महाभारतः
mahābhārataḥ
-
book-6, chapter-61
धृतराष्ट्र उवाच ।
भयं मे सुमहज्जातं विस्मयश्चैव संजय ।
श्रुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम् ॥१॥
भयं मे सुमहज्जातं विस्मयश्चैव संजय ।
श्रुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम् ॥१॥
1. dhṛtarāṣṭra uvāca ,
bhayaṁ me sumahajjātaṁ vismayaścaiva saṁjaya ,
śrutvā pāṇḍukumārāṇāṁ karma devaiḥ suduṣkaram.
bhayaṁ me sumahajjātaṁ vismayaścaiva saṁjaya ,
śrutvā pāṇḍukumārāṇāṁ karma devaiḥ suduṣkaram.
1.
dhṛtarāṣṭraḥ uvāca bhayam me sumahat jātam vismayaḥ ca
eva sañjaya śrutvā pāṇḍukumārāṇām karma devaiḥ suduskaram
eva sañjaya śrutvā pāṇḍukumārāṇām karma devaiḥ suduskaram
1.
dhṛtarāṣṭraḥ uvāca: sañjaya,
pāṇḍukumārāṇām devaiḥ api suduskaram karma śrutvā,
me sumahat bhayam ca vismayaḥ ca eva jātam.
pāṇḍukumārāṇām devaiḥ api suduskaram karma śrutvā,
me sumahat bhayam ca vismayaḥ ca eva jātam.
1.
Dhṛtarāṣṭra said: "Hearing of the Pāṇḍu princes' deed, which is extremely difficult even for the gods, a great fear and also astonishment have arisen within me, Sañjaya."
पुत्राणां च पराभवं श्रुत्वा संजय सर्वशः ।
चिन्ता मे महती सूत भविष्यति कथं त्विति ॥२॥
चिन्ता मे महती सूत भविष्यति कथं त्विति ॥२॥
2. putrāṇāṁ ca parābhavaṁ śrutvā saṁjaya sarvaśaḥ ,
cintā me mahatī sūta bhaviṣyati kathaṁ tviti.
cintā me mahatī sūta bhaviṣyati kathaṁ tviti.
2.
putrāṇām ca parābhavam śrutvā sañjaya sarvaśaḥ
cintā me mahatī sūta bhaviṣyati katham tu iti
cintā me mahatī sūta bhaviṣyati katham tu iti
2.
sañjaya,
sūta,
putrāṇām ca sarvaśaḥ parābhavam śrutvā,
me mahatī cintā (asti) katham tu bhaviṣyati iti (bhāvayati).
sūta,
putrāṇām ca sarvaśaḥ parābhavam śrutvā,
me mahatī cintā (asti) katham tu bhaviṣyati iti (bhāvayati).
2.
And, Sañjaya, hearing in every respect about the defeat of my sons, a great anxiety arises within me, O Sūta: 'How will things turn out?'
ध्रुवं विदुरवाक्यानि धक्ष्यन्ति हृदयं मम ।
यथा हि दृश्यते सर्वं दैवयोगेन संजय ॥३॥
यथा हि दृश्यते सर्वं दैवयोगेन संजय ॥३॥
3. dhruvaṁ viduravākyāni dhakṣyanti hṛdayaṁ mama ,
yathā hi dṛśyate sarvaṁ daivayogena saṁjaya.
yathā hi dṛśyate sarvaṁ daivayogena saṁjaya.
3.
dhruvam viduravākyāni dhakṣyanti hṛdayam mama
yathā hi dṛśyate sarvam daivayogena sañjaya
yathā hi dṛśyate sarvam daivayogena sañjaya
3.
sañjaya,
dhruvam viduravākyāni mama hṛdayam dhakṣyanti.
hi yathā sarvam (idam) daivayogena dṛśyate.
dhruvam viduravākyāni mama hṛdayam dhakṣyanti.
hi yathā sarvam (idam) daivayogena dṛśyate.
3.
Surely, Vidura's words will burn my heart, Sañjaya, for indeed, everything is seen to happen by the force of destiny (daivayoga).
यत्र भीष्ममुखाञ्शूरानस्त्रज्ञान्योधसत्तमान् ।
पाण्डवानामनीकानि योधयन्ति प्रहारिणः ॥४॥
पाण्डवानामनीकानि योधयन्ति प्रहारिणः ॥४॥
4. yatra bhīṣmamukhāñśūrānastrajñānyodhasattamān ,
pāṇḍavānāmanīkāni yodhayanti prahāriṇaḥ.
pāṇḍavānāmanīkāni yodhayanti prahāriṇaḥ.
4.
yatra bhīṣmamukhān śūrān astrajñān yodhasattamān
pāṇḍavānām anīkāni yodhayanti prahāriṇaḥ
pāṇḍavānām anīkāni yodhayanti prahāriṇaḥ
4.
yatra prahāriṇaḥ bhīṣmamukhān śūrān astrajñān
yodhasattamān pāṇḍavānām anīkāni yodhayanti
yodhasattamān pāṇḍavānām anīkāni yodhayanti
4.
Where the attackers are fighting the armies of the Pāṇḍavas, which include heroes with Bhīṣma as their chief, who are skilled in weaponry and are the foremost among warriors.
केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः ।
केन दत्तवरास्तात किं वा ज्ञानं विदन्ति ते ।
येन क्षयं न गच्छन्ति दिवि तारागणा इव ॥५॥
केन दत्तवरास्तात किं वा ज्ञानं विदन्ति ते ।
येन क्षयं न गच्छन्ति दिवि तारागणा इव ॥५॥
5. kenāvadhyā mahātmānaḥ pāṇḍuputrā mahābalāḥ ,
kena dattavarāstāta kiṁ vā jñānaṁ vidanti te ,
yena kṣayaṁ na gacchanti divi tārāgaṇā iva.
kena dattavarāstāta kiṁ vā jñānaṁ vidanti te ,
yena kṣayaṁ na gacchanti divi tārāgaṇā iva.
5.
kena avadhyāḥ mahātmānaḥ pāṇḍuputrāḥ
mahābalāḥ kena dattavarāḥ tāta
kim vā jñānam vidanti te yena kṣayam
na gacchanti divi tārāgaṇāḥ iva
mahābalāḥ kena dattavarāḥ tāta
kim vā jñānam vidanti te yena kṣayam
na gacchanti divi tārāgaṇāḥ iva
5.
tāta kena mahātmānaḥ mahābalāḥ pāṇḍuputrāḥ avadhyāḥ? kena dattavarāḥ vā te kim jñānam vidanti? yena divi tārāgaṇāḥ iva kṣayam na gacchanti.
5.
By whom, dear Sañjaya, are these great-souled, mighty sons of Pāṇḍu made invulnerable? By whom were boons granted to them, or what knowledge (jñāna) do they possess, by which they do not perish like the multitudes of stars in the sky?
पुनः पुनर्न मृष्यामि हतं सैन्यं स्म पाण्डवैः ।
मय्येव दण्डः पतति दैवात्परमदारुणः ॥६॥
मय्येव दण्डः पतति दैवात्परमदारुणः ॥६॥
6. punaḥ punarna mṛṣyāmi hataṁ sainyaṁ sma pāṇḍavaiḥ ,
mayyeva daṇḍaḥ patati daivātparamadāruṇaḥ.
mayyeva daṇḍaḥ patati daivātparamadāruṇaḥ.
6.
punaḥ punaḥ na mṛṣyāmi hatam sainyam sma pāṇḍavaiḥ
mayi eva daṇḍaḥ patati daivāt paramadāruṇaḥ
mayi eva daṇḍaḥ patati daivāt paramadāruṇaḥ
6.
punaḥ punaḥ pāṇḍavaiḥ hatam sainyam sma na mṛṣyāmi daivāt paramadāruṇaḥ daṇḍaḥ mayi eva patati.
6.
I repeatedly cannot bear that the army has been killed by the Pāṇḍavas. An extremely terrible punishment (daṇḍa) falls upon me alone, by the will of destiny.
यथावध्याः पाण्डुसुता यथा वध्याश्च मे सुताः ।
एतन्मे सर्वमाचक्ष्व यथातत्त्वेन संजय ॥७॥
एतन्मे सर्वमाचक्ष्व यथातत्त्वेन संजय ॥७॥
7. yathāvadhyāḥ pāṇḍusutā yathā vadhyāśca me sutāḥ ,
etanme sarvamācakṣva yathātattvena saṁjaya.
etanme sarvamācakṣva yathātattvena saṁjaya.
7.
yathā avadhyāḥ pāṇḍusutāḥ yathā vadhyāḥ ca me
sutāḥ etat me sarvam ācakṣva yathātattvena sañjaya
sutāḥ etat me sarvam ācakṣva yathātattvena sañjaya
7.
sañjaya etat sarvam me yathātattvena ācakṣva - yathā pāṇḍusutāḥ avadhyāḥ ca yathā me sutāḥ vadhyāḥ.
7.
O Sañjaya, explain all this to me truthfully: how the sons of Pāṇḍu are invulnerable, and how my own sons are vulnerable.
न हि पारं प्रपश्यामि दुःखस्यास्य कथंचन ।
समुद्रस्येव महतो भुजाभ्यां प्रतरन्नरः ॥८॥
समुद्रस्येव महतो भुजाभ्यां प्रतरन्नरः ॥८॥
8. na hi pāraṁ prapaśyāmi duḥkhasyāsya kathaṁcana ,
samudrasyeva mahato bhujābhyāṁ pratarannaraḥ.
samudrasyeva mahato bhujābhyāṁ pratarannaraḥ.
8.
na hi pāram prapaśyāmi duḥkhasya asya kathaṃcana
samudrasya iva mahataḥ bhujābhyām prataran naraḥ
samudrasya iva mahataḥ bhujābhyām prataran naraḥ
8.
naraḥ bhujābhyām mahataḥ samudrasya iva prataran,
asya duḥkhasya pāram na hi kathaṃcana prapaśyāmi
asya duḥkhasya pāram na hi kathaṃcana prapaśyāmi
8.
I truly see no end to this suffering (duḥkha) in any way, just as a man cannot cross a great ocean with his two arms.
पुत्राणां व्यसनं मन्ये ध्रुवं प्राप्तं सुदारुणम् ।
घातयिष्यति मे पुत्रान्सर्वान्भीमो न संशयः ॥९॥
घातयिष्यति मे पुत्रान्सर्वान्भीमो न संशयः ॥९॥
9. putrāṇāṁ vyasanaṁ manye dhruvaṁ prāptaṁ sudāruṇam ,
ghātayiṣyati me putrānsarvānbhīmo na saṁśayaḥ.
ghātayiṣyati me putrānsarvānbhīmo na saṁśayaḥ.
9.
putrāṇām vyasanam manye dhruvam prāptam sudāruṇam
ghātayiṣyati me putrān sarvān bhīmaḥ na saṃśayaḥ
ghātayiṣyati me putrān sarvān bhīmaḥ na saṃśayaḥ
9.
me putrāṇām dhruvam sudāruṇam vyasanam prāptam manye.
bhīmaḥ me sarvān putrān ghātayiṣyati,
na saṃśayaḥ.
bhīmaḥ me sarvān putrān ghātayiṣyati,
na saṃśayaḥ.
9.
I believe that a truly terrible calamity has surely reached my sons. There is no doubt: Bhima will kill all my sons.
न हि पश्यामि तं वीरं यो मे रक्षेत्सुतान्रणे ।
ध्रुवं विनाशः समरे पुत्राणां मम संजय ॥१०॥
ध्रुवं विनाशः समरे पुत्राणां मम संजय ॥१०॥
10. na hi paśyāmi taṁ vīraṁ yo me rakṣetsutānraṇe ,
dhruvaṁ vināśaḥ samare putrāṇāṁ mama saṁjaya.
dhruvaṁ vināśaḥ samare putrāṇāṁ mama saṁjaya.
10.
na hi paśyāmi tam vīram yaḥ me rakṣet sutān raṇe
dhruvam vināśaḥ samare putrāṇām mama saṃjaya
dhruvam vināśaḥ samare putrāṇām mama saṃjaya
10.
saṃjaya,
hi me tam vīram na paśyāmi yaḥ raṇe me sutān rakṣet.
mama putrāṇām samare vināśaḥ dhruvam.
hi me tam vīram na paśyāmi yaḥ raṇe me sutān rakṣet.
mama putrāṇām samare vināśaḥ dhruvam.
10.
Sanjaya, I truly do not see that hero who would protect my sons in battle. The destruction of my sons in battle is certain.
तस्मान्मे कारणं सूत युक्तिं चैव विशेषतः ।
पृच्छतोऽद्य यथातत्त्वं सर्वमाख्यातुमर्हसि ॥११॥
पृच्छतोऽद्य यथातत्त्वं सर्वमाख्यातुमर्हसि ॥११॥
11. tasmānme kāraṇaṁ sūta yuktiṁ caiva viśeṣataḥ ,
pṛcchato'dya yathātattvaṁ sarvamākhyātumarhasi.
pṛcchato'dya yathātattvaṁ sarvamākhyātumarhasi.
11.
tasmāt me kāraṇam sūta yuktim ca eva viśeṣataḥ
pṛcchataḥ adya yathātattvam sarvam ākhyātum arhasi
pṛcchataḥ adya yathātattvam sarvam ākhyātum arhasi
11.
sūta,
tasmāt adya pṛcchataḥ me kāraṇam ca viśeṣataḥ yuktim ca eva sarvam yathātattvam ākhyātum arhasi.
tasmāt adya pṛcchataḥ me kāraṇam ca viśeṣataḥ yuktim ca eva sarvam yathātattvam ākhyātum arhasi.
11.
Therefore, O Charioteer, you ought to explain to me, who am asking today, all the reasons and especially the proper course of action, just as it truly is.
दुर्योधनोऽपि यच्चक्रे दृष्ट्वा स्वान्विमुखान्रणे ।
भीष्मद्रोणौ कृपश्चैव सौबलेयो जयद्रथः ।
द्रौणिर्वापि महेष्वासो विकर्णो वा महाबलः ॥१२॥
भीष्मद्रोणौ कृपश्चैव सौबलेयो जयद्रथः ।
द्रौणिर्वापि महेष्वासो विकर्णो वा महाबलः ॥१२॥
12. duryodhano'pi yaccakre dṛṣṭvā svānvimukhānraṇe ,
bhīṣmadroṇau kṛpaścaiva saubaleyo jayadrathaḥ ,
drauṇirvāpi maheṣvāso vikarṇo vā mahābalaḥ.
bhīṣmadroṇau kṛpaścaiva saubaleyo jayadrathaḥ ,
drauṇirvāpi maheṣvāso vikarṇo vā mahābalaḥ.
12.
duryodhanaḥ api yat cakre dṛṣṭvā svān
vimukhān raṇe bhīṣmadroṇau kṛpaḥ ca
eva saubaleyaḥ jayadrathaḥ drauṇiḥ vā
api maheṣvāsaḥ vikarṇaḥ vā mahābalaḥ
vimukhān raṇe bhīṣmadroṇau kṛpaḥ ca
eva saubaleyaḥ jayadrathaḥ drauṇiḥ vā
api maheṣvāsaḥ vikarṇaḥ vā mahābalaḥ
12.
duryodhanaḥ api raṇe svān vimukhān
bhīṣmadroṇau kṛpaḥ ca eva saubaleyaḥ
jayadrathaḥ drauṇiḥ vā api maheṣvāsaḥ
vikarṇaḥ vā mahābalaḥ dṛṣṭvā yat cakre
bhīṣmadroṇau kṛpaḥ ca eva saubaleyaḥ
jayadrathaḥ drauṇiḥ vā api maheṣvāsaḥ
vikarṇaḥ vā mahābalaḥ dṛṣṭvā yat cakre
12.
What did Duryodhana do when he saw his own warriors—Bhishma, Drona, Kripa, Saubaleya (Shakuni), Jayadratha, Droni the great archer, or the mighty Vikarna—disheartened in battle?
निश्चयो वापि कस्तेषां तदा ह्यासीन्महात्मनाम् ।
विमुखेषु महाप्राज्ञ मम पुत्रेषु संजय ॥१३॥
विमुखेषु महाप्राज्ञ मम पुत्रेषु संजय ॥१३॥
13. niścayo vāpi kasteṣāṁ tadā hyāsīnmahātmanām ,
vimukheṣu mahāprājña mama putreṣu saṁjaya.
vimukheṣu mahāprājña mama putreṣu saṁjaya.
13.
niścayaḥ vā api kaḥ teṣām tadā hi āsīt mahā-ātmanām
vimukheṣu mahā-prājña mama putreṣu sañjaya
vimukheṣu mahā-prājña mama putreṣu sañjaya
13.
sañjaya mahā-prājña mama putreṣu vimukheṣu tadā
teṣām mahā-ātmanām niścayaḥ vā api kaḥ hi āsīt
teṣām mahā-ātmanām niścayaḥ vā api kaḥ hi āsīt
13.
O Sanjaya, O greatly wise one, what then was the resolve of those great souls when my sons had turned away from the battle disheartened?
संजय उवाच ।
शृणु राजन्नवहितः श्रुत्वा चैवावधारय ।
नैव मन्त्रकृतं किंचिन्नैव मायां तथाविधाम् ।
न वै विभीषिकां कांचिद्राजन्कुर्वन्ति पाण्डवाः ॥१४॥
शृणु राजन्नवहितः श्रुत्वा चैवावधारय ।
नैव मन्त्रकृतं किंचिन्नैव मायां तथाविधाम् ।
न वै विभीषिकां कांचिद्राजन्कुर्वन्ति पाण्डवाः ॥१४॥
14. saṁjaya uvāca ,
śṛṇu rājannavahitaḥ śrutvā caivāvadhāraya ,
naiva mantrakṛtaṁ kiṁcinnaiva māyāṁ tathāvidhām ,
na vai vibhīṣikāṁ kāṁcidrājankurvanti pāṇḍavāḥ.
śṛṇu rājannavahitaḥ śrutvā caivāvadhāraya ,
naiva mantrakṛtaṁ kiṁcinnaiva māyāṁ tathāvidhām ,
na vai vibhīṣikāṁ kāṁcidrājankurvanti pāṇḍavāḥ.
14.
sañjaya uvāca śṛṇu rājan avahitaḥ śrutvā
ca eva avadhāraya na eva mantra-kṛtam
kiñcit na eva māyām tathā-vidhām na vai
vibhīṣikām kāñcit rājan kurvanti pāṇḍavāḥ
ca eva avadhāraya na eva mantra-kṛtam
kiñcit na eva māyām tathā-vidhām na vai
vibhīṣikām kāñcit rājan kurvanti pāṇḍavāḥ
14.
sañjaya uvāca rājan avahitaḥ śṛṇu ca śrutvā
eva avadhāraya rājan pāṇḍavāḥ na eva
kiñcit mantra-kṛtam na eva tathā-vidhām
māyām na vai kāñcit vibhīṣikām kurvanti
eva avadhāraya rājan pāṇḍavāḥ na eva
kiñcit mantra-kṛtam na eva tathā-vidhām
māyām na vai kāñcit vibhīṣikām kurvanti
14.
Sanjaya said: "O King, listen attentively, and having heard, comprehend. The Pandavas do not perform any spell (mantra) or any kind of illusion (māyā), nor indeed do they resort to any intimidation, O King."
युध्यन्ति ते यथान्यायं शक्तिमन्तश्च संयुगे ।
धर्मेण सर्वकार्याणि कीर्तितानीति भारत ।
आरभन्ते सदा पार्थाः प्रार्थयाना महद्यशः ॥१५॥
धर्मेण सर्वकार्याणि कीर्तितानीति भारत ।
आरभन्ते सदा पार्थाः प्रार्थयाना महद्यशः ॥१५॥
15. yudhyanti te yathānyāyaṁ śaktimantaśca saṁyuge ,
dharmeṇa sarvakāryāṇi kīrtitānīti bhārata ,
ārabhante sadā pārthāḥ prārthayānā mahadyaśaḥ.
dharmeṇa sarvakāryāṇi kīrtitānīti bhārata ,
ārabhante sadā pārthāḥ prārthayānā mahadyaśaḥ.
15.
yudhyanti te yathā-nyāyam śaktimantaḥ
ca saṃyuge dharmeṇa sarva-kāryāṇi
kīrtitāni iti bhārata ārabhante
sadā pārthāḥ prārthayānā mahat yaśaḥ
ca saṃyuge dharmeṇa sarva-kāryāṇi
kīrtitāni iti bhārata ārabhante
sadā pārthāḥ prārthayānā mahat yaśaḥ
15.
te saṃyuge yathā-nyāyam ca śaktimantaḥ yudhyanti.
bhārata dharmeṇa sarva-kāryāṇi kīrtitāni iti.
pārthāḥ sadā mahat yaśaḥ prārthayānāḥ ārabhante
bhārata dharmeṇa sarva-kāryāṇi kīrtitāni iti.
pārthāḥ sadā mahat yaśaḥ prārthayānāḥ ārabhante
15.
They (the Pandavas) fight justly and are mighty in battle. All their deeds are declared to be (performed) according to natural law (dharma), O Bharata. The sons of Pritha, desiring great fame, always undertake (their actions).
न ते युद्धान्निवर्तन्ते धर्मोपेता महाबलाः ।
श्रिया परमया युक्ता यतो धर्मस्ततो जयः ।
तेनावध्या रणे पार्था जययुक्ताश्च पार्थिव ॥१६॥
श्रिया परमया युक्ता यतो धर्मस्ततो जयः ।
तेनावध्या रणे पार्था जययुक्ताश्च पार्थिव ॥१६॥
16. na te yuddhānnivartante dharmopetā mahābalāḥ ,
śriyā paramayā yuktā yato dharmastato jayaḥ ,
tenāvadhyā raṇe pārthā jayayuktāśca pārthiva.
śriyā paramayā yuktā yato dharmastato jayaḥ ,
tenāvadhyā raṇe pārthā jayayuktāśca pārthiva.
16.
na te yuddhāt nivartante dharmopetāḥ
mahābalāḥ śriyā paramayā yuktāḥ yataḥ
dharmaḥ tataḥ jayaḥ tena avadhyāḥ
raṇe pārthāḥ jayayuktāḥ ca pārthiva
mahābalāḥ śriyā paramayā yuktāḥ yataḥ
dharmaḥ tataḥ jayaḥ tena avadhyāḥ
raṇe pārthāḥ jayayuktāḥ ca pārthiva
16.
pārthiva,
dharmopetāḥ mahābalāḥ paramayā śriyā yuktāḥ te yuddhāt na nivartante.
yataḥ dharmaḥ tataḥ jayaḥ.
tena pārthāḥ raṇe avadhyāḥ jayayuktāḥ ca.
dharmopetāḥ mahābalāḥ paramayā śriyā yuktāḥ te yuddhāt na nivartante.
yataḥ dharmaḥ tataḥ jayaḥ.
tena pārthāḥ raṇe avadhyāḥ jayayuktāḥ ca.
16.
O King, those mighty ones, endowed with righteousness (dharma), do not retreat from battle. They are endowed with supreme glory, for where there is righteousness (dharma), there is victory. Therefore, the sons of Pṛthā (Pārthas) are invincible in battle and are always victorious.
तव पुत्रा दुरात्मानः पापेष्वभिरताः सदा ।
निष्ठुरा हीनकर्माणस्तेन हीयन्ति संयुगे ॥१७॥
निष्ठुरा हीनकर्माणस्तेन हीयन्ति संयुगे ॥१७॥
17. tava putrā durātmānaḥ pāpeṣvabhiratāḥ sadā ,
niṣṭhurā hīnakarmāṇastena hīyanti saṁyuge.
niṣṭhurā hīnakarmāṇastena hīyanti saṁyuge.
17.
tava putrāḥ durātmanāḥ pāpeṣu abhiratāḥ sadā
niṣṭhurāḥ hīnakarmāṇaḥ tena hīyanti saṃyuge
niṣṭhurāḥ hīnakarmāṇaḥ tena hīyanti saṃyuge
17.
tava putrāḥ durātmanāḥ sadā pāpeṣu abhiratāḥ niṣṭhurāḥ hīnakarmāṇaḥ (santi).
tena saṃyuge hīyanti.
tena saṃyuge hīyanti.
17.
Your sons, O King, are evil-minded (durātman), always engaged in sinful acts, cruel, and performing ignoble deeds. Therefore, they are defeated in battle.
सुबहूनि नृशंसानि पुत्रैस्तव जनेश्वर ।
निकृतानीह पाण्डूनां नीचैरिव यथा नरैः ॥१८॥
निकृतानीह पाण्डूनां नीचैरिव यथा नरैः ॥१८॥
18. subahūni nṛśaṁsāni putraistava janeśvara ,
nikṛtānīha pāṇḍūnāṁ nīcairiva yathā naraiḥ.
nikṛtānīha pāṇḍūnāṁ nīcairiva yathā naraiḥ.
18.
subahūni nṛśaṃsāni putraiḥ tava janesvara
nikṛtāni iha pāṇḍūnām nīcaiḥ iva yathā naraiḥ
nikṛtāni iha pāṇḍūnām nīcaiḥ iva yathā naraiḥ
18.
janesvara,
tava putraiḥ pāṇḍūnām iha nīcaiḥ naraiḥ iva yathā subahūni nṛśaṃsāni nikṛtāni (santi).
tava putraiḥ pāṇḍūnām iha nīcaiḥ naraiḥ iva yathā subahūni nṛśaṃsāni nikṛtāni (santi).
18.
O Lord of Men (Jana-īśvara), your sons have committed many cruel acts here against the Pāṇḍavas, just as ignoble men would.
सर्वं च तदनादृत्य पुत्राणां तव किल्बिषम् ।
सापह्नवाः सदैवासन्पाण्डवाः पाण्डुपूर्वज ।
न चैनान्बहु मन्यन्ते पुत्रास्तव विशां पते ॥१९॥
सापह्नवाः सदैवासन्पाण्डवाः पाण्डुपूर्वज ।
न चैनान्बहु मन्यन्ते पुत्रास्तव विशां पते ॥१९॥
19. sarvaṁ ca tadanādṛtya putrāṇāṁ tava kilbiṣam ,
sāpahnavāḥ sadaivāsanpāṇḍavāḥ pāṇḍupūrvaja ,
na cainānbahu manyante putrāstava viśāṁ pate.
sāpahnavāḥ sadaivāsanpāṇḍavāḥ pāṇḍupūrvaja ,
na cainānbahu manyante putrāstava viśāṁ pate.
19.
sarvam ca tat anādṛtya putrāṇām tava
kilbiṣam sāpahnavāḥ sadā āsan
pāṇḍavāḥ pāṇḍupūrvaja na ca enān bahu
manyante putrāḥ tava viśām pate
kilbiṣam sāpahnavāḥ sadā āsan
pāṇḍavāḥ pāṇḍupūrvaja na ca enān bahu
manyante putrāḥ tava viśām pate
19.
pāṇḍupūrvaja,
viśām pate,
ca tat sarvam tava putrāṇām kilbiṣam anādṛtya,
pāṇḍavāḥ sadā sāpahnavāḥ āsan.
ca tava putrāḥ enān bahu na manyante.
viśām pate,
ca tat sarvam tava putrāṇām kilbiṣam anādṛtya,
pāṇḍavāḥ sadā sāpahnavāḥ āsan.
ca tava putrāḥ enān bahu na manyante.
19.
And, O ancestor of Pāṇḍu, even disregarding all those offenses of your sons, the Pāṇḍavas were always forgiving. Yet, your sons, O Lord of the People, do not hold them in high regard.
तस्य पापस्य सततं क्रियमाणस्य कर्मणः ।
संप्राप्तं सुमहद्घोरं फलं किंपाकसंनिभम् ।
स तद्भुङ्क्ष्व महाराज सपुत्रः ससुहृज्जनः ॥२०॥
संप्राप्तं सुमहद्घोरं फलं किंपाकसंनिभम् ।
स तद्भुङ्क्ष्व महाराज सपुत्रः ससुहृज्जनः ॥२०॥
20. tasya pāpasya satataṁ kriyamāṇasya karmaṇaḥ ,
saṁprāptaṁ sumahadghoraṁ phalaṁ kiṁpākasaṁnibham ,
sa tadbhuṅkṣva mahārāja saputraḥ sasuhṛjjanaḥ.
saṁprāptaṁ sumahadghoraṁ phalaṁ kiṁpākasaṁnibham ,
sa tadbhuṅkṣva mahārāja saputraḥ sasuhṛjjanaḥ.
20.
tasya pāpasya satatam kriyamāṇasya
karmaṇaḥ samprāptam sumahat ghoram
phalam kiṃpākasaṃnibham sa tat bhuṅkṣva
mahārāja saputraḥ sasuhṛjjanaḥ
karmaṇaḥ samprāptam sumahat ghoram
phalam kiṃpākasaṃnibham sa tat bhuṅkṣva
mahārāja saputraḥ sasuhṛjjanaḥ
20.
mahārāja satatam kriyamāṇasya tasya
pāpasya karmaṇaḥ sumahat ghoram
kiṃpākasaṃnibham phalam samprāptam saḥ
saputraḥ sasuhṛjjanaḥ tat bhuṅkṣva
pāpasya karmaṇaḥ sumahat ghoram
kiṃpākasaṃnibham phalam samprāptam saḥ
saputraḥ sasuhṛjjanaḥ tat bhuṅkṣva
20.
The exceedingly great and dreadful fruit, resembling a kimpāka, of that continually committed sinful action (karma) has now been obtained. Therefore, O great king, you must consume it, along with your sons and friends.
नावबुध्यसि यद्राजन्वार्यमाणः सुहृज्जनैः ।
विदुरेणाथ भीष्मेण द्रोणेन च महात्मना ॥२१॥
विदुरेणाथ भीष्मेण द्रोणेन च महात्मना ॥२१॥
21. nāvabudhyasi yadrājanvāryamāṇaḥ suhṛjjanaiḥ ,
vidureṇātha bhīṣmeṇa droṇena ca mahātmanā.
vidureṇātha bhīṣmeṇa droṇena ca mahātmanā.
21.
na avabudhyasi yat rājan vāryamāṇaḥ suhṛjjanaiḥ
vidureṇa atha bhīṣmeṇa droṇena ca mahātmanā
vidureṇa atha bhīṣmeṇa droṇena ca mahātmanā
21.
rājan yat suhṛjjanaiḥ vidureṇa atha bhīṣmeṇa ca
mahātmanā droṇena vāryamāṇaḥ (san) na avabudhyasi
mahātmanā droṇena vāryamāṇaḥ (san) na avabudhyasi
21.
Why do you not comprehend, O King, even though you are being repeatedly advised by friends, and by Vidura, Bhishma, and the great-souled Drona?
तथा मया चाप्यसकृद्वार्यमाणो न गृह्णसि ।
वाक्यं हितं च पथ्यं च मर्त्यः पथ्यमिवौषधम् ।
पुत्राणां मतमास्थाय जितान्मन्यसि पाण्डवान् ॥२२॥
वाक्यं हितं च पथ्यं च मर्त्यः पथ्यमिवौषधम् ।
पुत्राणां मतमास्थाय जितान्मन्यसि पाण्डवान् ॥२२॥
22. tathā mayā cāpyasakṛdvāryamāṇo na gṛhṇasi ,
vākyaṁ hitaṁ ca pathyaṁ ca martyaḥ pathyamivauṣadham ,
putrāṇāṁ matamāsthāya jitānmanyasi pāṇḍavān.
vākyaṁ hitaṁ ca pathyaṁ ca martyaḥ pathyamivauṣadham ,
putrāṇāṁ matamāsthāya jitānmanyasi pāṇḍavān.
22.
tathā mayā ca api asakṛt vāryamāṇaḥ na
gṛhṇasi vākyam hitam ca pathyam ca
martyaḥ pathyam iva auṣadham putrāṇām
matam āsthāya jitān manyasi pāṇḍavān
gṛhṇasi vākyam hitam ca pathyam ca
martyaḥ pathyam iva auṣadham putrāṇām
matam āsthāya jitān manyasi pāṇḍavān
22.
tathā mayā ca asakṛt vāryamāṇaḥ api
(tvam) hitam ca pathyam ca vākyam martyaḥ
pathyam auṣadham iva na gṛhṇasi putrāṇām
matam āsthāya pāṇḍavān jitān manyasi
(tvam) hitam ca pathyam ca vākyam martyaḥ
pathyam auṣadham iva na gṛhṇasi putrāṇām
matam āsthāya pāṇḍavān jitān manyasi
22.
In the same way, though repeatedly advised by me, you do not accept these words, which are both beneficial and wholesome, just as a sick person might reject beneficial medicine. By adopting the view of your sons, you consider the Pāṇḍavas to be conquered.
शृणु भूयो यथातत्त्वं यन्मां त्वं परिपृच्छसि ।
कारणं भरतश्रेष्ठ पाण्डवानां जयं प्रति ।
तत्तेऽहं कथयिष्यामि यथाश्रुतमरिंदम ॥२३॥
कारणं भरतश्रेष्ठ पाण्डवानां जयं प्रति ।
तत्तेऽहं कथयिष्यामि यथाश्रुतमरिंदम ॥२३॥
23. śṛṇu bhūyo yathātattvaṁ yanmāṁ tvaṁ paripṛcchasi ,
kāraṇaṁ bharataśreṣṭha pāṇḍavānāṁ jayaṁ prati ,
tatte'haṁ kathayiṣyāmi yathāśrutamariṁdama.
kāraṇaṁ bharataśreṣṭha pāṇḍavānāṁ jayaṁ prati ,
tatte'haṁ kathayiṣyāmi yathāśrutamariṁdama.
23.
śṛṇu bhūyaḥ yathātattvam yat mām tvam
paripṛcchasi kāraṇam bharataśreṣṭha
pāṇḍavānām jayam prati tat te
aham kathayiṣyāmi yathāśrutam ariṃdama
paripṛcchasi kāraṇam bharataśreṣṭha
pāṇḍavānām jayam prati tat te
aham kathayiṣyāmi yathāśrutam ariṃdama
23.
bharataśreṣṭha ariṃdama tvam yat
pāṇḍavānām jayam prati kāraṇam yathātattvam
mām paripṛcchasi tat aham te
yathāśrutam bhūyaḥ kathayiṣyāmi śṛṇu
pāṇḍavānām jayam prati kāraṇam yathātattvam
mām paripṛcchasi tat aham te
yathāśrutam bhūyaḥ kathayiṣyāmi śṛṇu
23.
Listen again, O best of Bharatas, O subduer of foes, to the precise truth of what you are asking me regarding the reason for the Pāṇḍavas' victory. I will narrate that to you exactly as I have heard it.
दुर्योधनेन संपृष्ट एतमर्थं पितामहः ।
दृष्ट्वा भ्रातॄन्रणे सर्वान्निर्जितान्सुमहारथान् ॥२४॥
दृष्ट्वा भ्रातॄन्रणे सर्वान्निर्जितान्सुमहारथान् ॥२४॥
24. duryodhanena saṁpṛṣṭa etamarthaṁ pitāmahaḥ ,
dṛṣṭvā bhrātṝnraṇe sarvānnirjitānsumahārathān.
dṛṣṭvā bhrātṝnraṇe sarvānnirjitānsumahārathān.
24.
duryodhanena saṃpṛṣṭaḥ etam artham pitāmahaḥ
dṛṣṭvā bhrātṝn raṇe sarvān nirjitān sumahārathān
dṛṣṭvā bhrātṝn raṇe sarvān nirjitān sumahārathān
24.
pitāmahaḥ duryodhanena etam artham saṃpṛṣṭaḥ
sarvān sumahārathān bhrātṝn raṇe nirjitān dṛṣṭvā
sarvān sumahārathān bhrātṝn raṇe nirjitān dṛṣṭvā
24.
The grandfather (Bhishma), having been questioned by Duryodhana regarding this matter, and having observed all his great charioteer kinsmen defeated in battle...
शोकसंमूढहृदयो निशाकाले स्म कौरवः ।
पितामहं महाप्राज्ञं विनयेनोपगम्य ह ।
यदब्रवीत्सुतस्तेऽसौ तन्मे शृणु जनेश्वर ॥२५॥
पितामहं महाप्राज्ञं विनयेनोपगम्य ह ।
यदब्रवीत्सुतस्तेऽसौ तन्मे शृणु जनेश्वर ॥२५॥
25. śokasaṁmūḍhahṛdayo niśākāle sma kauravaḥ ,
pitāmahaṁ mahāprājñaṁ vinayenopagamya ha ,
yadabravītsutaste'sau tanme śṛṇu janeśvara.
pitāmahaṁ mahāprājñaṁ vinayenopagamya ha ,
yadabravītsutaste'sau tanme śṛṇu janeśvara.
25.
śokasaṃmūḍhahṛdayaḥ niśākāle sma
kauravaḥ pitāmaham mahāprājñam
vinayena upagamya ha yat abravīt
sutaḥ te asau tat me śṛṇu janeśvara
kauravaḥ pitāmaham mahāprājñam
vinayena upagamya ha yat abravīt
sutaḥ te asau tat me śṛṇu janeśvara
25.
janeśvara niśākāle śokasaṃmūḍhahṛdayaḥ
kauravaḥ vinayena mahāprājñam
pitāmaham upagamya ha yat te
asau sutaḥ abravīt tat me śṛṇu sma
kauravaḥ vinayena mahāprājñam
pitāmaham upagamya ha yat te
asau sutaḥ abravīt tat me śṛṇu sma
25.
In the nighttime, that Kuru (Duryodhana), with a heart overwhelmed by sorrow, humbly approached the highly wise grandfather (Bhishma). O lord of men, listen to what your son then said to him.
दुर्योधन उवाच ।
त्वं च द्रोणश्च शल्यश्च कृपो द्रौणिस्तथैव च ।
कृतवर्मा च हार्दिक्यः काम्बोजश्च सुदक्षिणः ॥२६॥
त्वं च द्रोणश्च शल्यश्च कृपो द्रौणिस्तथैव च ।
कृतवर्मा च हार्दिक्यः काम्बोजश्च सुदक्षिणः ॥२६॥
26. duryodhana uvāca ,
tvaṁ ca droṇaśca śalyaśca kṛpo drauṇistathaiva ca ,
kṛtavarmā ca hārdikyaḥ kāmbojaśca sudakṣiṇaḥ.
tvaṁ ca droṇaśca śalyaśca kṛpo drauṇistathaiva ca ,
kṛtavarmā ca hārdikyaḥ kāmbojaśca sudakṣiṇaḥ.
26.
duryodhanaḥ uvāca tvam ca droṇaḥ ca śalyaḥ ca kṛpaḥ drauṇiḥ
tathā eva ca kṛtavarmā ca hārdikyaḥ kāmbojaḥ ca sudakṣiṇaḥ
tathā eva ca kṛtavarmā ca hārdikyaḥ kāmbojaḥ ca sudakṣiṇaḥ
26.
duryodhanaḥ uvāca tvam ca droṇaḥ ca śalyaḥ ca kṛpaḥ drauṇiḥ
tathā eva ca kṛtavarmā ca hārdikyaḥ kāmbojaḥ ca sudakṣiṇaḥ
tathā eva ca kṛtavarmā ca hārdikyaḥ kāmbojaḥ ca sudakṣiṇaḥ
26.
Duryodhana said: 'You (Bhishma), Drona, Shalya, Kripa, and likewise Drona's son (Ashvatthama), along with Kritavarma, the Hardikya, and Sudakshina, the king of Kamboja—'
भूरिश्रवा विकर्णश्च भगदत्तश्च वीर्यवान् ।
महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ॥२७॥
महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ॥२७॥
27. bhūriśravā vikarṇaśca bhagadattaśca vīryavān ,
mahārathāḥ samākhyātāḥ kulaputrāstanutyajaḥ.
mahārathāḥ samākhyātāḥ kulaputrāstanutyajaḥ.
27.
bhūriśravā vikarṇaḥ ca bhagadattaḥ ca vīryavān
mahārathāḥ samākhyātāḥ kulaputrāḥ tanutyajaḥ
mahārathāḥ samākhyātāḥ kulaputrāḥ tanutyajaḥ
27.
bhūriśravā vikarṇaḥ ca bhagadattaḥ ca vīryavān
kulaputrāḥ tanutyajaḥ mahārathāḥ samākhyātāḥ
kulaputrāḥ tanutyajaḥ mahārathāḥ samākhyātāḥ
27.
Bhurishravas, Vikarna, and the valiant Bhagadatta—these noble princes, renowned as great charioteers (mahāratha), are prepared to sacrifice their bodies (tanutyaja).
त्रयाणामपि लोकानां पर्याप्ता इति मे मतिः ।
पाण्डवानां समस्ताश्च न तिष्ठन्ति पराक्रमे ॥२८॥
पाण्डवानां समस्ताश्च न तिष्ठन्ति पराक्रमे ॥२८॥
28. trayāṇāmapi lokānāṁ paryāptā iti me matiḥ ,
pāṇḍavānāṁ samastāśca na tiṣṭhanti parākrame.
pāṇḍavānāṁ samastāśca na tiṣṭhanti parākrame.
28.
trayāṇām api lokānām paryāptāḥ iti me matiḥ |
pāṇḍavānām samastāḥ ca na tiṣṭhanti parākrame
pāṇḍavānām samastāḥ ca na tiṣṭhanti parākrame
28.
me matiḥ iti (asti yat) (pāṇḍavāḥ)
trayāṇām api lokānām paryāptāḥ
(santi) ca samastāḥ (janāḥ)
pāṇḍavānām parākrame na tiṣṭhanti
trayāṇām api lokānām paryāptāḥ
(santi) ca samastāḥ (janāḥ)
pāṇḍavānām parākrame na tiṣṭhanti
28.
It is my conviction that they (the Pāṇḍavas) are capable of conquering even the three worlds. And all (our combined forces) cannot stand against the prowess of the Pāṇḍavas.
तत्र मे संशयो जातस्तन्ममाचक्ष्व पृच्छतः ।
यं समाश्रित्य कौन्तेया जयन्त्यस्मान्पदे पदे ॥२९॥
यं समाश्रित्य कौन्तेया जयन्त्यस्मान्पदे पदे ॥२९॥
29. tatra me saṁśayo jātastanmamācakṣva pṛcchataḥ ,
yaṁ samāśritya kaunteyā jayantyasmānpade pade.
yaṁ samāśritya kaunteyā jayantyasmānpade pade.
29.
tatra me saṃśayaḥ jātaḥ tat mama ācakṣva pṛcchataḥ
| yam samāśritya kaunteyāḥ jayanti asmān pade pade
| yam samāśritya kaunteyāḥ jayanti asmān pade pade
29.
tatra me saṃśayaḥ jātaḥ tat
(kāraṇāt) pṛcchataḥ mama (tvam)
yam samāśritya kaunteyāḥ asmān
pade pade jayanti (iti) ācakṣva
(kāraṇāt) pṛcchataḥ mama (tvam)
yam samāśritya kaunteyāḥ asmān
pade pade jayanti (iti) ācakṣva
29.
A doubt has arisen in me regarding this. Therefore, please explain to me, who am asking, upon whom the Kaunteyas rely to defeat us at every step.
भीष्म उवाच ।
शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि कौरव ।
बहुशश्च ममोक्तोऽसि न च मे तत्त्वया कृतम् ॥३०॥
शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि कौरव ।
बहुशश्च ममोक्तोऽसि न च मे तत्त्वया कृतम् ॥३०॥
30. bhīṣma uvāca ,
śṛṇu rājanvaco mahyaṁ yattvāṁ vakṣyāmi kaurava ,
bahuśaśca mamokto'si na ca me tattvayā kṛtam.
śṛṇu rājanvaco mahyaṁ yattvāṁ vakṣyāmi kaurava ,
bahuśaśca mamokto'si na ca me tattvayā kṛtam.
30.
bhīṣmaḥ uvāca | śṛṇu rājan vacaḥ mahyam yat tvām vakṣyāmi
kaurava | bahuśaḥ ca mama uktaḥ asi na ca me tat tvayā kṛtam
kaurava | bahuśaḥ ca mama uktaḥ asi na ca me tat tvayā kṛtam
30.
bhīṣmaḥ uvāca rājan kaurava tvam
mahyam vacaḥ yat tvām vakṣyāmi
(tat) śṛṇu ca tvam mama bahuśaḥ
uktaḥ asi ca tat me tvayā na kṛtam
mahyam vacaḥ yat tvām vakṣyāmi
(tat) śṛṇu ca tvam mama bahuśaḥ
uktaḥ asi ca tat me tvayā na kṛtam
30.
Bhishma said: O King, O Kaurava, listen to my words which I shall speak to you. I have told you this many times, yet you have not acted upon it.
क्रियतां पाण्डवैः सार्धं शमो भरतसत्तम ।
एतत्क्षममहं मन्ये पृथिव्यास्तव चाभिभो ॥३१॥
एतत्क्षममहं मन्ये पृथिव्यास्तव चाभिभो ॥३१॥
31. kriyatāṁ pāṇḍavaiḥ sārdhaṁ śamo bharatasattama ,
etatkṣamamahaṁ manye pṛthivyāstava cābhibho.
etatkṣamamahaṁ manye pṛthivyāstava cābhibho.
31.
kriyatām pāṇḍavaiḥ sārdham śamaḥ bharatasattama |
etat kṣamam aham manye pṛthivyāḥ tava ca abhibho
etat kṣamam aham manye pṛthivyāḥ tava ca abhibho
31.
bharatasattama abhibho (tvayā) pāṇḍavaiḥ sārdham śamaḥ
kriyatām aham etat pṛthivyāḥ ca tava kṣamam manye
kriyatām aham etat pṛthivyāḥ ca tava kṣamam manye
31.
O best among the Bharatas, O Lord, let peace be made with the Pāṇḍavas. I consider this to be beneficial for both the earth and for you.
भुञ्जेमां पृथिवीं राजन्भ्रातृभिः सहितः सुखी ।
दुर्हृदस्तापयन्सर्वान्नन्दयंश्चापि बान्धवान् ॥३२॥
दुर्हृदस्तापयन्सर्वान्नन्दयंश्चापि बान्धवान् ॥३२॥
32. bhuñjemāṁ pṛthivīṁ rājanbhrātṛbhiḥ sahitaḥ sukhī ,
durhṛdastāpayansarvānnandayaṁścāpi bāndhavān.
durhṛdastāpayansarvānnandayaṁścāpi bāndhavān.
32.
bhuñje imām pṛthivīm rājan bhrātṛbhiḥ sahitaḥ sukhī
durhṛdaḥ tāpayan sarvān nandayān ca api bāndhavān
durhṛdaḥ tāpayan sarvān nandayān ca api bāndhavān
32.
rājan bhrātṛbhiḥ sahitaḥ sukhī sarvān durhṛdaḥ
tāpayan ca api bāndhavān nandayān imām pṛthivīm bhuñje
tāpayan ca api bāndhavān nandayān imām pṛthivīm bhuñje
32.
O King, accompanied by my brothers, I shall happily enjoy this earth, tormenting all enemies and also delighting my relatives.
न च मे क्रोशतस्तात श्रुतवानसि वै पुरा ।
तदिदं समनुप्राप्तं यत्पाण्डूनवमन्यसे ॥३३॥
तदिदं समनुप्राप्तं यत्पाण्डूनवमन्यसे ॥३३॥
33. na ca me krośatastāta śrutavānasi vai purā ,
tadidaṁ samanuprāptaṁ yatpāṇḍūnavamanyase.
tadidaṁ samanuprāptaṁ yatpāṇḍūnavamanyase.
33.
na ca me krośataḥ tāta śrutavān asi vai purā
tat idam samanuprāptam yat pāṇḍūn avamanayase
tat idam samanuprāptam yat pāṇḍūn avamanayase
33.
tāta purā me krośataḥ vai na ca śrutavān asi.
yat pāṇḍūn avamanyase,
tat idam samanuprāptam.
yat pāṇḍūn avamanyase,
tat idam samanuprāptam.
33.
O father, you certainly did not listen to me when I cried out before. This very situation has now arisen because you disrespect the Pāṇḍavas.
यश्च हेतुरवध्यत्वे तेषामक्लिष्टकर्मणाम् ।
तं शृणुष्व महाराज मम कीर्तयतः प्रभो ॥३४॥
तं शृणुष्व महाराज मम कीर्तयतः प्रभो ॥३४॥
34. yaśca heturavadhyatve teṣāmakliṣṭakarmaṇām ,
taṁ śṛṇuṣva mahārāja mama kīrtayataḥ prabho.
taṁ śṛṇuṣva mahārāja mama kīrtayataḥ prabho.
34.
yaḥ ca hetuḥ avadhyatve teṣām akliṣṭakarmaṇām
tam śṛṇuṣva mahārāja mama kīrtayataḥ prabho
tam śṛṇuṣva mahārāja mama kīrtayataḥ prabho
34.
mahārāja prabho,
mama kīrtayataḥ,
teṣām akliṣṭakarmaṇām avadhyatve yaḥ ca hetuḥ,
tam śṛṇuṣva
mama kīrtayataḥ,
teṣām akliṣṭakarmaṇām avadhyatve yaḥ ca hetuḥ,
tam śṛṇuṣva
34.
O great king, O lord, listen to that reason for the invincibility of those Pāṇḍavas whose actions are unblemished, as I narrate it.
नास्ति लोकेषु तद्भूतं भविता नो भविष्यति ।
यो जयेत्पाण्डवान्संख्ये पालिताञ्शार्ङ्गधन्वना ॥३५॥
यो जयेत्पाण्डवान्संख्ये पालिताञ्शार्ङ्गधन्वना ॥३५॥
35. nāsti lokeṣu tadbhūtaṁ bhavitā no bhaviṣyati ,
yo jayetpāṇḍavānsaṁkhye pālitāñśārṅgadhanvanā.
yo jayetpāṇḍavānsaṁkhye pālitāñśārṅgadhanvanā.
35.
na asti lokeṣu tat bhūtam bhavitā na u bhaviṣyati
yaḥ jayet pāṇḍavān saṃkhye pālitān śārṅgadhanvanā
yaḥ jayet pāṇḍavān saṃkhye pālitān śārṅgadhanvanā
35.
lokeṣu tat bhūtam na asti,
na u bhavitā,
na bhaviṣyati,
yaḥ śārṅgadhanvanā pālitān pāṇḍavān saṃkhye jayet.
na u bhavitā,
na bhaviṣyati,
yaḥ śārṅgadhanvanā pālitān pāṇḍavān saṃkhye jayet.
35.
There is no such being in the worlds, nor has there been, nor will there be, who could defeat the Pāṇḍavas in battle when they are protected by the wielder of the Śārṅga bow.
यत्तु मे कथितं तात मुनिभिर्भावितात्मभिः ।
पुराणगीतं धर्मज्ञ तच्छृणुष्व यथातथम् ॥३६॥
पुराणगीतं धर्मज्ञ तच्छृणुष्व यथातथम् ॥३६॥
36. yattu me kathitaṁ tāta munibhirbhāvitātmabhiḥ ,
purāṇagītaṁ dharmajña tacchṛṇuṣva yathātatham.
purāṇagītaṁ dharmajña tacchṛṇuṣva yathātatham.
36.
yat tu me kathitam tāta munibhiḥ bhāvitātmabhiḥ
purāṇagītam dharmajña tat śṛṇuṣva yathātatham
purāṇagītam dharmajña tat śṛṇuṣva yathātatham
36.
tāta dharmajña munibhiḥ bhāvitātmabhiḥ me yat purāṇagītam kathitam,
tat yathātatham śṛṇuṣva
tat yathātatham śṛṇuṣva
36.
O dear one, O knower of natural law (dharma), listen accurately to that which has been told to me by the sages with purified selves (bhāvitātman), and which is sung in the ancient texts (purāṇagīta).
पुरा किल सुराः सर्वे ऋषयश्च समागताः ।
पितामहमुपासेदुः पर्वते गन्धमादने ॥३७॥
पितामहमुपासेदुः पर्वते गन्धमादने ॥३७॥
37. purā kila surāḥ sarve ṛṣayaśca samāgatāḥ ,
pitāmahamupāseduḥ parvate gandhamādane.
pitāmahamupāseduḥ parvate gandhamādane.
37.
purā kila surāḥ sarve ṛṣayaḥ ca samāgatāḥ
pitāmaham upāseduḥ parvate gandhamādane
pitāmaham upāseduḥ parvate gandhamādane
37.
purā kila sarve surāḥ ca ṛṣayaḥ samāgatāḥ
gandhamādane parvate pitāmaham upāseduḥ
gandhamādane parvate pitāmaham upāseduḥ
37.
Indeed, in ancient times, all the gods and sages, having gathered, approached Brahmā (pitāmaha) on the Gandhamādana mountain.
मध्ये तेषां समासीनः प्रजापतिरपश्यत ।
विमानं जाज्वलद्भासा स्थितं प्रवरमम्बरे ॥३८॥
विमानं जाज्वलद्भासा स्थितं प्रवरमम्बरे ॥३८॥
38. madhye teṣāṁ samāsīnaḥ prajāpatirapaśyata ,
vimānaṁ jājvaladbhāsā sthitaṁ pravaramambare.
vimānaṁ jājvaladbhāsā sthitaṁ pravaramambare.
38.
madhye teṣām samāsīnaḥ prajāpatiḥ apaśyat
vimānam jājavaldbhāsā sthitam pravaram ambare
vimānam jājavaldbhāsā sthitam pravaram ambare
38.
teṣām madhye samāsīnaḥ prajāpatiḥ ambare
jājavaldbhāsā sthitam pravaram vimānam apaśyat
jājavaldbhāsā sthitam pravaram vimānam apaśyat
38.
Sitting among them, Prajāpati (Brahmā) saw an excellent celestial vehicle (vimāna), shining brightly, situated in the sky.
ध्यानेनावेद्य तं ब्रह्मा कृत्वा च नियतोऽञ्जलिम् ।
नमश्चकार हृष्टात्मा परमं परमेश्वरम् ॥३९॥
नमश्चकार हृष्टात्मा परमं परमेश्वरम् ॥३९॥
39. dhyānenāvedya taṁ brahmā kṛtvā ca niyato'ñjalim ,
namaścakāra hṛṣṭātmā paramaṁ parameśvaram.
namaścakāra hṛṣṭātmā paramaṁ parameśvaram.
39.
dhyānena āvedya tam brahmā kṛtvā ca niyataḥ
añjalim namaḥ cakāra hṛṣṭātmā paramam parameśvaram
añjalim namaḥ cakāra hṛṣṭātmā paramam parameśvaram
39.
brahmā hṛṣṭātmā dhyānena tam āvedya,
niyataḥ añjalim kṛtvā ca,
paramam parameśvaram namaḥ cakāra
niyataḥ añjalim kṛtvā ca,
paramam parameśvaram namaḥ cakāra
39.
Having known it through meditation (dhyāna), Brahmā, with a joyful heart (hṛṣṭātman) and being composed (niyata), having also folded his hands (añjali), bowed to the Supreme Lord (Parameśvara), the highest.
ऋषयस्त्वथ देवाश्च दृष्ट्वा ब्रह्माणमुत्थितम् ।
स्थिताः प्राञ्जलयः सर्वे पश्यन्तो महदद्भुतम् ॥४०॥
स्थिताः प्राञ्जलयः सर्वे पश्यन्तो महदद्भुतम् ॥४०॥
40. ṛṣayastvatha devāśca dṛṣṭvā brahmāṇamutthitam ,
sthitāḥ prāñjalayaḥ sarve paśyanto mahadadbhutam.
sthitāḥ prāñjalayaḥ sarve paśyanto mahadadbhutam.
40.
ṛṣayaḥ tu atha devāḥ ca dṛṣṭvā brahmāṇam utthitam
sthitāḥ prāñjalayaḥ sarve paśyantaḥ mahat adbhutam
sthitāḥ prāñjalayaḥ sarve paśyantaḥ mahat adbhutam
40.
atha ṛṣayaḥ ca devāḥ tu utthitam brahmāṇam dṛṣṭvā
sarve prāñjalayaḥ sthitāḥ mahat adbhutam paśyantaḥ
sarve prāñjalayaḥ sthitāḥ mahat adbhutam paśyantaḥ
40.
Thereupon, the sages and also the gods, having seen Brahmā manifested, all stood with folded hands, beholding a great wonder.
यथावच्च तमभ्यर्च्य ब्रह्मा ब्रह्मविदां वरः ।
जगाद जगतः स्रष्टा परं परमधर्मवित् ॥४१॥
जगाद जगतः स्रष्टा परं परमधर्मवित् ॥४१॥
41. yathāvacca tamabhyarcya brahmā brahmavidāṁ varaḥ ,
jagāda jagataḥ sraṣṭā paraṁ paramadharmavit.
jagāda jagataḥ sraṣṭā paraṁ paramadharmavit.
41.
yathāvat ca tam abhyarcya brahmā brahmavidām varaḥ
jagāda jagataḥ sraṣṭā param parama-dharma-vit
jagāda jagataḥ sraṣṭā param parama-dharma-vit
41.
ca brahmā jagataḥ sraṣṭā brahmavidām varaḥ
parama-dharma-vit tam yathāvat abhyarcya param jagāda
parama-dharma-vit tam yathāvat abhyarcya param jagāda
41.
And Brahmā (the creator of the universe), the best among those who know ultimate reality (brahman), and the knower of the supreme natural law (dharma), having duly worshipped Him (the Supreme Being), spoke the supreme word.
विश्वावसुर्विश्वमूर्तिर्विश्वेशो विष्वक्सेनो विश्वकर्मा वशी च ।
विश्वेश्वरो वासुदेवोऽसि तस्माद्योगात्मानं दैवतं त्वामुपैमि ॥४२॥
विश्वेश्वरो वासुदेवोऽसि तस्माद्योगात्मानं दैवतं त्वामुपैमि ॥४२॥
42. viśvāvasurviśvamūrtirviśveśo; viṣvakseno viśvakarmā vaśī ca ,
viśveśvaro vāsudevo'si tasmā;dyogātmānaṁ daivataṁ tvāmupaimi.
viśveśvaro vāsudevo'si tasmā;dyogātmānaṁ daivataṁ tvāmupaimi.
42.
viśvāvasuḥ viśvamūrtiḥ viśveśaḥ
viṣvaksenaḥ viśvakarmā vaśī ca
viśveśvaraḥ vāsudevaḥ asi tasmāt
yoga-ātmānam daivatam tvām upaimi
viṣvaksenaḥ viśvakarmā vaśī ca
viśveśvaraḥ vāsudevaḥ asi tasmāt
yoga-ātmānam daivatam tvām upaimi
42.
viśvāvasuḥ viśvamūrtiḥ viśveśaḥ
viṣvaksenaḥ viśvakarmā ca vaśī
viśveśvaraḥ vāsudevaḥ asi tasmāt
yoga-ātmānam daivatam tvām upaimi
viṣvaksenaḥ viśvakarmā ca vaśī
viśveśvaraḥ vāsudevaḥ asi tasmāt
yoga-ātmānam daivatam tvām upaimi
42.
You are Viśvāvasu (controller of all wealth), Viśvamūrti (whose form is the universe), Viśveśa (the lord of the universe), Viṣvaksena (whose forces are everywhere), Viśvakarmā (the creator of all), and the supreme controller (vaśī). You are the Lord of all (Viśveśvara) and Vāsudeva. Therefore, I approach You, the divine being, whose essence is spiritual discipline (yoga).
जय विश्व महादेव जय लोकहिते रत ।
जय योगीश्वर विभो जय योगपरावर ॥४३॥
जय योगीश्वर विभो जय योगपरावर ॥४३॥
43. jaya viśva mahādeva jaya lokahite rata ,
jaya yogīśvara vibho jaya yogaparāvara.
jaya yogīśvara vibho jaya yogaparāvara.
43.
jaya viśva mahādeva jaya loka-hite rata
jaya yogīśvara vibho jaya yoga-parāvara
jaya yogīśvara vibho jaya yoga-parāvara
43.
jaya viśva mahādeva jaya loka-hite rata
jaya yogīśvara vibho jaya yoga-parāvara
jaya yogīśvara vibho jaya yoga-parāvara
43.
Hail, O Universal (viśva) Great God (mahādeva)! Hail, O You who are engaged in the welfare of the world! Hail, O Lord of spiritual discipline (yoga) (yogīśvara), O Almighty (vibhu)! Hail, O You who embody the ultimate and immediate aspects of spiritual discipline (yoga)!
पद्मगर्भ विशालाक्ष जय लोकेश्वरेश्वर ।
भूतभव्यभवन्नाथ जय सौम्यात्मजात्मज ॥४४॥
भूतभव्यभवन्नाथ जय सौम्यात्मजात्मज ॥४४॥
44. padmagarbha viśālākṣa jaya lokeśvareśvara ,
bhūtabhavyabhavannātha jaya saumyātmajātmaja.
bhūtabhavyabhavannātha jaya saumyātmajātmaja.
44.
padmagarbha viśālākṣa jaya lokeśvareśvara
bhūtabhavya bhavat nātha jaya saumyātmajātmaja
bhūtabhavya bhavat nātha jaya saumyātmajātmaja
44.
padmagarbha viśālākṣa lokeśvareśvara jaya
bhūtabhavya bhavat nātha saumyātmajātmaja jaya
bhūtabhavya bhavat nātha saumyātmajātmaja jaya
44.
Hail, O lotus-wombed (padmagarbha) and wide-eyed one! O Lord of the lords of the worlds, hail! O Lord of all beings—past, future, and present—hail! O son of the son of Saumya, hail!
असंख्येयगुणाजेय जय सर्वपरायण ।
नारायण सुदुष्पार जय शार्ङ्गधनुर्धर ॥४५॥
नारायण सुदुष्पार जय शार्ङ्गधनुर्धर ॥४५॥
45. asaṁkhyeyaguṇājeya jaya sarvaparāyaṇa ,
nārāyaṇa suduṣpāra jaya śārṅgadhanurdhara.
nārāyaṇa suduṣpāra jaya śārṅgadhanurdhara.
45.
asaṃkhyeyaguṇa ajeya jaya sarvaparāyaṇa
nārāyaṇa suduṣpāra jaya śārṅgadhanurdhara
nārāyaṇa suduṣpāra jaya śārṅgadhanurdhara
45.
asaṃkhyeyaguṇa ajeya jaya sarvaparāyaṇa jaya
nārāyaṇa suduṣpāra śārṅgadhanurdhara jaya
nārāyaṇa suduṣpāra śārṅgadhanurdhara jaya
45.
Hail, O invincible one (ajeya) with countless qualities (guṇa)! O ultimate resort of all (sarvaparāyaṇa), hail! O Narayana, who is very difficult to cross (suduṣpāra), hail! O bearer of the Śārṅga bow (śārṅgadhanurdhara), hail!
सर्वगुह्यगुणोपेत विश्वमूर्ते निरामय ।
विश्वेश्वर महाबाहो जय लोकार्थतत्पर ॥४६॥
विश्वेश्वर महाबाहो जय लोकार्थतत्पर ॥४६॥
46. sarvaguhyaguṇopeta viśvamūrte nirāmaya ,
viśveśvara mahābāho jaya lokārthatatpara.
viśveśvara mahābāho jaya lokārthatatpara.
46.
sarvaguhyaguṇa upeta viśvamūrte nirāmaya
viśveśvara mahābāho jaya lokārthatatpara
viśveśvara mahābāho jaya lokārthatatpara
46.
sarvaguhyaguṇa upeta viśvamūrte nirāmaya
viśveśvara mahābāho lokārthatatpara jaya
viśveśvara mahābāho lokārthatatpara jaya
46.
O one endowed with all secret qualities (guṇa), O universal form (viśvamūrti), O faultless one! O Lord of the universe (viśveśvara), O mighty-armed (mahābāhu) one! Hail, O one devoted to the welfare of the worlds (lokārthatatpara)!
महोरग वराहाद्य हरिकेश विभो जय ।
हरिवास विशामीश विश्वावासामिताव्यय ॥४७॥
हरिवास विशामीश विश्वावासामिताव्यय ॥४७॥
47. mahoraga varāhādya harikeśa vibho jaya ,
harivāsa viśāmīśa viśvāvāsāmitāvyaya.
harivāsa viśāmīśa viśvāvāsāmitāvyaya.
47.
mahā uraga varāha ādya harikeśa vibho jaya
harivāsa viśām īśa viśvāvāsa amita avyaya
harivāsa viśām īśa viśvāvāsa amita avyaya
47.
mahā uraga varāha ādya harikeśa vibho jaya
harivāsa viśām īśa viśvāvāsa amita avyaya
harivāsa viśām īśa viśvāvāsa amita avyaya
47.
O great serpent (mahoraga), O one who begins with Varaha (varāhādhya) and others, O golden-haired (harikeśa) one, O all-pervading Lord (vibhu)! Hail! O dwelling place of Hari (harivāsa), O Lord of the people (viśāmīśa)! O abode of the universe (viśvāvāsa), O immeasurable (amita) one, O imperishable (avyaya) one!
व्यक्ताव्यक्तामितस्थान नियतेन्द्रिय सेन्द्रिय ।
असंख्येयात्मभावज्ञ जय गम्भीर कामद ॥४८॥
असंख्येयात्मभावज्ञ जय गम्भीर कामद ॥४८॥
48. vyaktāvyaktāmitasthāna niyatendriya sendriya ,
asaṁkhyeyātmabhāvajña jaya gambhīra kāmada.
asaṁkhyeyātmabhāvajña jaya gambhīra kāmada.
48.
vyaktāvyaktāmitasthāna niyatendriya sendriya
asaṅkhyeyātmabhāvajña jaya gambhīra kāmada
asaṅkhyeyātmabhāvajña jaya gambhīra kāmada
48.
vyaktāvyaktāmitasthāna niyatendriya sendriya
asaṅkhyeyātmabhāvajña gambhīra kāmada jaya
asaṅkhyeyātmabhāvajña gambhīra kāmada jaya
48.
Hail to you, whose abode is manifest, unmanifest, and limitless; whose senses are disciplined, yet who is endowed with all senses; who knows the innumerable forms of the self (ātman); O Profound One, giver of desires!
अनन्त विदितप्रज्ञ नित्यं भूतविभावन ।
कृतकार्य कृतप्रज्ञ धर्मज्ञ विजयाजय ॥४९॥
कृतकार्य कृतप्रज्ञ धर्मज्ञ विजयाजय ॥४९॥
49. ananta viditaprajña nityaṁ bhūtavibhāvana ,
kṛtakārya kṛtaprajña dharmajña vijayājaya.
kṛtakārya kṛtaprajña dharmajña vijayājaya.
49.
ananta viditaprajña nityam bhūtavibhāvana
kṛtakārya kṛtaprajña dharmajña vijayājaya
kṛtakārya kṛtaprajña dharmajña vijayājaya
49.
ananta viditaprajña nityam bhūtavibhāvana
kṛtakārya kṛtaprajña dharmajña vijayājaya
kṛtakārya kṛtaprajña dharmajña vijayājaya
49.
O Infinite One, whose wisdom is known, O Eternal Manifestor of beings! You whose task is accomplished, whose wisdom is perfected, knower of natural law (dharma), O You who embodies victory and defeat!
गुह्यात्मन्सर्वभूतात्मन्स्फुटसंभूतसंभव ।
भूतार्थतत्त्व लोकेश जय भूतविभावन ॥५०॥
भूतार्थतत्त्व लोकेश जय भूतविभावन ॥५०॥
50. guhyātmansarvabhūtātmansphuṭasaṁbhūtasaṁbhava ,
bhūtārthatattva lokeśa jaya bhūtavibhāvana.
bhūtārthatattva lokeśa jaya bhūtavibhāvana.
50.
guhyātman sarvabhūtātman sphuṭasaṁbhūtasaṁbhava
bhūtārthatattva lokeśa jaya bhūtavibhāvana
bhūtārthatattva lokeśa jaya bhūtavibhāvana
50.
guhyātman sarvabhūtātman sphuṭasaṁbhūtasaṁbhava
bhūtārthatattva lokeśa bhūtavibhāvana jaya
bhūtārthatattva lokeśa bhūtavibhāvana jaya
50.
O Hidden Self (ātman), O Self (ātman) of all beings, O clearly manifest origin of all existence! O Essence of the reality of beings, Lord of the worlds, hail to you, O Manifestor of beings!
आत्मयोने महाभाग कल्पसंक्षेपतत्पर ।
उद्भावन मनोद्भाव जय ब्रह्मजनप्रिय ॥५१॥
उद्भावन मनोद्भाव जय ब्रह्मजनप्रिय ॥५१॥
51. ātmayone mahābhāga kalpasaṁkṣepatatpara ,
udbhāvana manodbhāva jaya brahmajanapriya.
udbhāvana manodbhāva jaya brahmajanapriya.
51.
ātmayone mahābhāga kalpasaṁkṣepatatpara
udbhāvana manodbhāva jaya brahmajanapriya
udbhāvana manodbhāva jaya brahmajanapriya
51.
ātmayone mahābhāga kalpasaṁkṣepatatpara
udbhāvana manodbhāva brahmajanapriya jaya
udbhāvana manodbhāva brahmajanapriya jaya
51.
O Self-originating One, O Most Glorious One, intent on the dissolution of cosmic ages! O Originator of manifestation, O Originator of the mind, hail to you, beloved by those who know Brahman (brahman)!
निसर्गसर्गाभिरत कामेश परमेश्वर ।
अमृतोद्भव सद्भाव युगाग्ने विजयप्रद ॥५२॥
अमृतोद्भव सद्भाव युगाग्ने विजयप्रद ॥५२॥
52. nisargasargābhirata kāmeśa parameśvara ,
amṛtodbhava sadbhāva yugāgne vijayaprada.
amṛtodbhava sadbhāva yugāgne vijayaprada.
52.
nisargasargābhirata kāmeśa parameśvara
amṛtodbhava sadbhāva yugāgne vijayaprada
amṛtodbhava sadbhāva yugāgne vijayaprada
52.
nisargasargābhirata kāmeśa parameśvara
amṛtodbhava sadbhāva yugāgne vijayaprada
amṛtodbhava sadbhāva yugāgne vijayaprada
52.
O Supreme Lord (parameśvara), who delights in the creation of nature, Lord of desires! O source of immortality, whose intrinsic nature (sadbhāva) is truth, O fire of the ages, bestower of victory!
प्रजापतिपते देव पद्मनाभ महाबल ।
आत्मभूत महाभूत कर्मात्मञ्जय कर्मद ॥५३॥
आत्मभूत महाभूत कर्मात्मञ्जय कर्मद ॥५३॥
53. prajāpatipate deva padmanābha mahābala ,
ātmabhūta mahābhūta karmātmañjaya karmada.
ātmabhūta mahābhūta karmātmañjaya karmada.
53.
prajāpatipate deva padmanābha mahābala
ātmabhūta mahābhūta karmātman jaya karmada
ātmabhūta mahābhūta karmātman jaya karmada
53.
prajāpatipate deva padmanābha mahābala
ātmabhūta mahābhūta karmātman jaya karmada
ātmabhūta mahābhūta karmātman jaya karmada
53.
O Lord of the lords of creation, O divine one, O lotus-navelled (padmanābha) one, O mighty one! O self-existent (ātmabhūta) one, O great being (mahābhūta), O conqueror whose very intrinsic nature (ātman) is action (karma), O bestower of actions (karma)!
पादौ तव धरा देवी दिशो बाहुर्दिवं शिरः ।
मूर्तिस्तेऽहं सुराः कायश्चन्द्रादित्यौ च चक्षुषी ॥५४॥
मूर्तिस्तेऽहं सुराः कायश्चन्द्रादित्यौ च चक्षुषी ॥५४॥
54. pādau tava dharā devī diśo bāhurdivaṁ śiraḥ ,
mūrtiste'haṁ surāḥ kāyaścandrādityau ca cakṣuṣī.
mūrtiste'haṁ surāḥ kāyaścandrādityau ca cakṣuṣī.
54.
pādau tava dharā devī diśaḥ bāhuḥ divam śiraḥ mūrtiḥ
te aham surāḥ kāyaḥ ca candrādityau ca cakṣuṣī
te aham surāḥ kāyaḥ ca candrādityau ca cakṣuṣī
54.
tava pādau dharā devī; diśaḥ bāhuḥ; divam śiraḥ; aham
te mūrtiḥ; surāḥ kāyaḥ; ca candrādityau ca cakṣuṣī
te mūrtiḥ; surāḥ kāyaḥ; ca candrādityau ca cakṣuṣī
54.
Your two feet (pādau) are the Earth Goddess, Your arm (bāhuḥ) is the directions, Your head (śiraḥ) is the sky. I am Your form, the gods (surāḥ) are Your body, and the moon and sun are Your two eyes (cakṣuṣī).
बलं तपश्च सत्यं च धर्मः कामात्मजः प्रभो ।
तेजोऽग्निः पवनः श्वास आपस्ते स्वेदसंभवाः ॥५५॥
तेजोऽग्निः पवनः श्वास आपस्ते स्वेदसंभवाः ॥५५॥
55. balaṁ tapaśca satyaṁ ca dharmaḥ kāmātmajaḥ prabho ,
tejo'gniḥ pavanaḥ śvāsa āpaste svedasaṁbhavāḥ.
tejo'gniḥ pavanaḥ śvāsa āpaste svedasaṁbhavāḥ.
55.
balam tapaḥ ca satyam ca dharmaḥ kāmātmajaḥ prabho
tejaḥ agniḥ pavanaḥ śvāsaḥ āpaḥ te svedasaṃbhavāḥ
tejaḥ agniḥ pavanaḥ śvāsaḥ āpaḥ te svedasaṃbhavāḥ
55.
prabho balam ca tapaḥ ca satyam ca kāmātmajaḥ dharmaḥ;
tejaḥ agniḥ; pavanaḥ śvāsaḥ; te āpaḥ svedasaṃbhavāḥ
tejaḥ agniḥ; pavanaḥ śvāsaḥ; te āpaḥ svedasaṃbhavāḥ
55.
Your strength, austerity (tapas), truth, and natural law (dharma) born of desire (kāma) (are manifest in the world), O Lord (prabho)! Your radiance (tejas) is fire, Your breath is the wind, and Your waters (āpas) are born from sweat.
अश्विनौ श्रवणौ नित्यं देवी जिह्वा सरस्वती ।
वेदाः संस्कारनिष्ठा हि त्वयीदं जगदाश्रितम् ॥५६॥
वेदाः संस्कारनिष्ठा हि त्वयीदं जगदाश्रितम् ॥५६॥
56. aśvinau śravaṇau nityaṁ devī jihvā sarasvatī ,
vedāḥ saṁskāraniṣṭhā hi tvayīdaṁ jagadāśritam.
vedāḥ saṁskāraniṣṭhā hi tvayīdaṁ jagadāśritam.
56.
aśvinau śravaṇau nityam devī jihvā sarasvatī
vedāḥ saṃskāraniṣṭhā hi tvayi idam jagat āśritam
vedāḥ saṃskāraniṣṭhā hi tvayi idam jagat āśritam
56.
The Aśvins are always the ears, and the goddess Sarasvatī is the tongue. Indeed, the Vedas, which are established in sacred rites (saṃskāra), and this entire world are dependent on you.
न संख्यां न परीमाणं न तेजो न पराक्रमम् ।
न बलं योगयोगीश जानीमस्ते न संभवम् ॥५७॥
न बलं योगयोगीश जानीमस्ते न संभवम् ॥५७॥
57. na saṁkhyāṁ na parīmāṇaṁ na tejo na parākramam ,
na balaṁ yogayogīśa jānīmaste na saṁbhavam.
na balaṁ yogayogīśa jānīmaste na saṁbhavam.
57.
na saṅkhyām na parīmāṇam na tejaḥ na parākramam
na balam yogayogīśa jānīmaḥ te na saṃbhavam
na balam yogayogīśa jānīmaḥ te na saṃbhavam
57.
O Lord of all masters of yoga (yoga), we do not know your count, nor your measure, nor your radiance, nor your valor, nor your strength, nor your origin.
त्वद्भक्तिनिरता देव नियमैस्त्वा समाहिताः ।
अर्चयामः सदा विष्णो परमेशं महेश्वरम् ॥५८॥
अर्चयामः सदा विष्णो परमेशं महेश्वरम् ॥५८॥
58. tvadbhaktiniratā deva niyamaistvā samāhitāḥ ,
arcayāmaḥ sadā viṣṇo parameśaṁ maheśvaram.
arcayāmaḥ sadā viṣṇo parameśaṁ maheśvaram.
58.
tvadbhaktiniratāḥ deva niyamaiḥ tvā samāhitāḥ
arcayāmaḥ sadā viṣṇo parameśam maheśvaram
arcayāmaḥ sadā viṣṇo parameśam maheśvaram
58.
O God, O Viṣṇu, we, who are dedicated to devotion (bhakti) for you and disciplined by observances, always worship you, the Supreme Lord (parameśa) and Great Lord (maheśvara).
ऋषयो देवगन्धर्वा यक्षराक्षसपन्नगाः ।
पिशाचा मानुषाश्चैव मृगपक्षिसरीसृपाः ॥५९॥
पिशाचा मानुषाश्चैव मृगपक्षिसरीसृपाः ॥५९॥
59. ṛṣayo devagandharvā yakṣarākṣasapannagāḥ ,
piśācā mānuṣāścaiva mṛgapakṣisarīsṛpāḥ.
piśācā mānuṣāścaiva mṛgapakṣisarīsṛpāḥ.
59.
ṛṣayaḥ devagandharvāḥ yakṣarākṣasapannagāḥ
piśācāḥ mānuṣāḥ ca eva mṛgapakṣisarīsṛpāḥ
piśācāḥ mānuṣāḥ ca eva mṛgapakṣisarīsṛpāḥ
59.
Sages, gods, gandharvas, yakṣas, rākṣasas, and pannagas; piśācas, humans, and indeed animals, birds, and reptiles.
एवमादि मया सृष्टं पृथिव्यां त्वत्प्रसादजम् ।
पद्मनाभ विशालाक्ष कृष्ण दुःस्वप्ननाशन ॥६०॥
पद्मनाभ विशालाक्ष कृष्ण दुःस्वप्ननाशन ॥६०॥
60. evamādi mayā sṛṣṭaṁ pṛthivyāṁ tvatprasādajam ,
padmanābha viśālākṣa kṛṣṇa duḥsvapnanāśana.
padmanābha viśālākṣa kṛṣṇa duḥsvapnanāśana.
60.
evamādi mayā sṛṣṭam pṛthivyām tvatprasādajam
padmanābha viśālākṣa kṛṣṇa duḥsvapnanāśana
padmanābha viśālākṣa kṛṣṇa duḥsvapnanāśana
60.
padmanābha viśālākṣa kṛṣṇa duḥsvapnanāśana
mayā evamādi pṛthivyām tvatprasādajam sṛṣṭam
mayā evamādi pṛthivyām tvatprasādajam sṛṣṭam
60.
O Padmanabha, O broad-eyed (viśālākṣa) Krishna, O destroyer of bad dreams, all this and similar things on earth have been created by me through your grace (prasāda).
त्वं गतिः सर्वभूतानां त्वं नेता त्वं जगन्मुखम् ।
त्वत्प्रसादेन देवेश सुखिनो विबुधाः सदा ॥६१॥
त्वत्प्रसादेन देवेश सुखिनो विबुधाः सदा ॥६१॥
61. tvaṁ gatiḥ sarvabhūtānāṁ tvaṁ netā tvaṁ jaganmukham ,
tvatprasādena deveśa sukhino vibudhāḥ sadā.
tvatprasādena deveśa sukhino vibudhāḥ sadā.
61.
tvam gatiḥ sarvabhūtānām tvam netā tvam jaganmukham
tvatprasādena deveśa sukhinaḥ vibudhāḥ sadā
tvatprasādena deveśa sukhinaḥ vibudhāḥ sadā
61.
deveśa tvam sarvabhūtānām gatiḥ tvam netā tvam
jaganmukham tvatprasādena vibudhāḥ sadā sukhinaḥ
jaganmukham tvatprasādena vibudhāḥ sadā sukhinaḥ
61.
You are the refuge (gati) of all beings, you are their leader, and you are the very source (jagatmukham) of the universe. O Lord of gods (deveśa), by your grace (prasāda), the gods are always happy.
पृथिवी निर्भया देव त्वत्प्रसादात्सदाभवत् ।
तस्माद्भव विशालाक्ष यदुवंशविवर्धनः ॥६२॥
तस्माद्भव विशालाक्ष यदुवंशविवर्धनः ॥६२॥
62. pṛthivī nirbhayā deva tvatprasādātsadābhavat ,
tasmādbhava viśālākṣa yaduvaṁśavivardhanaḥ.
tasmādbhava viśālākṣa yaduvaṁśavivardhanaḥ.
62.
pṛthivī nirbhayā deva tvatprasādāt sadā abhavat
tasmāt bhava viśālākṣa yaduvamśavivardhanaḥ
tasmāt bhava viśālākṣa yaduvamśavivardhanaḥ
62.
deva viśālākṣa tvatprasādāt pṛthivī sadā nirbhayā
abhavat tasmāt yaduvamśavivardhanaḥ bhava
abhavat tasmāt yaduvamśavivardhanaḥ bhava
62.
O God, the earth has always been fearless because of your grace (prasāda). Therefore, O broad-eyed one (viśālākṣa), be the one who increases the Yadu dynasty.
धर्मसंस्थापनार्थाय दैतेयानां वधाय च ।
जगतो धारणार्थाय विज्ञाप्यं कुरु मे प्रभो ॥६३॥
जगतो धारणार्थाय विज्ञाप्यं कुरु मे प्रभो ॥६३॥
63. dharmasaṁsthāpanārthāya daiteyānāṁ vadhāya ca ,
jagato dhāraṇārthāya vijñāpyaṁ kuru me prabho.
jagato dhāraṇārthāya vijñāpyaṁ kuru me prabho.
63.
dharmasaṃsthāpanārthāya daiteyānām vadhāya ca
jagataḥ dhāraṇārthāya vijñāpyam kuru me prabho
jagataḥ dhāraṇārthāya vijñāpyam kuru me prabho
63.
prabho dharmasaṃsthāpanārthāya ca daiteyānām
vadhāya ca jagataḥ dhāraṇārthāya me vijñāpyam kuru
vadhāya ca jagataḥ dhāraṇārthāya me vijñāpyam kuru
63.
O Lord (prabho), for the purpose of establishing natural law (dharma), and for the slaying of the Daityas (daiteyānām), and for the sustenance of the world (jagat), please grant my request.
यदेतत्परमं गुह्यं त्वत्प्रसादमयं विभो ।
वासुदेव तदेतत्ते मयोद्गीतं यथातथम् ॥६४॥
वासुदेव तदेतत्ते मयोद्गीतं यथातथम् ॥६४॥
64. yadetatparamaṁ guhyaṁ tvatprasādamayaṁ vibho ,
vāsudeva tadetatte mayodgītaṁ yathātatham.
vāsudeva tadetatte mayodgītaṁ yathātatham.
64.
yat etat paramam guhyam tvat-prasādamayam vibho
vāsudeva tat etat te mayā udgītam yathātatham
vāsudeva tat etat te mayā udgītam yathātatham
64.
vibho vāsudeva,
tvat-prasādamayam yat etat paramam guhyam,
tat etat te mayā yathātatham udgītam.
tvat-prasādamayam yat etat paramam guhyam,
tat etat te mayā yathātatham udgītam.
64.
O all-pervading Lord (vibho)! O Vāsudeva! This supreme secret (guhyam), which is entirely due to your grace (prasādam), has been sung by me to you exactly as it is.
सृष्ट्वा संकर्षणं देवं स्वयमात्मानमात्मना ।
कृष्ण त्वमात्मनास्राक्षीः प्रद्युम्नं चात्मसंभवम् ॥६५॥
कृष्ण त्वमात्मनास्राक्षीः प्रद्युम्नं चात्मसंभवम् ॥६५॥
65. sṛṣṭvā saṁkarṣaṇaṁ devaṁ svayamātmānamātmanā ,
kṛṣṇa tvamātmanāsrākṣīḥ pradyumnaṁ cātmasaṁbhavam.
kṛṣṇa tvamātmanāsrākṣīḥ pradyumnaṁ cātmasaṁbhavam.
65.
sṛṣṭvā saṃkarṣaṇam devam svayam ātmānam ātmanā kṛṣṇa
tvam ātmanā asrākṣīḥ pradyumnam ca ātma-saṃbhavam
tvam ātmanā asrākṣīḥ pradyumnam ca ātma-saṃbhavam
65.
kṛṣṇa,
tvam sṛṣṭvā saṃkarṣaṇam devam svayam ātmānam,
ātmanā pradyumnam ca ātma-saṃbhavam asrākṣīḥ.
tvam sṛṣṭvā saṃkarṣaṇam devam svayam ātmānam,
ātmanā pradyumnam ca ātma-saṃbhavam asrākṣīḥ.
65.
O Kṛṣṇa! Having created the divine Saṃkarṣaṇa, who is your very own Self (ātman), you yourself (tvam), by your Self (ātman), created Pradyumna, who also originated from your Self (ātman).
प्रद्युम्नाच्चानिरुद्धं त्वं यं विदुर्विष्णुमव्ययम् ।
अनिरुद्धोऽसृजन्मां वै ब्रह्माणं लोकधारिणम् ॥६६॥
अनिरुद्धोऽसृजन्मां वै ब्रह्माणं लोकधारिणम् ॥६६॥
66. pradyumnāccāniruddhaṁ tvaṁ yaṁ vidurviṣṇumavyayam ,
aniruddho'sṛjanmāṁ vai brahmāṇaṁ lokadhāriṇam.
aniruddho'sṛjanmāṁ vai brahmāṇaṁ lokadhāriṇam.
66.
pradyumnāt ca aniruddham tvam yam viduḥ viṣṇum avyayam
aniruddhaḥ asṛjat mām vai brahmāṇam loka-dhāriṇam
aniruddhaḥ asṛjat mām vai brahmāṇam loka-dhāriṇam
66.
tvam ca pradyumnāt aniruddham asrākṣīḥ; yam (aniruddham) avyayam viṣṇum viduḥ.
aniruddhaḥ vai mām lokadhāriṇam brahmāṇam asṛjat.
aniruddhaḥ vai mām lokadhāriṇam brahmāṇam asṛjat.
66.
And from Pradyumna, you (tvam) created Aniruddha, whom they know as the imperishable Viṣṇu. Aniruddha, indeed, created me, Brahmā, the sustainer of the worlds.
वासुदेवमयः सोऽहं त्वयैवास्मि विनिर्मितः ।
विभज्य भागशोऽऽत्मानं व्रज मानुषतां विभो ॥६७॥
विभज्य भागशोऽऽत्मानं व्रज मानुषतां विभो ॥६७॥
67. vāsudevamayaḥ so'haṁ tvayaivāsmi vinirmitaḥ ,
vibhajya bhāgaśo''tmānaṁ vraja mānuṣatāṁ vibho.
vibhajya bhāgaśo''tmānaṁ vraja mānuṣatāṁ vibho.
67.
vāsudevamayaḥ saḥ aham tvayā eva asmi vinirmitaḥ
vibhajya bhāgaśaḥ ātmānam vraja mānuṣatām vibho
vibhajya bhāgaśaḥ ātmānam vraja mānuṣatām vibho
67.
vibho! vāsudevamayaḥ saḥ aham tvayā eva vinirmitaḥ asmi.
(tasmāt) ātmānam bhāgaśaḥ vibhajya mānuṣatām vraja.
(tasmāt) ātmānam bhāgaśaḥ vibhajya mānuṣatām vraja.
67.
O all-pervading Lord (vibho)! That I (saḥ aham), who am essentially Vāsudeva (Vāsudevamayaḥ), have indeed been created by you. Therefore, dividing your Self (ātman) into many parts, assume a human form.
तत्रासुरवधं कृत्वा सर्वलोकसुखाय वै ।
धर्मं स्थाप्य यशः प्राप्य योगं प्राप्स्यसि तत्त्वतः ॥६८॥
धर्मं स्थाप्य यशः प्राप्य योगं प्राप्स्यसि तत्त्वतः ॥६८॥
68. tatrāsuravadhaṁ kṛtvā sarvalokasukhāya vai ,
dharmaṁ sthāpya yaśaḥ prāpya yogaṁ prāpsyasi tattvataḥ.
dharmaṁ sthāpya yaśaḥ prāpya yogaṁ prāpsyasi tattvataḥ.
68.
tatra asuravadham kṛtvā sarvalokasukāya vai dharmam
sthāpya yaśaḥ prāpya yogam prāpsyasi tattvataḥ
sthāpya yaśaḥ prāpya yogam prāpsyasi tattvataḥ
68.
tatra asuravadham kṛtvā sarvalokasukāya vai dharmam
sthāpya yaśaḥ prāpya tattvataḥ yogam prāpsyasi
sthāpya yaśaḥ prāpya tattvataḥ yogam prāpsyasi
68.
Having slain the demons there for the welfare of all beings, and having established natural law (dharma), and having gained renown, you will truly achieve a state of perfect union (yoga).
त्वां हि ब्रह्मर्षयो लोके देवाश्चामितविक्रम ।
तैस्तैश्च नामभिर्भक्ता गायन्ति परमात्मकम् ॥६९॥
तैस्तैश्च नामभिर्भक्ता गायन्ति परमात्मकम् ॥६९॥
69. tvāṁ hi brahmarṣayo loke devāścāmitavikrama ,
taistaiśca nāmabhirbhaktā gāyanti paramātmakam.
taistaiśca nāmabhirbhaktā gāyanti paramātmakam.
69.
tvām hi brahmarṣayaḥ loke devāḥ ca amita-vikrama
taiḥ taiḥ ca nāmabhiḥ bhaktāḥ gāyanti paramātmakam
taiḥ taiḥ ca nāmabhiḥ bhaktāḥ gāyanti paramātmakam
69.
amita-vikrama hi loke brahmarṣayaḥ devāḥ ca bhaktāḥ
ca taiḥ taiḥ nāmabhiḥ tvām paramātmakam gāyanti
ca taiḥ taiḥ nāmabhiḥ tvām paramātmakam gāyanti
69.
Indeed, O you of immeasurable valor, the brahmin sages (brahmarṣi) and gods in this world, along with devotees, praise you as the supreme Self (paramātman) with various names.
स्थिताश्च सर्वे त्वयि भूतसंघाः कृत्वाश्रयं त्वां वरदं सुबाहो ।
अनादिमध्यान्तमपारयोगं लोकस्य सेतुं प्रवदन्ति विप्राः ॥७०॥
अनादिमध्यान्तमपारयोगं लोकस्य सेतुं प्रवदन्ति विप्राः ॥७०॥
70. sthitāśca sarve tvayi bhūtasaṁghāḥ; kṛtvāśrayaṁ tvāṁ varadaṁ subāho ,
anādimadhyāntamapārayogaṁ; lokasya setuṁ pravadanti viprāḥ.
anādimadhyāntamapārayogaṁ; lokasya setuṁ pravadanti viprāḥ.
70.
sthitāḥ ca sarve tvayi bhūtasanghāḥ
kṛtvā āśrayam tvām varadam subāho
anādi-madhya-antam apāra-yogam
lokasya setum pravadanti viprāḥ
kṛtvā āśrayam tvām varadam subāho
anādi-madhya-antam apāra-yogam
lokasya setum pravadanti viprāḥ
70.
subāho,
sarve bhūtasanghāḥ varadam tvām āśrayam kṛtvā ca tvayi sthitāḥ.
viprāḥ (tvām) anādi-madhya-antam apāra-yogam lokasya setum pravadanti.
sarve bhūtasanghāḥ varadam tvām āśrayam kṛtvā ca tvayi sthitāḥ.
viprāḥ (tvām) anādi-madhya-antam apāra-yogam lokasya setum pravadanti.
70.
O you of strong arms, all aggregates of beings (bhūtasangha) dwell in you, having taken refuge in you, the giver of boons. The wise ones (vipra) proclaim you to be without beginning, middle, or end, possessing immeasurable spiritual power (yoga), and the bridge of the world.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61 (current chapter)
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47