Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-15, chapter-26

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततस्तस्मिन्मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः ।
नारदः पर्वतश्चैव देवलश्च महातपाः ॥१॥
1. vaiśaṁpāyana uvāca ,
tatastasminmuniśreṣṭhā rājānaṁ draṣṭumabhyayuḥ ,
nāradaḥ parvataścaiva devalaśca mahātapāḥ.
द्वैपायनः सशिष्यश्च सिद्धाश्चान्ये मनीषिणः ।
शतयूपश्च राजर्षिर्वृद्धः परमधार्मिकः ॥२॥
2. dvaipāyanaḥ saśiṣyaśca siddhāścānye manīṣiṇaḥ ,
śatayūpaśca rājarṣirvṛddhaḥ paramadhārmikaḥ.
तेषां कुन्ती महाराज पूजां चक्रे यथाविधि ।
ते चापि तुतुषुस्तस्यास्तापसाः परिचर्यया ॥३॥
3. teṣāṁ kuntī mahārāja pūjāṁ cakre yathāvidhi ,
te cāpi tutuṣustasyāstāpasāḥ paricaryayā.
तत्र धर्म्याः कथास्तात चक्रुस्ते परमर्षयः ।
रमयन्तो महात्मानं धृतराष्ट्रं जनाधिपम् ॥४॥
4. tatra dharmyāḥ kathāstāta cakruste paramarṣayaḥ ,
ramayanto mahātmānaṁ dhṛtarāṣṭraṁ janādhipam.
कथान्तरे तु कस्मिंश्चिद्देवर्षिर्नारदस्तदा ।
कथामिमामकथयत्सर्वप्रत्यक्षदर्शिवान् ॥५॥
5. kathāntare tu kasmiṁściddevarṣirnāradastadā ,
kathāmimāmakathayatsarvapratyakṣadarśivān.
पुरा प्रजापतिसमो राजासीदकुतोभयः ।
सहस्रचित्य इत्युक्तः शतयूपपितामहः ॥६॥
6. purā prajāpatisamo rājāsīdakutobhayaḥ ,
sahasracitya ityuktaḥ śatayūpapitāmahaḥ.
स पुत्रे राज्यमासज्य ज्येष्ठे परमधार्मिके ।
सहस्रचित्यो धर्मात्मा प्रविवेश वनं नृपः ॥७॥
7. sa putre rājyamāsajya jyeṣṭhe paramadhārmike ,
sahasracityo dharmātmā praviveśa vanaṁ nṛpaḥ.
स गत्वा तपसः पारं दीप्तस्य स नराधिपः ।
पुरंदरस्य संस्थानं प्रतिपेदे महामनाः ॥८॥
8. sa gatvā tapasaḥ pāraṁ dīptasya sa narādhipaḥ ,
puraṁdarasya saṁsthānaṁ pratipede mahāmanāḥ.
दृष्टपूर्वः स बहुशो राजन्संपतता मया ।
महेन्द्रसदने राजा तपसा दग्धकिल्बिषः ॥९॥
9. dṛṣṭapūrvaḥ sa bahuśo rājansaṁpatatā mayā ,
mahendrasadane rājā tapasā dagdhakilbiṣaḥ.
तथा शैलालयो राजा भगदत्तपितामहः ।
तपोबलेनैव नृपो महेन्द्रसदनं गतः ॥१०॥
10. tathā śailālayo rājā bhagadattapitāmahaḥ ,
tapobalenaiva nṛpo mahendrasadanaṁ gataḥ.
तथा पृषध्रो नामासीद्राजा वज्रधरोपमः ।
स चापि तपसा लेभे नाकपृष्ठमितो नृपः ॥११॥
11. tathā pṛṣadhro nāmāsīdrājā vajradharopamaḥ ,
sa cāpi tapasā lebhe nākapṛṣṭhamito nṛpaḥ.
अस्मिन्नरण्ये नृपते मान्धातुरपि चात्मजः ।
पुरुकुत्सो नृपः सिद्धिं महतीं समवाप्तवान् ॥१२॥
12. asminnaraṇye nṛpate māndhāturapi cātmajaḥ ,
purukutso nṛpaḥ siddhiṁ mahatīṁ samavāptavān.
भार्या समभवद्यस्य नर्मदा सरितां वरा ।
सोऽस्मिन्नरण्ये नृपतिस्तपस्तप्त्वा दिवं गतः ॥१३॥
13. bhāryā samabhavadyasya narmadā saritāṁ varā ,
so'sminnaraṇye nṛpatistapastaptvā divaṁ gataḥ.
शशलोमा च नामासीद्राजा परमधार्मिकः ।
स चाप्यस्मिन्वने तप्त्वा तपो दिवमवाप्तवान् ॥१४॥
14. śaśalomā ca nāmāsīdrājā paramadhārmikaḥ ,
sa cāpyasminvane taptvā tapo divamavāptavān.
द्वैपायनप्रसादाच्च त्वमपीदं तपोवनम् ।
राजन्नवाप्य दुष्प्रापां सिद्धिमग्र्यां गमिष्यसि ॥१५॥
15. dvaipāyanaprasādācca tvamapīdaṁ tapovanam ,
rājannavāpya duṣprāpāṁ siddhimagryāṁ gamiṣyasi.
त्वं चापि राजशार्दूल तपसोऽन्ते श्रिया वृतः ।
गान्धारीसहितो गन्ता गतिं तेषां महात्मनाम् ॥१६॥
16. tvaṁ cāpi rājaśārdūla tapaso'nte śriyā vṛtaḥ ,
gāndhārīsahito gantā gatiṁ teṣāṁ mahātmanām.
पाण्डुः स्मरति नित्यं च बलहन्तुः समीपतः ।
त्वां सदैव महीपाल स त्वां श्रेयसि योक्ष्यति ॥१७॥
17. pāṇḍuḥ smarati nityaṁ ca balahantuḥ samīpataḥ ,
tvāṁ sadaiva mahīpāla sa tvāṁ śreyasi yokṣyati.
तव शुश्रूषया चैव गान्धार्याश्च यशस्विनी ।
भर्तुः सलोकतां कुन्ती गमिष्यति वधूस्तव ॥१८॥
18. tava śuśrūṣayā caiva gāndhāryāśca yaśasvinī ,
bhartuḥ salokatāṁ kuntī gamiṣyati vadhūstava.
युधिष्ठिरस्य जननी स हि धर्मः सनातनः ।
वयमेतत्प्रपश्यामो नृपते दिव्यचक्षुषा ॥१९॥
19. yudhiṣṭhirasya jananī sa hi dharmaḥ sanātanaḥ ,
vayametatprapaśyāmo nṛpate divyacakṣuṣā.
प्रवेक्ष्यति महात्मानं विदुरश्च युधिष्ठिरम् ।
संजयस्त्वदनुध्यानात्पूतः स्वर्गमवाप्स्यति ॥२०॥
20. pravekṣyati mahātmānaṁ viduraśca yudhiṣṭhiram ,
saṁjayastvadanudhyānātpūtaḥ svargamavāpsyati.
एतच्छ्रुत्वा कौरवेन्द्रो महात्मा सहैव पत्न्या प्रीतिमान्प्रत्यगृह्णात् ।
विद्वान्वाक्यं नारदस्य प्रशस्य चक्रे पूजां चातुलां नारदाय ॥२१॥
21. etacchrutvā kauravendro mahātmā; sahaiva patnyā prītimānpratyagṛhṇāt ,
vidvānvākyaṁ nāradasya praśasya; cakre pūjāṁ cātulāṁ nāradāya.
तथा सर्वे नारदं विप्रसंघाः संपूजयामासुरतीव राजन् ।
राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै पुनः पुनः समहृष्टास्तदानीम् ॥२२॥
22. tathā sarve nāradaṁ viprasaṁghāḥ; saṁpūjayāmāsuratīva rājan ,
rājñaḥ prītyā dhṛtarāṣṭrasya te vai; punaḥ punaḥ samahṛṣṭāstadānīm.