महाभारतः
mahābhārataḥ
-
book-6, chapter-109
संजय उवाच ।
भगदत्तः कृपः शल्यः कृतवर्मा च सात्वतः ।
विन्दानुविन्दावावन्त्यौ सैन्धवश्च जयद्रथः ॥१॥
भगदत्तः कृपः शल्यः कृतवर्मा च सात्वतः ।
विन्दानुविन्दावावन्त्यौ सैन्धवश्च जयद्रथः ॥१॥
1. saṁjaya uvāca ,
bhagadattaḥ kṛpaḥ śalyaḥ kṛtavarmā ca sātvataḥ ,
vindānuvindāvāvantyau saindhavaśca jayadrathaḥ.
bhagadattaḥ kṛpaḥ śalyaḥ kṛtavarmā ca sātvataḥ ,
vindānuvindāvāvantyau saindhavaśca jayadrathaḥ.
1.
saṃjaya uvāca bhagadattaḥ kṛpaḥ śalyaḥ kṛtavarmā ca
sātvataḥ vindānuvindāu āvantyāu saindhavaḥ ca jayadrathaḥ
sātvataḥ vindānuvindāu āvantyāu saindhavaḥ ca jayadrathaḥ
1.
saṃjaya uvāca bhagadattaḥ kṛpaḥ śalyaḥ kṛtavarmā ca
sātvataḥ vindānuvindāu āvantyāu saindhavaḥ ca jayadrathaḥ
sātvataḥ vindānuvindāu āvantyāu saindhavaḥ ca jayadrathaḥ
1.
Saṃjaya said: Bhagadatta, Kṛpa, Śalya, Kṛtavarmā of the Sātvata clan, Vindā and Anuvindā (the two princes of Avanti), and Jayadratha of Sindhu.
चित्रसेनो विकर्णश्च तथा दुर्मर्षणो युवा ।
दशैते तावका योधा भीमसेनमयोधयन् ॥२॥
दशैते तावका योधा भीमसेनमयोधयन् ॥२॥
2. citraseno vikarṇaśca tathā durmarṣaṇo yuvā ,
daśaite tāvakā yodhā bhīmasenamayodhayan.
daśaite tāvakā yodhā bhīmasenamayodhayan.
2.
citrasenaḥ vikarṇaḥ ca tathā durmarṣaṇaḥ yuvā
daśa ete tāvakāḥ yodhāḥ bhīmasenam ayodhayant
daśa ete tāvakāḥ yodhāḥ bhīmasenam ayodhayant
2.
daśa ete tāvakāḥ yodhāḥ citrasenaḥ vikarṇaḥ ca
tathā yuvā durmarṣaṇaḥ bhīmasenam ayodhayant
tathā yuvā durmarṣaṇaḥ bhīmasenam ayodhayant
2.
Citrasena, Vikarna, and also the young Durmarshana - these ten warriors of yours fought Bhimasena.
महत्या सेनया युक्ता नानादेशसमुत्थया ।
भीष्मस्य समरे राजन्प्रार्थयाना महद्यशः ॥३॥
भीष्मस्य समरे राजन्प्रार्थयाना महद्यशः ॥३॥
3. mahatyā senayā yuktā nānādeśasamutthayā ,
bhīṣmasya samare rājanprārthayānā mahadyaśaḥ.
bhīṣmasya samare rājanprārthayānā mahadyaśaḥ.
3.
mahatyā senayā yuktā nānādeśasamutthayā
bhīṣmasya samare rājan prārthayānā mahat yaśaḥ
bhīṣmasya samare rājan prārthayānā mahat yaśaḥ
3.
rājan mahatyā nānādeśasamutthayā senayā yuktā
prārthayānā bhīṣmasya samare mahat yaśaḥ
prārthayānā bhīṣmasya samare mahat yaśaḥ
3.
O king, (they were) accompanied by a vast army, risen from various lands, seeking great glory for Bhishma in battle.
शल्यस्तु नवभिर्बाणैर्भीमसेनमताडयत् ।
कृतवर्मा त्रिभिर्बाणैः कृपश्च नवभिः शरैः ॥४॥
कृतवर्मा त्रिभिर्बाणैः कृपश्च नवभिः शरैः ॥४॥
4. śalyastu navabhirbāṇairbhīmasenamatāḍayat ,
kṛtavarmā tribhirbāṇaiḥ kṛpaśca navabhiḥ śaraiḥ.
kṛtavarmā tribhirbāṇaiḥ kṛpaśca navabhiḥ śaraiḥ.
4.
śalyaḥ tu navabhiḥ bāṇaiḥ bhīmasenam atāḍayat
kṛtavarmā tribhiḥ bāṇaiḥ kṛpaḥ ca navabhiḥ śaraiḥ
kṛtavarmā tribhiḥ bāṇaiḥ kṛpaḥ ca navabhiḥ śaraiḥ
4.
tu śalyaḥ navabhiḥ bāṇaiḥ bhīmasenam atāḍayat
kṛtavarmā tribhiḥ bāṇaiḥ ca kṛpaḥ navabhiḥ śaraiḥ
kṛtavarmā tribhiḥ bāṇaiḥ ca kṛpaḥ navabhiḥ śaraiḥ
4.
But Shalya struck Bhimasena with nine arrows. Kritavarma (struck him) with three arrows, and Kripa with nine arrows.
चित्रसेनो विकर्णश्च भगदत्तश्च मारिष ।
दशभिर्दशभिर्भल्लैर्भीमसेनमताडयन् ॥५॥
दशभिर्दशभिर्भल्लैर्भीमसेनमताडयन् ॥५॥
5. citraseno vikarṇaśca bhagadattaśca māriṣa ,
daśabhirdaśabhirbhallairbhīmasenamatāḍayan.
daśabhirdaśabhirbhallairbhīmasenamatāḍayan.
5.
citrasenaḥ vikarṇaḥ ca bhagadattaḥ ca māriṣa
daśabhiḥ daśabhiḥ bhallaiḥ bhīmasenam atāḍayan
daśabhiḥ daśabhiḥ bhallaiḥ bhīmasenam atāḍayan
5.
māriṣa citrasenaḥ ca vikarṇaḥ ca bhagadattaḥ ca
daśabhiḥ daśabhiḥ bhallaiḥ bhīmasenam atāḍayan
daśabhiḥ daśabhiḥ bhallaiḥ bhīmasenam atāḍayan
5.
Citrasena, Vikarna, and Bhagadatta, O venerable one, each struck Bhimasena with ten barbed arrows.
सैन्धवश्च त्रिभिर्बाणैर्जत्रुदेशेऽभ्यताडयत् ।
विन्दानुविन्दावावन्त्यौ पञ्चभिः पञ्चभिः शरैः ।
दुर्मर्षणश्च विंशत्या पाण्डवं निशितैः शरैः ॥६॥
विन्दानुविन्दावावन्त्यौ पञ्चभिः पञ्चभिः शरैः ।
दुर्मर्षणश्च विंशत्या पाण्डवं निशितैः शरैः ॥६॥
6. saindhavaśca tribhirbāṇairjatrudeśe'bhyatāḍayat ,
vindānuvindāvāvantyau pañcabhiḥ pañcabhiḥ śaraiḥ ,
durmarṣaṇaśca viṁśatyā pāṇḍavaṁ niśitaiḥ śaraiḥ.
vindānuvindāvāvantyau pañcabhiḥ pañcabhiḥ śaraiḥ ,
durmarṣaṇaśca viṁśatyā pāṇḍavaṁ niśitaiḥ śaraiḥ.
6.
saindhavaḥ ca tribhiḥ bāṇaiḥ jatrudeśe
abhyatāḍayat vindānuvindau āvantyau
pañcabhiḥ pañcabhiḥ śaraiḥ durmarṣaṇaḥ
ca viṃśatyā pāṇḍavaṃ niśitaiḥ śaraiḥ
abhyatāḍayat vindānuvindau āvantyau
pañcabhiḥ pañcabhiḥ śaraiḥ durmarṣaṇaḥ
ca viṃśatyā pāṇḍavaṃ niśitaiḥ śaraiḥ
6.
saindhavaḥ ca tribhiḥ bāṇaiḥ jatrudeśe pāṇḍavaṃ
abhyatāḍayat āvantyau vindānuvindau pañcabhiḥ
pañcabhiḥ śaraiḥ (pāṇḍavaṃ atāḍayatām) durmarṣaṇaḥ ca
viṃśatyā niśitaiḥ śaraiḥ pāṇḍavaṃ (abhyatāḍayat)
abhyatāḍayat āvantyau vindānuvindau pañcabhiḥ
pañcabhiḥ śaraiḥ (pāṇḍavaṃ atāḍayatām) durmarṣaṇaḥ ca
viṃśatyā niśitaiḥ śaraiḥ pāṇḍavaṃ (abhyatāḍayat)
6.
Saindhava struck the Pāṇḍava (Arjuna) in the shoulder region with three arrows. Vindā and Anuvindā, the two princes of Avanti, struck him with five arrows each, and Durmarṣaṇa struck the Pāṇḍava with twenty sharp arrows.
स तान्सर्वान्महाराज भ्राजमानान्पृथक्पृथक् ।
प्रवीरान्सर्वलोकस्य धार्तराष्ट्रान्महारथान् ।
विव्याध बहुभिर्बाणैर्भीमसेनो महाबलः ॥७॥
प्रवीरान्सर्वलोकस्य धार्तराष्ट्रान्महारथान् ।
विव्याध बहुभिर्बाणैर्भीमसेनो महाबलः ॥७॥
7. sa tānsarvānmahārāja bhrājamānānpṛthakpṛthak ,
pravīrānsarvalokasya dhārtarāṣṭrānmahārathān ,
vivyādha bahubhirbāṇairbhīmaseno mahābalaḥ.
pravīrānsarvalokasya dhārtarāṣṭrānmahārathān ,
vivyādha bahubhirbāṇairbhīmaseno mahābalaḥ.
7.
saḥ tān sarvān mahārāja bhrājamānān
pṛthak pṛthak pravīrān sarvalokasya
dhārtarāṣṭrān mahārathān vivyādha
bahubhiḥ bāṇaiḥ bhīmasenaḥ mahābalaḥ
pṛthak pṛthak pravīrān sarvalokasya
dhārtarāṣṭrān mahārathān vivyādha
bahubhiḥ bāṇaiḥ bhīmasenaḥ mahābalaḥ
7.
mahārāja saḥ mahābalaḥ bhīmasenaḥ
tān sarvān pṛthak pṛthak bhrājamānān
sarvalokasya pravīrān dhārtarāṣṭrān
mahārathān bahubhiḥ bāṇaiḥ vivyādha
tān sarvān pṛthak pṛthak bhrājamānān
sarvalokasya pravīrān dhārtarāṣṭrān
mahārathān bahubhiḥ bāṇaiḥ vivyādha
7.
O great king, the exceedingly mighty Bhīmasena struck all those great chariot-warriors, the radiant and individually preeminent heroes among the sons of Dhṛtarāṣṭra, with many arrows.
शल्यं पञ्चाशता विद्ध्वा कृतवर्माणमष्टभिः ।
कृपस्य सशरं चापं मध्ये चिच्छेद भारत ।
अथैनं छिन्नधन्वानं पुनर्विव्याध पञ्चभिः ॥८॥
कृपस्य सशरं चापं मध्ये चिच्छेद भारत ।
अथैनं छिन्नधन्वानं पुनर्विव्याध पञ्चभिः ॥८॥
8. śalyaṁ pañcāśatā viddhvā kṛtavarmāṇamaṣṭabhiḥ ,
kṛpasya saśaraṁ cāpaṁ madhye ciccheda bhārata ,
athainaṁ chinnadhanvānaṁ punarvivyādha pañcabhiḥ.
kṛpasya saśaraṁ cāpaṁ madhye ciccheda bhārata ,
athainaṁ chinnadhanvānaṁ punarvivyādha pañcabhiḥ.
8.
śalyaṃ pañcāśatā viddhvā kṛtavarmāṇam
aṣṭabhiḥ kṛpasya saśaraṃ cāpaṃ
madhye ciccheda bhārata atha enaṃ
chinnadhanvānaṃ punaḥ vivyādha pañcabhiḥ
aṣṭabhiḥ kṛpasya saśaraṃ cāpaṃ
madhye ciccheda bhārata atha enaṃ
chinnadhanvānaṃ punaḥ vivyādha pañcabhiḥ
8.
bhārata (bhīmasenaḥ) śalyaṃ pañcāśatā
viddhvā kṛtavarmāṇam aṣṭabhiḥ (viddhvā) kṛpasya
saśaraṃ cāpaṃ madhye ciccheda atha
punaḥ chinnadhanvānaṃ enaṃ pañcabhiḥ vivyādha
viddhvā kṛtavarmāṇam aṣṭabhiḥ (viddhvā) kṛpasya
saśaraṃ cāpaṃ madhye ciccheda atha
punaḥ chinnadhanvānaṃ enaṃ pañcabhiḥ vivyādha
8.
O Bhārata, having pierced Śalya with fifty arrows and Kṛtavarmā with eight, he (Bhīmasena) then cut Kṛpa's bow, which had an arrow on it, in the middle. Afterwards, he again pierced Kṛpa, whose bow had been severed, with five more arrows.
विन्दानुविन्दौ च तथा त्रिभिस्त्रिभिरताडयत् ।
दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः ॥९॥
दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः ॥९॥
9. vindānuvindau ca tathā tribhistribhiratāḍayat ,
durmarṣaṇaṁ ca viṁśatyā citrasenaṁ ca pañcabhiḥ.
durmarṣaṇaṁ ca viṁśatyā citrasenaṁ ca pañcabhiḥ.
9.
vindānuvindau ca tathā tribhiḥ tribhiḥ atāḍayat
durmarṣaṇaṃ ca viṃśatyā citrasenaṃ ca pañcabhiḥ
durmarṣaṇaṃ ca viṃśatyā citrasenaṃ ca pañcabhiḥ
9.
ca tathā (bhīmasenaḥ) vindānuvindau
tribhiḥ tribhiḥ atāḍayat ca
viṃśatyā durmarṣaṇaṃ (atāḍayat)
ca pañcabhiḥ citrasenaṃ (atāḍayat)
tribhiḥ tribhiḥ atāḍayat ca
viṃśatyā durmarṣaṇaṃ (atāḍayat)
ca pañcabhiḥ citrasenaṃ (atāḍayat)
9.
And he (Bhīmasena) struck Vindā and Anuvindā with three arrows each. He also struck Durmarṣaṇa with twenty arrows, and Citrasena with five.
विकर्णं दशभिर्बाणैः पञ्चभिश्च जयद्रथम् ।
विद्ध्वा भीमोऽनदद्धृष्टः सैन्धवं च पुनस्त्रिभिः ॥१०॥
विद्ध्वा भीमोऽनदद्धृष्टः सैन्धवं च पुनस्त्रिभिः ॥१०॥
10. vikarṇaṁ daśabhirbāṇaiḥ pañcabhiśca jayadratham ,
viddhvā bhīmo'nadaddhṛṣṭaḥ saindhavaṁ ca punastribhiḥ.
viddhvā bhīmo'nadaddhṛṣṭaḥ saindhavaṁ ca punastribhiḥ.
10.
vikarṇam daśabhiḥ bāṇaiḥ pañcabhiḥ ca jayadratham
viddhvā bhīmaḥ anadat dhṛṣṭaḥ saindhavam ca punaḥ tribhiḥ
viddhvā bhīmaḥ anadat dhṛṣṭaḥ saindhavam ca punaḥ tribhiḥ
10.
dhṛṣṭaḥ bhīmaḥ daśabhiḥ bāṇaiḥ vikarṇam
viddhvā ca pañcabhiḥ (bāṇaiḥ)
jayadratham (viddhvā) punaḥ ca tribhiḥ
(bāṇaiḥ) saindhavam (viddhvā) anadat
viddhvā ca pañcabhiḥ (bāṇaiḥ)
jayadratham (viddhvā) punaḥ ca tribhiḥ
(bāṇaiḥ) saindhavam (viddhvā) anadat
10.
Having pierced Vikarṇa with ten arrows, and Jayadratha with five, Bhīma, exultant, roared, and again (pierced) Saindhava with three (arrows).
अथान्यद्धनुरादाय गौतमो रथिनां वरः ।
भीमं विव्याध संरब्धो दशभिर्निशितैः शरैः ॥११॥
भीमं विव्याध संरब्धो दशभिर्निशितैः शरैः ॥११॥
11. athānyaddhanurādāya gautamo rathināṁ varaḥ ,
bhīmaṁ vivyādha saṁrabdho daśabhirniśitaiḥ śaraiḥ.
bhīmaṁ vivyādha saṁrabdho daśabhirniśitaiḥ śaraiḥ.
11.
atha anyat dhanuḥ ādāya gautamaḥ rathinām varaḥ
bhīmam vivyādha saṃrabdhaḥ daśabhiḥ niśitaiḥ śaraiḥ
bhīmam vivyādha saṃrabdhaḥ daśabhiḥ niśitaiḥ śaraiḥ
11.
atha rathinām varaḥ gautamaḥ saṃrabdhaḥ anyat dhanuḥ
ādāya bhīmam daśabhiḥ niśitaiḥ śaraiḥ vivyādha
ādāya bhīmam daśabhiḥ niśitaiḥ śaraiḥ vivyādha
11.
Then Gautama, the best of charioteers, enraged, took another bow and pierced Bhīma with ten sharp arrows.
स विद्धो बहुभिर्बाणैस्तोत्त्रैरिव महाद्विपः ।
ततः क्रुद्धो महाबाहुर्भीमसेनः प्रतापवान् ।
गौतमं ताडयामास शरैर्बहुभिराहवे ॥१२॥
ततः क्रुद्धो महाबाहुर्भीमसेनः प्रतापवान् ।
गौतमं ताडयामास शरैर्बहुभिराहवे ॥१२॥
12. sa viddho bahubhirbāṇaistottrairiva mahādvipaḥ ,
tataḥ kruddho mahābāhurbhīmasenaḥ pratāpavān ,
gautamaṁ tāḍayāmāsa śarairbahubhirāhave.
tataḥ kruddho mahābāhurbhīmasenaḥ pratāpavān ,
gautamaṁ tāḍayāmāsa śarairbahubhirāhave.
12.
saḥ viddhaḥ bahubhiḥ bāṇaiḥ tottraiḥ
iva mahādvipaḥ tataḥ kruddhaḥ
mahābāhuḥ bhīmasenaḥ pratāpavān gautamam
tāḍayāmāsa śaraiḥ bahubhiḥ āhave
iva mahādvipaḥ tataḥ kruddhaḥ
mahābāhuḥ bhīmasenaḥ pratāpavān gautamam
tāḍayāmāsa śaraiḥ bahubhiḥ āhave
12.
saḥ bahubhiḥ bāṇaiḥ viddhaḥ tottraiḥ
mahādvipaḥ iva (āsan) tataḥ kruddhaḥ
mahābāhuḥ pratāpavān bhīmasenaḥ
āhave gautamam bahubhiḥ śaraiḥ tāḍayāmāsa
mahādvipaḥ iva (āsan) tataḥ kruddhaḥ
mahābāhuḥ pratāpavān bhīmasenaḥ
āhave gautamam bahubhiḥ śaraiḥ tāḍayāmāsa
12.
Struck by many arrows, like a great elephant by goads, that mighty-armed and glorious Bhīmasena then became enraged. In battle, he struck Gautama with many arrows.
सैन्धवस्य तथाश्वांश्च सारथिं च त्रिभिः शरैः ।
प्राहिणोन्मृत्युलोकाय कालान्तकसमद्युतिः ॥१३॥
प्राहिणोन्मृत्युलोकाय कालान्तकसमद्युतिः ॥१३॥
13. saindhavasya tathāśvāṁśca sārathiṁ ca tribhiḥ śaraiḥ ,
prāhiṇonmṛtyulokāya kālāntakasamadyutiḥ.
prāhiṇonmṛtyulokāya kālāntakasamadyutiḥ.
13.
saindhavasya tathā aśvān ca sārathim ca tribhiḥ
śaraiḥ prāhiṇot mṛtyulokāya kālāntakasamadyutiḥ
śaraiḥ prāhiṇot mṛtyulokāya kālāntakasamadyutiḥ
13.
tathā kālāntakasamadyutiḥ (bhīmaḥ) tribhiḥ śaraiḥ
saindhavasya aśvān ca sārathim ca mṛtyulokāya prāhiṇot
saindhavasya aśvān ca sārathim ca mṛtyulokāya prāhiṇot
13.
And with three arrows, he, whose radiance was like that of the Destroyer (Kāla), dispatched Saindhava's horses and charioteer to the realm of death.
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः ।
शरांश्चिक्षेप निशितान्भीमसेनस्य संयुगे ॥१४॥
शरांश्चिक्षेप निशितान्भीमसेनस्य संयुगे ॥१४॥
14. hatāśvāttu rathāttūrṇamavaplutya mahārathaḥ ,
śarāṁścikṣepa niśitānbhīmasenasya saṁyuge.
śarāṁścikṣepa niśitānbhīmasenasya saṁyuge.
14.
hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ
śarān cikṣepa niśitān bhīmasenasya saṃyuge
śarān cikṣepa niśitān bhīmasenasya saṃyuge
14.
tu mahārathaḥ hatāśvāt rathāt tūrṇam avaplutya
saṃyuge bhīmasenasya niśitān śarān cikṣepa
saṃyuge bhīmasenasya niśitān śarān cikṣepa
14.
The great charioteer, quickly dismounting from his chariot, which now had dead horses, shot sharp arrows at Bhimasena in the battle (saṃyuga).
तस्य भीमो धनुर्मध्ये द्वाभ्यां चिच्छेद भारत ।
भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः ॥१५॥
भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः ॥१५॥
15. tasya bhīmo dhanurmadhye dvābhyāṁ ciccheda bhārata ,
bhallābhyāṁ bharataśreṣṭha saindhavasya mahātmanaḥ.
bhallābhyāṁ bharataśreṣṭha saindhavasya mahātmanaḥ.
15.
tasya bhīmaḥ dhanuḥ madhye dvābhyām ciccheda bhārata
bhallābhyām bharataśreṣṭha saindhavasya mahātmanaḥ
bhallābhyām bharataśreṣṭha saindhavasya mahātmanaḥ
15.
भारत भरतश्रेष्ठ,
भीमः द्वाभ्यां भल्लाभ्यां तस्य महात्मनः सैन्धवस्य धनुः मध्ये चिच्छेद
भीमः द्वाभ्यां भल्लाभ्यां तस्य महात्मनः सैन्धवस्य धनुः मध्ये चिच्छेद
15.
O Bhārata, O best of the Bhāratas, Bhima cut the great-souled Saindhava's bow in the middle with two broad-headed arrows (bhalla).
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
चित्रसेनरथं राजन्नारुरोह त्वरान्वितः ॥१६॥
चित्रसेनरथं राजन्नारुरोह त्वरान्वितः ॥१६॥
16. sa cchinnadhanvā viratho hatāśvo hatasārathiḥ ,
citrasenarathaṁ rājannāruroha tvarānvitaḥ.
citrasenarathaṁ rājannāruroha tvarānvitaḥ.
16.
saḥ chinnadhanvā virathaḥ hatāśvaḥ hatasārathiḥ
citrasenaratham rājan ārūroha tvarānvitaḥ
citrasenaratham rājan ārūroha tvarānvitaḥ
16.
राजन् सः च्छिन्नधन्वा विरथः हताश्वः
हतसारथिः त्वरान्वितः चित्रसेनरथम् आरुरोह
हतसारथिः त्वरान्वितः चित्रसेनरथम् आरुरोह
16.
O King (rājan), he (Jayadratha), whose bow was cut, who was charioless, whose horses were dead, and whose charioteer was slain, quickly ascended Citrasena's chariot.
अत्यद्भुतं रणे कर्म कृतवांस्तत्र पाण्डवः ।
महारथाञ्शरैर्विद्ध्वा वारयित्वा महारथः ।
विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः ॥१७॥
महारथाञ्शरैर्विद्ध्वा वारयित्वा महारथः ।
विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः ॥१७॥
17. atyadbhutaṁ raṇe karma kṛtavāṁstatra pāṇḍavaḥ ,
mahārathāñśarairviddhvā vārayitvā mahārathaḥ ,
virathaṁ saindhavaṁ cakre sarvalokasya paśyataḥ.
mahārathāñśarairviddhvā vārayitvā mahārathaḥ ,
virathaṁ saindhavaṁ cakre sarvalokasya paśyataḥ.
17.
atyadbhutam raṇe karma kṛtavān tatra
pāṇḍavaḥ mahārathān śaraiḥ viddhvā
vārayitvā mahārathaḥ viratham
saindhavam cakre sarvalokasya paśyataḥ
pāṇḍavaḥ mahārathān śaraiḥ viddhvā
vārayitvā mahārathaḥ viratham
saindhavam cakre sarvalokasya paśyataḥ
17.
तत्र पाण्डवः महारथः रणे अत्यद्भुतम् कर्म कृतवान्,
[सः] शरैः महारथान् विद्ध्वा वारयित्वा सर्वलोकस्य पश्यतः सैन्धवम् विरथम् चक्रे
[सः] शरैः महारथान् विद्ध्वा वारयित्वा सर्वलोकस्य पश्यतः सैन्धवम् विरथम् चक्रे
17.
There, the Pāṇḍava, a great charioteer, performed a most astonishing feat in battle (raṇa). Having pierced great charioteers with arrows and having held them back, he rendered Saindhava charioless, while all the people watched.
नातीव ममृषे शल्यो भीमसेनस्य विक्रमम् ।
स संधाय शरांस्तीक्ष्णान्कर्मारपरिमार्जितान् ।
भीमं विव्याध सप्तत्या तिष्ठ तिष्ठेति चाब्रवीत् ॥१८॥
स संधाय शरांस्तीक्ष्णान्कर्मारपरिमार्जितान् ।
भीमं विव्याध सप्तत्या तिष्ठ तिष्ठेति चाब्रवीत् ॥१८॥
18. nātīva mamṛṣe śalyo bhīmasenasya vikramam ,
sa saṁdhāya śarāṁstīkṣṇānkarmāraparimārjitān ,
bhīmaṁ vivyādha saptatyā tiṣṭha tiṣṭheti cābravīt.
sa saṁdhāya śarāṁstīkṣṇānkarmāraparimārjitān ,
bhīmaṁ vivyādha saptatyā tiṣṭha tiṣṭheti cābravīt.
18.
na atīva mamṛṣe śalyaḥ bhīmasenasya
vikramam sa saṃdhāya śarān tīkṣṇān
karmāraparimārjitān bhīmam vivyādha
saptatyā tiṣṭha tiṣṭha iti ca abravīt
vikramam sa saṃdhāya śarān tīkṣṇān
karmāraparimārjitān bhīmam vivyādha
saptatyā tiṣṭha tiṣṭha iti ca abravīt
18.
śalyaḥ bhīmasenasya vikramam na atīva
mamṛṣe sa karmāraparimārjitān tīkṣṇān
śarān saṃdhāya saptatyā bhīmam
vivyādha ca tiṣṭha tiṣṭha iti abravīt
mamṛṣe sa karmāraparimārjitān tīkṣṇān
śarān saṃdhāya saptatyā bhīmam
vivyādha ca tiṣṭha tiṣṭha iti abravīt
18.
Śalya could not tolerate Bhīmasena's valor much. He, fixing sharp arrows that were polished by a smith, then pierced Bhīma with seventy (arrows) and exclaimed, 'Stop! Stop!'
कृपश्च कृतवर्मा च भगदत्तश्च मारिष ।
विन्दानुविन्दावावन्त्यौ चित्रसेनश्च संयुगे ॥१९॥
विन्दानुविन्दावावन्त्यौ चित्रसेनश्च संयुगे ॥१९॥
19. kṛpaśca kṛtavarmā ca bhagadattaśca māriṣa ,
vindānuvindāvāvantyau citrasenaśca saṁyuge.
vindānuvindāvāvantyau citrasenaśca saṁyuge.
19.
kṛpaḥ ca kṛtavarmā ca bhagadattaḥ ca māriṣa
vindānuvindau āvantyau citrasenaḥ ca saṃyuge
vindānuvindau āvantyau citrasenaḥ ca saṃyuge
19.
māriṣa kṛpaḥ ca kṛtavarmā ca bhagadattaḥ ca
āvantyau vindānuvindau ca citrasenaḥ saṃyuge
āvantyau vindānuvindau ca citrasenaḥ saṃyuge
19.
O honorable one (māriṣa), Kṛpa, Kṛtavarmā, and Bhagadatta - also Vindā and Anuvindā, the princes of Avanti, and Citrasena (were present) in the battle (saṃyuga).
दुर्मर्षणो विकर्णश्च सिन्धुराजश्च वीर्यवान् ।
भीमं ते विव्यधुस्तूर्णं शल्यहेतोररिंदमाः ॥२०॥
भीमं ते विव्यधुस्तूर्णं शल्यहेतोररिंदमाः ॥२०॥
20. durmarṣaṇo vikarṇaśca sindhurājaśca vīryavān ,
bhīmaṁ te vivyadhustūrṇaṁ śalyahetorariṁdamāḥ.
bhīmaṁ te vivyadhustūrṇaṁ śalyahetorariṁdamāḥ.
20.
durmarṣaṇaḥ ca vikarṇaḥ ca sindhurājaḥ ca vīryavān
bhīmam te vivyadhuḥ tūrṇam śalyahetoḥ arimdamāḥ
bhīmam te vivyadhuḥ tūrṇam śalyahetoḥ arimdamāḥ
20.
arimdamāḥ durmarṣaṇaḥ ca vikarṇaḥ ca vīryavān
sindhurājaḥ ca te śalyahetoḥ tūrṇam bhīmam vivyadhuḥ
sindhurājaḥ ca te śalyahetoḥ tūrṇam bhīmam vivyadhuḥ
20.
O subduers of foes (ariṃdamāḥ), Durmarṣaṇa, Vikarṇa, and the valiant king of Sindhu (Sindhurāja) - they quickly pierced Bhīma for Śalya's sake.
स तु तान्प्रतिविव्याध पञ्चभिः पञ्चभिः शरैः ।
शल्यं विव्याध सप्तत्या पुनश्च दशभिः शरैः ॥२१॥
शल्यं विव्याध सप्तत्या पुनश्च दशभिः शरैः ॥२१॥
21. sa tu tānprativivyādha pañcabhiḥ pañcabhiḥ śaraiḥ ,
śalyaṁ vivyādha saptatyā punaśca daśabhiḥ śaraiḥ.
śalyaṁ vivyādha saptatyā punaśca daśabhiḥ śaraiḥ.
21.
sa tu tān prativivyādha pañcabhiḥ pañcabhiḥ śaraiḥ
śalyam vivyādha saptatyā punaḥ ca daśabhiḥ śaraiḥ
śalyam vivyādha saptatyā punaḥ ca daśabhiḥ śaraiḥ
21.
sa tu tān pañcabhiḥ pañcabhiḥ śaraiḥ prativivyādha
punaḥ ca śalyam saptatyā daśabhiḥ śaraiḥ vivyādha
punaḥ ca śalyam saptatyā daśabhiḥ śaraiḥ vivyādha
21.
But he (Bhīma), in return, pierced them with five arrows each. He then pierced Śalya with seventy (arrows) and again with ten arrows.
तं शल्यो नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ।
सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि ॥२२॥
सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि ॥२२॥
22. taṁ śalyo navabhirviddhvā punarvivyādha pañcabhiḥ ,
sārathiṁ cāsya bhallena gāḍhaṁ vivyādha marmaṇi.
sārathiṁ cāsya bhallena gāḍhaṁ vivyādha marmaṇi.
22.
tam śalyaḥ navabhiḥ viddhvā punaḥ vivyādha pañcabhiḥ
sārathiṃ ca asya bhallena gāḍhaṃ vivyādha marmaṇi
sārathiṃ ca asya bhallena gāḍhaṃ vivyādha marmaṇi
22.
śalyaḥ navabhiḥ viddhvā punaḥ pañcabhiḥ tam vivyādha
ca asya sārathiṃ bhallena marmaṇi gāḍhaṃ vivyādha
ca asya sārathiṃ bhallena marmaṇi gāḍhaṃ vivyādha
22.
Shalya, having pierced him with nine (arrows), again struck him with five. And with a bhalla arrow, he deeply pierced his charioteer in a vital spot.
विशोकं वीक्ष्य निर्भिन्नं भीमसेनः प्रतापवान् ।
मद्रराजं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥२३॥
मद्रराजं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥२३॥
23. viśokaṁ vīkṣya nirbhinnaṁ bhīmasenaḥ pratāpavān ,
madrarājaṁ tribhirbāṇairbāhvorurasi cārpayat.
madrarājaṁ tribhirbāṇairbāhvorurasi cārpayat.
23.
viśokaṃ vīkṣya nirbhinnaṃ bhīmasenaḥ pratāpavān
madrarājaṃ tribhiḥ bāṇaiḥ bāhvoḥ urasi ca arpayat
madrarājaṃ tribhiḥ bāṇaiḥ bāhvoḥ urasi ca arpayat
23.
pratāpavān bhīmasenaḥ nirbhinnaṃ viśokaṃ vīkṣya
tribhiḥ bāṇaiḥ madrarājaṃ bāhvoḥ ca urasi arpayat
tribhiḥ bāṇaiḥ madrarājaṃ bāhvoḥ ca urasi arpayat
23.
The mighty Bhimasena, seeing Vishoka pierced through, struck the King of Madras (Shalya) with three arrows in his arms and chest.
तथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः ।
ताडयामास समरे सिंहवच्च ननाद च ॥२४॥
ताडयामास समरे सिंहवच्च ननाद च ॥२४॥
24. tathetarānmaheṣvāsāṁstribhistribhirajihmagaiḥ ,
tāḍayāmāsa samare siṁhavacca nanāda ca.
tāḍayāmāsa samare siṁhavacca nanāda ca.
24.
tathā itarān maheṣvāsān tribhiḥ tribhiḥ ajihmagaiḥ
tāḍayāmāsa samare siṃhavat ca nanāda ca
tāḍayāmāsa samare siṃhavat ca nanāda ca
24.
tathā samare itarān maheṣvāsān tribhiḥ tribhiḥ
ajihmagaiḥ tāḍayāmāsa ca siṃhavat ca nanāda
ajihmagaiḥ tāḍayāmāsa ca siṃhavat ca nanāda
24.
Similarly, in battle, he struck other great archers with three straight-flying arrows each, and he roared like a lion.
ते हि यत्ता महेष्वासाः पाण्डवं युद्धदुर्मदम् ।
त्रिभिस्त्रिभिरकुण्ठाग्रैर्भृशं मर्मस्वताडयन् ॥२५॥
त्रिभिस्त्रिभिरकुण्ठाग्रैर्भृशं मर्मस्वताडयन् ॥२५॥
25. te hi yattā maheṣvāsāḥ pāṇḍavaṁ yuddhadurmadam ,
tribhistribhirakuṇṭhāgrairbhṛśaṁ marmasvatāḍayan.
tribhistribhirakuṇṭhāgrairbhṛśaṁ marmasvatāḍayan.
25.
te hi yattāḥ maheṣvāsāḥ pāṇḍavaṃ yuddhadurmadam
tribhiḥ tribhiḥ akuṇṭhāgraiḥ bhṛśaṃ marmasu atāḍayan
tribhiḥ tribhiḥ akuṇṭhāgraiḥ bhṛśaṃ marmasu atāḍayan
25.
hi te yattāḥ maheṣvāsāḥ yuddhadurmadam pāṇḍavaṃ
tribhiḥ tribhiḥ akuṇṭhāgraiḥ bhṛśaṃ marmasu atāḍayan
tribhiḥ tribhiḥ akuṇṭhāgraiḥ bhṛśaṃ marmasu atāḍayan
25.
Indeed, those prepared great archers severely struck the Pandava, formidable in battle, with three sharp-pointed arrows each in his vital spots.
सोऽतिविद्धो महेष्वासो भीमसेनो न विव्यथे ।
पर्वतो वारिधाराभिर्वर्षमाणैरिवाम्बुदैः ॥२६॥
पर्वतो वारिधाराभिर्वर्षमाणैरिवाम्बुदैः ॥२६॥
26. so'tividdho maheṣvāso bhīmaseno na vivyathe ,
parvato vāridhārābhirvarṣamāṇairivāmbudaiḥ.
parvato vāridhārābhirvarṣamāṇairivāmbudaiḥ.
26.
saḥ atividdhaḥ maheṣvāsaḥ bhīmasenaḥ na vivyathe
parvataḥ vāridhārābhiḥ varṣamāṇaiḥ iva ambudaiḥ
parvataḥ vāridhārābhiḥ varṣamāṇaiḥ iva ambudaiḥ
26.
saḥ maheṣvāsaḥ atividdhaḥ bhīmasenaḥ na vivyathe
parvataḥ varṣamāṇaiḥ ambudaiḥ vāridhārābhiḥ iva
parvataḥ varṣamāṇaiḥ ambudaiḥ vāridhārābhiḥ iva
26.
Even though severely wounded, the great archer Bhimasena did not waver, just as a mountain remains unshaken by streams of water from raining clouds.
शल्यं च नवभिर्बाणैर्भृशं विद्ध्वा महायशाः ।
प्राग्ज्योतिषं शतेनाजौ राजन्विव्याध वै दृढम् ॥२७॥
प्राग्ज्योतिषं शतेनाजौ राजन्विव्याध वै दृढम् ॥२७॥
27. śalyaṁ ca navabhirbāṇairbhṛśaṁ viddhvā mahāyaśāḥ ,
prāgjyotiṣaṁ śatenājau rājanvivyādha vai dṛḍham.
prāgjyotiṣaṁ śatenājau rājanvivyādha vai dṛḍham.
27.
śalyaṃ ca navabhiḥ bāṇaiḥ bhṛśaṃ viddhvā mahāyaśāḥ
prāgjyotiṣaṃ śatena ājau rājan vivyādha vai dṛḍham
prāgjyotiṣaṃ śatena ājau rājan vivyādha vai dṛḍham
27.
rājan mahāyaśāḥ ca navabhiḥ bāṇaiḥ śalyaṃ bhṛśaṃ
viddhvā ājau śatena prāgjyotiṣaṃ dṛḍham vai vivyādha
viddhvā ājau śatena prāgjyotiṣaṃ dṛḍham vai vivyādha
27.
O king, the greatly renowned (Bhimasena), having severely pierced Shalya with nine arrows, then firmly struck the king of Pragjyotisha with a hundred arrows in battle.
ततस्तु सशरं चापं सात्वतस्य महात्मनः ।
क्षुरप्रेण सुतीक्ष्णेन चिच्छेद कृतहस्तवत् ॥२८॥
क्षुरप्रेण सुतीक्ष्णेन चिच्छेद कृतहस्तवत् ॥२८॥
28. tatastu saśaraṁ cāpaṁ sātvatasya mahātmanaḥ ,
kṣurapreṇa sutīkṣṇena ciccheda kṛtahastavat.
kṣurapreṇa sutīkṣṇena ciccheda kṛtahastavat.
28.
tataḥ tu saśaraṃ cāpaṃ sātvatasya mahātmanaḥ
kṣurapreṇa sutīkṣṇena ciccheda kṛtahastavat
kṣurapreṇa sutīkṣṇena ciccheda kṛtahastavat
28.
tataḥ tu kṛtahastavat (bhimasenaḥ) sutīkṣṇena
kṣurapreṇa mahātmanaḥ sātvatasya saśaraṃ cāpaṃ ciccheda
kṣurapreṇa mahātmanaḥ sātvatasya saśaraṃ cāpaṃ ciccheda
28.
Then, with a very sharp razor-edged arrow, (Bhimasena) expertly severed the bow, along with its arrow, of the great-souled Satvata (Kritavarma).
अथान्यद्धनुरादाय कृतवर्मा वृकोदरम् ।
आजघान भ्रुवोर्मध्ये नाराचेन परंतप ॥२९॥
आजघान भ्रुवोर्मध्ये नाराचेन परंतप ॥२९॥
29. athānyaddhanurādāya kṛtavarmā vṛkodaram ,
ājaghāna bhruvormadhye nārācena paraṁtapa.
ājaghāna bhruvormadhye nārācena paraṁtapa.
29.
atha anyat dhanuḥ ādāya kṛtavarmā vṛkodaram
ājaghāna bhruvoḥ madhye nārācena paraṃtapa
ājaghāna bhruvoḥ madhye nārācena paraṃtapa
29.
paraṃtapa atha kṛtavarmā anyat dhanuḥ ādāya
vṛkodaram bhruvoḥ madhye nārācena ājaghāna
vṛkodaram bhruvoḥ madhye nārācena ājaghāna
29.
O tormentor of foes, then Kritavarma, having taken up another bow, struck Vrikodara between the eyebrows with an iron arrow.
भीमस्तु समरे विद्ध्वा शल्यं नवभिरायसैः ।
भगदत्तं त्रिभिश्चैव कृतवर्माणमष्टभिः ॥३०॥
भगदत्तं त्रिभिश्चैव कृतवर्माणमष्टभिः ॥३०॥
30. bhīmastu samare viddhvā śalyaṁ navabhirāyasaiḥ ,
bhagadattaṁ tribhiścaiva kṛtavarmāṇamaṣṭabhiḥ.
bhagadattaṁ tribhiścaiva kṛtavarmāṇamaṣṭabhiḥ.
30.
bhīmaḥ tu samare viddhvā śalyaṃ navabhiḥ āyasaiḥ
bhagadattaṃ tribhiḥ ca eva kṛtavarmāṇam aṣṭabhiḥ
bhagadattaṃ tribhiḥ ca eva kṛtavarmāṇam aṣṭabhiḥ
30.
bhīmaḥ tu samare śalyaṃ navabhiḥ āyasaiḥ viddhvā
ca bhagadattaṃ tribhiḥ eva kṛtavarmāṇam aṣṭabhiḥ
ca bhagadattaṃ tribhiḥ eva kṛtavarmāṇam aṣṭabhiḥ
30.
Bhima, however, in battle, pierced Śalya with nine iron arrows, Bhagadatta with three, and Kṛtavarman with eight.
द्वाभ्यां द्वाभ्यां च विव्याध गौतमप्रभृतीन्रथान् ।
ते तु तं समरे राजन्विव्यधुर्निशितैः शरैः ॥३१॥
ते तु तं समरे राजन्विव्यधुर्निशितैः शरैः ॥३१॥
31. dvābhyāṁ dvābhyāṁ ca vivyādha gautamaprabhṛtīnrathān ,
te tu taṁ samare rājanvivyadhurniśitaiḥ śaraiḥ.
te tu taṁ samare rājanvivyadhurniśitaiḥ śaraiḥ.
31.
dvābhyām dvābhyām ca vivyādha gautamaprabhṛtīn rathān
te tu taṃ samare rājan vivyadhuḥ niśitaiḥ śaraiḥ
te tu taṃ samare rājan vivyadhuḥ niśitaiḥ śaraiḥ
31.
ca gautamaprabhṛtīn rathān dvābhyām dvābhyām vivyādha
rājan te tu samare taṃ niśitaiḥ śaraiḥ vivyadhuḥ
rājan te tu samare taṃ niśitaiḥ śaraiḥ vivyadhuḥ
31.
And he pierced Gautama and other charioteers with two arrows each. But those warriors, O king, in battle, pierced him with sharp arrows.
स तथा पीड्यमानोऽपि सर्वतस्तैर्महारथैः ।
मत्वा तृणेन तांस्तुल्यान्विचचार गतव्यथः ॥३२॥
मत्वा तृणेन तांस्तुल्यान्विचचार गतव्यथः ॥३२॥
32. sa tathā pīḍyamāno'pi sarvatastairmahārathaiḥ ,
matvā tṛṇena tāṁstulyānvicacāra gatavyathaḥ.
matvā tṛṇena tāṁstulyānvicacāra gatavyathaḥ.
32.
sa tathā pīḍyamānaḥ api sarvataḥ taiḥ mahārathaiḥ
matvā tṛṇena tān tulyān vicacāra gatavyathaḥ
matvā tṛṇena tān tulyān vicacāra gatavyathaḥ
32.
sa tathā sarvataḥ taiḥ mahārathaiḥ pīḍyamānaḥ
api tān tṛṇena tulyān matvā gatavyathaḥ vicacāra
api tān tṛṇena tulyān matvā gatavyathaḥ vicacāra
32.
Even though he was thus being distressed from all sides by those great charioteers, he considered them to be like grass and moved about without any pain.
ते चापि रथिनां श्रेष्ठा भीमाय निशिताञ्शरान् ।
प्रेषयामासुरव्यग्राः शतशोऽथ सहस्रशः ॥३३॥
प्रेषयामासुरव्यग्राः शतशोऽथ सहस्रशः ॥३३॥
33. te cāpi rathināṁ śreṣṭhā bhīmāya niśitāñśarān ,
preṣayāmāsuravyagrāḥ śataśo'tha sahasraśaḥ.
preṣayāmāsuravyagrāḥ śataśo'tha sahasraśaḥ.
33.
te ca api rathinām śreṣṭhāḥ bhīmāya niśitān śarān
preṣayāmāsuḥ avyagrāḥ śataśaḥ atha sahasraśaḥ
preṣayāmāsuḥ avyagrāḥ śataśaḥ atha sahasraśaḥ
33.
ca te rathinām śreṣṭhāḥ avyagrāḥ bhīmāya niśitān
śarān śataśaḥ atha sahasraśaḥ preṣayāmāsuḥ
śarān śataśaḥ atha sahasraśaḥ preṣayāmāsuḥ
33.
And those foremost charioteers, without agitation, dispatched hundreds and thousands of sharp arrows towards Bhima.
तस्य शक्तिं महावेगां भगदत्तो महारथः ।
चिक्षेप समरे वीरः स्वर्णदण्डां महाधनाम् ॥३४॥
चिक्षेप समरे वीरः स्वर्णदण्डां महाधनाम् ॥३४॥
34. tasya śaktiṁ mahāvegāṁ bhagadatto mahārathaḥ ,
cikṣepa samare vīraḥ svarṇadaṇḍāṁ mahādhanām.
cikṣepa samare vīraḥ svarṇadaṇḍāṁ mahādhanām.
34.
tasya śaktim mahāvegām bhagadattaḥ mahārathaḥ
cikṣepa samare vīraḥ svarṇadaṇḍām mahādhanām
cikṣepa samare vīraḥ svarṇadaṇḍām mahādhanām
34.
bhagadattaḥ vīraḥ mahārathaḥ samare tasya
mahāvegām svarṇadaṇḍām mahādhanām śaktim cikṣepa
mahāvegām svarṇadaṇḍām mahādhanām śaktim cikṣepa
34.
The valiant Bhagadatta, a great warrior, hurled his very swift, gold-shafted, and highly valuable spear (śakti) in battle.
तोमरं सैन्धवो राजा पट्टिशं च महाभुजः ।
शतघ्नीं च कृपो राजञ्शरं शल्यश्च संयुगे ॥३५॥
शतघ्नीं च कृपो राजञ्शरं शल्यश्च संयुगे ॥३५॥
35. tomaraṁ saindhavo rājā paṭṭiśaṁ ca mahābhujaḥ ,
śataghnīṁ ca kṛpo rājañśaraṁ śalyaśca saṁyuge.
śataghnīṁ ca kṛpo rājañśaraṁ śalyaśca saṁyuge.
35.
tomaram saindhavaḥ rājā paṭṭiśam ca mahābhujaḥ
śataghnīm ca kṛpaḥ rājan śaram śalyaḥ ca saṃyuge
śataghnīm ca kṛpaḥ rājan śaram śalyaḥ ca saṃyuge
35.
rājan saṃyuge saindhavaḥ rājā mahābhujaḥ tomaram
ca paṭṭiśam ca kṛpaḥ śataghnīm ca śalyaḥ śaram ca
ca paṭṭiśam ca kṛpaḥ śataghnīm ca śalyaḥ śaram ca
35.
O King, the Sindhu king (Jayadratha), the mighty-armed, hurled a spear (tomara) and a paṭṭiśa; Kripa hurled a śataghnī; and Shalya hurled an arrow (śara) in battle.
अथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान् ।
भीमसेनं समुद्दिश्य प्रेषयामासुरोजसा ॥३६॥
भीमसेनं समुद्दिश्य प्रेषयामासुरोजसा ॥३६॥
36. athetare maheṣvāsāḥ pañca pañca śilīmukhān ,
bhīmasenaṁ samuddiśya preṣayāmāsurojasā.
bhīmasenaṁ samuddiśya preṣayāmāsurojasā.
36.
atha itare maheṣvāsāḥ pañca pañca śilīmukhān
bhīmasenam samuddiśya preṣayāmāsuḥ ojasā
bhīmasenam samuddiśya preṣayāmāsuḥ ojasā
36.
atha itare maheṣvāsāḥ bhīmasenam samuddiśya
pañca pañca śilīmukhān ojasā preṣayāmāsuḥ
pañca pañca śilīmukhān ojasā preṣayāmāsuḥ
36.
Then, the other great archers, having aimed at Bhimasena, hurled five arrows (śilīmukhān) each with great might.
तोमरं स द्विधा चक्रे क्षुरप्रेणानिलात्मजः ।
पट्टिशं च त्रिभिर्बाणैश्चिच्छेद तिलकाण्डवत् ॥३७॥
पट्टिशं च त्रिभिर्बाणैश्चिच्छेद तिलकाण्डवत् ॥३७॥
37. tomaraṁ sa dvidhā cakre kṣurapreṇānilātmajaḥ ,
paṭṭiśaṁ ca tribhirbāṇaiściccheda tilakāṇḍavat.
paṭṭiśaṁ ca tribhirbāṇaiściccheda tilakāṇḍavat.
37.
tomaram saḥ dvidhā cakre kṣurapreṇa anilātmajaḥ
paṭṭiśam ca tribhiḥ bāṇaiḥ ciccheda tilakāṇḍavat
paṭṭiśam ca tribhiḥ bāṇaiḥ ciccheda tilakāṇḍavat
37.
saḥ anilātmajaḥ kṣurapreṇa tomaram dvidhā cakre
ca tribhiḥ bāṇaiḥ paṭṭiśam tilakāṇḍavat ciccheda
ca tribhiḥ bāṇaiḥ paṭṭiśam tilakāṇḍavat ciccheda
37.
But he, the son of Anila (anilātmaja) [Bhimasena], cut the spear (tomara) in two with a razor-sharp arrow; and he cut the paṭṭiśa with three arrows as if it were a sesame stalk.
स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः ।
मद्रराजप्रयुक्तं च शरं छित्त्वा महाबलः ॥३८॥
मद्रराजप्रयुक्तं च शरं छित्त्वा महाबलः ॥३८॥
38. sa bibheda śataghnīṁ ca navabhiḥ kaṅkapatribhiḥ ,
madrarājaprayuktaṁ ca śaraṁ chittvā mahābalaḥ.
madrarājaprayuktaṁ ca śaraṁ chittvā mahābalaḥ.
38.
saḥ bibheda śataghnīm ca navabhiḥ kaṅkapatribhiḥ
madrarājaprayuktam ca śaram chittvā mahābalaḥ
madrarājaprayuktam ca śaram chittvā mahābalaḥ
38.
saḥ mahābalaḥ śataghnīm ca navabhiḥ kaṅkapatribhiḥ
bibheda madrarājaprayuktam ca śaram chittvā
bibheda madrarājaprayuktam ca śaram chittvā
38.
The mighty one (Bhimasena) shattered the *śataghnī* (a weapon) with nine arrows feathered with heron feathers, and also cut down the arrow discharged by the King of Madras.
शक्तिं चिच्छेद सहसा भगदत्तेरितां रणे ।
तथेतराञ्शरान्घोराञ्शरैः संनतपर्वभिः ॥३९॥
तथेतराञ्शरान्घोराञ्शरैः संनतपर्वभिः ॥३९॥
39. śaktiṁ ciccheda sahasā bhagadatteritāṁ raṇe ,
tathetarāñśarānghorāñśaraiḥ saṁnataparvabhiḥ.
tathetarāñśarānghorāñśaraiḥ saṁnataparvabhiḥ.
39.
śaktim ciccheda sahasā bhagadatteritām raṇe
tathā itarān śarān ghorān śaraiḥ saṃnataparvabhiḥ
tathā itarān śarān ghorān śaraiḥ saṃnataparvabhiḥ
39.
sahasā raṇe bhagadatteritām śaktim ciccheda tathā
śaraiḥ saṃnataparvabhiḥ itarān ghorān śarān (ciccheda)
śaraiḥ saṃnataparvabhiḥ itarān ghorān śarān (ciccheda)
39.
Quickly, in battle, he cut down the *śakti* (weapon) hurled by Bhagadatta. Similarly, he also cut down other fierce arrows with his well-formed arrows.
भीमसेनो रणश्लाघी त्रिधैकैकं समाच्छिनत् ।
तांश्च सर्वान्महेष्वासांस्त्रिभिस्त्रिभिरताडयत् ॥४०॥
तांश्च सर्वान्महेष्वासांस्त्रिभिस्त्रिभिरताडयत् ॥४०॥
40. bhīmaseno raṇaślāghī tridhaikaikaṁ samācchinat ,
tāṁśca sarvānmaheṣvāsāṁstribhistribhiratāḍayat.
tāṁśca sarvānmaheṣvāsāṁstribhistribhiratāḍayat.
40.
bhīmasenaḥ raṇaślāghī tridhā ekam ekam samācchinat
tān ca sarvān maheṣvāsān tribhiḥ tribhiḥ atāḍayat
tān ca sarvān maheṣvāsān tribhiḥ tribhiḥ atāḍayat
40.
raṇaślāghī bhīmasenaḥ ekam ekam (śaram) tridhā samācchinat
ca tān sarvān maheṣvāsān tribhiḥ tribhiḥ (śaraiḥ) atāḍayat
ca tān sarvān maheṣvāsān tribhiḥ tribhiḥ (śaraiḥ) atāḍayat
40.
Bhimasena, glorious in battle, cut each arrow into three parts. And he struck all those great archers with three arrows each.
ततो धनंजयस्तत्र वर्तमाने महारणे ।
जगाम स रथेनाजौ भीमं दृष्ट्वा महारथम् ।
निघ्नन्तं समरे शत्रून्योधयानं च सायकैः ॥४१॥
जगाम स रथेनाजौ भीमं दृष्ट्वा महारथम् ।
निघ्नन्तं समरे शत्रून्योधयानं च सायकैः ॥४१॥
41. tato dhanaṁjayastatra vartamāne mahāraṇe ,
jagāma sa rathenājau bhīmaṁ dṛṣṭvā mahāratham ,
nighnantaṁ samare śatrūnyodhayānaṁ ca sāyakaiḥ.
jagāma sa rathenājau bhīmaṁ dṛṣṭvā mahāratham ,
nighnantaṁ samare śatrūnyodhayānaṁ ca sāyakaiḥ.
41.
tataḥ dhanañjayaḥ tatra vartamāne
mahāraṇe jagāma saḥ rathena ājau
bhīmam dṛṣṭvā mahāratham nighnantam
samare śatrūn yodhayānam ca sāyakaiḥ
mahāraṇe jagāma saḥ rathena ājau
bhīmam dṛṣṭvā mahāratham nighnantam
samare śatrūn yodhayānam ca sāyakaiḥ
41.
tataḥ tatra vartamāne mahāraṇe
dhanañjayaḥ saḥ bhīmam mahāratham samare
śatrūn nighnantam sāyakaiḥ
yodhayānam ca dṛṣṭvā rathena ājau jagāma
dhanañjayaḥ saḥ bhīmam mahāratham samare
śatrūn nighnantam sāyakaiḥ
yodhayānam ca dṛṣṭvā rathena ājau jagāma
41.
Then, in that ongoing great battle, Dhananjaya (Arjuna) went by chariot in combat, having seen the great warrior Bhima killing enemies and fighting them with arrows in the battle.
तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ ।
नाशशंसुर्जयं तत्र तावकाः पुरुषर्षभ ॥४२॥
नाशशंसुर्जयं तत्र तावकाः पुरुषर्षभ ॥४२॥
42. tau tu tatra mahātmānau sametau vīkṣya pāṇḍavau ,
nāśaśaṁsurjayaṁ tatra tāvakāḥ puruṣarṣabha.
nāśaśaṁsurjayaṁ tatra tāvakāḥ puruṣarṣabha.
42.
tau tu tatra mahātmānau sametau vīkṣya pāṇḍavau
na āśaśaṃsuḥ jayam tatra tāvakāḥ puruṣarṣabha
na āśaśaṃsuḥ jayam tatra tāvakāḥ puruṣarṣabha
42.
puruṣarṣabha tāvakāḥ tatra tau mahātmānau
pāṇḍavau sametau vīkṣya tatra jayam na āśaśaṃsuḥ
pāṇḍavau sametau vīkṣya tatra jayam na āśaśaṃsuḥ
42.
O best among men, when your people saw those two great-souled Pāṇḍavas united there, they did not hope for victory in that situation.
अथार्जुनो रणे भीष्मं योधयन्वै महारथम् ।
भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम् ॥४३॥
भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम् ॥४३॥
43. athārjuno raṇe bhīṣmaṁ yodhayanvai mahāratham ,
bhīṣmasya nidhanākāṅkṣī puraskṛtya śikhaṇḍinam.
bhīṣmasya nidhanākāṅkṣī puraskṛtya śikhaṇḍinam.
43.
atha arjunaḥ raṇe bhīṣmam yodhayann vai mahāratham
bhīṣmasya nidhana ākāṅkṣī puraskṛtya śikhaṇḍinam
bhīṣmasya nidhana ākāṅkṣī puraskṛtya śikhaṇḍinam
43.
atha arjunaḥ raṇe mahāratham bhīṣmam yodhayann
vai bhīṣmasya nidhanākāṅkṣī śikhaṇḍinam puraskṛtya
vai bhīṣmasya nidhanākāṅkṣī śikhaṇḍinam puraskṛtya
43.
Then Arjuna, indeed engaging the great warrior Bhishma in battle, and desiring Bhishma's demise, had positioned Shikhandin at the vanguard.
आससाद रणे योधांस्तावकान्दश भारत ।
ये स्म भीमं रणे राजन्योधयन्तो व्यवस्थिताः ।
बीभत्सुस्तानथाविध्यद्भीमस्य प्रियकाम्यया ॥४४॥
ये स्म भीमं रणे राजन्योधयन्तो व्यवस्थिताः ।
बीभत्सुस्तानथाविध्यद्भीमस्य प्रियकाम्यया ॥४४॥
44. āsasāda raṇe yodhāṁstāvakāndaśa bhārata ,
ye sma bhīmaṁ raṇe rājanyodhayanto vyavasthitāḥ ,
bībhatsustānathāvidhyadbhīmasya priyakāmyayā.
ye sma bhīmaṁ raṇe rājanyodhayanto vyavasthitāḥ ,
bībhatsustānathāvidhyadbhīmasya priyakāmyayā.
44.
āsaśāsada raṇe yodhān tāvakān daśa
bhārata ye sma bhīmam raṇe rājan
yodhayantaḥ vyavasthitāḥ bībhatsuḥ tān
atha avidhyat bhīmasya priyakāmyayā
bhārata ye sma bhīmam raṇe rājan
yodhayantaḥ vyavasthitāḥ bībhatsuḥ tān
atha avidhyat bhīmasya priyakāmyayā
44.
bhārata saḥ raṇe daśa tāvakān yodhān
āsaśāsada rājan ye raṇe bhīmam
yodhayantaḥ sma vyavasthitāḥ atha bībhatsuḥ
bhīmasya priyakāmyayā tān avidhyat
āsaśāsada rājan ye raṇe bhīmam
yodhayantaḥ sma vyavasthitāḥ atha bībhatsuḥ
bhīmasya priyakāmyayā tān avidhyat
44.
Then, O descendant of Bharata, he attacked ten of your warriors in battle, who, O king, were positioned there fighting Bhima. Then Bibhatsu (Arjuna) pierced those warriors, desiring Bhima's welfare.
ततो दुर्योधनो राजा सुशर्माणमचोदयत् ।
अर्जुनस्य वधार्थाय भीमसेनस्य चोभयोः ॥४५॥
अर्जुनस्य वधार्थाय भीमसेनस्य चोभयोः ॥४५॥
45. tato duryodhano rājā suśarmāṇamacodayat ,
arjunasya vadhārthāya bhīmasenasya cobhayoḥ.
arjunasya vadhārthāya bhīmasenasya cobhayoḥ.
45.
tataḥ duryodhanaḥ rājā suśarmāṇam acodayat
arjunasya vadhārthāya bhīmasenasya ca ubhayoḥ
arjunasya vadhārthāya bhīmasenasya ca ubhayoḥ
45.
tataḥ rājā duryodhanaḥ suśarmāṇam arjunasya
ca bhīmasenasya ubhayoḥ vadhārthāya acodayat
ca bhīmasenasya ubhayoḥ vadhārthāya acodayat
45.
Thereupon, King Duryodhana commanded Susharman for the purpose of killing both Arjuna and Bhimasena.
सुशर्मन्गच्छ शीघ्रं त्वं बलौघैः परिवारितः ।
जहि पाण्डुसुतावेतौ धनंजयवृकोदरौ ॥४६॥
जहि पाण्डुसुतावेतौ धनंजयवृकोदरौ ॥४६॥
46. suśarmangaccha śīghraṁ tvaṁ balaughaiḥ parivāritaḥ ,
jahi pāṇḍusutāvetau dhanaṁjayavṛkodarau.
jahi pāṇḍusutāvetau dhanaṁjayavṛkodarau.
46.
suśarman gaccha śīghraṃ tvaṃ balaughaiḥ parivāritaḥ
jahi pāṇḍusutau etau dhanaṃjayavṛkodarau
jahi pāṇḍusutau etau dhanaṃjayavṛkodarau
46.
suśarman tvaṃ balaughaiḥ parivāritaḥ śīghraṃ
gaccha etau pāṇḍusutau dhanaṃjayavṛkodarau jahi
gaccha etau pāṇḍusutau dhanaṃjayavṛkodarau jahi
46.
O Suśarman, you, surrounded by hosts of forces, go quickly! Vanquish these two sons of Pāṇḍu, Dhanaṃjaya (Arjuna) and Vṛkodara (Bhīma).
तच्छ्रुत्वा शासनं तस्य त्रिगर्तः प्रस्थलाधिपः ।
अभिद्रुत्य रणे भीममर्जुनं चैव धन्विनौ ॥४७॥
अभिद्रुत्य रणे भीममर्जुनं चैव धन्विनौ ॥४७॥
47. tacchrutvā śāsanaṁ tasya trigartaḥ prasthalādhipaḥ ,
abhidrutya raṇe bhīmamarjunaṁ caiva dhanvinau.
abhidrutya raṇe bhīmamarjunaṁ caiva dhanvinau.
47.
tat śrutvā śāsanaṃ tasya trigartaḥ prasthalādhipaḥ
abhidrutya raṇe bhīmaṃ arjunaṃ ca eva dhanvinau
abhidrutya raṇe bhīmaṃ arjunaṃ ca eva dhanvinau
47.
tasya tat śāsanaṃ śrutvā,
prasthalādhipaḥ trigartaḥ,
raṇe dhvinau bhīmaṃ ca eva arjunaṃ abhidrutya
prasthalādhipaḥ trigartaḥ,
raṇe dhvinau bhīmaṃ ca eva arjunaṃ abhidrutya
47.
Having heard that command of his, Trigarta, the lord of Prasthala, rushed towards Bhīma and Arjuna, who were indeed archers, in battle.
रथैरनेकसाहस्रैः परिवव्रे समन्ततः ।
ततः प्रववृते युद्धमर्जुनस्य परैः सह ॥४८॥
ततः प्रववृते युद्धमर्जुनस्य परैः सह ॥४८॥
48. rathairanekasāhasraiḥ parivavre samantataḥ ,
tataḥ pravavṛte yuddhamarjunasya paraiḥ saha.
tataḥ pravavṛte yuddhamarjunasya paraiḥ saha.
48.
rathaiḥ anekasāhasraiḥ parivavre samantataḥ
tataḥ pravavṛte yuddhaṃ arjunasya paraiḥ saha
tataḥ pravavṛte yuddhaṃ arjunasya paraiḥ saha
48.
(saḥ) anekasāhasraiḥ rathaiḥ samantataḥ parivavre
tataḥ arjunasya paraiḥ saha yuddhaṃ pravavṛte
tataḥ arjunasya paraiḥ saha yuddhaṃ pravavṛte
48.
He was surrounded from all sides by many thousands of chariots. Then, a battle began between Arjuna and his enemies.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109 (current chapter)
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47