Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-38

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
द्वैधीभवति मे चित्तं ह्रिया तुष्ट्या च संजय ।
मम पुत्रस्य यत्सैन्यं सौभद्रः समवारयत् ॥१॥
1. dhṛtarāṣṭra uvāca ,
dvaidhībhavati me cittaṁ hriyā tuṣṭyā ca saṁjaya ,
mama putrasya yatsainyaṁ saubhadraḥ samavārayat.
1. dhṛtarāṣṭraḥ uvāca dvaidhībhavati me cittam hriyā tuṣṭyā ca
sañjaya mama putrasya yat sainyam saubhadraḥ samavārayat
1. dhṛtarāṣṭraḥ uvāca sañjaya me cittam hriyā ca tuṣṭyā ca
dvaidhībhavati yat saubhadraḥ mama putrasya sainyam samavārayat
1. Dhritarashtra said: "O Sanjaya, my mind (citta) becomes divided by both shame and satisfaction, because the army of my son was checked by Saubhadra (Abhimanyu)."
विस्तरेणैव मे शंस सर्वं गावल्गणे पुनः ।
विक्रीडितं कुमारस्य स्कन्दस्येवासुरैः सह ॥२॥
2. vistareṇaiva me śaṁsa sarvaṁ gāvalgaṇe punaḥ ,
vikrīḍitaṁ kumārasya skandasyevāsuraiḥ saha.
2. vistareṇa eva me śaṃsa sarvam gāvalgaṇe punaḥ
vikrīḍitam kumārasya skandasya iva asuraiḥ saha
2. gāvalgaṇe punaḥ vistareṇa eva me sarvam vikrīḍitam
śaṃsa kumārasya skandasya asuraiḥ saha iva
2. "O Gavalgana (Sanjaya), tell me again, in detail, all the exploits (vikrīḍita) of the prince (kumāra), just as Kumara (Skanda) [played] with the Asuras."
संजय उवाच ।
हन्त ते संप्रवक्ष्यामि विमर्दमतिदारुणम् ।
एकस्य च बहूनां च यथासीत्तुमुलो रणः ॥३॥
3. saṁjaya uvāca ,
hanta te saṁpravakṣyāmi vimardamatidāruṇam ,
ekasya ca bahūnāṁ ca yathāsīttumulo raṇaḥ.
3. saṃjayaḥ uvāca | hanta te saṃpravakṣyāmi vimardam
atidāruṇam | ekasya ca bahūnām ca yathā āsīt tumulaḥ raṇaḥ
3. saṃjayaḥ uvāca hanta te ekasya ca bahūnām ca yathā tumulaḥ atidāruṇam vimardam raṇaḥ āsīt,
saṃpravakṣyāmi
3. Saṃjaya said: Indeed, I will now fully describe to you that exceedingly dreadful conflict, and how it was a tumultuous battle between one warrior and many.
अभिमन्युः कृतोत्साहः कृतोत्साहानरिंदमान् ।
रथस्थो रथिनः सर्वांस्तावकानप्यहर्षयत् ॥४॥
4. abhimanyuḥ kṛtotsāhaḥ kṛtotsāhānariṁdamān ,
rathastho rathinaḥ sarvāṁstāvakānapyaharṣayat.
4. abhimanyuḥ kṛta-utsāhaḥ kṛta-utsāhān arim-damān |
ratha-sthaḥ rathinaḥ sarvān tāvakān api aharṣayat
4. kṛta-utsāhaḥ ratha-sthaḥ abhimanyuḥ,
kṛta-utsāhān arim-damān sarvān tāvakān rathinaḥ api aharṣayat
4. Abhimanyu, filled with valor, while standing on his chariot, dismayed all your (Kaurava) charioteers, even those who were themselves enthusiastic and conquerors of foes.
द्रोणं कर्णं कृपं शल्यं द्रौणिं भोजं बृहद्बलम् ।
दुर्योधनं सौमदत्तिं शकुनिं च महाबलम् ॥५॥
5. droṇaṁ karṇaṁ kṛpaṁ śalyaṁ drauṇiṁ bhojaṁ bṛhadbalam ,
duryodhanaṁ saumadattiṁ śakuniṁ ca mahābalam.
5. droṇam karṇam kṛpam śalyam drauṇim bhojam bṛhad-balam
| duryodhanam saumadattim śakunim ca mahā-balam
5. (aharṣayat) droṇam,
karṇam,
kṛpam,
śalyam,
drauṇim,
bhojam,
bṛhad-balam,
duryodhanam,
saumadattim,
ca mahā-balam śakunim
5. (He agitated/dismayed) Droṇa, Karṇa, Kṛpa, Śalya, Drauṇi, Bhoja, Bṛhadbala, Duryodhana, Saumadatti, and the mighty Śakuni.
नानानृपान्नृपसुतान्सैन्यानि विविधानि च ।
अलातचक्रवत्सर्वांश्चरन्बाणैः समभ्ययात् ॥६॥
6. nānānṛpānnṛpasutānsainyāni vividhāni ca ,
alātacakravatsarvāṁścaranbāṇaiḥ samabhyayāt.
6. nānā-nṛpān nṛpa-sutān sainyāni vividhāni ca |
alāta-cakra-vat sarvān caran bāṇaiḥ sam-abhi-ayāt
6. caran bāṇaiḥ alāta-cakra-vat,
nānā-nṛpān nṛpa-sutān vividhāni ca sainyāni sarvān sam-abhi-ayāt
6. Moving swiftly with his arrows, like a whirling firebrand, he attacked all the various kings, princes, and diverse armies.
निघ्नन्नमित्रान्सौभद्रः परमास्त्रः प्रतापवान् ।
अदर्शयत तेजस्वी दिक्षु सर्वासु भारत ॥७॥
7. nighnannamitrānsaubhadraḥ paramāstraḥ pratāpavān ,
adarśayata tejasvī dikṣu sarvāsu bhārata.
7. nighnan amitrān saubhadraḥ paramāstraḥ pratāpavān
adarśayata tejasvī dikṣu sarvāsu bhārata
7. O Bharata, the mighty and glorious son of Subhadra (Abhimanyu), possessing supreme weapons, struck down his enemies, displaying his prowess in all directions.
तद्दृष्ट्वा चरितं तस्य सौभद्रस्यामितौजसः ।
समकम्पन्त सैन्यानि त्वदीयानि पुनः पुनः ॥८॥
8. taddṛṣṭvā caritaṁ tasya saubhadrasyāmitaujasaḥ ,
samakampanta sainyāni tvadīyāni punaḥ punaḥ.
8. tat dṛṣṭvā caritam tasya saubhadrasya amitaujasaḥ
samakampanta sainyāni tvadīyāni punaḥ punaḥ
8. Having witnessed that feat of the immensely powerful son of Subhadra (Abhimanyu), your armies trembled repeatedly.
अथाब्रवीन्महाप्राज्ञो भारद्वाजः प्रतापवान् ।
हर्षेणोत्फुल्लनयनः कृपमाभाष्य सत्वरम् ॥९॥
9. athābravīnmahāprājño bhāradvājaḥ pratāpavān ,
harṣeṇotphullanayanaḥ kṛpamābhāṣya satvaram.
9. atha abravīt mahāprājñaḥ bhāradvājaḥ pratāpavān
harṣeṇa utphullanayanaḥ kṛpam ābhāṣya satvaram
9. Then, the greatly wise and mighty son of Bharadvaja (Drona), with eyes wide open from joy, quickly addressed Kripa.
घट्टयन्निव मर्माणि तव पुत्रस्य मारिष ।
अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम् ॥१०॥
10. ghaṭṭayanniva marmāṇi tava putrasya māriṣa ,
abhimanyuṁ raṇe dṛṣṭvā tadā raṇaviśāradam.
10. ghaṭṭayan iva marmāṇi tava putrasya māriṣa
abhimanyum raṇe dṛṣṭvā tadā raṇaviśāradam
10. O venerable one (māriṣa), then, upon seeing Abhimanyu - who was skilled in battle - in the combat, [Drona felt] as though he were striking the vital spots of your son.
एष गच्छति सौभद्रः पार्थानामग्रतो युवा ।
नन्दयन्सुहृदः सर्वान्राजानं च युधिष्ठिरम् ॥११॥
11. eṣa gacchati saubhadraḥ pārthānāmagrato yuvā ,
nandayansuhṛdaḥ sarvānrājānaṁ ca yudhiṣṭhiram.
11. eṣa gacchati saubhadraḥ pārthānām agrataḥ yuvā
nandayān suhṛdaḥ sarvān rājānam ca yudhiṣṭhiram
11. eṣa yuvā saubhadraḥ pārthānām agrataḥ gacchati
sarvān suhṛdaḥ ca rājānam yudhiṣṭhiram nandayān
11. This young son of Subhadrā (Abhimanyu) goes at the forefront of the Pārthas, delighting all his friends and King Yudhiṣṭhira.
नकुलं सहदेवं च भीमसेनं च पाण्डवम् ।
बन्धून्संबन्धिनश्चान्यान्मध्यस्थान्सुहृदस्तथा ॥१२॥
12. nakulaṁ sahadevaṁ ca bhīmasenaṁ ca pāṇḍavam ,
bandhūnsaṁbandhinaścānyānmadhyasthānsuhṛdastathā.
12. nakulam sahadevam ca bhīmasenam ca pāṇḍavam bandhūn
sambandhinaḥ ca anyān madhyasthān suhṛdaḥ tathā
12. (saḥ) nakulam ca sahadevam ca
bhīmasenam pāṇḍavam bandhūn ca
sambandhinaḥ anyān madhyasthān
suhṛdaḥ tathā (nandayān gacchati)
12. (He delights) Nakula, Sahadeva, and Bhīmasena the Pāṇḍava; also kinsmen, relations, other neutral parties, and friends.
नास्य युद्धे समं मन्ये कंचिदन्यं धनुर्धरम् ।
इच्छन्हन्यादिमां सेनां किमर्थमपि नेच्छति ॥१३॥
13. nāsya yuddhe samaṁ manye kaṁcidanyaṁ dhanurdharam ,
icchanhanyādimāṁ senāṁ kimarthamapi necchati.
13. na asya yuddhe samam manye kaṃcit anyam dhanurdharam
icchan hanyāt imām senām kim artham api na icchati
13. asya yuddhe kaṃcit anyam dhanurdharam samam na manye.
icchan imām senām hanyāt (saḥ) kim artham api na icchati.
13. I do not consider any other archer to be his equal in battle. Though he could destroy this army if he wished, why does he not desire (to do so)?
द्रोणस्य प्रीतिसंयुक्तं श्रुत्वा वाक्यं तवात्मजः ।
आर्जुनिं प्रति संक्रुद्धो द्रोणं दृष्ट्वा स्मयन्निव ॥१४॥
14. droṇasya prītisaṁyuktaṁ śrutvā vākyaṁ tavātmajaḥ ,
ārjuniṁ prati saṁkruddho droṇaṁ dṛṣṭvā smayanniva.
14. droṇasya prītisaṃyuktam śrutvā vākyam tava ātmajaḥ
ārjunim prati saṃkruddhaḥ droṇam dṛṣṭvā smayan iva
14. droṇasya prītisaṃyuktam vākyam śrutvā tava ātmajaḥ ārjunim prati saṃkruddhaḥ (abhūt),
droṇam dṛṣṭvā smayan iva (cakāra).
14. Having heard Droṇa's affectionate words, your son (Duryodhana) became greatly enraged towards Arjuna's son (Abhimanyu), as if smiling (sarcastically) upon seeing Droṇa.
अथ दुर्योधनः कर्णमब्रवीद्बाह्लिकं कृपम् ।
दुःसासनं मद्रराजं तांस्तांश्चान्यान्महारथान् ॥१५॥
15. atha duryodhanaḥ karṇamabravīdbāhlikaṁ kṛpam ,
duḥsāsanaṁ madrarājaṁ tāṁstāṁścānyānmahārathān.
15. atha duryodhanaḥ karṇam abravīt bāhlikam kṛpam
duḥśāsanam madrarājam tān tān ca anyān mahārathān
15. atha duryodhanaḥ karṇam bāhlikam kṛpam duḥśāsanam
madrarājam tān tān ca anyān mahārathān abravīt
15. Then Duryodhana spoke to Karṇa, Bāhlika, Kṛpa, Duḥśāsana, the king of Madra, and to those various other great charioteers.
सर्वमूर्धावसिक्तानामाचार्यो ब्रह्मवित्तमः ।
अर्जुनस्य सुतं मूढं नाभिहन्तुमिहेच्छति ॥१६॥
16. sarvamūrdhāvasiktānāmācāryo brahmavittamaḥ ,
arjunasya sutaṁ mūḍhaṁ nābhihantumihecchati.
16. sarva mūrdhāvasiktānām ācāryaḥ brahmavittamaḥ
arjunasya sutam mūḍham na abhihantum iha icchati
16. sarva mūrdhāvasiktānām brahmavittamaḥ ācāryaḥ
arjunasya mūḍham sutam iha abhihantum na icchati
16. The preceptor, the foremost knower of the Ultimate Reality (brahman), does not wish to strike down Arjuna's foolish son here.
न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः ।
किमङ्ग पुनरेवान्यो मर्त्यः सत्यं ब्रवीमि वः ॥१७॥
17. na hyasya samare mucyedantako'pyātatāyinaḥ ,
kimaṅga punarevānyo martyaḥ satyaṁ bravīmi vaḥ.
17. na hi asya samare mucyeta antakaḥ api ātatāyinaḥ
kim aṅga punaḥ eva anyaḥ martyaḥ satyam bravīmi vaḥ
17. hi asya samare ātatāyinaḥ antakaḥ api na mucyeta
kim aṅga punaḥ eva anyaḥ martyaḥ vaḥ satyam bravīmi
17. Indeed, even Death (Antaka), if he were an aggressor, would not escape him in battle. What then to say of any other mortal man? I speak the truth to you.
अर्जुनस्य सुतं त्वेष शिष्यत्वादभिरक्षति ।
पुत्राः शिष्याश्च दयितास्तदपत्यं च धर्मिणाम् ॥१८॥
18. arjunasya sutaṁ tveṣa śiṣyatvādabhirakṣati ,
putrāḥ śiṣyāśca dayitāstadapatyaṁ ca dharmiṇām.
18. arjunasya sutam tu eṣaḥ śiṣyatvāt abhirakṣati
putrāḥ śiṣyāḥ ca dayitāḥ tat apatyam ca dharmiṇām
18. tu eṣaḥ arjunasya sutam śiṣyatvāt abhirakṣati putrāḥ ca
śiṣyāḥ dayitāḥ ca dharmiṇām tat apatyam (dayitam asti)
18. But he (Droṇa) protects Arjuna's son because of his status as a disciple. Sons and disciples are cherished, and indeed, their descendants are also cherished by those who uphold (dharma).
संरक्ष्यमाणो द्रोणेन मन्यते वीर्यमात्मनः ।
आत्मसंभावितो मूढस्तं प्रमथ्नीत माचिरम् ॥१९॥
19. saṁrakṣyamāṇo droṇena manyate vīryamātmanaḥ ,
ātmasaṁbhāvito mūḍhastaṁ pramathnīta māciram.
19. saṃrakṣyamāṇaḥ droṇena manyate vīryam ātmanaḥ
ātmasaṃbhāvitaḥ mūḍhaḥ tam pramathnīta mā ciram
19. droṇena saṃrakṣyamāṇaḥ ātmanaḥ vīryam manyate
ātmasaṃbhāvitaḥ mūḍhaḥ tam mā ciram pramathnīta
19. Though protected by Drona, he considers his own valor (ātman) to be great. That conceited fool - crush him without delay!
एवमुक्तास्तु ते राज्ञा सात्वतीपुत्रमभ्ययुः ।
संरब्धास्तं जिघांसन्तो भारद्वाजस्य पश्यतः ॥२०॥
20. evamuktāstu te rājñā sātvatīputramabhyayuḥ ,
saṁrabdhāstaṁ jighāṁsanto bhāradvājasya paśyataḥ.
20. evam uktāḥ tu te rājñā sātvatīputram abhyayuḥ
saṃrabdhāḥ tam jighāṃsantaḥ bhāradvājasya paśyataḥ
20. rājñā evam uktāḥ te tu saṃrabdhāḥ tam sātvatīputram
jighāṃsantaḥ bhāradvājasya paśyataḥ abhyayuḥ
20. Thus addressed by the king, those warriors, enraged and desiring to kill him, approached the son of Sātvatī (Abhimanyu), while Bharadvāja (Drona) was watching.
दुःशासनस्तु तच्छ्रुत्वा दुर्योधनवचस्तदा ।
अब्रवीत्कुरुशार्दूलो दुर्योधनमिदं वचः ॥२१॥
21. duḥśāsanastu tacchrutvā duryodhanavacastadā ,
abravītkuruśārdūlo duryodhanamidaṁ vacaḥ.
21. duḥśāsanaḥ tu tat śrutvā duryodhanavacaḥ tadā
abravīt kuruśārdūlaḥ duryodhanam idam vacaḥ
21. tadā duḥśāsanaḥ tu tat duryodhanavacaḥ śrutvā
kuruśārdūlaḥ duryodhanam idam vacaḥ abravīt
21. Then, Duḥśāsana, the tiger among the Kurus, having heard those words of Duryodhana, spoke these words to Duryodhana.
अहमेनं हनिष्यामि महाराज ब्रवीमि ते ।
मिषतां पाण्डुपुत्राणां पाञ्चालानां च पश्यताम् ।
ग्रसिष्याम्यद्य सौभद्रं यथा राहुर्दिवाकरम् ॥२२॥
22. ahamenaṁ haniṣyāmi mahārāja bravīmi te ,
miṣatāṁ pāṇḍuputrāṇāṁ pāñcālānāṁ ca paśyatām ,
grasiṣyāmyadya saubhadraṁ yathā rāhurdivākaram.
22. aham enam haniṣyāmi mahārāja bravīmi
te miṣatām pāṇḍuputrāṇām
pāñcālānām ca paśyatām grasiṣyāmi adya
saubhadram yathā rāhuḥ divākaram
22. mahārāja aham te bravīmi enam
haniṣyāmi pāṇḍuputrāṇām pāñcālānām ca
miṣatām paśyatām adya saubhadram
yathā rāhuḥ divākaram grasiṣyāmi
22. O great king, I tell you, I will kill him! While the sons of Pāṇḍu and the Pāñcālas watch, looking on with resentment, I will devour the son of Subhadrā (Abhimanyu) today, just as Rāhu devours the sun.
उत्क्रुश्य चाब्रवीद्वाक्यं कुरुराजमिदं पुनः ।
श्रुत्वा कृष्णौ मया ग्रस्तं सौभद्रमतिमानिनौ ।
गमिष्यतः प्रेतलोकं जीवलोकान्न संशयः ॥२३॥
23. utkruśya cābravīdvākyaṁ kururājamidaṁ punaḥ ,
śrutvā kṛṣṇau mayā grastaṁ saubhadramatimāninau ,
gamiṣyataḥ pretalokaṁ jīvalokānna saṁśayaḥ.
23. utkruśya ca abravīt vākyam kururājam
idam punaḥ śrutvā kṛṣṇau mayā
grastam saubhadram atimāninau gamiṣyataḥ
pretalokam jīvalokāt na saṃśayaḥ
23. ca utkruśya idam vākyam punaḥ kururājam
abravīt mayā grastam atimāninau
kṛṣṇau saubhadram śrutvā jīvalokāt
pretalokam na saṃśayaḥ gamiṣyataḥ
23. And having cried out, he spoke these words again to the Kuru king: 'Hearing that the exceedingly proud Kṛṣṇa and Arjuna, as well as Subhadrā's son, have been devoured by me, they will undoubtedly depart from the world of the living to the world of the dead.'
तौ च श्रुत्वा मृतौ व्यक्तं पाण्डोः क्षेत्रोद्भवाः सुताः ।
एकाह्ना ससुहृद्वर्गाः क्लैब्याद्धास्यन्ति जीवितम् ॥२४॥
24. tau ca śrutvā mṛtau vyaktaṁ pāṇḍoḥ kṣetrodbhavāḥ sutāḥ ,
ekāhnā sasuhṛdvargāḥ klaibyāddhāsyanti jīvitam.
24. tau ca śrutvā mṛtau vyaktam pāṇḍoḥ kṣetrod-bhavāḥ
sutāḥ ekāhnā sasuhṛd-vargāḥ klaibyāt hāsyanti jīvitam
24. ca tau mṛtau vyaktam śrutvā pāṇḍoḥ kṣetrod-bhavāḥ
sutāḥ sasuhṛd-vargāḥ ekāhnā klaibyāt jīvitam hāsyanti
24. And having clearly heard that those two (Kṛṣṇa and Arjuna) are dead, Pāṇḍu's sons, along with their circle of friends, will abandon their lives within a single day out of impotence.
तस्मादस्मिन्हते शत्रौ हताः सर्वेऽहितास्तव ।
शिवेन ध्याहि मा राजन्नेष हन्मि रिपुं तव ॥२५॥
25. tasmādasminhate śatrau hatāḥ sarve'hitāstava ,
śivena dhyāhi mā rājanneṣa hanmi ripuṁ tava.
25. tasmāt asmin hate śatrau hatāḥ sarve ahitāḥ tava
śivena dhyāhi mā rājan eṣaḥ hanmi ripum tava
25. tasmāt asmin śatrau hate sarve ahitāḥ tava
śivena dhyāhi mā rājan eṣaḥ tava ripum hanmi
25. Therefore, with this enemy killed, all your adversaries will also be slain. O King, consider me favorably (śivena dhyāhi mā), for I shall now kill this enemy of yours.
एवमुक्त्वा नदन्राजन्पुत्रो दुःशासनस्तव ।
सौभद्रमभ्ययात्क्रुद्धः शरवर्षैरवाकिरन् ॥२६॥
26. evamuktvā nadanrājanputro duḥśāsanastava ,
saubhadramabhyayātkruddhaḥ śaravarṣairavākiran.
26. evam uktvā nadan rājan putraḥ duḥśāsanaḥ tava
saubhadram abhyayāt kruddhaḥ śaravarṣaiḥ avākiran
26. rājan evam uktvā tava putraḥ duḥśāsanaḥ nadan
kruddhaḥ saubhadram abhyayāt śaravarṣaiḥ avākiran
26. Having spoken thus, O King, your son Duśśāsana, roaring, angrily advanced towards Subhadrā's son (Abhimanyu), showering him with volleys of arrows.
तमभिक्रुद्धमायान्तं तव पुत्रमरिंदमः ।
अभिमन्युः शरैस्तीक्ष्णैः षड्विंशत्या समर्पयत् ॥२७॥
27. tamabhikruddhamāyāntaṁ tava putramariṁdamaḥ ,
abhimanyuḥ śaraistīkṣṇaiḥ ṣaḍviṁśatyā samarpayat.
27. tam abhikruddham āyāntam tava putram arindamaḥ
abhimanyuḥ śaraiḥ tīkṣṇaiḥ ṣaḍviṃśatyā samarpayat
27. arindamaḥ abhimanyuḥ tam abhikruddham āyāntam tava
putram ṣaḍviṃśatyā tīkṣṇaiḥ śaraiḥ samarpayat
27. The subduer of enemies, Abhimanyu, struck your enraged son, who was approaching, with twenty-six sharp arrows.
दुःशासनस्तु संक्रुद्धः प्रभिन्न इव कुञ्जरः ।
अयोधयत सौभद्रमभिमन्युश्च तं रणे ॥२८॥
28. duḥśāsanastu saṁkruddhaḥ prabhinna iva kuñjaraḥ ,
ayodhayata saubhadramabhimanyuśca taṁ raṇe.
28. duḥśāsanaḥ tu saṃkruddhaḥ prabhinnaḥ iva kuñjaraḥ
ayodhayat saubhadram abhimanyuḥ ca tam raṇe
28. tu saṃkruddhaḥ prabhinnaḥ iva kuñjaraḥ duḥśāsanaḥ
saubhadram ayodhayat ca abhimanyuḥ tam raṇe ayodhayat
28. But Duḥśāsana, enraged like an elephant in rut, fought Abhimanyu (the son of Subhadrā), and Abhimanyu, in turn, fought him in the battle.
तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम् ।
चरमाणावयुध्येतां रथशिक्षाविशारदौ ॥२९॥
29. tau maṇḍalāni citrāṇi rathābhyāṁ savyadakṣiṇam ,
caramāṇāvayudhyetāṁ rathaśikṣāviśāradau.
29. tau maṇḍalāni citrāṇi rathābhyām savyadakṣiṇam
caramāṇau ayudhyetām rathaśikṣāviśāradau
29. rathaśikṣāviśāradau tau rathābhyām savyadakṣiṇam
citrāṇi maṇḍalāni caramāṇau ayudhyetām
29. Those two, adept in the art of chariot fighting, maneuvering their chariots in striking circles, left and right, engaged in combat.
अथ पणवमृदङ्गदुन्दुभीनां कृकरमहानकभेरिझर्झराणाम् ।
निनदमतिभृशं नराः प्रचक्रुर्लवणजलोद्भवसिंहनादमिश्रम् ॥३०॥
30. atha paṇavamṛdaṅgadundubhīnāṁ; kṛkaramahānakabherijharjharāṇām ,
ninadamatibhṛśaṁ narāḥ pracakru;rlavaṇajalodbhavasiṁhanādamiśram.
30. atha paṇavamṛdaṅgadundubhīnām
kṛkaramahānakabherijharjharāṇām
ninadam atibhṛśam narāḥ pracakruḥ
lavaṇajaloḍbhavasiṃhanādamiśram
30. atha narāḥ paṇavamṛdaṅgadundubhīnām
kṛkaramahānakabherijharjharāṇām
lavaṇajaloḍbhavasiṃhanādamiśram
atibhṛśam ninadam pracakruḥ
30. Then, the men produced an exceedingly loud sound from paṇava drums, mṛdaṅga drums, dundubhī drums, kṛkara, mahānaka, bheri, and jharjhara instruments, mingled with a lion's roar arising from the saline ocean.