Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-15, chapter-12

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
संधिविग्रहमप्यत्र पश्येथा राजसत्तम ।
द्वियोनिं त्रिविधोपायं बहुकल्पं युधिष्ठिर ॥१॥
1. dhṛtarāṣṭra uvāca ,
saṁdhivigrahamapyatra paśyethā rājasattama ,
dviyoniṁ trividhopāyaṁ bahukalpaṁ yudhiṣṭhira.
राजेन्द्र पर्युपासीथाश्छित्त्वा द्वैविध्यमात्मनः ।
तुष्टपुष्टबलः शत्रुरात्मवानिति च स्मरेत् ॥२॥
2. rājendra paryupāsīthāśchittvā dvaividhyamātmanaḥ ,
tuṣṭapuṣṭabalaḥ śatrurātmavāniti ca smaret.
पर्युपासनकाले तु विपरीतं विधीयते ।
आमर्दकाले राजेन्द्र व्यपसर्पस्ततो वरः ॥३॥
3. paryupāsanakāle tu viparītaṁ vidhīyate ,
āmardakāle rājendra vyapasarpastato varaḥ.
व्यसनं भेदनं चैव शत्रूणां कारयेत्ततः ।
कर्शनं भीषणं चैव युद्धे चापि बहुक्षयम् ॥४॥
4. vyasanaṁ bhedanaṁ caiva śatrūṇāṁ kārayettataḥ ,
karśanaṁ bhīṣaṇaṁ caiva yuddhe cāpi bahukṣayam.
प्रयास्यमानो नृपतिस्त्रिविधं परिचिन्तयेत् ।
आत्मनश्चैव शत्रोश्च शक्तिं शास्त्रविशारदः ॥५॥
5. prayāsyamāno nṛpatistrividhaṁ paricintayet ,
ātmanaścaiva śatrośca śaktiṁ śāstraviśāradaḥ.
उत्साहप्रभुशक्तिभ्यां मन्त्रशक्त्या च भारत ।
उपपन्नो नरो यायाद्विपरीतमतोऽन्यथा ॥६॥
6. utsāhaprabhuśaktibhyāṁ mantraśaktyā ca bhārata ,
upapanno naro yāyādviparītamato'nyathā.
आददीत बलं राजा मौलं मित्रबलं तथा ।
अटवीबलं भृतं चैव तथा श्रेणीबलं च यत् ॥७॥
7. ādadīta balaṁ rājā maulaṁ mitrabalaṁ tathā ,
aṭavībalaṁ bhṛtaṁ caiva tathā śreṇībalaṁ ca yat.
तत्र मित्रबलं राजन्मौलेन न विशिष्यते ।
श्रेणीबलं भृतं चैव तुल्य एवेति मे मतिः ॥८॥
8. tatra mitrabalaṁ rājanmaulena na viśiṣyate ,
śreṇībalaṁ bhṛtaṁ caiva tulya eveti me matiḥ.
तथा चारबलं चैव परस्परसमं नृप ।
विज्ञेयं बलकालेषु राज्ञा काल उपस्थिते ॥९॥
9. tathā cārabalaṁ caiva parasparasamaṁ nṛpa ,
vijñeyaṁ balakāleṣu rājñā kāla upasthite.
आपदश्चापि बोद्धव्या बहुरूपा नराधिप ।
भवन्ति राज्ञां कौरव्य यास्ताः पृथगतः शृणु ॥१०॥
10. āpadaścāpi boddhavyā bahurūpā narādhipa ,
bhavanti rājñāṁ kauravya yāstāḥ pṛthagataḥ śṛṇu.
विकल्पा बहवो राजन्नापदां पाण्डुनन्दन ।
सामादिभिरुपन्यस्य शमयेत्तान्नृपः सदा ॥११॥
11. vikalpā bahavo rājannāpadāṁ pāṇḍunandana ,
sāmādibhirupanyasya śamayettānnṛpaḥ sadā.
यात्रां यायाद्बलैर्युक्तो राजा षड्भिः परंतप ।
संयुक्तो देशकालाभ्यां बलैरात्मगुणैस्तथा ॥१२॥
12. yātrāṁ yāyādbalairyukto rājā ṣaḍbhiḥ paraṁtapa ,
saṁyukto deśakālābhyāṁ balairātmaguṇaistathā.
तुष्टपुष्टबलो यायाद्राजा वृद्ध्युदये रतः ।
आहूतश्चाप्यथो यायादनृतावपि पार्थिवः ॥१३॥
13. tuṣṭapuṣṭabalo yāyādrājā vṛddhyudaye rataḥ ,
āhūtaścāpyatho yāyādanṛtāvapi pārthivaḥ.
स्थूणाश्मानं वाजिरथप्रधानां ध्वजद्रुमैः संवृतकूलरोधसम् ।
पदातिनागैर्बहुकर्दमां नदीं सपत्ननाशे नृपतिः प्रयायात् ॥१४॥
14. sthūṇāśmānaṁ vājirathapradhānāṁ; dhvajadrumaiḥ saṁvṛtakūlarodhasam ,
padātināgairbahukardamāṁ nadīṁ; sapatnanāśe nṛpatiḥ prayāyāt.
अथोपपत्त्या शकटं पद्मं वज्रं च भारत ।
उशना वेद यच्छास्त्रं तत्रैतद्विहितं विभो ॥१५॥
15. athopapattyā śakaṭaṁ padmaṁ vajraṁ ca bhārata ,
uśanā veda yacchāstraṁ tatraitadvihitaṁ vibho.
सादयित्वा परबलं कृत्वा च बलहर्षणम् ।
स्वभूमौ योजयेद्युद्धं परभूमौ तथैव च ॥१६॥
16. sādayitvā parabalaṁ kṛtvā ca balaharṣaṇam ,
svabhūmau yojayedyuddhaṁ parabhūmau tathaiva ca.
लब्धं प्रशमयेद्राजा निक्षिपेद्धनिनो नरान् ।
ज्ञात्वा स्वविषयं तं च सामादिभिरुपक्रमेत् ॥१७॥
17. labdhaṁ praśamayedrājā nikṣipeddhanino narān ,
jñātvā svaviṣayaṁ taṁ ca sāmādibhirupakramet.
सर्वथैव महाराज शरीरं धारयेदिह ।
प्रेत्येह चैव कर्तव्यमात्मनिःश्रेयसं परम् ॥१८॥
18. sarvathaiva mahārāja śarīraṁ dhārayediha ,
pretyeha caiva kartavyamātmaniḥśreyasaṁ param.
एवं कुर्वञ्शुभा वाचो लोकेऽस्मिञ्शृणुते नृपः ।
प्रेत्य स्वर्गं तथाप्नोति प्रजा धर्मेण पालयन् ॥१९॥
19. evaṁ kurvañśubhā vāco loke'smiñśṛṇute nṛpaḥ ,
pretya svargaṁ tathāpnoti prajā dharmeṇa pālayan.
एवं त्वया कुरुश्रेष्ठ वर्तितव्यं प्रजाहितम् ।
उभयोर्लोकयोस्तात प्राप्तये नित्यमेव च ॥२०॥
20. evaṁ tvayā kuruśreṣṭha vartitavyaṁ prajāhitam ,
ubhayorlokayostāta prāptaye nityameva ca.
भीष्मेण पूर्वमुक्तोऽसि कृष्णेन विदुरेण च ।
मयाप्यवश्यं वक्तव्यं प्रीत्या ते नृपसत्तम ॥२१॥
21. bhīṣmeṇa pūrvamukto'si kṛṣṇena vidureṇa ca ,
mayāpyavaśyaṁ vaktavyaṁ prītyā te nṛpasattama.
एतत्सर्वं यथान्यायं कुर्वीथा भूरिदक्षिण ।
प्रियस्तथा प्रजानां त्वं स्वर्गे सुखमवाप्स्यसि ॥२२॥
22. etatsarvaṁ yathānyāyaṁ kurvīthā bhūridakṣiṇa ,
priyastathā prajānāṁ tvaṁ svarge sukhamavāpsyasi.
अश्वमेधसहस्रेण यो यजेत्पृथिवीपतिः ।
पालयेद्वापि धर्मेण प्रजास्तुल्यं फलं लभेत् ॥२३॥
23. aśvamedhasahasreṇa yo yajetpṛthivīpatiḥ ,
pālayedvāpi dharmeṇa prajāstulyaṁ phalaṁ labhet.