Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-42

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
ब्रह्मोवाच ।
अहंकारात्प्रसूतानि महाभूतानि पञ्च वै ।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥१॥
1. brahmovāca ,
ahaṁkārātprasūtāni mahābhūtāni pañca vai ,
pṛthivī vāyurākāśamāpo jyotiśca pañcamam.
तेषु भूतानि मुह्यन्ते महाभूतेषु पञ्चसु ।
शब्दस्पर्शनरूपेषु रसगन्धक्रियासु च ॥२॥
2. teṣu bhūtāni muhyante mahābhūteṣu pañcasu ,
śabdasparśanarūpeṣu rasagandhakriyāsu ca.
महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते ।
सर्वप्राणभृतां धीरा महदुत्पद्यते भयम् ॥३॥
3. mahābhūtavināśānte pralaye pratyupasthite ,
sarvaprāṇabhṛtāṁ dhīrā mahadutpadyate bhayam.
यद्यस्माज्जायते भूतं तत्र तत्प्रविलीयते ।
लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम् ॥४॥
4. yadyasmājjāyate bhūtaṁ tatra tatpravilīyate ,
līyante pratilomāni jāyante cottarottaram.
ततः प्रलीने सर्वस्मिन्भूते स्थावरजङ्गमे ।
स्मृतिमन्तस्तदा धीरा न लीयन्ते कदाचन ॥५॥
5. tataḥ pralīne sarvasminbhūte sthāvarajaṅgame ,
smṛtimantastadā dhīrā na līyante kadācana.
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः ।
क्रियाकारणयुक्ताः स्युरनित्या मोहसंज्ञिताः ॥६॥
6. śabdaḥ sparśastathā rūpaṁ raso gandhaśca pañcamaḥ ,
kriyākāraṇayuktāḥ syuranityā mohasaṁjñitāḥ.
लोभप्रजनसंयुक्ता निर्विशेषा ह्यकिंचनाः ।
मांसशोणितसंघाता अन्योन्यस्योपजीविनः ॥७॥
7. lobhaprajanasaṁyuktā nirviśeṣā hyakiṁcanāḥ ,
māṁsaśoṇitasaṁghātā anyonyasyopajīvinaḥ.
बहिरात्मान इत्येते दीनाः कृपणवृत्तयः ।
प्राणापानावुदानश्च समानो व्यान एव च ॥८॥
8. bahirātmāna ityete dīnāḥ kṛpaṇavṛttayaḥ ,
prāṇāpānāvudānaśca samāno vyāna eva ca.
अन्तरात्मेति चाप्येते नियताः पञ्च वायवः ।
वाङ्मनोबुद्धिरित्येभिः सार्धमष्टात्मकं जगत् ॥९॥
9. antarātmeti cāpyete niyatāḥ pañca vāyavaḥ ,
vāṅmanobuddhirityebhiḥ sārdhamaṣṭātmakaṁ jagat.
त्वग्घ्राणश्रोत्रचक्षूंषि रसनं वाक्च संयता ।
विशुद्धं च मनो यस्य बुद्धिश्चाव्यभिचारिणी ॥१०॥
10. tvagghrāṇaśrotracakṣūṁṣi rasanaṁ vākca saṁyatā ,
viśuddhaṁ ca mano yasya buddhiścāvyabhicāriṇī.
अष्टौ यस्याग्नयो ह्येते न दहन्ते मनः सदा ।
स तद्ब्रह्म शुभं याति यस्माद्भूयो न विद्यते ॥११॥
11. aṣṭau yasyāgnayo hyete na dahante manaḥ sadā ,
sa tadbrahma śubhaṁ yāti yasmādbhūyo na vidyate.
एकादश च यान्याहुरिन्द्रियाणि विशेषतः ।
अहंकारप्रसूतानि तानि वक्ष्याम्यहं द्विजाः ॥१२॥
12. ekādaśa ca yānyāhurindriyāṇi viśeṣataḥ ,
ahaṁkāraprasūtāni tāni vakṣyāmyahaṁ dvijāḥ.
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी ।
पादौ पायुरुपस्थं च हस्तौ वाग्दशमी भवेत् ॥१३॥
13. śrotraṁ tvakcakṣuṣī jihvā nāsikā caiva pañcamī ,
pādau pāyurupasthaṁ ca hastau vāgdaśamī bhavet.
इन्द्रियग्राम इत्येष मन एकादशं भवेत् ।
एतं ग्रामं जयेत्पूर्वं ततो ब्रह्म प्रकाशते ॥१४॥
14. indriyagrāma ityeṣa mana ekādaśaṁ bhavet ,
etaṁ grāmaṁ jayetpūrvaṁ tato brahma prakāśate.
बुद्धीन्द्रियाणि पञ्चाहुः पञ्च कर्मेन्द्रियाणि च ।
श्रोत्रादीन्यपि पञ्चाहुर्बुद्धियुक्तानि तत्त्वतः ॥१५॥
15. buddhīndriyāṇi pañcāhuḥ pañca karmendriyāṇi ca ,
śrotrādīnyapi pañcāhurbuddhiyuktāni tattvataḥ.
अविशेषाणि चान्यानि कर्मयुक्तानि तानि तु ।
उभयत्र मनो ज्ञेयं बुद्धिर्द्वादशमी भवेत् ॥१६॥
16. aviśeṣāṇi cānyāni karmayuktāni tāni tu ,
ubhayatra mano jñeyaṁ buddhirdvādaśamī bhavet.
इत्युक्तानीन्द्रियाणीमान्येकादश मया क्रमात् ।
मन्यन्ते कृतमित्येव विदित्वैतानि पण्डिताः ॥१७॥
17. ityuktānīndriyāṇīmānyekādaśa mayā kramāt ,
manyante kṛtamityeva viditvaitāni paṇḍitāḥ.
त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते ।
स्थलमापस्तथाकाशं जन्म चापि चतुर्विधम् ॥१८॥
18. trīṇi sthānāni bhūtānāṁ caturthaṁ nopapadyate ,
sthalamāpastathākāśaṁ janma cāpi caturvidham.
अण्डजोद्भिज्जसंस्वेदजरायुजमथापि च ।
चतुर्धा जन्म इत्येतद्भूतग्रामस्य लक्ष्यते ॥१९॥
19. aṇḍajodbhijjasaṁsvedajarāyujamathāpi ca ,
caturdhā janma ityetadbhūtagrāmasya lakṣyate.
अचराण्यपि भूतानि खेचराणि तथैव च ।
अण्डजानि विजानीयात्सर्वांश्चैव सरीसृपान् ॥२०॥
20. acarāṇyapi bhūtāni khecarāṇi tathaiva ca ,
aṇḍajāni vijānīyātsarvāṁścaiva sarīsṛpān.
संस्वेदाः कृमयः प्रोक्ता जन्तवश्च तथाविधाः ।
जन्म द्वितीयमित्येतज्जघन्यतरमुच्यते ॥२१॥
21. saṁsvedāḥ kṛmayaḥ proktā jantavaśca tathāvidhāḥ ,
janma dvitīyamityetajjaghanyataramucyate.
भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात् ।
उद्भिज्जानीति तान्याहुर्भूतानि द्विजसत्तमाः ॥२२॥
22. bhittvā tu pṛthivīṁ yāni jāyante kālaparyayāt ,
udbhijjānīti tānyāhurbhūtāni dvijasattamāḥ.
द्विपादबहुपादानि तिर्यग्गतिमतीनि च ।
जरायुजानि भूतानि वित्त तान्यपि सत्तमाः ॥२३॥
23. dvipādabahupādāni tiryaggatimatīni ca ,
jarāyujāni bhūtāni vitta tānyapi sattamāḥ.
द्विविधापीह विज्ञेया ब्रह्मयोनिः सनातना ।
तपः कर्म च यत्पुण्यमित्येष विदुषां नयः ॥२४॥
24. dvividhāpīha vijñeyā brahmayoniḥ sanātanā ,
tapaḥ karma ca yatpuṇyamityeṣa viduṣāṁ nayaḥ.
द्विविधं कर्म विज्ञेयमिज्या दानं च यन्मखे ।
जातस्याध्ययनं पुण्यमिति वृद्धानुशासनम् ॥२५॥
25. dvividhaṁ karma vijñeyamijyā dānaṁ ca yanmakhe ,
jātasyādhyayanaṁ puṇyamiti vṛddhānuśāsanam.
एतद्यो वेद विधिवत्स मुक्तः स्याद्द्विजर्षभाः ।
विमुक्तः सर्वपापेभ्य इति चैव निबोधत ॥२६॥
26. etadyo veda vidhivatsa muktaḥ syāddvijarṣabhāḥ ,
vimuktaḥ sarvapāpebhya iti caiva nibodhata.
आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते ।
अधिभूतं तथा शब्दो दिशस्तत्राधिदैवतम् ॥२७॥
27. ākāśaṁ prathamaṁ bhūtaṁ śrotramadhyātmamucyate ,
adhibhūtaṁ tathā śabdo diśastatrādhidaivatam.
द्वितीयं मारुतो भूतं त्वगध्यात्मं च विश्रुतम् ।
स्प्रष्टव्यमधिभूतं च विद्युत्तत्राधिदैवतम् ॥२८॥
28. dvitīyaṁ māruto bhūtaṁ tvagadhyātmaṁ ca viśrutam ,
spraṣṭavyamadhibhūtaṁ ca vidyuttatrādhidaivatam.
तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते ।
अधिभूतं ततो रूपं सूर्यस्तत्राधिदैवतम् ॥२९॥
29. tṛtīyaṁ jyotirityāhuścakṣuradhyātmamucyate ,
adhibhūtaṁ tato rūpaṁ sūryastatrādhidaivatam.
चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममिष्यते ।
अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम् ॥३०॥
30. caturthamāpo vijñeyaṁ jihvā cādhyātmamiṣyate ,
adhibhūtaṁ rasaścātra somastatrādhidaivatam.
पृथिवी पञ्चमं भूतं घ्राणश्चाध्यात्ममिष्यते ।
अधिभूतं तथा गन्धो वायुस्तत्राधिदैवतम् ॥३१॥
31. pṛthivī pañcamaṁ bhūtaṁ ghrāṇaścādhyātmamiṣyate ,
adhibhūtaṁ tathā gandho vāyustatrādhidaivatam.
एष पञ्चसु भूतेषु चतुष्टयविधिः स्मृतः ।
अतः परं प्रवक्ष्यामि सर्वं त्रिविधमिन्द्रियम् ॥३२॥
32. eṣa pañcasu bhūteṣu catuṣṭayavidhiḥ smṛtaḥ ,
ataḥ paraṁ pravakṣyāmi sarvaṁ trividhamindriyam.
पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः ।
अधिभूतं तु गन्तव्यं विष्णुस्तत्राधिदैवतम् ॥३३॥
33. pādāvadhyātmamityāhurbrāhmaṇāstattvadarśinaḥ ,
adhibhūtaṁ tu gantavyaṁ viṣṇustatrādhidaivatam.
अवाग्गतिरपानश्च पायुरध्यात्ममिष्यते ।
अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम् ॥३४॥
34. avāggatirapānaśca pāyuradhyātmamiṣyate ,
adhibhūtaṁ visargaśca mitrastatrādhidaivatam.
प्रजनः सर्वभूतानामुपस्थोऽध्यात्ममुच्यते ।
अधिभूतं तथा शुक्रं दैवतं च प्रजापतिः ॥३५॥
35. prajanaḥ sarvabhūtānāmupastho'dhyātmamucyate ,
adhibhūtaṁ tathā śukraṁ daivataṁ ca prajāpatiḥ.
हस्तावध्यात्ममित्याहुरध्यात्मविदुषो जनाः ।
अधिभूतं तु कर्माणि शक्रस्तत्राधिदैवतम् ॥३६॥
36. hastāvadhyātmamityāhuradhyātmaviduṣo janāḥ ,
adhibhūtaṁ tu karmāṇi śakrastatrādhidaivatam.
वैश्वदेवी मनःपूर्वा वागध्यात्ममिहोच्यते ।
वक्तव्यमधिभूतं च वह्निस्तत्राधिदैवतम् ॥३७॥
37. vaiśvadevī manaḥpūrvā vāgadhyātmamihocyate ,
vaktavyamadhibhūtaṁ ca vahnistatrādhidaivatam.
अध्यात्मं मन इत्याहुः पञ्चभूतानुचारकम् ।
अधिभूतं च मन्तव्यं चन्द्रमाश्चाधिदैवतम् ॥३८॥
38. adhyātmaṁ mana ityāhuḥ pañcabhūtānucārakam ,
adhibhūtaṁ ca mantavyaṁ candramāścādhidaivatam.
अध्यात्मं बुद्धिरित्याहुः षडिन्द्रियविचारिणी ।
अधिभूतं तु विज्ञेयं ब्रह्मा तत्राधिदैवतम् ॥३९॥
39. adhyātmaṁ buddhirityāhuḥ ṣaḍindriyavicāriṇī ,
adhibhūtaṁ tu vijñeyaṁ brahmā tatrādhidaivatam.
यथावदध्यात्मविधिरेष वः कीर्तितो मया ।
ज्ञानमस्य हि धर्मज्ञाः प्राप्तं बुद्धिमतामिह ॥४०॥
40. yathāvadadhyātmavidhireṣa vaḥ kīrtito mayā ,
jñānamasya hi dharmajñāḥ prāptaṁ buddhimatāmiha.
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च ।
सर्वाण्येतानि संधाय मनसा संप्रधारयेत् ॥४१॥
41. indriyāṇīndriyārthāśca mahābhūtāni pañca ca ,
sarvāṇyetāni saṁdhāya manasā saṁpradhārayet.
क्षीणे मनसि सर्वस्मिन्न जन्मसुखमिष्यते ।
ज्ञानसंपन्नसत्त्वानां तत्सुखं विदुषां मतम् ॥४२॥
42. kṣīṇe manasi sarvasminna janmasukhamiṣyate ,
jñānasaṁpannasattvānāṁ tatsukhaṁ viduṣāṁ matam.
अतः परं प्रवक्ष्यामि सूक्ष्मभावकरीं शिवाम् ।
निवृत्तिं सर्वभूतेषु मृदुना दारुणेन वा ॥४३॥
43. ataḥ paraṁ pravakṣyāmi sūkṣmabhāvakarīṁ śivām ,
nivṛttiṁ sarvabhūteṣu mṛdunā dāruṇena vā.
गुणागुणमनासङ्गमेकचर्यमनन्तरम् ।
एतद्ब्राह्मणतो वृत्तमाहुरेकपदं सुखम् ॥४४॥
44. guṇāguṇamanāsaṅgamekacaryamanantaram ,
etadbrāhmaṇato vṛttamāhurekapadaṁ sukham.
विद्वान्कूर्म इवाङ्गानि कामान्संहृत्य सर्वशः ।
विरजाः सर्वतो मुक्तो यो नरः स सुखी सदा ॥४५॥
45. vidvānkūrma ivāṅgāni kāmānsaṁhṛtya sarvaśaḥ ,
virajāḥ sarvato mukto yo naraḥ sa sukhī sadā.
कामानात्मनि संयम्य क्षीणतृष्णः समाहितः ।
सर्वभूतसुहृन्मैत्रो ब्रह्मभूयं स गच्छति ॥४६॥
46. kāmānātmani saṁyamya kṣīṇatṛṣṇaḥ samāhitaḥ ,
sarvabhūtasuhṛnmaitro brahmabhūyaṁ sa gacchati.
इन्द्रियाणां निरोधेन सर्वेषां विषयैषिणाम् ।
मुनेर्जनपदत्यागादध्यात्माग्निः समिध्यते ॥४७॥
47. indriyāṇāṁ nirodhena sarveṣāṁ viṣayaiṣiṇām ,
munerjanapadatyāgādadhyātmāgniḥ samidhyate.
यथाग्निरिन्धनैरिद्धो महाज्योतिः प्रकाशते ।
तथेन्द्रियनिरोधेन महानात्मा प्रकाशते ॥४८॥
48. yathāgnirindhanairiddho mahājyotiḥ prakāśate ,
tathendriyanirodhena mahānātmā prakāśate.
यदा पश्यति भूतानि प्रसन्नात्मात्मनो हृदि ।
स्वयंयोनिस्तदा सूक्ष्मात्सूक्ष्ममाप्नोत्यनुत्तमम् ॥४९॥
49. yadā paśyati bhūtāni prasannātmātmano hṛdi ,
svayaṁyonistadā sūkṣmātsūkṣmamāpnotyanuttamam.
अग्नी रूपं पयः स्रोतो वायुः स्पर्शनमेव च ।
मही पङ्कधरं घोरमाकाशं श्रवणं तथा ॥५०॥
50. agnī rūpaṁ payaḥ sroto vāyuḥ sparśanameva ca ,
mahī paṅkadharaṁ ghoramākāśaṁ śravaṇaṁ tathā.
रागशोकसमाविष्टं पञ्चस्रोतःसमावृतम् ।
पञ्चभूतसमायुक्तं नवद्वारं द्विदैवतम् ॥५१॥
51. rāgaśokasamāviṣṭaṁ pañcasrotaḥsamāvṛtam ,
pañcabhūtasamāyuktaṁ navadvāraṁ dvidaivatam.
रजस्वलमथादृश्यं त्रिगुणं च त्रिधातुकम् ।
संसर्गाभिरतं मूढं शरीरमिति धारणा ॥५२॥
52. rajasvalamathādṛśyaṁ triguṇaṁ ca tridhātukam ,
saṁsargābhirataṁ mūḍhaṁ śarīramiti dhāraṇā.
दुश्चरं जीवलोकेऽस्मिन्सत्त्वं प्रति समाश्रितम् ।
एतदेव हि लोकेऽस्मिन्कालचक्रं प्रवर्तते ॥५३॥
53. duścaraṁ jīvaloke'sminsattvaṁ prati samāśritam ,
etadeva hi loke'sminkālacakraṁ pravartate.
एतन्महार्णवं घोरमगाधं मोहसंज्ञितम् ।
विसृजेत्संक्षिपेच्चैव बोधयेत्सामरं जगत् ॥५४॥
54. etanmahārṇavaṁ ghoramagādhaṁ mohasaṁjñitam ,
visṛjetsaṁkṣipeccaiva bodhayetsāmaraṁ jagat.
कामक्रोधौ भयं मोहमभिद्रोहमथानृतम् ।
इन्द्रियाणां निरोधेन स तांस्त्यजति दुस्त्यजान् ॥५५॥
55. kāmakrodhau bhayaṁ mohamabhidrohamathānṛtam ,
indriyāṇāṁ nirodhena sa tāṁstyajati dustyajān.
यस्यैते निर्जिता लोके त्रिगुणाः पञ्च धातवः ।
व्योम्नि तस्य परं स्थानमनन्तमथ लक्ष्यते ॥५६॥
56. yasyaite nirjitā loke triguṇāḥ pañca dhātavaḥ ,
vyomni tasya paraṁ sthānamanantamatha lakṣyate.
कामकूलामपारान्तां मनःस्रोतोभयावहाम् ।
नदीं दुर्गह्रदां तीर्णः कामक्रोधावुभौ जयेत् ॥५७॥
57. kāmakūlāmapārāntāṁ manaḥsrotobhayāvahām ,
nadīṁ durgahradāṁ tīrṇaḥ kāmakrodhāvubhau jayet.
स सर्वदोषनिर्मुक्तस्ततः पश्यति यत्परम् ।
मनो मनसि संधाय पश्यत्यात्मानमात्मनि ॥५८॥
58. sa sarvadoṣanirmuktastataḥ paśyati yatparam ,
mano manasi saṁdhāya paśyatyātmānamātmani.
सर्ववित्सर्वभूतेषु वीक्षत्यात्मानमात्मनि ।
एकधा बहुधा चैव विकुर्वाणस्ततस्ततः ॥५९॥
59. sarvavitsarvabhūteṣu vīkṣatyātmānamātmani ,
ekadhā bahudhā caiva vikurvāṇastatastataḥ.
ध्रुवं पश्यति रूपाणि दीपाद्दीपशतं यथा ।
स वै विष्णुश्च मित्रश्च वरुणोऽग्निः प्रजापतिः ॥६०॥
60. dhruvaṁ paśyati rūpāṇi dīpāddīpaśataṁ yathā ,
sa vai viṣṇuśca mitraśca varuṇo'gniḥ prajāpatiḥ.
स हि धाता विधाता च स प्रभुः सर्वतोमुखः ।
हृदयं सर्वभूतानां महानात्मा प्रकाशते ॥६१॥
61. sa hi dhātā vidhātā ca sa prabhuḥ sarvatomukhaḥ ,
hṛdayaṁ sarvabhūtānāṁ mahānātmā prakāśate.
तं विप्रसंघाश्च सुरासुराश्च यक्षाः पिशाचाः पितरो वयांसि ।
रक्षोगणा भूतगणाश्च सर्वे महर्षयश्चैव सदा स्तुवन्ति ॥६२॥
62. taṁ viprasaṁghāśca surāsurāśca; yakṣāḥ piśācāḥ pitaro vayāṁsi ,
rakṣogaṇā bhūtagaṇāśca sarve; maharṣayaścaiva sadā stuvanti.