महाभारतः
mahābhārataḥ
-
book-7, chapter-38
धृतराष्ट्र उवाच ।
द्वैधीभवति मे चित्तं ह्रिया तुष्ट्या च संजय ।
मम पुत्रस्य यत्सैन्यं सौभद्रः समवारयत् ॥१॥
द्वैधीभवति मे चित्तं ह्रिया तुष्ट्या च संजय ।
मम पुत्रस्य यत्सैन्यं सौभद्रः समवारयत् ॥१॥
1. dhṛtarāṣṭra uvāca ,
dvaidhībhavati me cittaṁ hriyā tuṣṭyā ca saṁjaya ,
mama putrasya yatsainyaṁ saubhadraḥ samavārayat.
dvaidhībhavati me cittaṁ hriyā tuṣṭyā ca saṁjaya ,
mama putrasya yatsainyaṁ saubhadraḥ samavārayat.
1.
dhṛtarāṣṭraḥ uvāca dvaidhībhavati me cittam hriyā tuṣṭyā ca
sañjaya mama putrasya yat sainyam saubhadraḥ samavārayat
sañjaya mama putrasya yat sainyam saubhadraḥ samavārayat
1.
dhṛtarāṣṭraḥ uvāca sañjaya me cittam hriyā ca tuṣṭyā ca
dvaidhībhavati yat saubhadraḥ mama putrasya sainyam samavārayat
dvaidhībhavati yat saubhadraḥ mama putrasya sainyam samavārayat
1.
Dhritarashtra said: "O Sanjaya, my mind (citta) becomes divided by both shame and satisfaction, because the army of my son was checked by Saubhadra (Abhimanyu)."
विस्तरेणैव मे शंस सर्वं गावल्गणे पुनः ।
विक्रीडितं कुमारस्य स्कन्दस्येवासुरैः सह ॥२॥
विक्रीडितं कुमारस्य स्कन्दस्येवासुरैः सह ॥२॥
2. vistareṇaiva me śaṁsa sarvaṁ gāvalgaṇe punaḥ ,
vikrīḍitaṁ kumārasya skandasyevāsuraiḥ saha.
vikrīḍitaṁ kumārasya skandasyevāsuraiḥ saha.
2.
vistareṇa eva me śaṃsa sarvam gāvalgaṇe punaḥ
vikrīḍitam kumārasya skandasya iva asuraiḥ saha
vikrīḍitam kumārasya skandasya iva asuraiḥ saha
2.
gāvalgaṇe punaḥ vistareṇa eva me sarvam vikrīḍitam
śaṃsa kumārasya skandasya asuraiḥ saha iva
śaṃsa kumārasya skandasya asuraiḥ saha iva
2.
"O Gavalgana (Sanjaya), tell me again, in detail, all the exploits (vikrīḍita) of the prince (kumāra), just as Kumara (Skanda) [played] with the Asuras."
संजय उवाच ।
हन्त ते संप्रवक्ष्यामि विमर्दमतिदारुणम् ।
एकस्य च बहूनां च यथासीत्तुमुलो रणः ॥३॥
हन्त ते संप्रवक्ष्यामि विमर्दमतिदारुणम् ।
एकस्य च बहूनां च यथासीत्तुमुलो रणः ॥३॥
3. saṁjaya uvāca ,
hanta te saṁpravakṣyāmi vimardamatidāruṇam ,
ekasya ca bahūnāṁ ca yathāsīttumulo raṇaḥ.
hanta te saṁpravakṣyāmi vimardamatidāruṇam ,
ekasya ca bahūnāṁ ca yathāsīttumulo raṇaḥ.
3.
saṃjayaḥ uvāca | hanta te saṃpravakṣyāmi vimardam
atidāruṇam | ekasya ca bahūnām ca yathā āsīt tumulaḥ raṇaḥ
atidāruṇam | ekasya ca bahūnām ca yathā āsīt tumulaḥ raṇaḥ
3.
saṃjayaḥ uvāca hanta te ekasya ca bahūnām ca yathā tumulaḥ atidāruṇam vimardam raṇaḥ āsīt,
saṃpravakṣyāmi
saṃpravakṣyāmi
3.
Saṃjaya said: Indeed, I will now fully describe to you that exceedingly dreadful conflict, and how it was a tumultuous battle between one warrior and many.
अभिमन्युः कृतोत्साहः कृतोत्साहानरिंदमान् ।
रथस्थो रथिनः सर्वांस्तावकानप्यहर्षयत् ॥४॥
रथस्थो रथिनः सर्वांस्तावकानप्यहर्षयत् ॥४॥
4. abhimanyuḥ kṛtotsāhaḥ kṛtotsāhānariṁdamān ,
rathastho rathinaḥ sarvāṁstāvakānapyaharṣayat.
rathastho rathinaḥ sarvāṁstāvakānapyaharṣayat.
4.
abhimanyuḥ kṛta-utsāhaḥ kṛta-utsāhān arim-damān |
ratha-sthaḥ rathinaḥ sarvān tāvakān api aharṣayat
ratha-sthaḥ rathinaḥ sarvān tāvakān api aharṣayat
4.
kṛta-utsāhaḥ ratha-sthaḥ abhimanyuḥ,
kṛta-utsāhān arim-damān sarvān tāvakān rathinaḥ api aharṣayat
kṛta-utsāhān arim-damān sarvān tāvakān rathinaḥ api aharṣayat
4.
Abhimanyu, filled with valor, while standing on his chariot, dismayed all your (Kaurava) charioteers, even those who were themselves enthusiastic and conquerors of foes.
द्रोणं कर्णं कृपं शल्यं द्रौणिं भोजं बृहद्बलम् ।
दुर्योधनं सौमदत्तिं शकुनिं च महाबलम् ॥५॥
दुर्योधनं सौमदत्तिं शकुनिं च महाबलम् ॥५॥
5. droṇaṁ karṇaṁ kṛpaṁ śalyaṁ drauṇiṁ bhojaṁ bṛhadbalam ,
duryodhanaṁ saumadattiṁ śakuniṁ ca mahābalam.
duryodhanaṁ saumadattiṁ śakuniṁ ca mahābalam.
5.
droṇam karṇam kṛpam śalyam drauṇim bhojam bṛhad-balam
| duryodhanam saumadattim śakunim ca mahā-balam
| duryodhanam saumadattim śakunim ca mahā-balam
5.
(aharṣayat) droṇam,
karṇam,
kṛpam,
śalyam,
drauṇim,
bhojam,
bṛhad-balam,
duryodhanam,
saumadattim,
ca mahā-balam śakunim
karṇam,
kṛpam,
śalyam,
drauṇim,
bhojam,
bṛhad-balam,
duryodhanam,
saumadattim,
ca mahā-balam śakunim
5.
(He agitated/dismayed) Droṇa, Karṇa, Kṛpa, Śalya, Drauṇi, Bhoja, Bṛhadbala, Duryodhana, Saumadatti, and the mighty Śakuni.
नानानृपान्नृपसुतान्सैन्यानि विविधानि च ।
अलातचक्रवत्सर्वांश्चरन्बाणैः समभ्ययात् ॥६॥
अलातचक्रवत्सर्वांश्चरन्बाणैः समभ्ययात् ॥६॥
6. nānānṛpānnṛpasutānsainyāni vividhāni ca ,
alātacakravatsarvāṁścaranbāṇaiḥ samabhyayāt.
alātacakravatsarvāṁścaranbāṇaiḥ samabhyayāt.
6.
nānā-nṛpān nṛpa-sutān sainyāni vividhāni ca |
alāta-cakra-vat sarvān caran bāṇaiḥ sam-abhi-ayāt
alāta-cakra-vat sarvān caran bāṇaiḥ sam-abhi-ayāt
6.
caran bāṇaiḥ alāta-cakra-vat,
nānā-nṛpān nṛpa-sutān vividhāni ca sainyāni sarvān sam-abhi-ayāt
nānā-nṛpān nṛpa-sutān vividhāni ca sainyāni sarvān sam-abhi-ayāt
6.
Moving swiftly with his arrows, like a whirling firebrand, he attacked all the various kings, princes, and diverse armies.
निघ्नन्नमित्रान्सौभद्रः परमास्त्रः प्रतापवान् ।
अदर्शयत तेजस्वी दिक्षु सर्वासु भारत ॥७॥
अदर्शयत तेजस्वी दिक्षु सर्वासु भारत ॥७॥
7. nighnannamitrānsaubhadraḥ paramāstraḥ pratāpavān ,
adarśayata tejasvī dikṣu sarvāsu bhārata.
adarśayata tejasvī dikṣu sarvāsu bhārata.
7.
nighnan amitrān saubhadraḥ paramāstraḥ pratāpavān
adarśayata tejasvī dikṣu sarvāsu bhārata
adarśayata tejasvī dikṣu sarvāsu bhārata
7.
O Bharata, the mighty and glorious son of Subhadra (Abhimanyu), possessing supreme weapons, struck down his enemies, displaying his prowess in all directions.
तद्दृष्ट्वा चरितं तस्य सौभद्रस्यामितौजसः ।
समकम्पन्त सैन्यानि त्वदीयानि पुनः पुनः ॥८॥
समकम्पन्त सैन्यानि त्वदीयानि पुनः पुनः ॥८॥
8. taddṛṣṭvā caritaṁ tasya saubhadrasyāmitaujasaḥ ,
samakampanta sainyāni tvadīyāni punaḥ punaḥ.
samakampanta sainyāni tvadīyāni punaḥ punaḥ.
8.
tat dṛṣṭvā caritam tasya saubhadrasya amitaujasaḥ
samakampanta sainyāni tvadīyāni punaḥ punaḥ
samakampanta sainyāni tvadīyāni punaḥ punaḥ
8.
Having witnessed that feat of the immensely powerful son of Subhadra (Abhimanyu), your armies trembled repeatedly.
अथाब्रवीन्महाप्राज्ञो भारद्वाजः प्रतापवान् ।
हर्षेणोत्फुल्लनयनः कृपमाभाष्य सत्वरम् ॥९॥
हर्षेणोत्फुल्लनयनः कृपमाभाष्य सत्वरम् ॥९॥
9. athābravīnmahāprājño bhāradvājaḥ pratāpavān ,
harṣeṇotphullanayanaḥ kṛpamābhāṣya satvaram.
harṣeṇotphullanayanaḥ kṛpamābhāṣya satvaram.
9.
atha abravīt mahāprājñaḥ bhāradvājaḥ pratāpavān
harṣeṇa utphullanayanaḥ kṛpam ābhāṣya satvaram
harṣeṇa utphullanayanaḥ kṛpam ābhāṣya satvaram
9.
Then, the greatly wise and mighty son of Bharadvaja (Drona), with eyes wide open from joy, quickly addressed Kripa.
घट्टयन्निव मर्माणि तव पुत्रस्य मारिष ।
अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम् ॥१०॥
अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम् ॥१०॥
10. ghaṭṭayanniva marmāṇi tava putrasya māriṣa ,
abhimanyuṁ raṇe dṛṣṭvā tadā raṇaviśāradam.
abhimanyuṁ raṇe dṛṣṭvā tadā raṇaviśāradam.
10.
ghaṭṭayan iva marmāṇi tava putrasya māriṣa
abhimanyum raṇe dṛṣṭvā tadā raṇaviśāradam
abhimanyum raṇe dṛṣṭvā tadā raṇaviśāradam
10.
O venerable one (māriṣa), then, upon seeing Abhimanyu - who was skilled in battle - in the combat, [Drona felt] as though he were striking the vital spots of your son.
एष गच्छति सौभद्रः पार्थानामग्रतो युवा ।
नन्दयन्सुहृदः सर्वान्राजानं च युधिष्ठिरम् ॥११॥
नन्दयन्सुहृदः सर्वान्राजानं च युधिष्ठिरम् ॥११॥
11. eṣa gacchati saubhadraḥ pārthānāmagrato yuvā ,
nandayansuhṛdaḥ sarvānrājānaṁ ca yudhiṣṭhiram.
nandayansuhṛdaḥ sarvānrājānaṁ ca yudhiṣṭhiram.
11.
eṣa gacchati saubhadraḥ pārthānām agrataḥ yuvā
nandayān suhṛdaḥ sarvān rājānam ca yudhiṣṭhiram
nandayān suhṛdaḥ sarvān rājānam ca yudhiṣṭhiram
11.
eṣa yuvā saubhadraḥ pārthānām agrataḥ gacchati
sarvān suhṛdaḥ ca rājānam yudhiṣṭhiram nandayān
sarvān suhṛdaḥ ca rājānam yudhiṣṭhiram nandayān
11.
This young son of Subhadrā (Abhimanyu) goes at the forefront of the Pārthas, delighting all his friends and King Yudhiṣṭhira.
नकुलं सहदेवं च भीमसेनं च पाण्डवम् ।
बन्धून्संबन्धिनश्चान्यान्मध्यस्थान्सुहृदस्तथा ॥१२॥
बन्धून्संबन्धिनश्चान्यान्मध्यस्थान्सुहृदस्तथा ॥१२॥
12. nakulaṁ sahadevaṁ ca bhīmasenaṁ ca pāṇḍavam ,
bandhūnsaṁbandhinaścānyānmadhyasthānsuhṛdastathā.
bandhūnsaṁbandhinaścānyānmadhyasthānsuhṛdastathā.
12.
nakulam sahadevam ca bhīmasenam ca pāṇḍavam bandhūn
sambandhinaḥ ca anyān madhyasthān suhṛdaḥ tathā
sambandhinaḥ ca anyān madhyasthān suhṛdaḥ tathā
12.
(saḥ) nakulam ca sahadevam ca
bhīmasenam pāṇḍavam bandhūn ca
sambandhinaḥ anyān madhyasthān
suhṛdaḥ tathā (nandayān gacchati)
bhīmasenam pāṇḍavam bandhūn ca
sambandhinaḥ anyān madhyasthān
suhṛdaḥ tathā (nandayān gacchati)
12.
(He delights) Nakula, Sahadeva, and Bhīmasena the Pāṇḍava; also kinsmen, relations, other neutral parties, and friends.
नास्य युद्धे समं मन्ये कंचिदन्यं धनुर्धरम् ।
इच्छन्हन्यादिमां सेनां किमर्थमपि नेच्छति ॥१३॥
इच्छन्हन्यादिमां सेनां किमर्थमपि नेच्छति ॥१३॥
13. nāsya yuddhe samaṁ manye kaṁcidanyaṁ dhanurdharam ,
icchanhanyādimāṁ senāṁ kimarthamapi necchati.
icchanhanyādimāṁ senāṁ kimarthamapi necchati.
13.
na asya yuddhe samam manye kaṃcit anyam dhanurdharam
icchan hanyāt imām senām kim artham api na icchati
icchan hanyāt imām senām kim artham api na icchati
13.
asya yuddhe kaṃcit anyam dhanurdharam samam na manye.
icchan imām senām hanyāt (saḥ) kim artham api na icchati.
icchan imām senām hanyāt (saḥ) kim artham api na icchati.
13.
I do not consider any other archer to be his equal in battle. Though he could destroy this army if he wished, why does he not desire (to do so)?
द्रोणस्य प्रीतिसंयुक्तं श्रुत्वा वाक्यं तवात्मजः ।
आर्जुनिं प्रति संक्रुद्धो द्रोणं दृष्ट्वा स्मयन्निव ॥१४॥
आर्जुनिं प्रति संक्रुद्धो द्रोणं दृष्ट्वा स्मयन्निव ॥१४॥
14. droṇasya prītisaṁyuktaṁ śrutvā vākyaṁ tavātmajaḥ ,
ārjuniṁ prati saṁkruddho droṇaṁ dṛṣṭvā smayanniva.
ārjuniṁ prati saṁkruddho droṇaṁ dṛṣṭvā smayanniva.
14.
droṇasya prītisaṃyuktam śrutvā vākyam tava ātmajaḥ
ārjunim prati saṃkruddhaḥ droṇam dṛṣṭvā smayan iva
ārjunim prati saṃkruddhaḥ droṇam dṛṣṭvā smayan iva
14.
droṇasya prītisaṃyuktam vākyam śrutvā tava ātmajaḥ ārjunim prati saṃkruddhaḥ (abhūt),
droṇam dṛṣṭvā smayan iva (cakāra).
droṇam dṛṣṭvā smayan iva (cakāra).
14.
Having heard Droṇa's affectionate words, your son (Duryodhana) became greatly enraged towards Arjuna's son (Abhimanyu), as if smiling (sarcastically) upon seeing Droṇa.
अथ दुर्योधनः कर्णमब्रवीद्बाह्लिकं कृपम् ।
दुःसासनं मद्रराजं तांस्तांश्चान्यान्महारथान् ॥१५॥
दुःसासनं मद्रराजं तांस्तांश्चान्यान्महारथान् ॥१५॥
15. atha duryodhanaḥ karṇamabravīdbāhlikaṁ kṛpam ,
duḥsāsanaṁ madrarājaṁ tāṁstāṁścānyānmahārathān.
duḥsāsanaṁ madrarājaṁ tāṁstāṁścānyānmahārathān.
15.
atha duryodhanaḥ karṇam abravīt bāhlikam kṛpam
duḥśāsanam madrarājam tān tān ca anyān mahārathān
duḥśāsanam madrarājam tān tān ca anyān mahārathān
15.
atha duryodhanaḥ karṇam bāhlikam kṛpam duḥśāsanam
madrarājam tān tān ca anyān mahārathān abravīt
madrarājam tān tān ca anyān mahārathān abravīt
15.
Then Duryodhana spoke to Karṇa, Bāhlika, Kṛpa, Duḥśāsana, the king of Madra, and to those various other great charioteers.
सर्वमूर्धावसिक्तानामाचार्यो ब्रह्मवित्तमः ।
अर्जुनस्य सुतं मूढं नाभिहन्तुमिहेच्छति ॥१६॥
अर्जुनस्य सुतं मूढं नाभिहन्तुमिहेच्छति ॥१६॥
16. sarvamūrdhāvasiktānāmācāryo brahmavittamaḥ ,
arjunasya sutaṁ mūḍhaṁ nābhihantumihecchati.
arjunasya sutaṁ mūḍhaṁ nābhihantumihecchati.
16.
sarva mūrdhāvasiktānām ācāryaḥ brahmavittamaḥ
arjunasya sutam mūḍham na abhihantum iha icchati
arjunasya sutam mūḍham na abhihantum iha icchati
16.
sarva mūrdhāvasiktānām brahmavittamaḥ ācāryaḥ
arjunasya mūḍham sutam iha abhihantum na icchati
arjunasya mūḍham sutam iha abhihantum na icchati
16.
The preceptor, the foremost knower of the Ultimate Reality (brahman), does not wish to strike down Arjuna's foolish son here.
न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः ।
किमङ्ग पुनरेवान्यो मर्त्यः सत्यं ब्रवीमि वः ॥१७॥
किमङ्ग पुनरेवान्यो मर्त्यः सत्यं ब्रवीमि वः ॥१७॥
17. na hyasya samare mucyedantako'pyātatāyinaḥ ,
kimaṅga punarevānyo martyaḥ satyaṁ bravīmi vaḥ.
kimaṅga punarevānyo martyaḥ satyaṁ bravīmi vaḥ.
17.
na hi asya samare mucyeta antakaḥ api ātatāyinaḥ
kim aṅga punaḥ eva anyaḥ martyaḥ satyam bravīmi vaḥ
kim aṅga punaḥ eva anyaḥ martyaḥ satyam bravīmi vaḥ
17.
hi asya samare ātatāyinaḥ antakaḥ api na mucyeta
kim aṅga punaḥ eva anyaḥ martyaḥ vaḥ satyam bravīmi
kim aṅga punaḥ eva anyaḥ martyaḥ vaḥ satyam bravīmi
17.
Indeed, even Death (Antaka), if he were an aggressor, would not escape him in battle. What then to say of any other mortal man? I speak the truth to you.
अर्जुनस्य सुतं त्वेष शिष्यत्वादभिरक्षति ।
पुत्राः शिष्याश्च दयितास्तदपत्यं च धर्मिणाम् ॥१८॥
पुत्राः शिष्याश्च दयितास्तदपत्यं च धर्मिणाम् ॥१८॥
18. arjunasya sutaṁ tveṣa śiṣyatvādabhirakṣati ,
putrāḥ śiṣyāśca dayitāstadapatyaṁ ca dharmiṇām.
putrāḥ śiṣyāśca dayitāstadapatyaṁ ca dharmiṇām.
18.
arjunasya sutam tu eṣaḥ śiṣyatvāt abhirakṣati
putrāḥ śiṣyāḥ ca dayitāḥ tat apatyam ca dharmiṇām
putrāḥ śiṣyāḥ ca dayitāḥ tat apatyam ca dharmiṇām
18.
tu eṣaḥ arjunasya sutam śiṣyatvāt abhirakṣati putrāḥ ca
śiṣyāḥ dayitāḥ ca dharmiṇām tat apatyam (dayitam asti)
śiṣyāḥ dayitāḥ ca dharmiṇām tat apatyam (dayitam asti)
18.
But he (Droṇa) protects Arjuna's son because of his status as a disciple. Sons and disciples are cherished, and indeed, their descendants are also cherished by those who uphold (dharma).
संरक्ष्यमाणो द्रोणेन मन्यते वीर्यमात्मनः ।
आत्मसंभावितो मूढस्तं प्रमथ्नीत माचिरम् ॥१९॥
आत्मसंभावितो मूढस्तं प्रमथ्नीत माचिरम् ॥१९॥
19. saṁrakṣyamāṇo droṇena manyate vīryamātmanaḥ ,
ātmasaṁbhāvito mūḍhastaṁ pramathnīta māciram.
ātmasaṁbhāvito mūḍhastaṁ pramathnīta māciram.
19.
saṃrakṣyamāṇaḥ droṇena manyate vīryam ātmanaḥ
ātmasaṃbhāvitaḥ mūḍhaḥ tam pramathnīta mā ciram
ātmasaṃbhāvitaḥ mūḍhaḥ tam pramathnīta mā ciram
19.
droṇena saṃrakṣyamāṇaḥ ātmanaḥ vīryam manyate
ātmasaṃbhāvitaḥ mūḍhaḥ tam mā ciram pramathnīta
ātmasaṃbhāvitaḥ mūḍhaḥ tam mā ciram pramathnīta
19.
Though protected by Drona, he considers his own valor (ātman) to be great. That conceited fool - crush him without delay!
एवमुक्तास्तु ते राज्ञा सात्वतीपुत्रमभ्ययुः ।
संरब्धास्तं जिघांसन्तो भारद्वाजस्य पश्यतः ॥२०॥
संरब्धास्तं जिघांसन्तो भारद्वाजस्य पश्यतः ॥२०॥
20. evamuktāstu te rājñā sātvatīputramabhyayuḥ ,
saṁrabdhāstaṁ jighāṁsanto bhāradvājasya paśyataḥ.
saṁrabdhāstaṁ jighāṁsanto bhāradvājasya paśyataḥ.
20.
evam uktāḥ tu te rājñā sātvatīputram abhyayuḥ
saṃrabdhāḥ tam jighāṃsantaḥ bhāradvājasya paśyataḥ
saṃrabdhāḥ tam jighāṃsantaḥ bhāradvājasya paśyataḥ
20.
rājñā evam uktāḥ te tu saṃrabdhāḥ tam sātvatīputram
jighāṃsantaḥ bhāradvājasya paśyataḥ abhyayuḥ
jighāṃsantaḥ bhāradvājasya paśyataḥ abhyayuḥ
20.
Thus addressed by the king, those warriors, enraged and desiring to kill him, approached the son of Sātvatī (Abhimanyu), while Bharadvāja (Drona) was watching.
दुःशासनस्तु तच्छ्रुत्वा दुर्योधनवचस्तदा ।
अब्रवीत्कुरुशार्दूलो दुर्योधनमिदं वचः ॥२१॥
अब्रवीत्कुरुशार्दूलो दुर्योधनमिदं वचः ॥२१॥
21. duḥśāsanastu tacchrutvā duryodhanavacastadā ,
abravītkuruśārdūlo duryodhanamidaṁ vacaḥ.
abravītkuruśārdūlo duryodhanamidaṁ vacaḥ.
21.
duḥśāsanaḥ tu tat śrutvā duryodhanavacaḥ tadā
abravīt kuruśārdūlaḥ duryodhanam idam vacaḥ
abravīt kuruśārdūlaḥ duryodhanam idam vacaḥ
21.
tadā duḥśāsanaḥ tu tat duryodhanavacaḥ śrutvā
kuruśārdūlaḥ duryodhanam idam vacaḥ abravīt
kuruśārdūlaḥ duryodhanam idam vacaḥ abravīt
21.
Then, Duḥśāsana, the tiger among the Kurus, having heard those words of Duryodhana, spoke these words to Duryodhana.
अहमेनं हनिष्यामि महाराज ब्रवीमि ते ।
मिषतां पाण्डुपुत्राणां पाञ्चालानां च पश्यताम् ।
ग्रसिष्याम्यद्य सौभद्रं यथा राहुर्दिवाकरम् ॥२२॥
मिषतां पाण्डुपुत्राणां पाञ्चालानां च पश्यताम् ।
ग्रसिष्याम्यद्य सौभद्रं यथा राहुर्दिवाकरम् ॥२२॥
22. ahamenaṁ haniṣyāmi mahārāja bravīmi te ,
miṣatāṁ pāṇḍuputrāṇāṁ pāñcālānāṁ ca paśyatām ,
grasiṣyāmyadya saubhadraṁ yathā rāhurdivākaram.
miṣatāṁ pāṇḍuputrāṇāṁ pāñcālānāṁ ca paśyatām ,
grasiṣyāmyadya saubhadraṁ yathā rāhurdivākaram.
22.
aham enam haniṣyāmi mahārāja bravīmi
te miṣatām pāṇḍuputrāṇām
pāñcālānām ca paśyatām grasiṣyāmi adya
saubhadram yathā rāhuḥ divākaram
te miṣatām pāṇḍuputrāṇām
pāñcālānām ca paśyatām grasiṣyāmi adya
saubhadram yathā rāhuḥ divākaram
22.
mahārāja aham te bravīmi enam
haniṣyāmi pāṇḍuputrāṇām pāñcālānām ca
miṣatām paśyatām adya saubhadram
yathā rāhuḥ divākaram grasiṣyāmi
haniṣyāmi pāṇḍuputrāṇām pāñcālānām ca
miṣatām paśyatām adya saubhadram
yathā rāhuḥ divākaram grasiṣyāmi
22.
O great king, I tell you, I will kill him! While the sons of Pāṇḍu and the Pāñcālas watch, looking on with resentment, I will devour the son of Subhadrā (Abhimanyu) today, just as Rāhu devours the sun.
उत्क्रुश्य चाब्रवीद्वाक्यं कुरुराजमिदं पुनः ।
श्रुत्वा कृष्णौ मया ग्रस्तं सौभद्रमतिमानिनौ ।
गमिष्यतः प्रेतलोकं जीवलोकान्न संशयः ॥२३॥
श्रुत्वा कृष्णौ मया ग्रस्तं सौभद्रमतिमानिनौ ।
गमिष्यतः प्रेतलोकं जीवलोकान्न संशयः ॥२३॥
23. utkruśya cābravīdvākyaṁ kururājamidaṁ punaḥ ,
śrutvā kṛṣṇau mayā grastaṁ saubhadramatimāninau ,
gamiṣyataḥ pretalokaṁ jīvalokānna saṁśayaḥ.
śrutvā kṛṣṇau mayā grastaṁ saubhadramatimāninau ,
gamiṣyataḥ pretalokaṁ jīvalokānna saṁśayaḥ.
23.
utkruśya ca abravīt vākyam kururājam
idam punaḥ śrutvā kṛṣṇau mayā
grastam saubhadram atimāninau gamiṣyataḥ
pretalokam jīvalokāt na saṃśayaḥ
idam punaḥ śrutvā kṛṣṇau mayā
grastam saubhadram atimāninau gamiṣyataḥ
pretalokam jīvalokāt na saṃśayaḥ
23.
ca utkruśya idam vākyam punaḥ kururājam
abravīt mayā grastam atimāninau
kṛṣṇau saubhadram śrutvā jīvalokāt
pretalokam na saṃśayaḥ gamiṣyataḥ
abravīt mayā grastam atimāninau
kṛṣṇau saubhadram śrutvā jīvalokāt
pretalokam na saṃśayaḥ gamiṣyataḥ
23.
And having cried out, he spoke these words again to the Kuru king: 'Hearing that the exceedingly proud Kṛṣṇa and Arjuna, as well as Subhadrā's son, have been devoured by me, they will undoubtedly depart from the world of the living to the world of the dead.'
तौ च श्रुत्वा मृतौ व्यक्तं पाण्डोः क्षेत्रोद्भवाः सुताः ।
एकाह्ना ससुहृद्वर्गाः क्लैब्याद्धास्यन्ति जीवितम् ॥२४॥
एकाह्ना ससुहृद्वर्गाः क्लैब्याद्धास्यन्ति जीवितम् ॥२४॥
24. tau ca śrutvā mṛtau vyaktaṁ pāṇḍoḥ kṣetrodbhavāḥ sutāḥ ,
ekāhnā sasuhṛdvargāḥ klaibyāddhāsyanti jīvitam.
ekāhnā sasuhṛdvargāḥ klaibyāddhāsyanti jīvitam.
24.
tau ca śrutvā mṛtau vyaktam pāṇḍoḥ kṣetrod-bhavāḥ
sutāḥ ekāhnā sasuhṛd-vargāḥ klaibyāt hāsyanti jīvitam
sutāḥ ekāhnā sasuhṛd-vargāḥ klaibyāt hāsyanti jīvitam
24.
ca tau mṛtau vyaktam śrutvā pāṇḍoḥ kṣetrod-bhavāḥ
sutāḥ sasuhṛd-vargāḥ ekāhnā klaibyāt jīvitam hāsyanti
sutāḥ sasuhṛd-vargāḥ ekāhnā klaibyāt jīvitam hāsyanti
24.
And having clearly heard that those two (Kṛṣṇa and Arjuna) are dead, Pāṇḍu's sons, along with their circle of friends, will abandon their lives within a single day out of impotence.
तस्मादस्मिन्हते शत्रौ हताः सर्वेऽहितास्तव ।
शिवेन ध्याहि मा राजन्नेष हन्मि रिपुं तव ॥२५॥
शिवेन ध्याहि मा राजन्नेष हन्मि रिपुं तव ॥२५॥
25. tasmādasminhate śatrau hatāḥ sarve'hitāstava ,
śivena dhyāhi mā rājanneṣa hanmi ripuṁ tava.
śivena dhyāhi mā rājanneṣa hanmi ripuṁ tava.
25.
tasmāt asmin hate śatrau hatāḥ sarve ahitāḥ tava
śivena dhyāhi mā rājan eṣaḥ hanmi ripum tava
śivena dhyāhi mā rājan eṣaḥ hanmi ripum tava
25.
tasmāt asmin śatrau hate sarve ahitāḥ tava
śivena dhyāhi mā rājan eṣaḥ tava ripum hanmi
śivena dhyāhi mā rājan eṣaḥ tava ripum hanmi
25.
Therefore, with this enemy killed, all your adversaries will also be slain. O King, consider me favorably (śivena dhyāhi mā), for I shall now kill this enemy of yours.
एवमुक्त्वा नदन्राजन्पुत्रो दुःशासनस्तव ।
सौभद्रमभ्ययात्क्रुद्धः शरवर्षैरवाकिरन् ॥२६॥
सौभद्रमभ्ययात्क्रुद्धः शरवर्षैरवाकिरन् ॥२६॥
26. evamuktvā nadanrājanputro duḥśāsanastava ,
saubhadramabhyayātkruddhaḥ śaravarṣairavākiran.
saubhadramabhyayātkruddhaḥ śaravarṣairavākiran.
26.
evam uktvā nadan rājan putraḥ duḥśāsanaḥ tava
saubhadram abhyayāt kruddhaḥ śaravarṣaiḥ avākiran
saubhadram abhyayāt kruddhaḥ śaravarṣaiḥ avākiran
26.
rājan evam uktvā tava putraḥ duḥśāsanaḥ nadan
kruddhaḥ saubhadram abhyayāt śaravarṣaiḥ avākiran
kruddhaḥ saubhadram abhyayāt śaravarṣaiḥ avākiran
26.
Having spoken thus, O King, your son Duśśāsana, roaring, angrily advanced towards Subhadrā's son (Abhimanyu), showering him with volleys of arrows.
तमभिक्रुद्धमायान्तं तव पुत्रमरिंदमः ।
अभिमन्युः शरैस्तीक्ष्णैः षड्विंशत्या समर्पयत् ॥२७॥
अभिमन्युः शरैस्तीक्ष्णैः षड्विंशत्या समर्पयत् ॥२७॥
27. tamabhikruddhamāyāntaṁ tava putramariṁdamaḥ ,
abhimanyuḥ śaraistīkṣṇaiḥ ṣaḍviṁśatyā samarpayat.
abhimanyuḥ śaraistīkṣṇaiḥ ṣaḍviṁśatyā samarpayat.
27.
tam abhikruddham āyāntam tava putram arindamaḥ
abhimanyuḥ śaraiḥ tīkṣṇaiḥ ṣaḍviṃśatyā samarpayat
abhimanyuḥ śaraiḥ tīkṣṇaiḥ ṣaḍviṃśatyā samarpayat
27.
arindamaḥ abhimanyuḥ tam abhikruddham āyāntam tava
putram ṣaḍviṃśatyā tīkṣṇaiḥ śaraiḥ samarpayat
putram ṣaḍviṃśatyā tīkṣṇaiḥ śaraiḥ samarpayat
27.
The subduer of enemies, Abhimanyu, struck your enraged son, who was approaching, with twenty-six sharp arrows.
दुःशासनस्तु संक्रुद्धः प्रभिन्न इव कुञ्जरः ।
अयोधयत सौभद्रमभिमन्युश्च तं रणे ॥२८॥
अयोधयत सौभद्रमभिमन्युश्च तं रणे ॥२८॥
28. duḥśāsanastu saṁkruddhaḥ prabhinna iva kuñjaraḥ ,
ayodhayata saubhadramabhimanyuśca taṁ raṇe.
ayodhayata saubhadramabhimanyuśca taṁ raṇe.
28.
duḥśāsanaḥ tu saṃkruddhaḥ prabhinnaḥ iva kuñjaraḥ
ayodhayat saubhadram abhimanyuḥ ca tam raṇe
ayodhayat saubhadram abhimanyuḥ ca tam raṇe
28.
tu saṃkruddhaḥ prabhinnaḥ iva kuñjaraḥ duḥśāsanaḥ
saubhadram ayodhayat ca abhimanyuḥ tam raṇe ayodhayat
saubhadram ayodhayat ca abhimanyuḥ tam raṇe ayodhayat
28.
But Duḥśāsana, enraged like an elephant in rut, fought Abhimanyu (the son of Subhadrā), and Abhimanyu, in turn, fought him in the battle.
तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम् ।
चरमाणावयुध्येतां रथशिक्षाविशारदौ ॥२९॥
चरमाणावयुध्येतां रथशिक्षाविशारदौ ॥२९॥
29. tau maṇḍalāni citrāṇi rathābhyāṁ savyadakṣiṇam ,
caramāṇāvayudhyetāṁ rathaśikṣāviśāradau.
caramāṇāvayudhyetāṁ rathaśikṣāviśāradau.
29.
tau maṇḍalāni citrāṇi rathābhyām savyadakṣiṇam
caramāṇau ayudhyetām rathaśikṣāviśāradau
caramāṇau ayudhyetām rathaśikṣāviśāradau
29.
rathaśikṣāviśāradau tau rathābhyām savyadakṣiṇam
citrāṇi maṇḍalāni caramāṇau ayudhyetām
citrāṇi maṇḍalāni caramāṇau ayudhyetām
29.
Those two, adept in the art of chariot fighting, maneuvering their chariots in striking circles, left and right, engaged in combat.
अथ पणवमृदङ्गदुन्दुभीनां कृकरमहानकभेरिझर्झराणाम् ।
निनदमतिभृशं नराः प्रचक्रुर्लवणजलोद्भवसिंहनादमिश्रम् ॥३०॥
निनदमतिभृशं नराः प्रचक्रुर्लवणजलोद्भवसिंहनादमिश्रम् ॥३०॥
30. atha paṇavamṛdaṅgadundubhīnāṁ; kṛkaramahānakabherijharjharāṇām ,
ninadamatibhṛśaṁ narāḥ pracakru;rlavaṇajalodbhavasiṁhanādamiśram.
ninadamatibhṛśaṁ narāḥ pracakru;rlavaṇajalodbhavasiṁhanādamiśram.
30.
atha paṇavamṛdaṅgadundubhīnām
kṛkaramahānakabherijharjharāṇām
ninadam atibhṛśam narāḥ pracakruḥ
lavaṇajaloḍbhavasiṃhanādamiśram
kṛkaramahānakabherijharjharāṇām
ninadam atibhṛśam narāḥ pracakruḥ
lavaṇajaloḍbhavasiṃhanādamiśram
30.
atha narāḥ paṇavamṛdaṅgadundubhīnām
kṛkaramahānakabherijharjharāṇām
lavaṇajaloḍbhavasiṃhanādamiśram
atibhṛśam ninadam pracakruḥ
kṛkaramahānakabherijharjharāṇām
lavaṇajaloḍbhavasiṃhanādamiśram
atibhṛśam ninadam pracakruḥ
30.
Then, the men produced an exceedingly loud sound from paṇava drums, mṛdaṅga drums, dundubhī drums, kṛkara, mahānaka, bheri, and jharjhara instruments, mingled with a lion's roar arising from the saline ocean.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38 (current chapter)
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47