Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-15, chapter-25

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततो भागीरथीतीरे मेध्ये पुण्यजनोचिते ।
निवासमकरोद्राजा विदुरस्य मते स्थितः ॥१॥
1. vaiśaṁpāyana uvāca ,
tato bhāgīrathītīre medhye puṇyajanocite ,
nivāsamakarodrājā vidurasya mate sthitaḥ.
तत्रैनं पर्युपातिष्ठन्ब्राह्मणा राष्ट्रवासिनः ।
क्षत्रविट्शूद्रसंघाश्च बहवो भरतर्षभ ॥२॥
2. tatrainaṁ paryupātiṣṭhanbrāhmaṇā rāṣṭravāsinaḥ ,
kṣatraviṭśūdrasaṁghāśca bahavo bharatarṣabha.
स तैः परिवृतो राजा कथाभिरभिनन्द्य तान् ।
अनुजज्ञे सशिष्यान्वै विधिवत्प्रतिपूज्य च ॥३॥
3. sa taiḥ parivṛto rājā kathābhirabhinandya tān ,
anujajñe saśiṣyānvai vidhivatpratipūjya ca.
सायाह्ने स महीपालस्ततो गङ्गामुपेत्य ह ।
चकार विधिवच्छौचं गान्धारी च यशस्विनी ॥४॥
4. sāyāhne sa mahīpālastato gaṅgāmupetya ha ,
cakāra vidhivacchaucaṁ gāndhārī ca yaśasvinī.
तथैवान्ये पृथक्सर्वे तीर्थेष्वाप्लुत्य भारत ।
चक्रुः सर्वाः क्रियास्तत्र पुरुषा विदुरादयः ॥५॥
5. tathaivānye pṛthaksarve tīrtheṣvāplutya bhārata ,
cakruḥ sarvāḥ kriyāstatra puruṣā vidurādayaḥ.
कृतशौचं ततो वृद्धं श्वशुरं कुन्तिभोजजा ।
गान्धारीं च पृथा राजन्गङ्गातीरमुपानयत् ॥६॥
6. kṛtaśaucaṁ tato vṛddhaṁ śvaśuraṁ kuntibhojajā ,
gāndhārīṁ ca pṛthā rājangaṅgātīramupānayat.
राज्ञस्तु याजकैस्तत्र कृतो वेदीपरिस्तरः ।
जुहाव तत्र वह्निं स नृपतिः सत्यसंगरः ॥७॥
7. rājñastu yājakaistatra kṛto vedīparistaraḥ ,
juhāva tatra vahniṁ sa nṛpatiḥ satyasaṁgaraḥ.
ततो भागीरथीतीरात्कुरुक्षेत्रं जगाम सः ।
सानुगो नृपतिर्विद्वान्नियतः संयतेन्द्रियः ॥८॥
8. tato bhāgīrathītīrātkurukṣetraṁ jagāma saḥ ,
sānugo nṛpatirvidvānniyataḥ saṁyatendriyaḥ.
तत्राश्रमपदं धीमानभिगम्य स पार्थिवः ।
आससादाथ राजर्षिः शतयूपं मनीषिणम् ॥९॥
9. tatrāśramapadaṁ dhīmānabhigamya sa pārthivaḥ ,
āsasādātha rājarṣiḥ śatayūpaṁ manīṣiṇam.
स हि राजा महानासीत्केकयेषु परंतपः ।
स पुत्रं मनुजैश्वर्ये निवेश्य वनमाविशत् ॥१०॥
10. sa hi rājā mahānāsītkekayeṣu paraṁtapaḥ ,
sa putraṁ manujaiśvarye niveśya vanamāviśat.
तेनासौ सहितो राजा ययौ व्यासाश्रमं तदा ।
तत्रैनं विधिवद्राजन्प्रत्यगृह्णात्कुरूद्वहम् ॥११॥
11. tenāsau sahito rājā yayau vyāsāśramaṁ tadā ,
tatrainaṁ vidhivadrājanpratyagṛhṇātkurūdvaham.
स दीक्षां तत्र संप्राप्य राजा कौरवनन्दनः ।
शतयूपाश्रमे तस्मिन्निवासमकरोत्तदा ॥१२॥
12. sa dīkṣāṁ tatra saṁprāpya rājā kauravanandanaḥ ,
śatayūpāśrame tasminnivāsamakarottadā.
तस्मै सर्वं विधिं राजन्राजाचख्यौ महामतिः ।
आरण्यकं महाराज व्यासस्यानुमते तदा ॥१३॥
13. tasmai sarvaṁ vidhiṁ rājanrājācakhyau mahāmatiḥ ,
āraṇyakaṁ mahārāja vyāsasyānumate tadā.
एवं स तपसा राजा धृतराष्ट्रो महामनाः ।
योजयामास चात्मानं तांश्चाप्यनुचरांस्तदा ॥१४॥
14. evaṁ sa tapasā rājā dhṛtarāṣṭro mahāmanāḥ ,
yojayāmāsa cātmānaṁ tāṁścāpyanucarāṁstadā.
तथैव देवी गान्धारी वल्कलाजिनवासिनी ।
कुन्त्या सह महाराज समानव्रतचारिणी ॥१५॥
15. tathaiva devī gāndhārī valkalājinavāsinī ,
kuntyā saha mahārāja samānavratacāriṇī.
कर्मणा मनसा वाचा चक्षुषा चापि ते नृप ।
संनियम्येन्द्रियग्राममास्थिताः परमं तपः ॥१६॥
16. karmaṇā manasā vācā cakṣuṣā cāpi te nṛpa ,
saṁniyamyendriyagrāmamāsthitāḥ paramaṁ tapaḥ.
त्वगस्थिभूतः परिशुष्कमांसो जटाजिनी वल्कलसंवृताङ्गः ।
स पार्थिवस्तत्र तपश्चचार महर्षिवत्तीव्रमपेतदोषः ॥१७॥
17. tvagasthibhūtaḥ pariśuṣkamāṁso; jaṭājinī valkalasaṁvṛtāṅgaḥ ,
sa pārthivastatra tapaścacāra; maharṣivattīvramapetadoṣaḥ.
क्षत्ता च धर्मार्थविदग्र्यबुद्धिः ससंजयस्तं नृपतिं सदारम् ।
उपाचरद्घोरतपो जितात्मा तदा कृशो वल्कलचीरवासाः ॥१८॥
18. kṣattā ca dharmārthavidagryabuddhiḥ; sasaṁjayastaṁ nṛpatiṁ sadāram ,
upācaradghoratapo jitātmā; tadā kṛśo valkalacīravāsāḥ.