Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-41

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीष्म उवाच ।
ततः कदाचिद्देवेन्द्रो दिव्यरूपवपुर्धरः ।
इदमन्तरमित्येवं ततोऽभ्यागादथाश्रमम् ॥१॥
1. bhīṣma uvāca ,
tataḥ kadāciddevendro divyarūpavapurdharaḥ ,
idamantaramityevaṁ tato'bhyāgādathāśramam.
रूपमप्रतिमं कृत्वा लोभनीयं जनाधिप ।
दर्शनीयतमो भूत्वा प्रविवेश तमाश्रमम् ॥२॥
2. rūpamapratimaṁ kṛtvā lobhanīyaṁ janādhipa ,
darśanīyatamo bhūtvā praviveśa tamāśramam.
स ददर्श तमासीनं विपुलस्य कलेवरम् ।
निश्चेष्टं स्तब्धनयनं यथालेख्यगतं तथा ॥३॥
3. sa dadarśa tamāsīnaṁ vipulasya kalevaram ,
niśceṣṭaṁ stabdhanayanaṁ yathālekhyagataṁ tathā.
रुचिं च रुचिरापाङ्गीं पीनश्रोणिपयोधराम् ।
पद्मपत्रविशालाक्षीं संपूर्णेन्दुनिभाननाम् ॥४॥
4. ruciṁ ca rucirāpāṅgīṁ pīnaśroṇipayodharām ,
padmapatraviśālākṣīṁ saṁpūrṇendunibhānanām.
सा तमालोक्य सहसा प्रत्युत्थातुमियेष ह ।
रूपेण विस्मिता कोऽसीत्यथ वक्तुमिहेच्छती ॥५॥
5. sā tamālokya sahasā pratyutthātumiyeṣa ha ,
rūpeṇa vismitā ko'sītyatha vaktumihecchatī.
उत्थातुकामापि सती व्यतिष्ठद्विपुलेन सा ।
निगृहीता मनुष्येन्द्र न शशाक विचेष्टितुम् ॥६॥
6. utthātukāmāpi satī vyatiṣṭhadvipulena sā ,
nigṛhītā manuṣyendra na śaśāka viceṣṭitum.
तामाबभाषे देवेन्द्रः साम्ना परमवल्गुना ।
त्वदर्थमागतं विद्धि देवेन्द्रं मां शुचिस्मिते ॥७॥
7. tāmābabhāṣe devendraḥ sāmnā paramavalgunā ,
tvadarthamāgataṁ viddhi devendraṁ māṁ śucismite.
क्लिश्यमानमनङ्गेन त्वत्संकल्पोद्भवेन वै ।
तत्पर्याप्नुहि मां सुभ्रु पुरा कालोऽतिवर्तते ॥८॥
8. kliśyamānamanaṅgena tvatsaṁkalpodbhavena vai ,
tatparyāpnuhi māṁ subhru purā kālo'tivartate.
तमेवंवादिनं शक्रं शुश्राव विपुलो मुनिः ।
गुरुपत्न्याः शरीरस्थो ददर्श च सुराधिपम् ॥९॥
9. tamevaṁvādinaṁ śakraṁ śuśrāva vipulo muniḥ ,
gurupatnyāḥ śarīrastho dadarśa ca surādhipam.
न शशाक च सा राजन्प्रत्युत्थातुमनिन्दिता ।
वक्तुं च नाशकद्राजन्विष्टब्धा विपुलेन सा ॥१०॥
10. na śaśāka ca sā rājanpratyutthātumaninditā ,
vaktuṁ ca nāśakadrājanviṣṭabdhā vipulena sā.
आकारं गुरुपत्न्यास्तु विज्ञाय स भृगूद्वहः ।
निजग्राह महातेजा योगेन बलवत्प्रभो ।
बबन्ध योगबन्धैश्च तस्याः सर्वेन्द्रियाणि सः ॥११॥
11. ākāraṁ gurupatnyāstu vijñāya sa bhṛgūdvahaḥ ,
nijagrāha mahātejā yogena balavatprabho ,
babandha yogabandhaiśca tasyāḥ sarvendriyāṇi saḥ.
तां निर्विकारां दृष्ट्वा तु पुनरेव शचीपतिः ।
उवाच व्रीडितो राजंस्तां योगबलमोहिताम् ॥१२॥
12. tāṁ nirvikārāṁ dṛṣṭvā tu punareva śacīpatiḥ ,
uvāca vrīḍito rājaṁstāṁ yogabalamohitām.
एह्येहीति ततः सा तं प्रतिवक्तुमियेष च ।
स तां वाचं गुरोः पत्न्या विपुलः पर्यवर्तयत् ॥१३॥
13. ehyehīti tataḥ sā taṁ prativaktumiyeṣa ca ,
sa tāṁ vācaṁ guroḥ patnyā vipulaḥ paryavartayat.
भोः किमागमने कृत्यमिति तस्याश्च निःसृता ।
वक्त्राच्छशाङ्कप्रतिमाद्वाणी संस्कारभूषिता ॥१४॥
14. bhoḥ kimāgamane kṛtyamiti tasyāśca niḥsṛtā ,
vaktrācchaśāṅkapratimādvāṇī saṁskārabhūṣitā.
व्रीडिता सा तु तद्वाक्यमुक्त्वा परवशा तदा ।
पुरंदरश्च संत्रस्तो बभूव विमनास्तदा ॥१५॥
15. vrīḍitā sā tu tadvākyamuktvā paravaśā tadā ,
puraṁdaraśca saṁtrasto babhūva vimanāstadā.
स तद्वैकृतमालक्ष्य देवराजो विशां पते ।
अवैक्षत सहस्राक्षस्तदा दिव्येन चक्षुषा ॥१६॥
16. sa tadvaikṛtamālakṣya devarājo viśāṁ pate ,
avaikṣata sahasrākṣastadā divyena cakṣuṣā.
ददर्श च मुनिं तस्याः शरीरान्तरगोचरम् ।
प्रतिबिम्बमिवादर्शे गुरुपत्न्याः शरीरगम् ॥१७॥
17. dadarśa ca muniṁ tasyāḥ śarīrāntaragocaram ,
pratibimbamivādarśe gurupatnyāḥ śarīragam.
स तं घोरेण तपसा युक्तं दृष्ट्वा पुरंदरः ।
प्रावेपत सुसंत्रस्तः शापभीतस्तदा विभो ॥१८॥
18. sa taṁ ghoreṇa tapasā yuktaṁ dṛṣṭvā puraṁdaraḥ ,
prāvepata susaṁtrastaḥ śāpabhītastadā vibho.
विमुच्य गुरुपत्नीं तु विपुलः सुमहातपाः ।
स्वं कलेवरमाविश्य शक्रं भीतमथाब्रवीत् ॥१९॥
19. vimucya gurupatnīṁ tu vipulaḥ sumahātapāḥ ,
svaṁ kalevaramāviśya śakraṁ bhītamathābravīt.
अजितेन्द्रिय पापात्मन्कामात्मक पुरंदर ।
न चिरं पूजयिष्यन्ति देवास्त्वां मानुषास्तथा ॥२०॥
20. ajitendriya pāpātmankāmātmaka puraṁdara ,
na ciraṁ pūjayiṣyanti devāstvāṁ mānuṣāstathā.
किं नु तद्विस्मृतं शक्र न तन्मनसि ते स्थितम् ।
गौतमेनासि यन्मुक्तो भगाङ्कपरिचिह्नितः ॥२१॥
21. kiṁ nu tadvismṛtaṁ śakra na tanmanasi te sthitam ,
gautamenāsi yanmukto bhagāṅkaparicihnitaḥ.
जाने त्वां बालिशमतिमकृतात्मानमस्थिरम् ।
मयेयं रक्ष्यते मूढ गच्छ पाप यथागतम् ॥२२॥
22. jāne tvāṁ bāliśamatimakṛtātmānamasthiram ,
mayeyaṁ rakṣyate mūḍha gaccha pāpa yathāgatam.
नाहं त्वामद्य मूढात्मन्दहेयं हि स्वतेजसा ।
कृपायमाणस्तु न ते दग्धुमिच्छामि वासव ॥२३॥
23. nāhaṁ tvāmadya mūḍhātmandaheyaṁ hi svatejasā ,
kṛpāyamāṇastu na te dagdhumicchāmi vāsava.
स च घोरतपा धीमान्गुरुर्मे पापचेतसम् ।
दृष्ट्वा त्वां निर्दहेदद्य क्रोधदीप्तेन चक्षुषा ॥२४॥
24. sa ca ghoratapā dhīmāngururme pāpacetasam ,
dṛṣṭvā tvāṁ nirdahedadya krodhadīptena cakṣuṣā.
नैवं तु शक्र कर्तव्यं पुनर्मान्याश्च ते द्विजाः ।
मा गमः ससुतामात्योऽत्ययं ब्रह्मबलार्दितः ॥२५॥
25. naivaṁ tu śakra kartavyaṁ punarmānyāśca te dvijāḥ ,
mā gamaḥ sasutāmātyo'tyayaṁ brahmabalārditaḥ.
अमरोऽस्मीति यद्बुद्धिमेतामास्थाय वर्तसे ।
मावमंस्था न तपसामसाध्यं नाम किंचन ॥२६॥
26. amaro'smīti yadbuddhimetāmāsthāya vartase ,
māvamaṁsthā na tapasāmasādhyaṁ nāma kiṁcana.
तच्छ्रुत्वा वचनं शक्रो विपुलस्य महात्मनः ।
अकिंचिदुक्त्वा व्रीडितस्तत्रैवान्तरधीयत ॥२७॥
27. tacchrutvā vacanaṁ śakro vipulasya mahātmanaḥ ,
akiṁciduktvā vrīḍitastatraivāntaradhīyata.
मुहूर्तयाते शक्रे तु देवशर्मा महातपाः ।
कृत्वा यज्ञं यथाकाममाजगाम स्वमाश्रमम् ॥२८॥
28. muhūrtayāte śakre tu devaśarmā mahātapāḥ ,
kṛtvā yajñaṁ yathākāmamājagāma svamāśramam.
आगतेऽथ गुरौ राजन्विपुलः प्रियकर्मकृत् ।
रक्षितां गुरवे भार्यां न्यवेदयदनिन्दिताम् ॥२९॥
29. āgate'tha gurau rājanvipulaḥ priyakarmakṛt ,
rakṣitāṁ gurave bhāryāṁ nyavedayadaninditām.
अभिवाद्य च शान्तात्मा स गुरुं गुरुवत्सलः ।
विपुलः पर्युपातिष्ठद्यथापूर्वमशङ्कितः ॥३०॥
30. abhivādya ca śāntātmā sa guruṁ guruvatsalaḥ ,
vipulaḥ paryupātiṣṭhadyathāpūrvamaśaṅkitaḥ.
विश्रान्ताय ततस्तस्मै सहासीनाय भार्यया ।
निवेदयामास तदा विपुलः शक्रकर्म तत् ॥३१॥
31. viśrāntāya tatastasmai sahāsīnāya bhāryayā ,
nivedayāmāsa tadā vipulaḥ śakrakarma tat.
तच्छ्रुत्वा स मुनिस्तुष्टो विपुलस्य प्रतापवान् ।
बभूव शीलवृत्ताभ्यां तपसा नियमेन च ॥३२॥
32. tacchrutvā sa munistuṣṭo vipulasya pratāpavān ,
babhūva śīlavṛttābhyāṁ tapasā niyamena ca.
विपुलस्य गुरौ वृत्तिं भक्तिमात्मनि च प्रभुः ।
धर्मे च स्थिरतां दृष्ट्वा साधु साध्वित्युवाच ह ॥३३॥
33. vipulasya gurau vṛttiṁ bhaktimātmani ca prabhuḥ ,
dharme ca sthiratāṁ dṛṣṭvā sādhu sādhvityuvāca ha.
प्रतिनन्द्य च धर्मात्मा शिष्यं धर्मपरायणम् ।
वरेण च्छन्दयामास स तस्माद्गुरुवत्सलः ।
अनुज्ञातश्च गुरुणा चचारानुत्तमं तपः ॥३४॥
34. pratinandya ca dharmātmā śiṣyaṁ dharmaparāyaṇam ,
vareṇa cchandayāmāsa sa tasmādguruvatsalaḥ ,
anujñātaśca guruṇā cacārānuttamaṁ tapaḥ.
तथैव देवशर्मापि सभार्यः स महातपाः ।
निर्भयो बलवृत्रघ्नाच्चचार विजने वने ॥३५॥
35. tathaiva devaśarmāpi sabhāryaḥ sa mahātapāḥ ,
nirbhayo balavṛtraghnāccacāra vijane vane.