥ (ca) rakṣitam.
28.
It is protected by heroes (puruṣavyāghra) who are mighty archers and formidable strikers, whose prowess is comparable to the Sādhyas, Rudras, and Maruts, and whose valor matches that of the Vasus, Agni, and Ādityas.
संजय उवाच ।
तस्य तद्वचनं श्रुत्वा स यन्तारमचोदयत् ।
सुमित्राश्वान्रणे क्षिप्रं द्रोणानीकाय चोदय ॥२९॥
तस्य तद्वचनं श्रुत्वा स यन्तारमचोदयत् ।
सुमित्राश्वान्रणे क्षिप्रं द्रोणानीकाय चोदय ॥२९॥
29. saṁjaya uvāca ,
tasya tadvacanaṁ śrutvā sa yantāramacodayat ,
sumitrāśvānraṇe kṣipraṁ droṇānīkāya codaya.
tasya tadvacanaṁ śrutvā sa yantāramacodayat ,
sumitrāśvānraṇe kṣipraṁ droṇānīkāya codaya.
29.
saṃjayaḥ uvāca | tasya tat vacanam śrutvā saḥ yantāram
acodayat | sumitrāśvān raṇe kṣipram droṇānīkāya codaya
acodayat | sumitrāśvān raṇe kṣipram droṇānīkāya codaya
29.
saṃjayaḥ uvāca tasya tat vacanam śrutvā,
saḥ yantāram acodayat: "sumitrāśvān kṣipram raṇe droṇānīkāya codaya.
"
saḥ yantāram acodayat: "sumitrāśvān kṣipram raṇe droṇānīkāya codaya.
"
29.
Saṃjaya said: "Having heard those words of his (Yuḍhiṣṭhira's), he (Abhimanyu) commanded his charioteer: 'Drive the excellent horses swiftly in battle towards Droṇa's army!'"
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34 (current chapter)
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47