Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-63

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततस्ते प्रययुर्हृष्टाः प्रहृष्टनरवाहनाः ।
रथघोषेण महता पूरयन्तो वसुंधराम् ॥१॥
1. vaiśaṁpāyana uvāca ,
tataste prayayurhṛṣṭāḥ prahṛṣṭanaravāhanāḥ ,
rathaghoṣeṇa mahatā pūrayanto vasuṁdharām.
संस्तूयमानाः स्तुतिभिः सूतमागधबन्दिभिः ।
स्वेन सैन्येन संवीता यथादित्याः स्वरश्मिभिः ॥२॥
2. saṁstūyamānāḥ stutibhiḥ sūtamāgadhabandibhiḥ ,
svena sainyena saṁvītā yathādityāḥ svaraśmibhiḥ.
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।
बभौ युधिष्ठिरस्तत्र पौर्णमास्यामिवोडुराट् ॥३॥
3. pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani ,
babhau yudhiṣṭhirastatra paurṇamāsyāmivoḍurāṭ.
जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः ।
प्रत्यगृह्णाद्यथान्यायं यथावत्पुरुषर्षभः ॥४॥
4. jayāśiṣaḥ prahṛṣṭānāṁ narāṇāṁ pathi pāṇḍavaḥ ,
pratyagṛhṇādyathānyāyaṁ yathāvatpuruṣarṣabhaḥ.
तथैव सैनिका राजन्राजानमनुयान्ति ये ।
तेषां हलहलाशब्दो दिवं स्तब्ध्वा व्यतिष्ठत ॥५॥
5. tathaiva sainikā rājanrājānamanuyānti ye ,
teṣāṁ halahalāśabdo divaṁ stabdhvā vyatiṣṭhata.
स सरांसि नदीश्चैव वनान्युपवनानि च ।
अत्यक्रामन्महाराजो गिरिं चैवान्वपद्यत ॥६॥
6. sa sarāṁsi nadīścaiva vanānyupavanāni ca ,
atyakrāmanmahārājo giriṁ caivānvapadyata.
तस्मिन्देशे च राजेन्द्र यत्र तद्द्रव्यमुत्तमम् ।
चक्रे निवेशनं राजा पाण्डवः सह सैनिकैः ।
शिवे देशे समे चैव तदा भरतसत्तम ॥७॥
7. tasmindeśe ca rājendra yatra taddravyamuttamam ,
cakre niveśanaṁ rājā pāṇḍavaḥ saha sainikaiḥ ,
śive deśe same caiva tadā bharatasattama.
अग्रतो ब्राह्मणान्कृत्वा तपोविद्यादमान्वितान् ।
पुरोहितं च कौरव्य वेदवेदाङ्गपारगम् ॥८॥
8. agrato brāhmaṇānkṛtvā tapovidyādamānvitān ,
purohitaṁ ca kauravya vedavedāṅgapāragam.
प्राङ्निवेशात्तु राजानं ब्राह्मणाः सपुरोधसः ।
कृत्वा शान्तिं यथान्यायं सर्वतः पर्यवारयन् ॥९॥
9. prāṅniveśāttu rājānaṁ brāhmaṇāḥ sapurodhasaḥ ,
kṛtvā śāntiṁ yathānyāyaṁ sarvataḥ paryavārayan.
कृत्वा च मध्ये राजानममात्यांश्च यथाविधि ।
षट्पथं नवसंस्थानं निवेशं चक्रिरे द्विजाः ॥१०॥
10. kṛtvā ca madhye rājānamamātyāṁśca yathāvidhi ,
ṣaṭpathaṁ navasaṁsthānaṁ niveśaṁ cakrire dvijāḥ.
मत्तानां वारणेन्द्राणां निवेशं च यथाविधि ।
कारयित्वा स राजेन्द्रो ब्राह्मणानिदमब्रवीत् ॥११॥
11. mattānāṁ vāraṇendrāṇāṁ niveśaṁ ca yathāvidhi ,
kārayitvā sa rājendro brāhmaṇānidamabravīt.
अस्मिन्कार्ये द्विजश्रेष्ठा नक्षत्रे दिवसे शुभे ।
यथा भवन्तो मन्यन्ते कर्तुमर्हथ तत्तथा ॥१२॥
12. asminkārye dvijaśreṣṭhā nakṣatre divase śubhe ,
yathā bhavanto manyante kartumarhatha tattathā.
न नः कालात्ययो वै स्यादिहैव परिलम्बताम् ।
इति निश्चित्य विप्रेन्द्राः क्रियतां यदनन्तरम् ॥१३॥
13. na naḥ kālātyayo vai syādihaiva parilambatām ,
iti niścitya viprendrāḥ kriyatāṁ yadanantaram.
श्रुत्वैतद्वचनं राज्ञो ब्राह्मणाः सपुरोधसः ।
इदमूचुर्वचो हृष्टा धर्मराजप्रियेप्सवः ॥१४॥
14. śrutvaitadvacanaṁ rājño brāhmaṇāḥ sapurodhasaḥ ,
idamūcurvaco hṛṣṭā dharmarājapriyepsavaḥ.
अद्यैव नक्षत्रमहश्च पुण्यं यतामहे श्रेष्ठतमं क्रियासु ।
अम्भोभिरद्येह वसाम राजन्नुपोष्यतां चापि भवद्भिरद्य ॥१५॥
15. adyaiva nakṣatramahaśca puṇyaṁ; yatāmahe śreṣṭhatamaṁ kriyāsu ,
ambhobhiradyeha vasāma rāja;nnupoṣyatāṁ cāpi bhavadbhiradya.
श्रुत्वा तु तेषां द्विजसत्तमानां कृतोपवासा रजनीं नरेन्द्राः ।
ऊषुः प्रतीताः कुशसंस्तरेषु यथाध्वरेषु ज्वलिता हव्यवाहाः ॥१६॥
16. śrutvā tu teṣāṁ dvijasattamānāṁ; kṛtopavāsā rajanīṁ narendrāḥ ,
ūṣuḥ pratītāḥ kuśasaṁstareṣu; yathādhvareṣu jvalitā havyavāhāḥ.
ततो निशा सा व्यगमन्महात्मनां संशृण्वतां विप्रसमीरिता गिरः ।
ततः प्रभाते विमले द्विजर्षभा वचोऽब्रुवन्धर्मसुतं नराधिपम् ॥१७॥
17. tato niśā sā vyagamanmahātmanāṁ; saṁśṛṇvatāṁ viprasamīritā giraḥ ,
tataḥ prabhāte vimale dvijarṣabhā; vaco'bruvandharmasutaṁ narādhipam.